B 357-15 (Atharvaṇa)Agnisthāpanavidhi
Contents
Manuscript culture infobox
Filmed in: B 357/15
Title: (Atharvaṇa)Agnisthāpanavidhi
Dimensions: 24.6 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2252
Remarks: etc.; B 357B/15
Reel No. B 357/15
Inventory No. 1444
Title (Atharvaṇa)Agnisthāpanavidhi
Remarks
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.6 x 11.0 cm
Binding Hole(s)
Folios 4
Lines per Page 9
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2252
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ ||
atharvaṇānām agnisthāpanādividhiḥ ||
tatrādau barhir lavanāya śastrādāvamantraḥ ||
avyasaṃśvavyavasaś ca vilaṃyiṣyāmi māyayā ||
tābhyām uddhṛtya vedim atha karmāṇi kurmahe |
prayaccha paraśuṃ tvarayā harauṣadhi mahiṃ sataḥ |
anena maṃntreṇa dātraṃ gṛhītvā oṃ yadhīrddātuṃ parvaṇāṃ lunāti | tato barhiḥ paṃcedhā
dārūṇi ca saya grīṣmas te bhūme varṣāṇi śaradd hemaṃtaḥ śiśiro vasaṃtaḥ ṛtavas te vihitā hāpanīr
ahorātre pṛthivino duhāthāmityanena bhūmerūpasthānaṃ kṛtvā || prādeśamātrāṃ śamī samidhaṃ
vimāya anumaṃtrayet anena mantreṇa | (exp. 2t1–6)
«End:»
athomāyāḥ |
pṛtanājitaṃ saha mānam agnim ukthair havāmahe paramāt sadhatsthāt | sa naḥ parṣadatu durgāṇi
viśvākṣāma devottivīrudha iti dvābhyāṃ tad udakaṃ yajamānāñjalau nikṣipet | tena yajamāno vīrapuruṣo
ham iti mukhaṃ vimārṣṭi | tato hotā vratāni vratapataye svāheti samidham ādhāya satyaṃ tvarttetna paiṣīṃcāmi
jātavedā ity agniṃ pariṣicyājyasthālīm utthāpya brahmaṇe pūrṇapātraṃ dadyāt | tata ācāryāya dhenuṃ dadyāt |
maṃgalyasvastyayanādi kuryāt || ityuttarataṃtraṃ || || ❁ || || śrīḥ || śaṃbho || || (6b8–7:2)
«Colophon»x
Microfilm Details
Reel No. B 357/15
Date of Filming 24-10-1972
Exposures 8
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 05-03-2013
Bibliography