B 532-26 Aparādhabhañjana(kālikā)stotra
Contents
Manuscript culture infobox
Filmed in: B 532/26
Title: Aparādhabhañjana(kālikā)stotra
Dimensions: 20.5 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/252
Remarks:
Reel No. B 532/26
Inventory No. 3663
Title Aparādhabhaṃjanakālikāstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devagari
Material paper
State complete
Size 20.5 x 11.0 cm
Binding Hole(s)
Folios 5
Lines per Folio 8
Foliation figures in the middle right hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/252
Manuscript Features
double exposure of 3v and 4v.
Excerpts
Beginning
oṁ namaḥ paramātmane ||
prāgdehasto yadāsaṃ tava caraṇayugaṃ nāśrito nārccito bhaṃ
tenādyā kīrttivarggir jaṭhrajadahanair vādhyamāno varīṣaiḥ
sthitvā janmāṃtaraṃ no punar iha bhavitā kāśrayaḥ kvāpi sevā
kṣaṃtavyo me[ʼ]parādhaḥ prakaṭitavadane kāmarūpe karāle || 1 ||
vālpe bālābhilāṣair jaḍitajaḍamatir bālalīlāpraśakto
na tvāṃ jānāṃi mātaḥ kalikaluṣaharāṃ bhogamaokṣaikadātrīṃ
nācāro naiva pūjā na ca yajanakathā na smṛtir nāpi sevā
kṣaṃtavyo me [ʼ]rādhaḥ prakaṭitavadane kāmarūpe karāle || 2 || (fol. 1v1–8)
End
ye tāvat kākavīśo bhavati dhanapatir jñānaśīlodayātmā
niṣpāpī niṣkalaṃkaḥ kulapathi kuśalaḥ satyavāgdhārmikaś ca
nityānamdo dayāvaraḥ paśugaṇavimukhaḥ satpathācāraśīlaḥ
saṃsārāvidhaṃ sukhena pratarati giritā pādapadmāvalaṃvāt || (fol, 5r3–6)
Colophon
iti siddheśvarataṃtre aparādhabhaṃjanaṃ nāma śrīkālikāstotraṃ samāptam || ❁ || oṁ tat sat ||
śrīkālīcaraṇāravṛṃde mama matir āstāṃ || śrīḥ || (fol. 5r6–8)
Microfilm Details
Reel No. B 532/26
Date of Filming 25-09-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 14-12-2011
Bibliography