B 392-18 Viṣṇusahasranāma
Contents
Manuscript culture infobox
Filmed in: B 392/18
Title: Viṣṇusahasranāma
Dimensions: 13.6 x 8.6 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1912
Acc No.: NAK 3/108
Remarks:
Reel No. B 392/18
Inventory No. 87992
Title Viṣṇusahasranāmastotra
Remarks The text is ascribed to the Mahābhārata
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State Complete
Size 13.6 x 8.6 cm
Binding Hole(s)
Folios 38
Lines per Page 7
Foliation Figures in both margins on the verso under the abbreviation.vi.
Scribe Rāmaratana vājapei
Date of Copying SAM 1912
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/108
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
oṃ yasya smaraṇamātreṇa janmasaṃsārabandhanāt ||
vimucyate namas tasmai viṣṇave prabhaviṣṇave || 1 ||
namaḥ samastabhūtānām ādibhūtāya bhūbhṛte ||
anekarūparupāya viṣṇave prabhaviṣṇave || 2 ||
vaiśampāyana uvāca ||
śrutvā dharmāṇyaśeṣeṇa pāvanāni ca sarvaśaḥ ||
yudhiṣṭhira śāṃtanavaṃ punarevābhyabhāṣata || 3 ||
yudhiṣṭhira uvāca ||
kimedaṃ daivataṃ loke kiṃ vāpy ekaṃ parāyaṇam ||
stuvantaḥ kaṃ kam arccantaḥ prāpnuyur mānavāḥ śubhaṃ || 4 || (fol. 1v1–2r5)
«End»
sa nirdahati pāpāni kalpakoṭiśatāni ca ||
aśvatthasannidhu pārtha kṛtvā manasi keśavam || 61 ||
paṭhennāmasahasraṃ tu gavāṃ koṭi phalaṃ labhet ||
śivālaye paṭhen nityaṃ tulaśīvanasaṃsthitaḥ || 62 ||
naro muktim avāpnoti cakrapāṇir vaco yathā ||
bramhahatyādikaṃ pāpaṃ sarve pāpaṃ vinaśyati || 163 || (fol. 37v4–38r5)
«Colophon»
iti śrīmahābhārate śāṃtiparvaṇi śrīviṣṇor divyasahasranāmastotraṃ samāptaṃ ||
śubham astu || samvat 1912 liṣyate rāmaratana vājapei || ❁ || ❁ || (fol. 37r5–7)
Microfilm Details
Reel No. B 392/18
Date of Filming
Exposures 39
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RA
Date 31-07-2014
Bibliography