B 392-18 Viṣṇusahasranāma

Manuscript culture infobox

Filmed in: B 392/18
Title: Viṣṇusahasranāma
Dimensions: 13.6 x 8.6 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1912
Acc No.: NAK 3/108
Remarks:


Reel No. B 392/18

Inventory No. 87992

Title Viṣṇusahasranāmastotra

Remarks The text is ascribed to the Mahābhārata

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State Complete

Size 13.6 x 8.6 cm

Binding Hole(s)

Folios 38

Lines per Page 7

Foliation Figures in both margins on the verso under the abbreviation.vi.

Scribe Rāmaratana vājapei

Date of Copying SAM 1912

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/108


Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||

oṃ yasya smaraṇamātreṇa janmasaṃsārabandhanāt ||

vimucyate namas tasmai viṣṇave prabhaviṣṇave || 1 ||

namaḥ samastabhūtānām ādibhūtāya bhūbhṛte ||

anekarūparupāya viṣṇave prabhaviṣṇave || 2 ||

vaiśampāyana uvāca ||


śrutvā dharmāṇyaśeṣeṇa pāvanāni ca sarvaśaḥ ||

yudhiṣṭhira śāṃtanavaṃ punarevābhyabhāṣata || 3 ||


yudhiṣṭhira uvāca ||


kimedaṃ daivataṃ loke kiṃ vāpy ekaṃ parāyaṇam ||

stuvantaḥ kaṃ kam arccantaḥ prāpnuyur mānavāḥ śubhaṃ || 4 || (fol. 1v1–2r5)


«End»


sa nirdahati pāpāni kalpakoṭiśatāni ca ||

aśvatthasannidhu pārtha kṛtvā manasi keśavam || 61 ||


paṭhennāmasahasraṃ tu gavāṃ koṭi phalaṃ labhet ||

śivālaye paṭhen nityaṃ tulaśīvanasaṃsthitaḥ || 62 ||


naro muktim avāpnoti cakrapāṇir vaco yathā ||

bramhahatyādikaṃ pāpaṃ sarve pāpaṃ vinaśyati || 163 || (fol. 37v4–38r5)


«Colophon»


iti śrīmahābhārate śāṃtiparvaṇi śrīviṣṇor divyasahasranāmastotraṃ samāptaṃ ||

śubham astu || samvat 1912 liṣyate rāmaratana vājapei || ❁ || ❁ || (fol. 37r5–7)

Microfilm Details

Reel No. B 392/18

Date of Filming

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 31-07-2014

Bibliography