B 532-7 Dakṣiṇakālīpūjāvidhi

Manuscript culture infobox

Filmed in: B 532/7
Title: Dakṣiṇakālīpūjāvidhi
Dimensions: 17 x 8.5 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1840
Remarks:

Reel No. B 532/7

Inventory No. 15784

Title Dakṣiṇakālīpūjāvidhi

Remarks

Author

Subject Karmakanda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 8.5 cm

Binding Hole(s)

Folios 4

Lines per Folio 5

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1840

Manuscript Features

On the front cover-leaf is written: dakṣiṇakālījapavidhiḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


atha japavidhiḥ ||


ātmatatvāya namaḥ || vidyātatvāya namaḥ || śivatattvāya namaḥ || iti mantreṇa ācamya ||

sarvatattvāya namaḥ || iti karau prakṣālya || atha saṅkalpa[ḥ] || asya śrīkālīmantrasya bhairava ṛṣi

uṣṭṇik chando dakṣiṇakāḷikā devatā hrīṁ bījaṃ hūṁ śakti krīṁ kīlakaṃ sarvābhīṣṭasiddhaye jap

viniyogaḥ || ṛṣyādinyāsaḥ || bhairavāya ṛṣaye namaḥ śirasi uṣṇik chandase namo mukhe || (exp. 3t1–3b2)


End

yathāśaktijapaṃ kṛtvā ṣaḍaṅanyāsaṃ kuryāt haste jalam ādāya devīkare japaṃ nivedayet


guhyātiguhyagoptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam ||

siddhr bhavatu me devi tvatprasādāt sureśvari


guruṃ praṇamet ||


ajñānatimirāndhasya jñānāñjanaśalākayā

cakṣur unmīlitaṃ yena tasmai śrīgurave namaḥ


tata ācamya stotrapāṭhādikaṃ kuryāt (exp. 5t2–5b2)


Colophon

iti japavidhiḥ (exp. 5b2)

Microfilm Details

Reel No. B 532/7

Date of Filming 21-09-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 12-12-2011

Bibliography