Mahasubhashitasangraha, verses 1-9979 Ŀ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character = ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 anusvara (overdot) 167 capital anusvara 253 visarga 254 (capital visarga 255) long e 185 long o 186 additional: l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Accents have been dropped in order to facilitate word search. MSS_0001-1 aavastava nikara nna kalpitstaruaketakakhaai / MSS_0001-2 yena purataradyutayo na kaakairiva tudanti arram // MSS_0002-1 auka htavat tanubhu- svastikpihitamugdhakucgr / MSS_0002-2 bhinnaakhavalaya parietr paryarambhi rabhasdaciroh // MSS_0003-1 aukamiva tabhayt sastynatvacchalena himadhavalam / MSS_0003-2 ambhobhirapi ghta payata iirasya mhtmyam // MSS_0004-1 aukena jaghana tirodadhe ka cukena ca kucau mgdm / MSS_0004-2 pyamnamania priyekaai kmatmiva jagma madhyamam // MSS_0005-1 aupibhiratva pipsu padmaja madhu bha rasayitv / MSS_0005-2 kbatmiva gata kitimeyal lohita vapuruvha pataga // MSS_0006-1 aumnapi vipkapiaga rpampa parito divasnte / MSS_0006-2 ka paro'tra na vikramupeyd dhvntabhmaparivellitamrti // MSS_0007-1 ao daasama prva praysasama uttama / MSS_0007-2 vilopo v yathlbha prakepasama eva v // MSS_0008-1 ao'pi duadin pare syd vinakt / MSS_0008-2 blaleo'pi vyghr yat syj jvitahnaye // MSS_0009-1 asvavaabdhanat samdhi irodhary rahitapraysa / MSS_0009-2 dht vikrstyajat mukhena prasdalakm aalchanasya // MSS_0010-1 aslambitavmakualadhara mandonnatabhrlata kicit kucitakomaldharapua sciprasrkaam / MSS_0010-2 alolgulipallavairmuralikmprayanta mud mle kalpatarostribhagalalita dhyye jaganmohanam // MSS_0011-1 assaktakapolavaavadanavysaktabimbdhara-dvandvodritamandamandapavanprrabdhamugdhadhvani / MSS_0011-2 advakrimalolahranikara pratyekaroknana-nyacaccacadudacadagulicayastv ptu rdhdhava // MSS_0012-1 asena kara cibukena vaka karadvayenki tirodadhnm / MSS_0012-2 sataymsa hari sametya cakoranetr calukodakena // MSS_0013-1 aha saharadakhila sakdudaydeva sakalalokasya / MSS_0013-2 tarairiva timirajaladhi jayati jaganmagala harernma // MSS_0014-1 akaak pupamah veayoidamtk / MSS_0014-2 mantrihn ca rjyarr bhujyate viaceakai // MSS_0015-1 akahasya kahe katha pupaml vin nsiky katha dhpagandha / MSS_0015-2 akarasya kare katha gtantyam apdasya pde katha me prama // MSS_0016-1 akaparddakasya viphala januriti jnmahe maheo'pi / MSS_0016-2 irasi ktena kapardd bhavati jajakenpi // MSS_0017-1 akaravamadhimauli pdapadmv apanaya mnini mnitmake / MSS_0017-2 yadi pararama gatastadtha stanayugaligayuga sprmi tanvi // MSS_0018-1 akarua ktaramanas daritanr nirantarleyam / MSS_0018-2 tvmanudhvati vimukha gageva bhagratha di // MSS_0019-1 akaruatvamakraavigraha paradhanpahti parayoita / MSS_0019-2 svajanabandhujanevasahiut praktisidhamida hi durtmanm // MSS_0020-1 akarua mbhsindho vimuca mamcala tava paricita sneha samyamayetyabhidhyinm / MSS_0020-2 aviralagaladvp tanv nirastavibha ka iha bhavat bhadre nidre vin vinivedayet // MSS_0021-1 akaro kimu netraoimna kimakr karapallavvarodham / MSS_0021-2 kalaha kimadh krudh rasaje hitamartha na vidanti daivada // MSS_0022-1 akaramakarocchea vidhirbrahmabhagadh / MSS_0022-2 rutv rmakath ramy ira kasya na kampate // MSS_0023-1 akaradhrugasabhtgat gatairaritrea vinsya vairibhi / MSS_0023-2 vidhya yvattaraerbhidmaho nimajjya tra samare bhavrava // MSS_0024-1 akartavya na kartavya prai kahagatairapi / MSS_0024-2 kartavyameva kartavya prai kahagatairapi // MSS_0025-1 akartavyevasdhvva t prerayate janam / MSS_0025-2 tameva sarvappebhyo lajj mteva rakati // MSS_0026-1 akarma vai bhtn vtti syn na hi kcana / MSS_0026-2 tadevbhriprapadyeta na vihanyt kathacana // MSS_0027-1 akarmala ca mahana ca lokadvia bahumya nasam / MSS_0027-2 adeaklajamaniaveam etn ghe na prativsayta // MSS_0028-1 akalakacandrakalay kalit s bhti vru taru / MSS_0028-2 bhlasthalva ambho sadhydhynopaviasya // MSS_0029-1 akalakntike knti keti klakalakina / MSS_0029-2 arue tarue masy dhva kmayate a // MSS_0030-1 akalak pulakavat sasneh muktakacuk ym / MSS_0030-2 patatu tavorasi dayit khagalat vairia irasi // MSS_0031-1 akalako dha uddha parivr gunvita / MSS_0031-2 sadvao hdayagrh khaga susadastava // MSS_0032-1 akalitanijapararpa svakamapi doa parasthita vetti / MSS_0032-2 nvsthitastaasthn acalnapi vicalitn manute // MSS_0033-1 akaliyugamakharvamatra hdya vyacaradappaghano yata kuumb / MSS_0033-2 mama ruciriha lakmagrajena prabhavati armadasyamardena // MSS_0034-1 akalilatapastejovryaprathimni yaonidh- vavitathamadadhmte ronmunvabhidhvati / MSS_0034-2 abhinavadhanurvidydarpakamya ca karmae sphurati rabhast pi pdopasagrahaya ca // MSS_0035-1 akalpa svgacey akunta iva pajare / MSS_0035-2 anucchvasansmaran prva garbhe ki nma vindate // MSS_0036-1 akasmt prakriy n akasmccpakaraam / MSS_0036-2 ubhubhe mahattva ca prakartu buddhilghavt // MSS_0037-1 akasmdapi ya kacid artha prpnoti prua / MSS_0037-2 ta haheneti manyante sa hi yatno na kasyacit // MSS_0038-1 akasmdunmatta praharasi kimadhvakitiruha hrada hastghtairvidalasi kimutphullanalinam / MSS_0038-2 tad jnmaste karivara balodgramasama sa suptasypi spasi yadi pacnanaio // MSS_0039-1 akasmdekasmin pathi sakhi may ymunataa vrajanty do'ya navajaladharaymalatanu / MSS_0039-2 sa dgbhagy ki vkuruta na hi jne tata ida mano me vylola kvacana ghaktye na lagate // MSS_0040-1 akasmdeva kupyanti prasdantyanimittata / MSS_0040-2 lametadasdhnm abhra priplava yath // MSS_0041-1 akasmdeva tanvag jahsa yadiya puna / MSS_0041-2 nna prasnabo'sy svrjyamadhitihati // MSS_0042-1 akasmdeva te cai sphuritdharapallavam / MSS_0042-2 mukha muktruco dhatte gharmmbhakaamajar // MSS_0043-1 akasmdeva ya kopd abhka bahu bhate / MSS_0043-2 tasmdudvijate loka sasphuligdivnalt // MSS_0044-1 akasmddvei yo bhaktam janmaparisevitam / MSS_0044-2 na vyajane ruciryasya tyjyo npa ivtura // MSS_0045-1 akakopino bhartur anysakteca yoita / MSS_0045-2 pranticetasa kartu brahmapi na akyate // MSS_0046-1 akadhrtamnasavyavasitotsavai srasair akdapautavairapi ikhain maalai / MSS_0046-2 dia samavalokit sarasanirbharaprollasad- bhavatpthuvarthinrajanibhrajaymal // MSS_0047-1 akaptajtnm astr marmabhedinm / MSS_0047-2 ghaokaprahrm acintaiva mahauadham // MSS_0048-1 ake vakojaskhalitavasanavyptakara m jmbhrambhonnamitabhujabandhonnatakucam / MSS_0048-2 vth ytytai kapaakalitnyonyahasita harantyetcittnyahaha jagat vravanit // MSS_0049-1 akmasya kriy kcid dyate neha kahicit / MSS_0049-2 yadyaddhi kurute kicit tattat kmasya ceitam // MSS_0050-1 akm kmaynasya arramupatapyate / MSS_0050-2 icchant kmaynasya prtirbhavati obhan // MSS_0051-1 akmn kmayati ya kmaynn paridvian / MSS_0051-2 balavanta ca yo dvei tamhurmhacetasam // MSS_0052-1 akraa rpamakraa kula mahatsu nceu ca karma obhate / MSS_0052-2 ida hi rpa paribhutaprvaka tadeva bhyo bahumnamgata // MSS_0053-1 akraa vykaraa tantrabdo'pyakraam / MSS_0053-2 akraa trayo veds taulstatra kraam // MSS_0054-1 akraviktakopadrut khaldbhaya kasya na nma jyate / MSS_0054-2 via mahheriva yasya durvaca sudusaha sanihita sad mukhe // MSS_0055-1 akraena viprebhyo ya kupyati nardhipa / MSS_0055-2 krasarpa sa ghti iras baladapita // MSS_0056-1 akryakaradbhta kry ca vivarjant / MSS_0056-2 akle mantrabhedcca yena mdyenna tat pibet // MSS_0057-1 akryapratiedhaca kry ca pravartanam / MSS_0057-2 pradna ca pradeynm adeynmasagraha // MSS_0058-1 akryamasakt ktv dyante hyadhan nar / MSS_0058-2 dhanayuktstvadharmasth dyante cpare jan // MSS_0059-1 akryyapi parypya ktvpi vjinrjana / MSS_0059-2 vidhyate hita yasya sa deha kasya susthira // MSS_0060-1 akrye tathyo v bhavati vitatha kmamathav tathpyuccairdhmn harati mahimna janarava / MSS_0060-2 tulottrasypi prakaanihateatamaso ravestdktejo na hi bhavati kany gata iti // MSS_0061-1 aklacary viam ca goh kumitrasev na kadpi kry / MSS_0061-2 payaja padmavane prasupta dhanurvimuktena area bhinnam // MSS_0062-1 aklajaladendo s hdy vadanacandrik / MSS_0062-2 nitya kavicakorairy pyate na ca hyate // MSS_0063-1 aklajaladalokai citramtmaktairiva / MSS_0063-2 jta kdambarrmo nake pravara kavi // MSS_0064-1 aklajaladacchannam lokya ravimaalam / MSS_0064-2 cakravkayuga rauti rajanbhayaakay // MSS_0065-1 aklamtyu parihtya jvita dadti yo dehasukha ca dehinm / MSS_0065-2 natena dhtrsti sama kuto'dhiko na jvitddnamihtiricyate // MSS_0066-1 aklamtyurvivso vivasan hi vipadyate / MSS_0066-2 yasmin karoti vivsa sa jvatyaparo mta // MSS_0067-1 aklasahamatyalpa mrkhavyasaninyakam / MSS_0067-2 agupta bhruyodha ca durgavyasanamucyate // MSS_0068-1 aklasainyayuktastu hanyate klayodhin / MSS_0068-2 kauikena hatajyotir nitha iva vyasa // MSS_0069-1 akle ktyamrabdha katu nrthya kalpate / MSS_0069-2 tadeva kla rabdha mahate'rthya kalpate // MSS_0070-1 akle garjite deve durdina vthav bhavet / MSS_0070-2 prvakahata lakyam anadhyya pracakate // MSS_0071-1 akicana paripatan sukhamsvdayiyasi / MSS_0071-2 akicana sukha ete samuttihati caiva hi // MSS_0072-1 akicanatva rjya ca tulay samatolayat / MSS_0072-2 akicanatvamadhika rjydapi jittmana // MSS_0073-1 akicanasya dntasya ntasya samacetasa / MSS_0073-2 may satuamanasa sarv sukhamay dia // MSS_0074-1 akicanasya uddhasya upapannasya sarvaa / MSS_0074-2 avekamastrllokn na tulyamupalakaye // MSS_0075-1 akicanca dyante purucirajvina / MSS_0075-2 samddhe ca kule jt vinayanti patagavat // MSS_0076-1 akicitkri dnair kaguakarmam / MSS_0076-2 aghya gatasattvn daranasparandikam // MSS_0077-1 akrti cpi bhtni kathayiyanti te'vyaym / MSS_0077-2 sabhvitasya ckrtir maradatiricyate // MSS_0078-1 akrtiryasya gyeta loke bhtasya kasyacit / MSS_0078-2 patatyevdhamllokn yvacchabda prakrtyate // MSS_0079-1 akrtirnindyate devai krtirlokeu pjyate / MSS_0079-2 krtyartha tu samrambha sarve sumahtmanm // MSS_0080-1 akrte kraa yoid yoidvairasya kraam / MSS_0080-2 sasrakraa yoid yoita varjayettata // MSS_0081-1 akuhotkahay pram akaha kalakahi mm / MSS_0081-2 kambukahy kaa kahe kuru kahrtimuddhara // MSS_0082-1 akuberapurvilokana na dharsnukara kadcana / MSS_0082-2 atha tatpratikrahetave- 'damayantpatilocana bhaja // MSS_0083-1 akurvanto'pi ppni ucaya ppasarayt / MSS_0083-2 parappairvinayanti matsy ngahrade yath // MSS_0084-1 akuln kule bhva kulnn kulakayam / MSS_0084-2 sayoga viprayoga ca payanti cirajvina // MSS_0085-1 akulna kulnaca maryd yo na laghayet / MSS_0085-2 dharmpek mdurdnta sa kulnaatairvara // MSS_0086-1 akulnastu purua prakta sdhusakayt / MSS_0086-2 durlabhaivaryasaprpto garvita atrut vrajet // MSS_0087-1 akulno'pi mrkho'pi bhpla yo'tra sevate / MSS_0087-2 api samnahno'pi sa sarvatra prapjyate // MSS_0088-1 akule patito rj mrkhaputro hi paita / MSS_0088-2 nirdhanasya dhanaprptis tavanmanyate jagat // MSS_0089-1 akprd vri pracurataramdya jalada sa dndhyako'pi prakirati jala ndbhutamidam / MSS_0089-2 sa megho dhanyo yat parikirati muktphalatay yadysau krtirnaati npanrkucatae // MSS_0090-1 akrcrambho'pi praticubukadea karatala pratijy kurvan yuvatiu da snigdhataral / MSS_0090-2 kumro'ha krt pariadi samnnagaayan bhujau vaka payannavavayasi knti vitanute // MSS_0091-1 aktakavalrambhairvaktrairbhayasthagiteka kimapi valitagrva sthitv muhurmgapaktaya / MSS_0091-2 gaganamasaktpayantyetstathrughanairmukhair nipatati yath ggrebhyo'krama nayanodakam // MSS_0092-1 aktajamanrya ca drgharoamanrjavam / MSS_0092-2 caturo viddhi cl jty jyeta pacama // MSS_0093-1 aktatygamahimn mithy ki rjarjaabdena / MSS_0093-2 goptra na nidhn mahayanti mahevara vibudh // MSS_0094-1 aktadviadunnaticchida ritasarakaavandhyakarmaa / MSS_0094-2 puruasya nirarthaka kara kila kayanamtrasrthaka // MSS_0095-1 aktapremaiva vara na puna sajtavighaitaprem / MSS_0095-2 uddhtanayanastmyati yath hi na tatheha jtndha // MSS_0096-1 akta viadadhmno bimbasra ghtv dayita yuvativaktra lokadhtreti vidma / MSS_0096-2 na hi na hi bhavadyo moha evaia mitra sitagaralanidhna tattvato nicinu tvam // MSS_0097-1 aktasygamo nsti kte no na vidyate / MSS_0097-2 akasmdeva loko'ya te dsktastvay // MSS_0098-1 akttmnamsdya rjnamanaye ratam / MSS_0098-2 samddhni vinayanti rri nagari ca // MSS_0099-1 akte'pyudyame pusm anyajanmakta phalam / MSS_0099-2 ubhubha samabhyeti vidhin saniyojitam // MSS_0100-1 aktevevakryeu mtyurvai saprakarati / MSS_0100-2 yuvaiva dharmala syd animitta hi jvitam // MSS_0101-1 aktopadrava kacin mahnapi na pjyate / MSS_0101-2 pjayanti nar ngn na trkya ngaghtinam // MSS_0102-1 aktaya naiva ktya syt pratyge'pyupasthite / MSS_0102-2 na ca ktya parityjyam ea dharma santana // MSS_0103-1 aktaya manyate ktaya agamya manyate sugam / MSS_0103-2 abhakya manyate bhakya strvkyaprerito nara // MSS_0104-1 aktrimapremaras vilslasagmin / MSS_0104-2 asre dagdhasasre sra sragalocan // MSS_0105-1 aktrimavilskam aikitakalkramam / MSS_0105-2 avibhggasubhaga babhva surata tayo // MSS_0106-1 aktv karma yo loke phala vindati viita / MSS_0106-2 sa tu vaktavyat yti dveyo bhavati pryaa // MSS_0107-1 aktv nijadeasya rak yo vijigate / MSS_0107-2 sa npa paridhnena vtamauli pumniva // MSS_0108-1 aktv parasatpam agatv khalanamratm / MSS_0108-2 anutsjya sat vartma yat svalpamapi tad bahu // MSS_0109-1 aktv paurua y r ki taylasabhgyay / MSS_0109-2 kurago'pi samanti daivdupanata tam // MSS_0110-1 aktv mnua karma yo daivamanuvartate / MSS_0110-2 vth rmyati saprpya pati klbamivgan // MSS_0111-1 aktv helay pdam uccairmrdhasu vidvim / MSS_0111-2 kathakramanlamb krtirdymadhirohati // MSS_0112-1 akpaamaahamacapala yoginamavidina budha ram / MSS_0112-2 yadi nrayati nara r rreva hi vacit bhavati // MSS_0113-1 aka kucayo ka valagne vitata cakui vistta nitambe / MSS_0113-2 arudharamvirastu citte karuli kaplibhgadheyam // MSS_0114-1 aka nitambabhge kma madhye samunnata kucayo / MSS_0114-2 atyyata nayanayor mama jvitametadyti // MSS_0115-1 akaphalamlena vanavsarata sad / MSS_0115-2 kurute'haraha rddham irvipra sa ucyate // MSS_0116-1 akek ki kek vacasi catura kinna kurara uka kiv mka sa ca kalarava ki katarava / MSS_0116-2 tvaygayai puyai pikamadhurim dhragarim yato labdha stabdha kimasi rucira neha suciram // MSS_0117-1 akausum manmathacpayai- ranauk vibhramavaijayant / MSS_0117-2 lalaraggaanartakyam anajan bhrranuyti dam // MSS_0118-1 akratvagamatastakra na atakratun hutam / MSS_0118-2 ndattamiti vkyrtht takra akrasya durlabham // MSS_0119-1 akratvarthamiti jtv akre na hutavn pur / MSS_0119-2 ndattamiti strrtht takra akrasya durlabham // MSS_0120-1 akramenupyena karmrambho na sidhyati / MSS_0120-2 dadhisarpipaysva abarasya yath hi go // MSS_0121-1 akrodha ikayantyanyai krodhan ye tapodhan / MSS_0121-2 nirdhanste dhanyaiva dhtuvdopadeina // MSS_0122-1 akrodhana krodhanebhyo viias tath titikuratitikorviia / MSS_0122-2 amnuebhyomnuca pradhn vidvstathaivvidua pradhna // MSS_0123-1 akrodhana satyavd bhtnmavihisaka / MSS_0123-2 anasya sadcro drghamyuravpnuyt // MSS_0124-1 akrodhanaca rjendra satyalo dhavrata / MSS_0124-2 tmopamaca bhteu sa trthaphalamanute // MSS_0125-1 akrodhavairgyajitendriyatva kamdayntijanapriyatvam / MSS_0125-2 nirlobhadt bhayaokahr jnasya cihna bhayalakani // MSS_0126-1 akrodhasya yad krodha sarvanya kalpate / MSS_0126-2 rghavasya prakopena baddho nadanadpati // MSS_0127-1 akrodhena jayet krodham asdhu sdhun jayet / MSS_0127-2 jayet kadarya dnena jayet satyena cntam // MSS_0128-1 aklntadyutibhirvasantakusumairuttasayan kuntaln anta khelati khajaranayane kujeu kajekaa / MSS_0128-2 asmanmandirakarmatastava karau ndypi virmyata ki brmo rasikgrarasi gha neya vilambakam // MSS_0129-1 akliablatarupallavalobhanya pta may sadayameva ratotsaveu / MSS_0129-2 bimbdhara daasi ced bhramara priyys tv kraymi kamalodarabandhanastham // MSS_0130-1 aklediva cintitam upatihati siddhameva puyavatm / MSS_0130-2 uypuyavat gacchanti kapotak paya // MSS_0131-1 akatrriktbhimanyunidhanaprodbhtatvrabhruva prthasykta travapratikteranta uc muhyata / MSS_0131-2 kr bpakaai patanti dhanui vrja dayo h vatseti gira sphuranti na punarnirynti vaktrdbahi // MSS_0132-1 akadevanapaktedhare kntayorjayaparjaye sati / MSS_0132-2 atra vaktu yadi vetti manmatha kastayorjayati jyate'pi v // MSS_0133-1 akadytajitdharagrahavidhvo'si tatkhaan- ddhikye vada ko bhavniti m kopcitabhr latam / MSS_0133-2 svidyatkhinnakar /grakuma/ laparyattktsyasya me mugdhkpratiktya tat ktavat dyte'pi yannrjitam // MSS_0134-1 akama kamatmno kriyy ya pravartate / MSS_0134-2 sa hi hsyspadatva ca labhate prasaayam // MSS_0135-1 akamlpavttij kusanaparigrah / MSS_0135-2 brhmva daurjan sasad vandany samekhal // MSS_0136-1 akam hrparityga rno dharmasakaya / MSS_0136-2 abhidhyprjat caiva sarva lobht pravartate // MSS_0137-1 akamo'satyasadhaca paradr nasakt / MSS_0137-2 pacyate narakeveva dahyamna svakarma // MSS_0138-1 akaradvayamabhyasta nsti nstti yat pur / MSS_0138-2 tadida dehi dehti vipartamupasthitam // MSS_0139-1 akaramaitrbhja slakrasya cruvttasya / MSS_0139-2 ki brmo sakhi yno na hi na hi sakhi padyabandhasya // MSS_0140-1 akarmakro'ham iti viu svaya bruvan / MSS_0140-2 bhavat so'pi yat satyam krea laghkta // MSS_0141-1 akari parkyantm ambarambarea kim / MSS_0141-2 abhurambarahno'pi sarvaja ki na jyate // MSS_0142-1 akari vicitri yena jnanti mnav / MSS_0142-2 balvardasamste tu khuragavivarjit // MSS_0143-1 akari samnni vartulni ghanni ca / MSS_0143-2 parasparavilagnni tarukucakumbhavat // MSS_0144-1 akipakma kad lupta chidyante hi iroruh / MSS_0144-2 vardhamntmanmeva bhavanti hi vipattaya // MSS_0145-1 akibhy karbhym asy karau na bdhitau / MSS_0145-2 ake kanakatakapatrsavadiva // MSS_0146-1 akakarmabandhastu jtv mtyumupasthitam / MSS_0146-2 uktvntikle sasmtya punaryogitvamcchati // MSS_0147-1 akabhogdviamd iniabhayojjhitt / MSS_0147-2 durjandvata dev apy aakt iva bibhyati // MSS_0148-1 aketre bjamutsam antareva vinayati / MSS_0148-2 abjakamapi ketra kevala sthaila bhavet // MSS_0149-1 akeu mgayy ca stru pne vthane / MSS_0149-2 nidry ca nibandhena kipra nayati bhpati // MSS_0150-1 akeviya vyasanit hdaye yadete rgo ghano madhumadotkaamnana ca / MSS_0150-2 padmastathpi paramspadameva lakmys taddainyameva kila durbhagat yadebhi // MSS_0151-1 akohauhimaricrdrakadimatvak kustumburlavaatailasusasktn ya / MSS_0151-2 matsyn sutasitabhaktatale dadhti sa brahmalokamadhigacchati puyakarm // MSS_0152-1 akaure'pi ca nakatre kurvta budhasomayo / MSS_0152-2 yukte'pi tithinakatre na kurycchanibhaumayo // MSS_0153-1 akauhi ripu hanyt svaya v tena hanyate / MSS_0153-2 brhmao mantraviddhanyt sarvneva ripn kat // MSS_0154-1 akornikipadajana ravaayostpichagucchval mrdhni ymasarojadma kucayo kastrikpatrakam / MSS_0154-2 dhrtnmabhisrasabhramaju vivanikuje sakhi dhvnta nlanicolacru sud pratyagamligati // MSS_0155-1 akormajulamajana caraayornlmajau npur- vage nlapaa sphua mgamadanysa kapolasthale / MSS_0155-2 yatprty parilita parad rodhya tatsprata nepathyasya vidhvapdamasatjtasya jta tama // MSS_0156-1 akoryugma viloknmdutanuguatastarpayant arra divymodena vaktrdapagatamarut nsik cruvc / MSS_0156-2 rotradvadva manojdrasanamapi rasdarpayant mukhbja yadvatpackasaukhya vitarati yuvati kmin nnyadeva // MSS_0157-1 akorvipaka iti snuaya lulva nlotpala yadabal kalamasya goptr / MSS_0157-2 bhyastadeva irasvahadunnatn vaira virodhiu dha na parjiteu // MSS_0158-1 akhaamaala rmn payaia pthivpati / MSS_0158-2 na nikaravajjtu kalvaikalyamgata // MSS_0159-1 akhaita ca kramuka cram tu rasavarjitam / MSS_0159-2 bhmau nipatita patra akrasypi riaya haret // MSS_0160-1 akhait aktirathopamna na svkta na cchalartirasti / MSS_0160-2 aspasadehaviparyayasya ko'ya tava nyyanaye nivea // MSS_0161-1 akharvaparvagarteu vicchinno yasya vridhi / MSS_0161-2 sa eva hi mune pir adhastdvindhyabhbhta // MSS_0162-1 akhila vidumanvila suhd ca svahd ca payatm / MSS_0162-2 savidhe'pi naskmaski vadanlaktimtramaki // MSS_0163-1 akhileu vihageu hanta svacchandacriu / MSS_0163-2 uka pajarabandhaste madhur gir phalam // MSS_0164-1 agajnanapadmrka gajnanamaharniam / MSS_0164-2 anekada ta bhaktnm ekadantamupsmahe // MSS_0165-1 agaitaguena sundara ktv critramapyudsnam / MSS_0165-2 bhavatnanyagati s vihitvartena tarairiva // MSS_0166-1 agaitagururyclola padntasadtithi samayamavidan mugdha klsaho ratilampaa / MSS_0166-2 ktakakupita hastghta traprudita hah- daparigaayan lajjy m nimajjayati priya // MSS_0167-1 agaitanijaram paraktye'bhyetya vartamnnm / MSS_0167-2 sujanaghanadinaman paropakrrthamajani jani // MSS_0168-1 agaitayaas tyakta- sthitin kriyate'tha yktajena / MSS_0168-2 snigdhe suhdi sarge mitre tava vacan na yukt s // MSS_0169-1 agatitvamatiraddh jnbhsena tptat / MSS_0169-2 traya iyagu hyete mrkhcryasya bhgyaj // MSS_0170-1 agatn khalkrd dukha naivopajyate / MSS_0170-2 bhavantyaok pryea skur pdatit // MSS_0171-1 agadai sarvasmnyair vyantar via haret / MSS_0171-2 dhpo devsahpicchakhaanaistadvipaha // MSS_0172-1 agamyagamant prya pryacittyate jana / MSS_0172-2 agamya tvadyao yti sarvatraiva ca pvanam // MSS_0173-1 agamyni pumn yti yo'sevyca nievate / MSS_0173-2 sa mtyumupaghti garbhamavatar yath // MSS_0174-1 agamyrtha tapr phasthktabhhriya / MSS_0174-2 ambhalbhuktasarvasv jan yatpriprvik // MSS_0175-1 agamyo mantr praktibhiajmapyaviaya sudhsrsdhyo visadatarrambhagahana / MSS_0175-2 jagadbhrmkartu pariatadhiynena vidhin sphua so vydhi praktiviamo durjanajana // MSS_0176-1 agastitulyca ghtbdhioae dambholituly vaakdribhedane / MSS_0176-2 kvalknanavahnirps ta eva bha itare bhaca // MSS_0177-1 agastihastaculukamite'bdhau vhanktau / MSS_0177-2 magna samudro velym iti devstad jagu // MSS_0178-1 agastya iva yasysir nyacitakitibhdbabhau / MSS_0178-2 citra so'pyakaronntyat kabandha samarravam // MSS_0179-1 agastyasya mune pd brahmasyandanamsthita / MSS_0179-2 mahsukht paribhrao nahua sarpat gata // MSS_0180-1 agastyena payore kiyat ki ptamujjhitam / MSS_0180-2 tvay vairikula vra samare kda ktam // MSS_0181-1 ag gggakkkaghakghakakkah / MSS_0181-2 ahhka khagkgakakgakhagakkaka // MSS_0182-1 agdhajalasacr vikr na ca rohita / MSS_0182-2 gaajalamtre tu aphar pharpharyate // MSS_0183-1 agdhahday bhp kp iva dursad / MSS_0183-2 ghaak guino no cet katha labhyeta jvanam // MSS_0184-1 agdhenpi ki tena toyena lavambudhe / MSS_0184-2 janumtra vara vri tcchedakara nm // MSS_0185-1 agre'smin knte giriamaninthaakala bhujagnuttugn sakalamapi vtyanapathe / MSS_0185-2 nikujeu yennadhighairo rhuvalaya likhanty nyante iva iva tay hanta divas // MSS_0186-1 aguakao guarir dvayamapi daivena khalamukhe patitam / MSS_0186-2 prasarati tailamivaika salile ghtavajjaatvametyanya // MSS_0187-1 agururiti vadatu loko gauravamatraiva punaraha manye / MSS_0187-2 daritaguaikavttir yasya jane janitadhe'pi // MSS_0188-1 agurusurabhidhpobhita keapa galitakusumamla dhunvat kucitgram / MSS_0188-2 tyajati gurunitamb nimnanbhi sumadhypy uasi ayanavsa kmin kmaobh // MSS_0189-1 agurorapi sata uccai praasana tadgu vitanvanti / MSS_0189-2 agururjvalane'pyasta saurabhamiato gun vamati // MSS_0190-1 aghavibhav yasya paur rravsina / MSS_0190-2 naypanayavettya sa rj rjasattama // MSS_0191-1 aghahsasphuadantakesara mukha svidetadvikasannu pakajam / MSS_0191-2 iti praln nalinvane sakh vidmbabhvu sucirea yoita // MSS_0192-1 agni prpya yath sadyas tlarirvinayati / MSS_0192-2 tath gagjalenaiva sarvappa vinayati // MSS_0193-1 agni stokamivtmna sadhukayati yo nara / MSS_0193-2 sa vardhamno grasate mahntamapi sacayam // MSS_0194-1 agni stoko vardhate cjyasikto bja caika bahushasrameti / MSS_0194-2 kayodayau vipulau saniyamya tasmdalpa nvamanyeta vittam // MSS_0195-1 agnikuasam nr ghtakumbhasamo nara / MSS_0195-2 sagamena parastr kasya no calate mana // MSS_0196-1 agnikumbhasam nr ghtakumbhasamo nara / MSS_0196-2 ubhayorapi sayoga kasya vivsakraka // MSS_0197-1 agnidhe na me dukha chede na nikae na v / MSS_0197-2 yattadeva mahaddukha gujay saha tolanam // MSS_0198-1 agnido garadacaiva astrapirdhanpaha / MSS_0198-2 ketradrpahr ca aete hytatyina // MSS_0199-1 agnin bhasman caiva stambhena ca janena ca / MSS_0199-2 advreaiva mrgea paktitadoo na vidyate // MSS_0200-1 agnirpa striyo mrkh sarp rjakulni ca / MSS_0200-2 nitya yatnena sevyni sadya prahari a // MSS_0201-1 agnirgururdvijtn varn prthivo guru / MSS_0201-2 kulastr gururbhart sarvasybhygato guru // MSS_0202-1 agnirdahati tpena sryo dahati ramibhi / MSS_0202-2 rj dahati daena tapas brhmao dahet // MSS_0203-1 agnirdevo dvijtn munn hdi daivatam / MSS_0203-2 pratimsvalpabuddhn sarvatra samadarina // MSS_0204-1 agnirhi devat sarv sarvaa ca tadtmakam / MSS_0204-2 tasmt suvara dadat datt sarv sma devat // MSS_0205-1 agniomdibhiryajair vividhairptadakiai / MSS_0205-2 na tat phalamavpnoti trthrthe gamanena yat // MSS_0206-1 agnitejo mahalloke ghastihati druu / MSS_0206-2 na copayukte taddru yvanno dpyate parai // MSS_0207-1 sa eva khalu drubhyo yad nirmathya dpyate / MSS_0207-2 tad tacca vana cnyan nirdahatyu tejas // MSS_0208-1 evameva kule jt pvakopamatejasa / MSS_0208-2 kamvanto nirkr khe'gniriva erate // MSS_0209-1 agnihotra gha ketra garbhir vddhablakau / MSS_0209-2 riktahastena nopeyd rjna devat gurum // MSS_0210-1 agnihotra trayo veds tridaa bhasmaguhanam / MSS_0210-2 buddhipauruahnn jviketi bhaspati // MSS_0211-1 agnihotraphal ved lavttaphala rutam / MSS_0211-2 ratiputraphal dr dattabhuktaphala dhanam // MSS_0212-1 agnihotramadhta v dndyckhil kriy / MSS_0212-2 bhajante tasya vaiphalya yasya vkyamakraam // MSS_0213-1 agnihotreu vipr hdi devo manim / MSS_0213-2 pratimsvalpabuddhn sarvatra vidittmanm // MSS_0214-1 agneryath druviyogayogayor adato'nyatra nimittamasti / MSS_0214-2 eva hi jantorapi durvibhvya arrasayogaviyogahetu // MSS_0215-1 agnau kriyvat devo divi devo manim / MSS_0215-2 pratimsvalpabuddhn yogin hdaye hari // MSS_0216-1 agnau dagdha jale magna hta taskaraprthivai / MSS_0216-2 tatsarva dnamityhur yadi klaibya na bhate // MSS_0217-1 agnau prpta pradhyeta yath tla dvijottama / MSS_0217-2 tath gagvaghasya sarva ppa pradhyate // MSS_0218-1 agnau prsta tu purua karmnveti svayaktam / MSS_0218-2 tasmttu puruo yatnd dharma sacinuycchanai // MSS_0219-1 agnau prsthuti samyag dityamupatihate / MSS_0219-2 dityjjyate vir veranna tata praj // MSS_0220-1 agnykra kalayasi puracakravkva candra baddhotkampa iiramarut dahyate padminva / MSS_0220-2 prn dhatse kathamapi baldgacchata alyatulys tat kensau sutanu janito mmmathaste vikra // MSS_0221-1 agnydhnena yajena kyea jajinai / MSS_0221-2 lokn vivsayitvaiva tato lumpedyath vka // MSS_0222-1 agracchy tgnica ncasev pae jalam / MSS_0222-2 veyrga khalaprema sarva budbudasannibham // MSS_0223-1 agrata phato madhye prvato'tha samantata / MSS_0223-2 vidyuccakitavadbhti sryakoisamaprabha // MSS_0224-1 agratacaturo vedn phata saara dhanu / MSS_0224-2 ubhbhy ca samartho'ha pdapi ardapi // MSS_0225-1 agrato vmapda ca dakia jtu kucitam / MSS_0225-2 lha tu prakartavya hastadvayasavistaram // MSS_0226-1 agrasnuu nitntapiagair bhruhnmdukarairavalambya / MSS_0226-2 astaailagahana nu vivasvn vivea jaladhi nu mah nu // MSS_0227-1 agrhya ravaasya bhaamalakro na bhvocita kahasyjanamujjvala nayanayo skmatvamvekitum / MSS_0227-2 vaktrasya kaiko'dhivsanavidhi knte priye nbhavas saubhgyapratikarmanirmitamahvidyaiva yentmana // MSS_0228-1 agrhy mrdhajevet striyo guasamanvit / MSS_0228-2 na lat pallavacchedam arhantyupavanodbhav // MSS_0229-1 agre kasyacidasti kacidabhita kenpi pe kta sasra iubhvayauvanajarbhrvatrdayam / MSS_0229-2 blasta bahu manyatmasulabha prpta yuv sevat vddhastadviydbahikta iva vyvtya ki payati // MSS_0230-1 agre kugrmavarga piitarasalasaccaacayamna pacdvydho vadhrtho niitaarakara pdamudrnapy / MSS_0230-2 vivagdpto vangnirvanamatigahana dhmavty ca de saroddh kndiko hari hari hariaka araya praytu // MSS_0231-1 agre gacchata dhenudugdhakalandya gopyo gha dugdhe vaskayakule punariya rdh anairysyati / MSS_0231-2 ityanyavyapadeaguptahdaya kurvan vivikta vraja deva kraanandasnuraiva ka sa mutu va // MSS_0232-1 agre gta sarasakavaya prvato dkity phe llvalayaraita cmaragrhinm / MSS_0232-2 yadyastyeva kuru bhavarassvdane lampaatva no cecceta pravia sahas nirvikalpe samdhau // MSS_0233-1 agre taptajal nitntaiir mle muhurbhubhir vymathyoparataprapeu pathikairmrgeu madhyadine / MSS_0233-2 dhr plutablaaivaladalacchedvakrormaya pyante halamuktamagnamahiaprakobhaparyvil // MSS_0234-1 agre tihati druktirasau krodhoddhata kesar pacdudbhaadvaditadharsakrntacanila / MSS_0234-2 ki kurma sahas vihya kalabhnetn brajma katha haho kitalocaneti kari cintkul tbhyati // MSS_0235-1 agre dhanu arakara svayamasti kma pacttvar aadharodayasaayotth / MSS_0235-2 dhvnta dinntavikasadvibhava samantt ki keval pathi vadhrdayitbhisre // MSS_0236-1 agre prastutann mkat paramo gua / MSS_0236-2 tathpi prabhubhaktn saudharmydevamucyate // MSS_0237-1 yaireva stutibhi svm prpyate vyasanvaam / MSS_0237-2 pacnmkatvampannair addharttu naiva akyate // MSS_0238-1 agre mhiika dv madhye tu valpatim / MSS_0238-2 ante vrdhuika dv nir pitaro gat // MSS_0239-1 agre ynti rathasya reuvadam crbhavanto ghan cakrabhrntirarntareu janayatyanymivrvalim / MSS_0239-2 citranyastamivcala hayairasyymavaccmara yayagre ca sama sthito dhvajapaa prnte ca vegnilt // MSS_0240-1 agre laghim pacn mahatpi pidhyate na hi mahimn / MSS_0240-2 vmana iti trivikramam abhidadhati davatravida // MSS_0241-1 agre vikrakurabaka- phalajlakahyamnasahakram / MSS_0241-2 parimbhimukhamtor utsukayati yauvana ceta // MSS_0242-1 agre vydha karadhtaara prvato jlaml pe vahnirdahati nitar sanidhau sramey / MSS_0242-2 e garbhdalasagaman blakai ruddhapd cintvi vadati hi mga ki karomi kva ymi // MSS_0243-1 agre ymalabindubaddhatilakairmadhye'pi pknvaya- prauhbhtapaolapalatarairmle mangbabhrubhi / MSS_0243-2 vnte karkaakrapiccaharibhi sthlai phalairbandhur sapratyutsukayanti kasya na mana pgadrum cha // MSS_0244-1 agresar kumr tatpe pukhago yad tra / MSS_0244-2 siddhistadottam syd dpydau var durg // MSS_0245-1 agre strnakhapala kuravaka yma dvayorbhgayor blokamupohargasubhaga bhedonmukha tihati / MSS_0245-2 adbaddharajakagrakapi cte nav majar mugdhatvasya ca yauvanasya ca sakhe madhye madhur sthit // MSS_0246-1 agryo muktimat prayogasamaye mantreu pha gata pkgragatastu pcakamanastoya vcaspati / MSS_0246-2 uccy nirato rato'rthakagae pieu dattdaro nnrddhagaaikaclitaman bhaddoamo rjate // MSS_0247-1 agha sa kevala bhukte ya pacatytmakrat / MSS_0247-2 yajaiana hyetat satmanna vidhyate // MSS_0248-1 aghaita ghaan nayati dhruva sughaita kaabhaguratcalam / MSS_0248-2 jagadida kurute sacarcara vidhiraho balavniti me mati // MSS_0249-1 aghaitaghaita ghaayati sughaitaghaitni jarjarkurute / MSS_0249-2 vidhireva tni ghaayati yni pumnnaiva cintayati // MSS_0250-1 aghamiva mikyam amattamiva ca dvipam / MSS_0250-2 ara prthiva loko jtyamapyavamanyate // MSS_0251-1 aka ke'pi aakirejalanidhe paka pare menire sraga katicicca sajagadire bhmeca bimba pare / MSS_0251-2 indau yaddalitendranlaakalayma dardyate tanmanye ravibhtamandhatamasa kukisthamlakyate // MSS_0252-1 akanilnagajnana- akkulabhuleyahtavasanau / MSS_0252-2 sasmitaharakarakalitau himagiritanaystanau jayata // MSS_0253-1 akanysairviamair myvanitlakvalkuilai / MSS_0253-2 ko nma kmacrai kyasthairmohito na jana // MSS_0254-1 akamallavinodeu tathnyetsavdiu / MSS_0254-2 antapurapracreu devapjpareu ca // MSS_0255-1 akdhiropitamga candram mgalchana / MSS_0255-2 kesar nihurakiptamgaytho mgdhipa // MSS_0256-1 akurite pallavite korakite vikasite ca sahakre / MSS_0256-2 akurita pallavita korakito vikasitaca madana // MSS_0257-1 akektvottamga plavagabalapate pdamakasya hantur datvotsage salla tvaci kanakamgasygaea nidhya / MSS_0257-2 ba raka kulaghana praguitamanujendarttkamaka koenvekamastvadanujavacane dattakaro'yamste // MSS_0258-1 ake vddhimupgata iutay sarvgamligita matsya rparirambhanirbharataravykoakoonmukhai / MSS_0258-2 ptai paripyamnamania nispandamindindirair drdeva nimeanyanayana padma samudvkate // MSS_0259-1 akeu nyavinysd vddhi syttu dadhik / MSS_0259-2 tasmjjey vieea akn vmato gati // MSS_0260-1 akollakvthatoyena mirita ghtamkikam / MSS_0260-2 vas kiikugm etai sikt mahruh // MSS_0261-1 akollakvathita svinna nmsa chgadugdhayuk / MSS_0261-2 piykasahita mle sahakrasya nikipet // MSS_0262-1 akollatailabhvitam uita goakti kumudakandamalam / MSS_0262-2 karakmbukardamabhte kalae kusuma samudvahati // MSS_0263-1 akollatailaskara- iumravassu bhvita bjam / MSS_0263-2 sadyo rohati nihita bhmau karakmbhas siktam // MSS_0264-1 akollapatradhapena yadv keasamanvitai / MSS_0264-2 saktubhi kautailktair yti matsyavia kayam // MSS_0265-1 akollabjamajjn skmacra vidhyate / MSS_0265-2 tilatailena taccra samyakktv ca bhvayet // MSS_0266-1 aga galita palita mua dantavihna jta tuam / MSS_0266-2 karadhtakampitaobhitadaa tadapi na mucaty piam // MSS_0267-1 aga candanapakapakajabisacchedvalna muhus tpa pa ivaia oaapau kampa sakhkampana / MSS_0267-2 vs savtatrahrarucaya sabhinnacnuk jta prgatidhavedanamahrambha sa tasy jvara // MSS_0268-1 aga candanapu pallavamdustmblatmro'varo dhryantrajalbhiekakalue dhautjane locane / MSS_0268-2 antapupasugandhirrdrakabar svaccha tanyo'mbara kntn kamanyat bidadhate grme'parhagame // MSS_0269-1 aga dakiamruhya vmenottarati sphuam / MSS_0269-2 tad hnikar jey vyatyayena tu lbhad // MSS_0270-1 aga damanapattrbhamage yasmin pratyate / MSS_0270-2 vidyddamanavajra tu tkadhra mahguam // MSS_0271-1 aga pratyate yatra bahugranthisamanvitam / MSS_0271-2 durlabha tanmahmlya granthivajrakamucyate // MSS_0272-1 aga bhaanikaro bhayattyea laukiko vda / MSS_0272-2 agni bhan kmapi suammajjanastasy // MSS_0273-1 aga yena rathkta nayanayoryugma rathgkta patra sva rathakarmasratthikta vsasturagkt / MSS_0273-2 koda'ktamtmavryamacirnmaurvkta bhaa vmga viikhkta diatu na kema sa dhanv pumn // MSS_0274-1 agaa tadidamunmadadvipa- reioitavihrio hare / MSS_0274-2 ullasattaruakelipallav sallak tyajati ki matagaja // MSS_0275-1 agaavedirvasudh kuly jaladhi sthal ca ptlam / MSS_0275-2 valmkaca sumeru ktapratijasya dhrasya // MSS_0276-1 agadoaparityakta caturmrgaktarama / MSS_0276-2 jt kulakavdyasya rajako vdaka smta // MSS_0277-1 agannmivgni gopyante svagu yad / MSS_0277-2 tad te sphay syur ime hyatyantadurlabh // MSS_0278-1 aganmaganmantare mdhavo mdhava mdhava cntaregan / MSS_0278-2 itthamkalpite maale madhyaga sajagau veun devaknandana // MSS_0279-1 aganysastata krya ivokta siddhimicchat / MSS_0279-2 cryea ca iyasya ppaghno vighnanana // MSS_0280-1 agapratyagaja putro hdayccpi jyate / MSS_0280-2 tasmt priyataro mtu priyatvnna tu bndhava // MSS_0281-1 agapratyagabhgena tata pia prajyate / MSS_0281-2 carmacchdita sapta dhtava suyranukramt // MSS_0282-1 agamagena sapya msa msena tu striya / MSS_0282-2 purhamabhava prto yattanmohavijmbhitam // MSS_0283-1 agamanagaklia sukhayedany na me karaspart / MSS_0283-2 nocchvasiti tapanakiraai candrasyevubhi kumudam // MSS_0284-1 agayukta ktsraca kurvan samyakpurovidhim / MSS_0284-2 vijnan siddhasdhydn vairio'strairna pyate // MSS_0285-1 agasagt tath jvo bhajate prktn gun / MSS_0285-2 ahakrbhibhta san bhinnastebhyo'pi so'vyaya // MSS_0286-1 ag sajtabhagdyanavanavasatiprptarag kaligs tailagsvargagagbhiavaamataya ryadagca vag / MSS_0286-2 lsvidyallal padagamanadhvsalolca col jyante rnijma pthuraa bhavata prauhanisandt // MSS_0287-1 agkaduklay sarabhasa ghau bhujbhy stanv ke jaghanuke ktamadha sasaktamrudvayam / MSS_0287-2 nbhmlanibaddhacakui mayi vrnatgy tay dpa sphtktavtavepitaikha karotpalenhata // MSS_0288-1 agkirvyathayati nakhkeu vakojakumbh- vsya jmbh daanavasane dantadaa dunoti / MSS_0288-2 ynty kheda vrajati karajareiu roibhga prtaryti praguatarat vaiasa naiamasy // MSS_0289-1 aggamgate atrau ki karoti paricchada / MSS_0289-2 rhu grasite candre ki ki bhavati trakai // MSS_0290-1 aggibhvamajtv katha smarthyaniraya / MSS_0290-2 paya iibhamtrea samudro vykulkta // MSS_0291-1 agnmatitnava kuta ida kampaca kasmt kuto mugdhe pukapolamnanamiti prevarepcchati / MSS_0291-2 tanvy sarvamida svabhvata iti vyhtya pakmntara- vyp bpabharastay valitay nivasya mukto'nyata // MSS_0292-1 agni khedayasi ki irakusumaparipelavni mudh / MSS_0292-2 ayamhitakusumn sapdayit tavsti dsajana // MSS_0293-1 agni candanarajaparidhsari tmblargasubhago'dharapallavaca / MSS_0293-2 svacchjane ca nayane vasana tanya kntsu bhaamida vibahvaca ea // MSS_0294-1 agni dattv hemgi prn krsi cen nm / MSS_0294-2 yuktametan na tu puna koa nayanapadmayo // MSS_0295-1 agni dhpautva aktirdaan anairviryante / MSS_0295-2 nikhilendriyi ye ciryuaste nar jey // MSS_0296-1 agni nidrlasavibhrami vkyni kicin madallasni / MSS_0296-2 bhrkepajihmni ca vkitni cakra kma pramadjannm // MSS_0297-1 agni me dahatu kntaviyogavahni samrakatu priyatama hdi vartate'sau / MSS_0297-2 ityay aimukh jaladaruvri- dhrbhiruamabhiicati htpradeam // MSS_0298-1 agni lathani sahni nayate mugdhlase vibhrama- vsotkampitakomalastanamura sysasupte bhruvau / MSS_0298-2 ki cndolanakautukavyuparatvsyeu vmabhruv svedmbha stapitkullakalatevvsito manmatha // MSS_0299-1 agmodasamocchaladghipatadbhgvalmlita- sphrjallachanastragumphitamilannlotpalarriva / MSS_0299-2 niryatpdanakhonmukhuvisarasragdantura smaryat majur suramuktamajariikhvarairivbhyarcita // MSS_0300-1 agraprve gamane ca lbha some anau dakiamarthalbham / MSS_0300-2 budhe gurau pacimakryasiddh ravau bhgau cottaramarthalbha // MSS_0301-1 agralmapallakea- vistravicarmamteu da / MSS_0301-2 v mtrayanyacchati kryana dridryamtyupramukhnanarthn // MSS_0302-1 agrasad nr ghtakumbhasama pumn / MSS_0302-2 ye prasakt vilnste ye sthitste pade sthit // MSS_0303-1 agrasad yoit sarpikumbhasama pumn / MSS_0303-2 tasy parisare brahman sthtavya na kadcana // MSS_0304-1 agrahsiu vilsaghodareu talpeu tlapaakalpitaveaneu / MSS_0304-2 ueu ca praayinkucamaaleu nti jagma iirasya turagarva // MSS_0305-1 agrai khaciteva bhrviyadapi jvlkarla karais tigmo kiratva tvramabhito vyu kuklnalam / MSS_0305-2 apyambhsi nakhapacni saritm jvalantva ca grme'sminnavavahnidpitamivea jagadvartate // MSS_0306-1 agrai kavkasya critai saghtaistryaham / MSS_0306-2 dattairnayatyatsrastry aha pnyavrat // MSS_0307-1 agsagimlakamayate bhgvaln ruca nsmauktikamindranlasarai vsnild ghate / MSS_0307-2 datteya himavlukpi kucayordhatte kaa dpat taptyapatitmbuvatkaratale dhrmbu salyate // MSS_0308-1 agkuru tvamavadhraya v vaya tu dsstaveti vacasaiva jayema lokn / MSS_0308-2 etvataiva sukaro nanu vivamta- ruddaadaadharakikaramaulibhaga // MSS_0309-1 agkurvanti bhagmakhilagirigastaptajmbnady drkurvanti prktakanakagirisphragava ca yasy / MSS_0309-2 unmattadhvntadhrsuravarapaaldhasajtakrti seya prc pradptirdalayatu durita sarvad sarvad me // MSS_0310-1 agkurvannamtarucirmutpatiossalla chymantastava maimayo mlyavnea aila / MSS_0310-2 obh vakyatyadhikalalit obhamnmatndor devasyderupajanayato mnasdindubimbam // MSS_0311-1 agktatitika se gu nihparo yath / MSS_0311-2 mistath vijayate rrmo rjasattama // MSS_0312-1 agktt katimimmapi ye viahya goptu gun kimiti vchasi tnmudhaiva / MSS_0312-2 muktmaervimalarpatay nitntam ete tava svayamapi prakabhavanti // MSS_0313-1 agulibhagavikalpana- vividhavivdapravttapitya / MSS_0313-2 japacapaloha sajane dhynaparo nagararathysu // MSS_0314-1 agulkisalaygratarjana bhrvibhagakuila ca vkitam / MSS_0314-2 mekhalbhirasakcca bandhana vacayan praayinravpa sa // MSS_0315-1 agulbhi kuragky obhate mudrikvali / MSS_0315-2 proteva bai paceo skm lakyaparampar // MSS_0316-1 agulbhiriva keasacaya sanighya timira marcibhi / MSS_0316-2 kumalktasarojalocana cumbatva rajanmukha a // MSS_0317-1 agulya pacame mse dikukau ca ahame / MSS_0317-2 sacra saptame mse aame nayaneu ca // MSS_0318-1 agulya pallavnysan kusumni nakhrcia / MSS_0318-2 bh late vasantars tva na pratyakacri // MSS_0319-1 agulyagranakhena byasalila vikipya vikipya ki t rodii kopane bahutara phtktya rodiyasi / MSS_0319-2 yasyste piunopadeavacanairmne'tibhmi gate nirvio'nunaya prati priyatamo madhyasthatmeyati // MSS_0320-1 agulyagranirodhatastanutar dhrmiya tanvat karkay na para payo nipuik dtu prapplik / MSS_0320-2 viligulin karea daanpa anai pntha he nipandordhvavilocanas tvamapi h jnsi ptu paya // MSS_0321-1 agulyagrea yajjapta yajjapta merulaghane / MSS_0321-2 vyagracittena yajjapta trividha niphala bhavet // MSS_0322-1 aguly ka kava praharati kuile mdhava ki vasanto no cakr ki kullo na hi dharaidhara ki dvijihva phandra / MSS_0322-2 nha ghorhimard kimasi khagapatirno hari ki kapndra ityeva gopakanyprativacanajita ptu vacakrapi // MSS_0323-1 aguhatarjanbhy g ghre saghya nmayet / MSS_0323-2 mantrenena vay syu paavo'vdayastath // MSS_0324-1 aguhanakhadambhena pdayo patita kimu / MSS_0324-2 vibhti vaktravijita a vigatakalmaa // MSS_0325-1 aguhanakhamle tu tarjanyagra susasthita / MSS_0325-2 matsar s ca vijey citralakyasya vedhane // MSS_0326-1 aguhkramavakritguliradha pdrdhanruddhabh prvdvegakto nihatya kaphaidvandvena danmuhu / MSS_0326-2 nyagjnudvayayantrayantritaghavaktrntarlaskhalad dhrdhvnamanohara sakhi payo g dogdhi goplaka // MSS_0327-1 aguhgre tu tarjany mukha yatra niveita / MSS_0327-2 kkatu ca vijey skmalakyeu yojit // MSS_0328-1 aguhe padagulphajnujaghane nbhau ca vakastane kakkahakapoladantavasane netrlike mrdhani / MSS_0328-2 ukluklavibhgato mgadmagevanagasthit- rrdhvdhogamanena vmapadag pakadvaye lakayet // MSS_0329-1 aguhodaramtra vieavitprpya padmargamaim / MSS_0329-2 sukhasavhyamanuttara artha ki tena npnoti // MSS_0330-1 agena kenpi vijetumasy gaveyate ki calapatrapatra / MSS_0330-2 na cedvieditaracchadebhyas tasystu kampastu kuto bhayena // MSS_0331-1 agena gtra nayanena vaktra nyyena rjya lavaena bhojya / MSS_0331-2 dharmea hna khalu jvita ca na rjate candramas vin ni // MSS_0332-1 age'nagajvarahutavahacakui dhynamudr kahe jva karakisalaye drghay kapola / MSS_0332-2 ase v kucaparisare candana vci mauna tasy sarva sthitamiti na tu tv vin kvpi ceta // MSS_0333-1 agenga pratanu tanun ghataptena tapta ssrepysradrutamaviratotkahamutkahitena / MSS_0333-2 aocchvsa samadhikatarocchvsin dravart sakalpaiste viati vidhin vairi ruddhamrga // MSS_0334-1 agengamanupraviya milato hastvalepdibhi k vrt yudhi gandhasindhurapatergandho'pi cetke dvip / MSS_0334-2 jetavyo'sti hare sa lchanamato vandmahe tmabhd yadgabha arabha svayajaya iti rutvpi yo nkita // MSS_0335-1 ageu caturaratva samapdau latkarau / MSS_0335-2 prrambhe sarvantynm etatsmnyamucyate // MSS_0336-1 ageu mukhy dvijamadhyasasth vnusadhna parsi nitya / MSS_0336-2 adha sthirapremaras rasaje narastuti satyaja karavat tva // MSS_0337-1 agevbharaa karoti bahua patre'pi sacrii prpta tv pariakate vitanute ayy cira dhyyati / MSS_0337-2 itykalpavikalpatalparacansakalpallata- vysaktpi vin tvay varatanurnai ni neyati // MSS_0338-1 agai sukumratarai s kusumn riya praharati / MSS_0338-2 vikalayati kusumabo blbhirmama prn // MSS_0339-1 agairantarnihitavacanai scita samyagartha pdanyso layamanugatastanmayatva raseu / MSS_0339-2 khyonirmdurabhinayastadvikalpnuvttau bhvo bhva nudati viaydrgabandha sa eva // MSS_0340-1 aghridao harerrdhvam utkipto balinigrahe / MSS_0340-2 vidhiviarapadmasya nladao mude'stu va // MSS_0341-1 acakamata sapallav dharitr mdusurabhi virahayya pupaayym / MSS_0341-2 bhamaratimavpya tatra csys tava sukhatamupaitumakamicch // MSS_0342-1 acacala mugdhamudacita dor anunnata rmaduro mgda / MSS_0342-2 abhagurktavat gatirbhruvor abaddhalakya kvacidutkamntaram // MSS_0343-1 acaturvadano brahm dvibhuraparo hari / MSS_0343-2 abhlalocana abhur bhagavn bdaryaa // MSS_0344-1 acala caladiva caku praktamapda samudyadiva vaka / MSS_0344-2 atadiva tadapi arra saprati vmabhruvo jayati // MSS_0345-1 acal kamal kasya kasya mitra mahpati / MSS_0345-2 arra ca sthira kasya kasya vay vargan // MSS_0346-1 acal kamal hi kasya kasya kitipla kila mitramasti loke / MSS_0346-2 iha vayatam ca kasya vey sthiramapyasti ca kasya dehamatra // MSS_0347-1 acintany vidhivacaneya yadambujk sthavirasya bhartu / MSS_0347-2 svaya samdya kara nidhya vakojayugme svapiti vasant // MSS_0348-1 acintitni dukhni yathaivynti dehinm / MSS_0348-2 sukhnyapi tath manye daivamatrtiricyate // MSS_0349-1 acintyamatidusaha trividhadukhameno'rjita caturvidhagatirita bhavabht na ki prpyate / MSS_0349-2 arramasukhkara jagati ghat mucat tanoti na tathpyaya viratimrjit ppata // MSS_0350-1 acinty panthna kimapi mahatmandhakaripor yadako'bht tejastadakta katheamadanam / MSS_0350-2 munernetrdatreryadajani punarjyotirahaha pratene teneda madanamayameva tribhuvanam // MSS_0351-1 acirt partmanih bhavati yatastatkriyeta caturea kleen kmadamana dhigekadrajayantamtmnam // MSS_0352-1 acirdupakarturcared atha vtmaupayikmupakriym / MSS_0352-2 pthuritthamathurastu s na viee vidumiha graha // MSS_0353-1 acirdhihitarjya atru praktivarhamlatvt / MSS_0353-2 navasaropaaithilas taruriva sukara samuddhartum // MSS_0354-1 acirea parasya bhyaso vipart vigaayya ctmana / MSS_0354-2 kayayuktimupekate kt kurute tatpratikramanyath // MSS_0355-1 acirea rocate me divasneva vthtivhayate / MSS_0355-2 ritakapakagataye vayasya kmyastanviraha // MSS_0356-1 acumbi y candanabindumaal nalyavaktrea sarojatarjin / MSS_0356-2 riya rit kcana traksakh ktakasya taykavartin // MSS_0357-1 acetan api pryo maitrmevnubadhyate / MSS_0357-2 svavddht kyate krt krt prgeva vri // MSS_0358-1 aceamnamsna r kacidupatihati / MSS_0358-2 kacit karmi kurvan hi na prpyamadhigacchati // MSS_0359-1 acodyamnni yath pupi ca phalni ca / MSS_0359-2 svakla ntivartante tath karma purktam // MSS_0360-1 acchaprakavati candramasi priye'sminn hldakrii sudhvati prabimbe / MSS_0360-2 dht vicintya manaskhiladipta hartu cakra kimu kajjalabinduyogam // MSS_0361-1 . . . . . . MSS_0361-2 acchala mitrabhvena sat drvalokanam MSS_0362-1 acchcchacandanarasrdrakar mgkyo dhrghi kusumni ca kaumud ca / MSS_0362-2 mando marut sumanasa uci harmyapha grme mada ca madana ca vivardhayanti // MSS_0363-1 acchsu hasa iva blamliksu bhgo navsviva madhudrumamajaru / MSS_0363-2 ko'vantibharturaparo rasanirbharsu pthvpati sukavisktiu baddhabhva // MSS_0364-1 acchidramastu hdaya paripramastu maukharyamastamitamastu gurutvamastu / MSS_0364-2 kapriye sakhi dimi sadiaste yadvsare murali me karu karoi // MSS_0365-1 acchinna nayanmbu bandhuu kta cint guruvarpit datta dainyamaeata parijane tpa sakhvhita / MSS_0365-2 adya va paranirvti bhajati s vsai para khidyate virabdho bhava viprayogajanita dukha vibhakta tay // MSS_0366-1 acchinnamekhalamalabdhadhopagham aprptacumbanamavkitavaktraknti / MSS_0366-2 kntvimiravapua ktavipralambha- sambhogasakhyamiva ptu vapu smarre // MSS_0367-1 acchinnmtabinduvisad prti dadaty d yty vigalatpayodharabharddraavyat kmapi / MSS_0367-2 asycandramasastanoriva karasparspadatva gat naite yanmukulbhavanti sahas padmstadevdbhutam // MSS_0368-1 acchedyo'yamadhyo'yam akledyo'oya eva ca / MSS_0368-2 nitya sarvagata sthur acalo'ya santana // MSS_0369-1 acyutacaraataragii aiekharamaulimlatmle / MSS_0369-2 tvayi tanuvitaraasamaye harat dey na me harit // MSS_0370-1 acyutabhaktivadiha samabhvastatprasagena / MSS_0370-2 s ramaterabhyudayati ratiriti naivdbhuta kicit // MSS_0371-1 acyutnantagovindanmoccraabheajt / MSS_0371-2 nayanti sakal rog satya satya vadmyaham // MSS_0372-1 ajani pratidiname kardamae madagasagena / MSS_0372-2 pratiniamapri pamp dakiasaptibhi salilai // MSS_0373-1 ajani bhagavnasmdvedh irasu sudhbhuj ktapadamida caitaddevy riyo dhtimandiram / MSS_0373-2 tadiha bhuvanbhogalghye saroruhi yaccira aadhara tava dverambha sa ea jaagraha // MSS_0374-1 ajani rajanirany candrama kntivany- vipulacapalavcivycit kcideva / MSS_0374-2 satarugirisaridbhi ki haridbhi sameta dhavalimani dharitrmaala magnametat // MSS_0375-1 ajani iirala aivala sgare yac cikuramakta kmastanvi te ki na tena / MSS_0375-2 vahati kuilamena hetun kena mrdhn vadanavidhuraya cet sodaro ndasya // MSS_0376-1 ajanm puruastvad gatsustameva v / MSS_0376-2 yvanneubhirdatte viluptamaribhiryaa // MSS_0377-1 ajanyakamp r ye nityamapyaparmukh / MSS_0377-2 darayantyapargea parebhyacitrarpavat // MSS_0378-1 ajarmaravat prjo vidymartha ca cintayet / MSS_0378-2 ghta iva keeu mtyun dharmamcaret // MSS_0379-1 ajavaccarvaa kuryd gajavat snnamcaret / MSS_0379-2 rjavat praviedgrma coravadgamana caret // MSS_0380-1 ajasya ghato janma nirhasya hatadvia / MSS_0380-2 svapato jgarkasya ythtmya veda kastava // MSS_0381-1 ajasra lasatpadmin vndasaga madhni prakma pibanta milindam / MSS_0381-2 ravirmocayatyabjakrghebhyo daylurhi no duavad doadar // MSS_0382-1 ajasrabhmtaakuanotthitair upsyamna caraeu reubhi / MSS_0382-2 rayaprakardhyayanrthamgatair janasya cetobhirivimkitai // MSS_0383-1 ajasramabhysamupeyu sama mudaiva deva kavin budhena ca / MSS_0383-2 dadhau payn samaya nayannaya dinevararrudaya dine dine // MSS_0384-1 ajasramrohasi dradrgh sakalpasopnatati tadym / MSS_0384-2 vsn sa varatyadhika punaryad dhynttava tvanmayat tadpya // MSS_0385-1 aj iva praj mohd yo hanyt pthivpati / MSS_0385-2 tasyaik jyate tptir na dvity kathacana // MSS_0386-1 ajgalasthastana urapuccha kakntare keamathayugmam / MSS_0386-2 tv sasjan syaamyadau brahmgragayo na babhva pjya // MSS_0387-1 ajghrinirdattarajacaypi kaplin baddharaspi kmam / MSS_0387-2 tato'pyadhodha patitpi nitya gag kusagpi punti lokn // MSS_0388-1 ajjjamble rajasi maricn ca luhit kautvduatvjjanitarasanauhavyatikar / MSS_0388-2 anirvotthena prabalataratailktatanavo may sadyo bh katipayakavayya kavalit // MSS_0389-1 ajtamtamrkh varamdyau na cntima / MSS_0389-2 sakddukhakarvdyv antimas tu pade pade // MSS_0390-1 ajtamtamrkhebhyo mtjtau sutau varam / MSS_0390-2 yatastau svalpadukhya yvajjva jao dahet // MSS_0391-1 ajtarommatisundarg gravallmiva rjakanym / MSS_0391-2 bhuktv druta kvpi gato na cet sy sytte tadnarthanipta eva // MSS_0392-1 ajdhliriva trastair mrjanreuvajjanai / MSS_0392-2 dpakhavotthacchyeva tyajyate nirdhano jana // MSS_0393-1 ajnat bhavetkacid apardha kuto yadi kantavyameva tasyhu suparkya parkay // MSS_0394-1 ajnat kpi vilokanotsuk samradhtrdhamapi stanukam / MSS_0394-2 kucena tasmai calate'karot pura purgan magalakumbhasabhtim // MSS_0395-1 ajnan mhtmya patati alabhas tvradahane sa mno'pyajnd baiayutamantu piitam / MSS_0395-2 vijnanto'pyete vayamiha vipajjlajailn na mucma kmnahaha gahano mohamahim // MSS_0396-1 ajmtra ca tadvih skarasya tathaiva vi / MSS_0396-2 budbuda lepato hanyn maalikveasabhavam // MSS_0397-1 ajyantaitasmdamtaailakmprabhtaya paritrtcendrt kulaikharia prvayamun / MSS_0397-2 upet ityeva tava jalanidhe tramadhun vigarjbhi ki na rutipuamaho jarjarayasi // MSS_0398-1 ajyuddhamirddha prabhte meghaambara / MSS_0398-2 dampatyo kalahacaiva bahvrambhe laghukriy // MSS_0399-1 ajraja khararajas tath samrjanraja / MSS_0399-2 dpakhavotthacchy ca akrasypi riya haret // MSS_0400-1 ajraja parvai maithunni manadhmo mahabhojanni / MSS_0400-2 rajasvalnetranirkani haranti puyni div ktni // MSS_0401-1 ajvigardabhor mrjramikasya ca / MSS_0401-2 rajsyetni ppni sarvata parivarjayet // MSS_0402-1 ajvayormukha medhya gvo medhystu phata / MSS_0402-2 brhma pdato medhy striyo medhyca sarvata // MSS_0403-1 aj sihaprasdena vane carati nirbhayam / MSS_0403-2 rmamsdya laky lebhe rjya vibhaa // MSS_0404-1 ajitendriyavargasya ncrea bhavet phalam / MSS_0404-2 kevala dehakhedya durbhagasya vibhaam // MSS_0405-1 ajitv sravmurvm aniv vividhairmakhai / MSS_0405-2 adattv crthamarthibhyo bhaveya prthiva katham // MSS_0406-1 ajyatvartaubhayunbhy dorbhy mla kimu komalbhym / MSS_0406-2 ni stramste ghanapakamtsu mrtsu nkrtiu tannimagnam // MSS_0407-1 ajra tapasa krodho jnjramahakti / MSS_0407-2 parinind kriyjram annjra vicik // MSS_0408-1 ajre bheaja vri jre vri balapradam / MSS_0408-2 bhojane cmta vri bhojannte vipaham // MSS_0409-1 ajeya subhaga saumya tyg bhog yaonidhi / MSS_0409-2 bhavatyabhayadnena cirajv nirmaya // MSS_0410-1 ajaiakskaraviviaga- kivopacrea ca bjapra / MSS_0410-2 bhyovamtrvilavrisikta phalni dhatte subahni avat // MSS_0411-1 arjita svena vryea nnyapritya kacana / MSS_0411-2 phalakamapi reyo bhoktu hyakpaa ghe // MSS_0412-1 aja karmi limpanti tajja karma na limpati / MSS_0412-2 lipyate rasanaivaik sarpi karavad yath // MSS_0413-1 aja sukhamrdhya sukhataramrdhyate vieaja / MSS_0413-2 jnalavadurvidagdha brahmpi nara na rajayati // MSS_0414-1 ajatay prem v cmaimkalayya kcamaim / MSS_0414-2 npatirvaheta iras tensau nahyanarghyamai // MSS_0415-1 ajacraddadhnaca saaytm vinayati / MSS_0415-2 nya loko'sti na paro na sukha saaytmana // MSS_0416-1 ajastvadaha na mandadhiaa kartu manohri ckt prabhavmiymibhavato ybhi kpptratm / MSS_0416-2 rtenaraena ki tu kpaenkrandita karayo ktv satvarame hi dehi caraa mrdhanyadhanyasya me // MSS_0417-1 ajtaklocitakarmayog rog ivharnii payamn jagattraye devamanuyang / MSS_0417-2 prajdaridr khalu sarva eva // MSS_0418-1 ajtakulalasya vso deyo na kasyacit / MSS_0418-2 mrjrasya hi doea hato gdhro jaradgava // MSS_0419-1 ajtakulale'pi prti kurvanti vnar / MSS_0419-2 tmrthe ca na rodanti rodanti tvitare jan // MSS_0420-1 ajtadeakl capalamukh pagavo'pisa plutaya / MSS_0420-2 navavihag iva mugdh bhakyante dhrtamrjrai // MSS_0421-1 ajtadoairdoajair uddyobhayavetanai / MSS_0421-2 bhedy atrorabhivyaktasanai smavyik // MSS_0422-1 ajtanmavarev tmpi yayrpyate dhanena / MSS_0422-2 tasy api sadbhva mgayante moghasakalp // MSS_0423-1 ajtapityarahasyamudr ye kvyamrge dadhate'bhimnam / MSS_0423-2 te gruynanadhtya mantrn hlhalsvdanamrabhante // MSS_0424-1 ajtabhvicaurdi doairnityavinin / MSS_0424-2 hsyaikahetun loke gaakasya dhanena kim // MSS_0425-1 ajtamahim v iva stautu rasonmad / MSS_0425-2 rastirekdaucityabhaga str kva labhyate // MSS_0426-1 ajtamtla lana- maiaiu kacidakamropya / MSS_0426-2 adypi rakasi vidho dharmtm konu bhavadanya // MSS_0427-1 ajtavvadhsratoyasasyo vrajettu ya pararra na bhya sa svarramadhigacchati // MSS_0428-1 ajtastrasadbhv chstramtraparyan / MSS_0428-2 tyajed drd bhiakpn pn vaivasvatniva // MSS_0429-1 ajt puru yasya pravianti mahpate / MSS_0429-2 durga tasya na sadeha pravianti druta dvia // MSS_0430-1 ajtgamamlitkiyugala ki tva mudh tihasi jtosi prakaaprakampapulakairagai sphua mugdhay / MSS_0430-2 mucain jaa ki na payasi galadbpmbudhau tnan sakhyaiva gadite vimucya rabhast kahevalagno yuv // MSS_0431-1 ajtenduparbhava parilasadvylolanetrjana bhrntabhr latamaianbhitilaka rkhaapatrlakam / MSS_0431-2 bandhkdharasundara suramunivymohi vkymta trailokydbhutapakaja varatanorsya na kasya priyam // MSS_0432-1 ajna kraa na syd viyogo yadi kraam / MSS_0432-2 oko dineu gacchatsu vardhatmapayti kim // MSS_0433-1 ajna khalu kaa krodhdibhyo'pi sarvappebhya / MSS_0433-2 artha hitamahita v na vetti yenvto loka // MSS_0434-1 ajna yatphala tasya raso'dharma prakrtita / MSS_0434-2 bhvodakena savddhis tasyraddh tu priya // MSS_0435-1 ajnatimirndhasya jnajanaalky / MSS_0435-2 cakurun mlita yena tasmai rgurave nama // MSS_0436-1 ajnaprabhava hda yaddukhamupalabhyate / MSS_0436-2 lobhaprabhavamajna vddha bhya pravardhate // MSS_0437-1 ajnamiha nidna prgrpa jananameva bhavaroge / MSS_0437-2 pripka sasaraa bhaiajya naihik nti // MSS_0438-1 ajnavaraaena prasupto naragarddabha / MSS_0438-2 ka samartha prabddhu ta jnabheratairapi // MSS_0439-1 ajnavalito blye madamhaca yauvane / MSS_0439-2 vrddhake vihvalgaca kad kualabhgjana // MSS_0440-1 ajnjjnato vpi jambryena praropit / MSS_0440-2 ghe'pi sa vasannitya yatidharmea yujyate // MSS_0441-1 ajnt kurute rddha yo'bhiravaavarjitam / MSS_0441-2 rddhahant bhavetkart nir pitaro gat // MSS_0442-1 ajnjjnato vpi yadduruktamudhtam / MSS_0442-2 tat kantavya yuvbhy me ktv prtipara mana // MSS_0443-1 ajndyadi v jnt ktv karma vigarhitam / MSS_0443-2 tasmd vimuktimanvicchan dvitya na samcaret // MSS_0444-1 ajndyadi vdhipatyarabhasdasmatparoka ht steya pravimucyat aha marutputrasya haste'dhun / MSS_0444-2 no cel lakmaamuktamrgaagaacchedocchalacchoita- cchatracchannadigantamantakapura putrairvto ysyasi // MSS_0445-1 ajnndhamabndhava kavalita rakobhirakbhidhai kipta mohamahndhakpakuhare durhdbhirbhyntarai / MSS_0445-2 krandanta aragata gatadhti sarvpadmspada m m muca mahea pealad satrsamvsaya // MSS_0446-1 ajnnniraya yti tathjnena durgatim / MSS_0446-2 ajnt kleampnoti tathpatsu nimajjati // MSS_0447-1 ajnmavanbhujmahara svarbhiekotsavj jtu ryuvaragabhparasikalghaiva samnan / MSS_0447-2 srsravivekanyaramasabhogasmrjyata srajendumukhvilokakapaacturyayn mude // MSS_0448-1 ajnmavirmalaukikavacobhjmam punar mantroccraa eva paryavasita maunavrata karmasu / MSS_0448-2 grmyavyayalekhanena nayat klnaenaho praparyata dmiha n brhmayamanydam // MSS_0449-1 ajnena parmukh paribhavdliya m dukhit ki labdha aha durnayena nayat saubhgyamet dam / MSS_0449-2 payaitaddayitkucavyatikaronmgargrua vakaste malatailapakaabalairvepadairakitam // MSS_0450-1 ajnenpihite vijne karma ki kurute / MSS_0450-2 vikale cakui tamas vydya mukha kimketa // MSS_0451-1 ajnenvto loko mtsarynna prakate / MSS_0451-2 lobht tyajati mitri sagt svarga na gacchati // MSS_0452-1 ajnenvto loko lobhena ca vakta / MSS_0452-2 sagana bahubhirnaas tena svarga na gacchati // MSS_0453-1 ajnaikahato blye yauvane ghatatpara / MSS_0453-2 vrdhake'patyacintrta karmabhirbadhyate puna // MSS_0454-1 ajnopahato blye yauvane madanhata / MSS_0454-2 ee kalatracintrta ki karotu kad jana // MSS_0455-1 ajacraddadhnaca saaytm vinayati // MSS_0455-2 nya loko'sti na paro na sukha saaytmana // MSS_0456-1 ajstaranti pra vij vijya drnimajjanti / MSS_0456-2 kathaya kalvati keya tava nayanataragirti // MSS_0457-1 ajebhyo granthina reh granthibhyo dhrio var / MSS_0457-2 dhribhyo jnina reh jnibhyo vyavasyina // MSS_0458-1 ajevajo guiu guavn paite paito'sau dne dna sukhini sukhavn bhogino bhogibhva / MSS_0458-2 jt jturyuvatiu yuv vgmin tattvavett dhanya so'ya bhavati bhuvana yo'vadhte'vadhta // MSS_0459-1 ajo jantuca nco'yam tmana sukhadukhayo / MSS_0459-2 varaprerito gacchet svarga v vabhrameva v // MSS_0460-1 ajo na vitaratyarthn punardridriyaakay / MSS_0460-2 prjo'pi vitaratyarthn punardridriyaakay // MSS_0461-1 ajo'pi tajjatmeti anai ailo'pi cryate / MSS_0461-2 bo'pyeti mahlakya paybhysavijmbhitam // MSS_0462-1 ajo bhavati vai bla pit bhavati mantrada / MSS_0462-2 aja hi bla ityhu pitetyeva tu mantradam // MSS_0463-1 ajo v yadi v viparyayagate jne'tha sadehabhd ddavirodhi karma kurute yastasya gopt guru / MSS_0463-2 ni sadehaviparyaye sati punarjne viruddhakriya rj cet purua na sti tadaya prpta prajviplava // MSS_0464-1 acati rajanirudacati timiramida cacati mahobh / MSS_0464-2 ukta na tyaja yukta viracaya rakta manastasmin// MSS_0465-1 acalntaritagurjargan- kukmruakucaprabhdharam / MSS_0465-2 kokargapaalairnu rajita bhnumantamudayantamraye // MSS_0466-1 ajanamustorai sangakotakmalakacrai / MSS_0466-2 katakaphalasamyuktai kpe yoga pradtavya // MSS_0467-1 ajanamiata str dorvia avadvasati / MSS_0467-2 kathamanyath tadat pte'pi hat yuvna syu // MSS_0468-1 ajanasya kaya dv valmkasya ca sacayam / MSS_0468-2 avandhya divasa kuryd dndhyayanakarmabhi // MSS_0469-1 ajali apatha sntva praamya iras vadet / MSS_0469-2 arupraptana caiva kartavya bhtimicchat // MSS_0470-1 ajali apatha sntva iras pdavandanam / MSS_0470-2 karaamityeka kartavya bhtimicchat // MSS_0471-1 ajalirakri lokair mlnimanptaiva rajit jagat / MSS_0471-2 sadhyy iva vasati svalppi sakhe sukhyaiva // MSS_0472-1 ajalisthni pupi vsayanti karadvayam / MSS_0472-2 aho sumanas vttir vmadakiayo sam // MSS_0473-1 ajalau jalamadhralocan locanapratiarraritam / MSS_0473-2 ttamttamapi kntamukitu ktar apharaakin jahau // MSS_0474-1 aat dhtrmakhilm idamcarya may dam / MSS_0474-2 dhanado'pi nayananandana pariharasi yadugrasaparkam // MSS_0475-1 aatkaakaghoakaprakaacpaakravac caaccaaditi sphua sphuati medin karparam / MSS_0475-2 nijmadharapatau valati kautukambard ida bhuvanamaala daradardardaryaho // MSS_0476-1 aanena mahraye supanth jyate anai / MSS_0476-2 vedbhyst tath jna anai parvatalaghanam // MSS_0477-1 aa v vikaa patatrandai kauvca raa vthav divndha / MSS_0477-2 parua paripaya sayata tat parama na puramgato na cet tvam // MSS_0478-1 aav kd pryo durgam bhavati priye / MSS_0478-2 priyasya kd knt tanoti suratotsavam // MSS_0479-1 aavy drumapupi drasth api bndhav / MSS_0479-2 knt clekhyarp ca te kle na pratihit // MSS_0480-1 aal janapad ivalcatupath / MSS_0480-2 keal striyo rjan bhaviyanti yugakaye // MSS_0481-1 aim mahim caiva laghim garim tath / MSS_0481-2 prpti prkmyamitva vaitva ca siddhaya // MSS_0482-1 auka surata nma dapatyo prvasasthayo / MSS_0482-2 jyante nibile sambhtaarrayo // MSS_0483-1 aunpi praviyri chidrea balavattaram / MSS_0483-2 niea majjayedrra ynaptramivodakam // MSS_0484-1 au dhanamapi na tyjya mama bhavat jpite satyam / MSS_0484-2 vitta jvitamagrya jvitahnirdhanatyga // MSS_0485-1 auprva bhat pacd bhavatyryeu sagatam / MSS_0485-2 vipartamanryeu yathecchasi tath kuru // MSS_0486-1 aubhyaca mahadbhyaca strebhya kualo nara / MSS_0486-2 sarvat sramdadyt pupebhya iva apada // MSS_0487-1 aumtra yath alya arre dukhadyakam / MSS_0487-2 tathtis . . sayukta mana sasradyakam // MSS_0488-1 aurapi nanu naiva kroabhsya kcit paribhajasi yadetattadvibhtistathaiva / MSS_0488-2 iha sarasi manoje satata ptumambha ramaparibhavamagn ke na magn karndr // MSS_0489-1 aurapi mai pratrakamo viabhaki iurapi ru sihsnu samhvayate gajn / MSS_0489-2 tanurapi taruskandhodbhto dahatyanalo vana praktimahat jtya tejo na mrtimapekate // MSS_0490-1 aurapyasat saga sadgua hanti visttam / MSS_0490-2 guarupntara yti takrayogdyath paya // MSS_0491-1 aurapyupahanti vigraha prabhumanta praktiprakopaja / MSS_0491-2 akhila hi hinasti bhdhara tarukhntanigharajo'nala // MSS_0492-1 aorayn mahato mahyn tmsya jantor nihito guhym / MSS_0492-2 tamakratu payati vtaoko dhtuprasdnmahimnamtmana // MSS_0493-1 aorayn mahato mahyn madhyo nitambaca mama priyy / MSS_0493-2 yajopavta parama pavitra kicgargruita priyy // MSS_0494-1 aorayn mahato mahyn yoge viyoge divaso'gany / MSS_0494-2 yajopavta parama pavitra spv sakhe satyamida bravmi // MSS_0495-1 aa kayamnena yat sukha tava bhpate / MSS_0495-2 khurjannantara dukha bhyttu tava vairim // MSS_0496-1 aaj puarkeu samudreu janrdan / MSS_0496-2 nlakahca aileu nivasantu na tena te // MSS_0497-1 abhy lomabhy tu jto na hita smta / MSS_0497-2 bharambhvaktrapuccha ca kanla parityajet / MSS_0497-3 nindya kevalakastu sarvavetastu pjita // MSS_0498-1 avapi guya mahat mahadapi doya doi suktam / MSS_0498-2 tamapi dugdhya gav dugdhamapi viya sarpm // MSS_0499-1 ata kavirnmasu yvadartha sydapramatto vyavasyabuddhi / MSS_0499-2 siddhe'nyath'rthe na yateta bhya parirama tatra samkama // MSS_0500-1 ata para pravakymi khagalakaamuttamam / MSS_0500-2 pradhnadehasabhtair daitysthibhiraridam // MSS_0501-1 ata para pravakymi ar laka ubham / MSS_0501-2 sthla na ctiskma ca na pakva na kubhmijam / MSS_0501-3 hnagranthividra ca varjayedda aram // MSS_0502-1 ata paramagamyo'ya panth viramyatmiti / MSS_0502-2 pratyakiyugala tasy karau vaktumivgatau // MSS_0503-1 ata praaste nakatre ubhe vre ucimat / MSS_0503-2 auadha vidhivadgrhya smtv dev ca suprabhm // MSS_0503-3 mantra -- o suprabhyai nama // MSS_0504-1 ata sadehadoly ropaya na mnasam / MSS_0504-2 granthe'smicpacaturair cracintmaau kvacit // MSS_0505-1 ata samkya kartavya viet sagata raha / MSS_0505-2 ajtahdayeveva vairbhavati sauhdam // MSS_0506-1 ata susthitacittena prasthtavya ubhe dine / MSS_0506-2 smtv kemakar dev payat akunubhn // MSS_0507-1 ata hartumicchmi prvatmtmajanmane / MSS_0507-2 utpattaye havirbhoktur yajamna ivraim // MSS_0508-1 ata eva hi necchanti sdhava satsamgamam / MSS_0508-2 yadviyogsilnasya manaso nsti bheajam // MSS_0509-1 ataasthasvduphala- grahaavyavasyanicayo yem / MSS_0509-2 te okaklearuj kevalamupaynti ptrat mand // MSS_0510-1 atattvajo'si blaca dustoo'prao'nala / MSS_0510-2 naiva tva vettha sulabha naiva tva vettha durlabham // MSS_0511-1 atathynyapi tathyni darayanti hi peal / MSS_0511-2 same nimnonnatnva citrakarmavido jan // MSS_0512-1 atathystathyasaks tathyctathyadaran / MSS_0512-2 dyante vividh bhvs tasmdyukta parkaam // MSS_0513-1 atathyenocyamnasya ka kopo yanna tattath / MSS_0513-2 tathyenpi hi ka kopo yadanukte'pi mattath // MSS_0514-1 atanujvarapitsi ble tava saukhyya mato mamopavsa / MSS_0514-2 rasamarpaya vaidyantha nha bhavadveditalaghane samarth // MSS_0515-1 atanun navamambudammbuda sutanurastramudastamavekya s / MSS_0515-2 ucitamyatanivasitacchalc chvasanaastramamucadamu prati // MSS_0516-1 atantr vgv stanayugalamagrvakalas- vanabja dnlotpaladalamapatrorukadal / MSS_0516-2 ak dorvall vadanamalakalaka aadharas tadasystruya bhuvanaviparta ghaayati // MSS_0517-1 atandracandrbhara samuddpitamanmath / MSS_0517-2 traktaral ym snanda na karoti kam // MSS_0518-1 atandritacampatiprahitahastamasvkta- pratamaipduka kimiti vismitntapuram / MSS_0518-2 avhanaparikriya patagarjamrohata karipravarabhite bhagavatastvaryai nama // MSS_0519-1 ataskusumopameyakntir yamunlakukadambamlavart / MSS_0519-2 navagopavadhvinodal vanaml vitanotu magalni // MSS_0520-1 ataspupasaka kha vkya jaladgame / MSS_0520-2 ye viyoge'pi jvanti na te vidyate bhayam // MSS_0521-1 ataskarakaragrhyam arjjvaavadam / MSS_0521-2 adydavibhgrha dhanamrjayatasthiram // MSS_0522-1 atastu vipartasya npaterajittmana / MSS_0522-2 sakipyate yao loke ghtabindurivmbhasi // MSS_0523-1 atastvagay buddhy npatirntistravit / MSS_0523-2 samartha pthiv ktsnm api jetu vicakaa // MSS_0524-1 atayat pallavapinaik pupoccaye rjavadhmaoka / MSS_0524-2 tacchedahetoralipaki bhagy vykyate vsilat smarea // MSS_0525-1 atikaluamunavaram ptasphuraamanabhilakaram / MSS_0525-2 api hyanti jan katham avalambya jnakhadyotam // MSS_0526-1 atikupitamanaske kopanipattihetu vidadhati sati atrau vikriy citrarpm / MSS_0526-2 vadati vacanamuccairdurava karkadi kaluavikalat y t kam varayanti // MSS_0527-1 atikupit api sujan yogena mdbhavanti na tu nc / MSS_0527-2 hemna kahinasypi dravaopyo'sti na tnm // MSS_0528-1 atikevatigaurev atipnevatikeu manujeu / MSS_0528-2 atidrghevatilaghuu pryea na vidyate'patyam // MSS_0529-1 atikramypga ravaapathaparyantagamana- praysenevkostaralataratra gamitayo / MSS_0529-2 idn rdhy priyatamasamytasamaye paptasve dmbuprasara iva harrunikara // MSS_0530-1 atikrnta tu ya krya pacccintayate nara / MSS_0530-2 taccsya na bhavet krya cintay tu vinayati // MSS_0531-1 atikrnta kla sucaritaatmodasubhago gat ukl dharm navanalinastrutanutm / MSS_0531-2 parimlna pryo budhajanakathsranipuo nirnanda jta jagadidamattotsavamiva // MSS_0532-1 atikrnta klo laabhalalanbhogasubhago bhramanta rnt sma suciramiha sa srasaraau / MSS_0532-2 idn sva sindhostaabhuvi samkrandanagira sutrai phtkrai iva iva iveti pratanuma // MSS_0533-1 atikrntamatikrntam angatamangatam / MSS_0533-2 vartamnasukhabhrntir nav bhogidaridrayo // MSS_0534-1 atikleena yad dravyam atilobhena yatsukham / MSS_0534-2 parap ca y vttir naiva sdhuu vidyate // MSS_0535-1 atikleena ye'rth syur dharmasytikramea ca / MSS_0535-2 arerv praiptena m sma teu mana kth // MSS_0536-1 atiklee manasthairya kramea sahana tath / MSS_0536-2 jayalbhya het dvau sainynmadhikau vidu // MSS_0537-1 atigambhramanvilam akobhyamadapramavilaghyam / MSS_0537-2 aviralataragasakulam ekii vijnasgara mahatm // MSS_0538-1 atigambhre bhpe kpa iva janasya dukhatrasya / MSS_0538-2 dadhati samhitasiddhi guavanta prthiv ghaak // MSS_0539-1 aticapalakalatra prtivemticaura- stanayagatimdha (?) blara tanj / MSS_0539-2 atiahamatha maitr (?) vayat sarvajanto ripubhayatanurogau cadukha narm // MSS_0540-1 aticrucandraroci kurvan kusumeukeliketanatm / MSS_0540-2 surabhi kadnuysyati samukularucirastanhra // MSS_0541-1 aticirdanuagavata ka- navanijn yadi hema jihsasi / MSS_0541-2 paupuajvalanajvaravedan tava bhavatyapayti ca gauravam // MSS_0542-1 atijramapakva ca jtidha tathaiva ca / MSS_0542-2 dagdha chidra na kartavya bhybhyantarahastakam // MSS_0543-1 atijvati vittena sukha jvati vidyay / MSS_0543-2 kicijjvati ilpena te karma na jvati // MSS_0544-1 atitmaso'jagandhi kkaravo hrasvakrcaka ppa / MSS_0544-2 bhru kudh pico rsabhaligastu vijeya // MSS_0545-1 atit na kartavy t naiva parityajet / MSS_0545-2 atitbhibhtasya ikh bhavati mastake / MSS_0546-1 atitejasvyapi rj pnsakto na sdhayatyarthn / MSS_0546-2 tamapi dagdhu akto na vavgni pibannaniam // MSS_0547-1 atithi nma kkutstht putra prpa kumudvat / MSS_0547-2 pacimdyminymt prasdamiva cetan // MSS_0548-1 . . . . . . MSS_0548-2 atithi kila pjrha prkto'pi vijnat // MSS_0549-1 atithi dvri tiheta po ghti yo nara / MSS_0549-2 poana surpnam anna gomsabhakaam // MSS_0550-1 atithi pjito yasya ghasthasya tu gacchati / MSS_0550-2 nnyastasmt paro dharma iti prhurmania // MSS_0551-1 atithi pjito yasya dhyyate manas abham / MSS_0551-2 na tat kratuatenpi tulyamhurmania // MSS_0552-1 atithitvena varn deya akynuprvaa / MSS_0552-2 apraodyo'tithi syam api vgbhtodakai // MSS_0553-1 atithirblaka patn janan janakastath / MSS_0553-2 pacaite ghia poy itare ca svaaktita // MSS_0554-1 atithirblakacaiva rj bhry tathaiva ca / MSS_0554-2 asti nsti na jnanti dehi dehi puna puna // MSS_0555-1 atithirblakacava strjano npatistath / MSS_0555-2 ete vitta na jnanti jmt caiva pacama // MSS_0556-1 atithiryasya bhagno ghtpratinivartate / MSS_0556-2 sa dattv dukta tasmai puyamdya gacchati // MSS_0557-1 atithicpavd ca dvvetau mama bndhavau / MSS_0557-2 apavd haret ppam atithi svargasakrama // MSS_0558-1 atithn ca sarve prey svajanasya ca / MSS_0558-2 smnya bhojana sadbhir ghasthasya praasyate // MSS_0559-1 atithn na satkro na ca sajjanasagama / MSS_0559-2 na yatra svtmavarsth s ghramavacan // MSS_0560-1 atidarpe hat lak atimne ca kaurav / MSS_0560-2 atidne balirbaddha sarvamatyantagarhitam // MSS_0561-1 atidkiyayuktn akitn pade pade / MSS_0561-2 parpavdibhr na bhavanti vibhtaya // MSS_0562-1 atidnddhata karastv atilobht suyodhana / MSS_0562-2 atikmddaagrvastv ati sarvatra varjayet // MSS_0563-1 atidndbalirbaddho nao mnt suyodhana / MSS_0563-2 vinao rvao lau lyd ati sarvatra varjayet // MSS_0564-1 atidndbalirbaddho hyatimnt suyodhana / MSS_0564-2 atikmddaagrvo hyati sarvatra garhita // MSS_0565-1 atidne balirbaddho atimne ca kaurav / MSS_0565-2 atirpe ht st sarvamatyantagarhitam // MSS_0566-1 atidrghajvidod vysena yao'pahrita hanta / MSS_0566-2 kairnocyeta guhya sa eva janmntarpanna // MSS_0567-1 atidrapatharnt chy ynti ca talm / MSS_0567-2 italca punarynti k kasya paridevan // MSS_0568-1 ati dharmd bala manye bald dharma pravartate / MSS_0568-2 bale pratihito dharmo dharymiva jagamam // MSS_0569-1 atincni vkyni dimtrtinindaka / MSS_0569-2 kudrasavdabh yo hyeva dua aho jana // MSS_0570-1 atipakvakapitthena liptaptre suymitam / MSS_0570-2 dugdhamastuvihna syc candrabimbopama dadhi // MSS_0571-1 atipaalairanuyt sahdayahdayajvara vilumpantm / MSS_0571-2 mgamadaparimalalahar samra pmarapure kirasi // MSS_0572-1 atiparamdbhutave kpye jayati sirtmabhuva / MSS_0572-2 tat ki na vchita syd asy yadi vidhuravkaa pt // MSS_0573-1 atiparightamaun varjitamlynulepanasnn / MSS_0573-2 drotsritalajj nirgranthagrantharacaneva // MSS_0574-1 atiparicaydavaj bhavati viie'pi vastuni prya / MSS_0574-2 loka praygavs kpe snna samcarati // MSS_0575-1 atiparicaydavaj satatagamandandaro bhavati / MSS_0575-2 malaye bhillapurandhr candanatarumindhana kurute // MSS_0576-1 atiparicaydavajety etad vkya maiva tadbhti / MSS_0576-2 atiparicite'pyandau sasre'smin na jyate'vaj // MSS_0577-1 atiptitaklasdhan svaarrendriyavargatpan / MSS_0577-2 janavanna bhavantamakam nayasiddherapanetumarhati // MSS_0578-1 atipt tamorj tanyn sohumakama / MSS_0578-2 vamatva anairea pradpa kajjalacchalt // MSS_0579-1 atipjitatreya di rutilaghanakam sutanu / MSS_0579-2 jinasiddhntasthitiriva savsan ka na mohayati // MSS_0580-1 atipelavamatiparimita- vara laghutaramudharati aha / MSS_0580-2 paramrthata sa hdaya vahati puna klakaghaitamiva // MSS_0581-1 atipraca bahupkapkin vivdal svayameva taskarm / MSS_0581-2 akroabj paravemagmin tyajeta bhry daaputrasrapi // MSS_0582-1 atipraca bahudukhabhgin vivdal paragehagmin / MSS_0582-2 bhartu svaya nindati y ca taskar tyajet svabhry daaputraputrim // MSS_0583-1 atiprauh rtrirbahalaikhadpa prabhavati priya premrabdhasmaravidhirasaja paramasau / MSS_0583-2 sakhi svaira svaira suratamakarodvritavapur yata paryako'ya ripuriva kaatkramukhara // MSS_0584-1 atibalinmapi malin- ayena balikaraputrm / MSS_0584-2 vivsopanatn vsoputrea jvita jahre // MSS_0585-1 atibahutaralajjkhalbaddhapdo madananpativho yauvanonmattahast / MSS_0585-2 prakaitakucakumbho lomarjkarea pibati sarasi nbhmaalkhye paysi // MSS_0586-1 atibhrumatiklba drghastra pramdinam / MSS_0586-2 vyasand viaykrnta na bhajanti npa praj // MSS_0587-1 atimandacandanamahdharavta stabakbhirmalatiktarujtam / MSS_0587-2 api tpasnupavana madanrtn madamajugujadalipujamakrt // MSS_0588-1 atimaline kartavye bhavati khalnmatva nipu dh / MSS_0588-2 timire hi kauikn rpa pratipadyate di // MSS_0589-1 atimtrabhsuratva puyati bhnu parigrahdahna / MSS_0589-2 adhigacchati mahimna candro'pi niparighta // MSS_0590-1 atimna riya hanti puruasylpamedhasa / MSS_0590-2 garbhea duyate kany ghavsena ca dvija // MSS_0591-1 atimninamagrhyam tmasabhvita naram / MSS_0591-2 krodhana vyasane hanti svajano'pi nardhipam // MSS_0592-1 atimdu navantccandrakcctiramya bahulalitasudhy svdata sadrashyam / MSS_0592-2 sakalalalitabhoggrabhgyaikayogya parilasati haviya kasya gallacchalena // MSS_0593-1 atiyatnaghto'pi khala khalakhalyate / MSS_0593-2 iras dhryamo'pi toyasyrdhaghao yath // MSS_0594-1 atiramaye kvye piuno'nveayati danyeva / MSS_0594-2 atiramaye vapui vraameva hi makiknikara // MSS_0595-1 atirgd daagrvo hyatilobht suyodhana / MSS_0595-2 atidnd dhata karo hyati sarvatra garhita // MSS_0596-1 atiricyate sujanm kacijjanaknnijena caritena / MSS_0596-2 kumbha parimitamambha pibati papau kumbhasabhavo'mbhodhim // MSS_0597-1 atiruciragajaktty kobhitadaka bhavantameva bhaje / MSS_0597-2 yasmin prasdasumukhe sadyo vmpi bhavati mama tuyai // MSS_0598-1 atirupavat st atigarv ca rvaa / MSS_0598-2 atva balavn rmo lakyena kaya gat // MSS_0599-1 atirpd dht st atigarvea rvaa / MSS_0599-2 atidnd balirbaddho hyati sarvatra garhitam // MSS_0600-1 atirpea vai st atigarvea rvana / MSS_0600-2 atidna balirdattv ati sarvatra varjayet // MSS_0601-1 atilobho na kartavya kartavyastu pramata / MSS_0601-2 atilobhajadoea jambuko nidhana gata // MSS_0602-1 atilobho na kartavyo lobha naiva parityajet / MSS_0602-2 atilobhbhibhtasya cakra bhramati mastake // MSS_0603-1 atilohitakaracaraa majulagorocantilakam / MSS_0603-2 hahaparivartitaakaa muraripumuttnayina vande // MSS_0604-1 atilaulyaprasaktn vipattinairva drata / MSS_0604-2 jva nayati lobhena mnasymiadarane // MSS_0605-1 ativdstitiketa nbhimanyetkathacana / MSS_0605-2 krodhyamna priya bryd krua kuala vadet // MSS_0606-1 ativdstitiketa nvamanyeta kacana / MSS_0606-2 na cema dehamritya vaira kurvta kenacit // MSS_0607-1 ativdo'timnaca tathtygo nardhipa / MSS_0607-2 krodhactivivits ca mitradrohaca tn a // MSS_0608-1 eta evsayastk kntantyyi dehinm / MSS_0608-2 etni mnavn ghnanti na mtyurbhadramastu te // MSS_0609-1 ativhitamatigahana vinpavdena yauvana yena / MSS_0609-2 doanidhne janmani ki na prpta phala tena // MSS_0610-1 ativitatagaganasarai- prasaraaparimuktaviramnanda / MSS_0610-2 marudullsitasaurabha- kamalkarahsakdravirjayati // MSS_0611-1 ativipula kucayugala rahasi karairman muhurlakmy / MSS_0611-2 tadapahta nijahdaya jayati hararmgayama iva // MSS_0612-1 ativiadnantapada- pravttadirna madhuravkaata / MSS_0612-2 tpyatyacitakma prtastanakamalamukulavkaata // MSS_0613-1 ativiranvi alabh maK uk / MSS_0613-2 asatkaraca daaca paracakri taskar // MSS_0614-1 rjnkapriyotsargo marakavydhipanam / MSS_0614-2 pan maraa rogo rravyasanamucyate // MSS_0615-1 ativyayo'napek ca tathrjanamadharmata / MSS_0615-2 moaa drasasthn koavyasanamucyate // MSS_0616-1 atiayitakadambo'ya modakadambnilo vahati / MSS_0616-2 viyadambudamedurita me durita paya ngato dayita // MSS_0617-1 atiaravyayat madanena t nikhilapupamayasvaaravyayt / MSS_0617-2 sphuamakri phalnyapi mucat tadurasi stanatlayugrpaam // MSS_0618-1 atiaucamaauca v atinind atistuti / MSS_0618-2 atycramancra avidha mrkhalakaam // MSS_0619-1 atilathlambipayodhareya ubhrbhavatkaviksike / MSS_0619-2 attalvayajalapravh prv jar prpa aracchalena // MSS_0620-1 atisacayalubdhn vittamanyasya kraam / MSS_0620-2 anyai sacyate yatnd anyaica madhu pyate // MSS_0621-1 atisapadampannair bhetavya patandbhya / MSS_0621-2 atyuccaikhar mero akravajrea ptit // MSS_0622-1 atisajjanadurgati khalapaktisamunnati / MSS_0622-2 yuvatistanavicyutiriti ki vidhinirmiti // MSS_0623-1 atisatkt api ah sahabhuvamujjhanti jtu na praktim / MSS_0623-2 iras mahevare- 'pi nanu dhto vakra eva a // MSS_0624-1 atishasamatidukaram atycarya ca dnamarthnm / MSS_0624-2 yo'pi dadti arra na dadti sa vittaleamapi // MSS_0625-1 atishasika r mantriasta nirpakam / MSS_0625-2 vinta guravo jajur dhrtamantapurgan // MSS_0626-1 atiharitapatraparikara- sapannaspandanaikaviapasya / MSS_0626-2 ghanavsanairmaykhai kusumbhakusumyate tarai // MSS_0627-1 attalbhasya surakartha bhaviyalbhasya ca sagamrtham / MSS_0627-2 patprapannasya ca mokartha yanmantryate'sau paramo hi mantra // MSS_0628-1 attngatnarthn viprakatirohitn / MSS_0628-2 vijnti yad yog tad saviditi smt // MSS_0629-1 attngat bhv ye ca vartanti spratam / MSS_0629-2 tn klanirmitn buddhv na saj htumarhasi // MSS_0630-1 att trti prasarati anairumakaik dinni sphyante ravirapi ratha mantharayati / MSS_0630-2 himnnirmukta sphurati nitar takiraa ar vypra kusumadhanuo na vyavahita // MSS_0631-1 attya bandhnavalaghya mitry cryamgacchati iyadoa / MSS_0631-2 bla hyapatya gurave pradtur naivpardho'sti piturna mtu // MSS_0632-1 atndriyy paralokavttv ihaiva tvrubhapkaas / MSS_0632-2 dyeta no yadi nma nu na ka kuktyena yateta bhtyai // MSS_0633-1 atva karka stabdh hisrajantubhirvt / MSS_0633-2 dursadca viam var parvat iva // MSS_0634-1 atva khalu te knt vasudh vasudhdhipa / MSS_0634-2 gatsurapi y gtrair m vihya nievase // MSS_0635-1 atva balahna hi laghana naiva krayet / MSS_0635-2 ye gu laghane prokts te gu laghubhojane // MSS_0636-1 atva saukhyaubhad ymy nii bhavecchiv / MSS_0636-2 prvasy tatpurdhyakam anya kurydaharmukhe // MSS_0637-1 atulitabaladhma svaraailbhadeha danujavanaknu jninmagragayam / MSS_0637-2 sakalaguanidhna vnarmadha raghupativaradta vtajta nammi // MSS_0638-1 atua sveu dreu capala capalendriyam / MSS_0638-2 nayanti niktipraja paradr parbhavam // MSS_0639-1 atuidna ktaprvananam amnana ducaritnukrtanam / MSS_0639-2 kathprasagena ca nmavismtir viraktabhvasya janasya lakaam // MSS_0640-1 atuhinarucinsau kevala nodaydri kaamuparigatena kmbhta sarva eva / MSS_0640-2 navakaranikarea spaabandhkasna- stabakaracitamete ekhara bibhratva // MSS_0641-1 ate patito vahni svayamevopamyati / MSS_0641-2 akamvn para doair tmna caiva yojayet // MSS_0642-1 ate sat yasmin sate tavarjit mah yatra / MSS_0642-2 tasmiir pradi vaktavya v dhana tatra // MSS_0643-1 atogarya ki nusyd aarma narakevapi / MSS_0643-2 yat priyasya priya kartum adhamena na akyate // MSS_0644-1 ato nijabalonmna cpa sycchubhakrakam / MSS_0644-2 devnmuttama cpa tato nyna ca mnavam // MSS_0645-1 ato'rtha pahyate stra krtirlokeu jyate / MSS_0645-2 krtimn pjyate loke paratreha ca mnava // MSS_0646-1 ato hsyatara loke kicidanyanna vidyate / MSS_0646-2 yatra durjana ityha durjana sajjana svayam // MSS_0647-1 attu vchati bhavo gaapaterkhu kudhrtta pha ta ca kraucaripo ikh girisutsiho'pi ngnanam / MSS_0647-2 ittha yatra parigrahasya ghaan abhorapi sydghe tatrnyasya katha na bhvi jagatastasmt svarpa hi tat // MSS_0648-1 atyaccha sitamauka uci madhu svmodamaccha raja krpura vidhtrdracandanakucadvandv kuragda / MSS_0648-2 dhrvema sapala vicakilasragdma candratvio dhta siriya vthaiva tava na grmo'bhaviyadyadi // MSS_0649-1 atyadbhutamima manye svabhvamamanasvina / MSS_0649-2 yadupakriyamo'pi pryate na vilyate // MSS_0650-1 atyanta kurut rasyanavidhi vkya priya jalpatu vrdhe pramiyartu gacchatu nabho devdrimrohatu / MSS_0650-2 ptla viatu prasarpatu dia dentara bhrmyatu na pr tadapi prahartumanas satyajyate mtyun // MSS_0651-1 atyantakatiparo narm virodhakr unaka sadaiva / MSS_0651-2 sydrdhvapda unaka ayna siddhiprada kryavidhau vidue // MSS_0652-1 atyantaka sa vinirmalastva sa vmana sarvata unnato'si / MSS_0652-2 janrdano yat sa dayparastva viu katha vra tavopamnam // MSS_0653-1 atyantakopa kauk ca v daridrat ca svajaneu vairam / MSS_0653-2 ncaprasaga kulahnasev cihnni dehe narakasthitnm // MSS_0654-1 atyantacacalasyeha pradasya nibandhane / MSS_0654-2 kma vijyate yuktir na strcittasya kcana // MSS_0655-1 atyantanirgate caiva subaddhe naiva cvile / MSS_0655-2 praaste vjin netre madhvbhe klatrake // MSS_0656-1 atyantaparihitvd atva lakatvat / MSS_0656-2 na kcidupam rohum r aknoti subhruva // MSS_0657-1 atyantabhmavanajvagaena pra durga vana bhavabht manaspyagamyam / MSS_0657-2 caurkula viati lobhavaena martyo no dharmakarma vidadhti kadcidaja // MSS_0658-1 atyantamatimedhv traymekamanute / MSS_0658-2 alpyuo daridro v hyanapatyo na saaya // MSS_0659-1 atyantamanthanakadarthanamutsahante maryday niyamit kimu sdhavo'pi / MSS_0659-2 lakmsudhkarasudhdyupanya ee ratnkaro'pi garala kimu nojjagra // MSS_0660-1 atyantamasadrym anlocitaceitam / MSS_0660-2 ataste vivardhante satata sarvasapada // MSS_0661-1 atyantavimukhe daive vyarthayatne ca paurue / MSS_0661-2 manasvino daridrasya vandanyat kuta sukham // MSS_0662-1 atyantavyavadhnalabdhajanuo jtypi bhinnakram snidhya vidhin kuthalavat kutrpi saprpit / MSS_0662-2 gacchantymaraa guavyatikt bheda na bhmruhas te khdapi nihur guagaairye naikat prpit // MSS_0663-1 atyantatalatay subhagasvabhva satya na kacidapi te tarurasti tulya / MSS_0663-2 chyrthinmapi punarvikaadvijihva- sagena candana viadrumanirviea // MSS_0664-1 atyantauddhacinmtre parimacirya ya / MSS_0664-2 turytta pada tat syt tatstho bhyo na ocati // MSS_0665-1 atyantasukhasacr madhyhne sparata sukh / MSS_0665-2 divas subhagdity chysaliladurbhag // MSS_0666-1 atyantastimitgn vyymena sukhaiim / MSS_0666-2 bhrntijnvtk prahro'pi sukhyate // MSS_0667-1 atyantonnataprvaparvatamahphe haraspardhay drodacitadhmasanibhatamastrsphuligkulam / MSS_0667-2 nna pacaaro'karocchaimit sva jvlaliga yato garvccharvaparn dahenmunivarn sarvnakharv ubhi // MSS_0668-1 atyaprvasya rgasya prvapakya pallav / MSS_0668-2 padmni pdayugmasya pratyudharani ca // MSS_0669-1 atyambupna kahinsana ca dhtukayo vegavidhraa ca / MSS_0669-2 divayo jgaraa ca rtrau abhirnar nivasanti rog // MSS_0670-1 atyambupnt prabhavanti rog alpmbupne ca tathaiva do / MSS_0670-2 tasmnnaro vahnivivardhanya muhurmuhurvri pibedabhuri // MSS_0671-1 atyambupnd viamancca divayjjgaraacca rtrau / MSS_0671-2 samrodhann mtrapurayoca abhi prakrai prabhavanti rog // MSS_0672-1 atyambupnnna vipacyate'nnam anambupncca sa eva doa / MSS_0672-2 tasmnnaro vahnivivardhanrtha mahurmuhurvri pibedabhri // MSS_0673-1 atyarthavakratvamanarthaka y nypi sarvnyaguairvyanakti / MSS_0673-2 aspyatditay tay ki tucchavapucchacchaayeva vc // MSS_0674-1 atyalpa jvita ppny ptamadhuryalam / MSS_0674-2 tadcara cirastheyaparalokvalokanam // MSS_0675-1 atyalpasapada santa pumniaca dukule / MSS_0675-2 lakmranabhijtasya vedhasa skhalitatrayam // MSS_0676-1 atygraho na kartavyo hahtkacinna bhate / MSS_0676-2 yathyathondati tath bhro bhavati kambala // MSS_0677-1 atyjilabdhavijayaprasarastvay ki vijyate rucipada na mahmahendra / MSS_0677-2 pratyarthidnavaathitaceaysau jmtavhanadhiya na karoti kasya // MSS_0678-1 atydardadhyayana dvijnm arthopalabdhy phalavadvidhya / MSS_0678-2 kratnatucchnavitu tavai mmsakdydhikti prasiddh // MSS_0679-1 atydarea nihita mayi yadbhavaty tatpremahema kimabhditi naiva jne / MSS_0679-2 utsjya ki tadiha ptakamuttari pr api priyatame katame bhaveyu // MSS_0680-1 atydaro drasahodareu na mtpitrorna ca sodareu / MSS_0680-2 mrkhe niyogastanaye viyoga payanti lok kalikautukni // MSS_0681-1 atydaro bhaved yatra kryakraavarjita / MSS_0681-2 tatra ak prakartavy parime'sukhvah // MSS_0682-1 atyyatairniyamakribhiruddhatn divyai prabhbhiranapyamayairupyai / MSS_0682-2 aurirbhujairiva caturbhirada sad yo lakmvilsabhavanairbhuvana babhra // MSS_0683-1 atyysena ntmna kurydatisamucchrayam / MSS_0683-2 pto yath hi dukhya nocchrya sukhakt tath // MSS_0684-1 atyryamatidtram atiramativratam / MSS_0684-2 prajbhimnina caiva rrbhaynnopasarpati // MSS_0685-1 na ctiguavatsve ntyanta nirgueu ca / MSS_0685-2 nai gunkmayate nairguy nnurajyate / MSS_0685-3 unmatt gaurivndh r kvacidevvatihate // MSS_0686-1 atyviaastra hi vijitapralaynalam / MSS_0686-2 tejo laghayitu akta ko nu nma dvijanmanm // MSS_0687-1 atysann vinya drasth na phalaprad / MSS_0687-2 tasmdhtya dtavy bhmi prthivasattama // MSS_0688-1 atysann vinya drasth na phalaprad / MSS_0688-2 sevy madhyamabhvena rjvahnirguru striya // MSS_0689-1 atyuktau yadi na prakupyasi mvda na cenmanyase tadbrmo'dbhutakrtanya rasan ke na kayate / MSS_0689-2 deva tvattaruapratpadahanajvlvaloit sarve vridhayastato ripuvadhnetrmbubhi prit // MSS_0690-1 atyuccastanaailadurgamamuro nbhirgabhrntar bhma dehavana sphuradbhujalata romlijlkulam / MSS_0690-2 vydha pacaara kiratyatitar tkn kakugs- tanme brhi manakuraga araa ki sprata ysyasi // MSS_0691-1 atyucc paritasphuranti giraya sphrstathmbhodhayas tnetnapi bibhrat kimapi na klntsi tubhya nama / MSS_0691-2 caryea muhurmuhu stutimim prastaumi yvadbhuvas tvadbibhrdim smtastava bhujo vcastato mudrit // MSS_0692-1 atyuccairatincair allamayuktamanupayukta ca / MSS_0692-2 na vadati npatisabhy- mdarampsurmahmanasm // MSS_0693-1 atyucchrite mantrii prthive ca viabhya pdvupatihate r / MSS_0693-2 s strsvabhvdasah bharasya tayordvayorekatara jahti // MSS_0694-1 atyucchritonnatasitadhvajapakticitrair ngvapattirathasakubhitairbalaughai / MSS_0694-2 uddhtacmaravirjitagtraobh puyena bhmipatayo bhuvi sacaranti // MSS_0695-1 atyujjvalairavayavairmdut dadhn mukt bala vitarati smaradnadak / MSS_0695-2 snigdhy guruguagrathit manoj ph navnalalaneva muda dadti // MSS_0696-1 atyutsrya bahirviakavaabhgaasthalaymik bhinnbhinnagavkajlaviralacchidrai pradpava / MSS_0696-2 rhasya bharea yauvanamiva dhvntasya nakta mukhe niryt kapil karlaviralamarpraroh iva // MSS_0697-1 atyutsekena mahas shasdhyavasyinm / MSS_0697-2 rrrohati sadeha mahatmapi bhbhtm // MSS_0698-1 atyudttagaeve ktapuyai praropit / MSS_0698-2 atakh bhavatyeva yvanmtrpi satkriy // MSS_0699-1 atyudgharayasthirktighanadhvnabhramanmandara- kubdhakradhivcisacayagataprleyapdopama / MSS_0699-2 rmatpotalake gabhravivtidhvnapratidhvnite sndrasvucayariy valayito lokevara ptu va // MSS_0700-1 atyuddht vasumat dalito'rivarga krokt balavat balirjalakm / MSS_0700-2 ekatra janmani kta yadanena yn janmatraye tadakarot purua pura // MSS_0701-1 atyunnatapada prpta pjyn naivvamnayet / MSS_0701-2 nahua akrat prpta cyuto'gastyvamnant // MSS_0702-1 atyunnatastanamuro nayane sudrghe vakre bhruvvatitar vacana tato'pi / MSS_0702-2 madhyo'dhika tanurannagururnitambo mand gati kimapi cdbhutayauvany // MSS_0703-1 atyunnatastanayug taralyatk dvri sthit tadupaynamahotsavya / MSS_0703-2 s prakumbhanavanrajatoraasrak- sabhramagalamayatnakta vidhatte // MSS_0704-1 atyunnati prpya nara prvra kako yath / MSS_0704-2 sa vinayatyasadeham haivamuan npa // MSS_0705-1 atyunnativyasanina iraso'dhunaia svasyaiva ctakaiu praaya vidhattm / MSS_0705-2 asyaitadicchati yadi pratatsu diku t svacchatamadhur kva nu nma npa // MSS_0706-1 atyunnato'mbubhirmegha ctakn na dhinoti cet / MSS_0706-2 marut htasarvasva sa pact ki kariyati // MSS_0707-1 atyupacittairupyai cakrabhdeko bhujairiva caturbhi / MSS_0707-2 npati riyamapi sucira haririva parirabhya nirbhara ramate // MSS_0708-1 atyullasadbisarahasyayuj bhujena vaktrea radasudhusahodarea / MSS_0708-2 pyuapoasubhagena ca bhitena tva cet prasdasi mgki kuto nidgha // MSS_0709-1 atyu jvariteva bhskarakarairptasr mah yakmrt iva pdap pramuitacchy davgnyrayt / MSS_0709-2 vikroantyavadivocchritaguhvyttnan parvat loko'ya ravipkanaahdaya sayti mrchmiva // MSS_0710-1 atyut saghtdannd acchidrccaiva vsasa / MSS_0710-2 aparapreyabhvcca bhya icchan patatyadha // MSS_0711-1 atyeti rajan y tu s na pratinivartate / MSS_0711-2 ytyeva yamun pr samudramudakravam // MSS_0712-1 atra caitrasamaye nirantar proithdayakrapvak / MSS_0712-2 vnti kmukamanovimohan vylalolamalaycalnil // MSS_0713-1 atra manmathamivtisundara dnavrimiva divyatejasam / MSS_0713-2 ailarjamiva dhairyalina vedmi vekaapati mahpatim // MSS_0714-1 atra yat patita varabindumtrvisargakam / MSS_0714-2 bhramapramdadoddhi kantavya tat subuddhibhi // MSS_0715-1 atrasto nijapakais tuavightairjannabhibhavanta / MSS_0715-2 kurvanti atruvddhi nii virutavanto janavinam // MSS_0716-1 atrastha sakhi lakayojanagatasypi priyasygama vettykhyti ca dhikchukdaya ime sarve pathanta sthit / MSS_0716-2 matkntasya viyogatpadahanajvlvalcandana kkastena guena kcanamaye vyprita pajare // MSS_0717-1 atrakaha viluha salile nirjal bh purastj jahy oa vadanavihitenmalaky / MSS_0717-2 phalena sthne sthne taditi pathikastrjana() klntagtr payan st kimu na kpay vardhito roditaca // MSS_0718-1 atranugoda mgaynivttas taragavtena vintakheda / MSS_0718-2 rahastvadutsaganiaamrdh smarmi vnragheu supta // MSS_0719-1 atrntare kimapi vgvibhavtivtta- vaicitryamullasitavibhramamyatky / MSS_0719-2 tadbhristtvikavikramapstadhairyam cryaka vijayi mnmathamvirst // MSS_0720-1 atrntare ca kulakulavartmaghta- sajtaptaka iva sphualchanar / MSS_0720-2 vndvanntaramadpayadujlair diksundarvadanacandanabindurindu // MSS_0721-1 atrpi bhrata reha jambudvpe mahmune / MSS_0721-2 yato hi karmabhre ato'ny bhogabhmaya // MSS_0722-1 atryta pathika bhavat karmakri pathya tathya brma punarapi sakhe shasa m vidhs / MSS_0722-2 vmk nayananalinaprntanirdhtadhairy sv marydmiha hi nagare yogino'pi tyajanti // MSS_0723-1 atrardracandanakucrpitastrahra- smantacumbisicayasphuabhumla / MSS_0723-2 drvprakarucirsu gurpabhogo gaugansu ciramea caksti vea // MSS_0724-1 atrrya kharadaatriiras ndnubandhodyame rundhne bhuvana tvay cakitay yoddh niruddha kaam / MSS_0724-2 sasneh saras sahsarabhas sabhr bhram sasph sotshstvayi tadbale ca nidadhe dolyamn da // MSS_0725-1 atrvsaparigraha ghapatercakva caodyamai calairupasevit sakhi dhanurhastai purastdim / MSS_0725-2 utklkulasrameyarasanlelihyamnonnata- dvrgratvagavsthissraakalasragvallaya pallaya // MSS_0726-1 atrita ayitamatra niptamatra sya tay saha may vidhivacitena / MSS_0726-2 itydi hanta paricintayato vannte rmasya locanapayobhirabht payodhi // MSS_0727-1 atrst kila nandasadma akaasytrbhavad bhajana bandhacchedakaro'pidmabhirabhd baddho'tra dmodara / MSS_0727-2 ittha mthuravddhavaktravigalatpyadhr pibann nandrudhara kad madhupur dhanyacariymyaham // MSS_0728-1 atrst phaipabandhanavidhi akty bhavad devare gha vakasi tite hanumat drodriratrhta / MSS_0728-2 divyairindrajidatra lakmaaarairlokntara prpita kenpyatra mgki rkasapate ktt ca kahav // MSS_0729-1 atrstha piita avasya kahinairutktya ktsna nakhair nagnasnyukarlaghorakuharairmastikadigdhgali / MSS_0729-2 sadayauhapuena bhugnavadana pretacitgnidruta stkrairnalaksthikoaragata majjnamkarati // MSS_0730-1 atrsmin sutanu latghe'sti ramya mlaty kusumamanuccita parea / MSS_0730-2 ityuktv mdukarapallava ghtv mugdhk rahasi ninya ko'pi dhanya // MSS_0731-1 atrilocanasabhtajyotirudgamabhsibhi / MSS_0731-2 sada obhate'tyartha bhpla tava ceitam // MSS_0732-1 atraiva dsyasi vimuktimathpi yce mta arrapatana maikarikym / MSS_0732-2 astu svaktyamanukampanamvar dsasya karmakarataiva tath svaktyam // MSS_0733-1 atraiva sarasi jta vikasitamatraiva nirbhara nalinai / MSS_0733-2 klavagatatuhinair vilnamatraiva h kaam // MSS_0734-1 atraia svayameva citraphalake kampaskhalallekhay satprtivinodanya kathamapylikhya sakhy bhavn / MSS_0734-2 bpavykulamkita sarabhasa ctkurairarcito mrdhn ca praata sakhu madanavyjena cpahnuta // MSS_0735-1 atrotptaghanena mantrivikale nymbaravypin dhasvapraktikriysamucite grame tath jmbhitam / MSS_0735-2 rathykardamavhinmatiucisvacchtmanmantara npyajyi janairyathaughapayas srotojalnmapi // MSS_0736-1 atrodyne may d vallar pacapallav / MSS_0736-2 pallave pallave tmr yasy kusumamajar // MSS_0737-1 atvar sarvakryeu tvar kryavinin / MSS_0737-2 tvaramena mrkhea mayro vyaskta // MSS_0738-1 atha klgnirudrasya ttyanayanotthit / MSS_0738-2 jvl dahati tatsarva nirva brahmao yata // MSS_0739-1 atha ktakavihagai prthivoddlayantais tumulamupariptdambuvart trasantya avigalitasapatngtrasamardadukh praayinamabhipeturhnindena devya // MSS_0740-1 (arjuna uvca) atha kena prayukto'ya ppa carati prua / MSS_0740-2 anicchannapi vreya baldiva niyojita // MSS_0741-1 (rbhagavnuvca) kma ea krodha ea rajoguasamudbhava / MSS_0741-2 mahano mahppm viddhyenamiha vairiam // MSS_0742-1 dhmenvriyate vahnir yathdaro malena ca / MSS_0742-2 yatholbenvto garbhas tath tenedamvtam // MSS_0743-1 atha kokila kuru mauna jaladharasamaye'pi picchil bhmi / MSS_0743-2 vikasati kuajakadambe vaktari bheke kutastavvasara // MSS_0744-1 atha dhkasvaro vme ytry gacchata ubha / MSS_0744-2 dakie mtaye kicid dua daranamasya hi // MSS_0745-1 atha jagadavagha vsarntpacrt timirapaalavddhvapratkrasattvam / MSS_0745-2 aibhiaganuprva tahasto bhiajyann adhikaviadavaktra svairabhva cakra // MSS_0746-1 atha drghatama tama pravekyan sahas rugaraya sa sabhramea / MSS_0746-2 nipatantamivoaramimurvy valaybhtataru dhar ca mene // MSS_0747-1 atha deha sthirrktu yogin siddhimicchatm / MSS_0747-2 kathyante uddhakarmi yai siddhi prpuruttam // MSS_0748-1 atha nagaradhtairamtyaratnai pathi samiyya sa jyaybhirma / MSS_0748-2 madhuriva kusumariy santha kramamilitairalibhi kuthalotkai // MSS_0749-1 atha nabhasi nirkya vyptadikcakravla sajalajaladajla prptahaaprakara / MSS_0749-2 vihitavipulabarhambaro nlakaho madamdukalakaho nyamagcakra // MSS_0750-1 atha nayanasamuttha jyotiratreriva dyau surasaridiva tejo vahninihytamaiam / MSS_0750-2 narapatikulabhtyai garbhamdhatta rj gurubhirabhinivia lokaplnubhvai // MSS_0751-1 atha nityamanitya v neha ocanti tadvida / MSS_0751-2 nnyath akyate kartu svabhva ocatmiti // MSS_0752-1 atha paktimatmupeyivadbhi sarasairvakrapatharitairvacobhi / MSS_0752-2 kitibharturupyana cakra prathama tatparatasturagamdyai // MSS_0753-1 atha pathikavadhdahana anakairudabhnnikarloka / MSS_0753-2 kumudaprabodhadto vyasanagurucakravkm // MSS_0754-1 atha prasannendumukhn sitmbar samyayvutpalapatralocan / MSS_0754-2 sapakaj rriva g nievitu sahasablavyajan aradvadh // MSS_0755-1 athabaddhajee rme sumantre ghamgate / MSS_0755-2 tyakto rj sutatygd avivastairivsubhi // MSS_0756-1 atha bhadri bhti hnaaktiraha param / MSS_0756-2 muda tadpi kurvta hnirdveaphala yata // MSS_0757-1 atha manasijadigjybhias jaladharadugdubhirtatna abdam / MSS_0757-2 tadanu tadanujvibhi kadambai kavacitamunmadaapadacchalena // MSS_0758-1 atha mantramima karne japeddaa spet tath / MSS_0758-2 ekaviativra ca vcikakveantaye // MSS_0759-1 atha manmathavhinparga kimapi jyotirudasphurat purastt / MSS_0759-2 timirasya jar cakorakra kulakelibandavnalrci // MSS_0760-1 atha ratirabhasdalkanidr- madhuravighritalocanotpalbhi / MSS_0760-2 ayanatalamairiyan vadhbhi saha madamanmathamanthar yuvna // MSS_0761-1 atha rj dara kryo na tu kasy cidpadi / MSS_0761-2 api cetasi dra syn naiva varteta dravat // MSS_0762-1 arthatupakvt kalato'vaoitd vikya bja payas niicya / MSS_0762-2 vioita pacadinni sarpi viagamirea ca dhpayet tata // MSS_0763-1 atharvavidhitattvajair brhmaairvijitendriyai / MSS_0763-2 mantratantravidhnajair drdunmlayed ripn // MSS_0764-1 atharvmnyatattvajas tantraja kratukarmaha dhanurvedasya vett ca purodh rjasamata // MSS_0765-1 atha lakmanugatakntavapur jaladhi vilaghya aidarathi / MSS_0765-2 parivrita parita kaganais timiraugharkasakula bibhide // MSS_0766-1 athav nayati praj prjasypi narasya hi / MSS_0766-2 pratikle gate daive vine samupasthite // MSS_0767-1 athav procyate dhynam anyadevtra yoginm / MSS_0767-2 rahasya parama mukte kraa prathama ca yat // MSS_0768-1 athav bhavata pravartan na katha piamiya pinai na / MSS_0768-2 svata eva sat parrthat grahan hi yath yathrthat // MSS_0769-1 athavbhiniviabuddhiu vrajati vyarthakat subhitam / MSS_0769-2 ravirgiu tarocia karajla kamalkaroviva // MSS_0770-1 athav mama bhgyaviplavd aani kalpita ea vedhas / MSS_0770-2 yadanena tarurna ptita kipat tadviapray lat // MSS_0771-1 athav mlasasthnm udghtaistu prabodhayet / MSS_0771-2 supt kualin akti bisatantunibhktim // MSS_0772-1 athav mdu vastu hisitu mdunaivrabhate prajntaka / MSS_0772-2 himasekavipattiratra me naln prvanidarana mat // MSS_0773-1 atha vsavasya vacanena ruciravadanastrilocanam / MSS_0773-2 klntirahitamabhirdhayitu vidhivat tapsi vidadhe dhanajaya // MSS_0774-1 atha sasrasahravmanbandhavsita / MSS_0774-2 ajyata vrho bhairavo mahas nidhi // MSS_0775-1 atha sa lalitayoidbhrlatcruga rativalayapadke cpamsajya kahe / MSS_0775-2 sahacaramadhuhastanyastuctkurstra atamakhamupatasthe prjali pupadhanv // MSS_0776-1 atha sa viayavyvtttm yathvidhi snave npatikakuda dattv yne sittapavraam / MSS_0776-2 munivanatarucchy devy tay saha iriye galitavayasmikvkmida hi kulavratam // MSS_0777-1 atha sndrasdhyakiraruita harihetihti mithuna patato / MSS_0777-2 pthagutpapta virahrtidalad- dhdayasrutsganuliptamiva // MSS_0778-1 atha smnyagre yuvatn praasanam / MSS_0778-2 strpusajtikathana tayo sayogavaranam // MSS_0779-1 atha sphuranmnavidhtapakaj vikakatraskhalitormisahati / MSS_0779-2 payo'vaghu kalahasandin samjuhveva vadh surpag // MSS_0780-1 atha svamdya bhayena manthanc ciratnaratndhikamuccita cirt / MSS_0780-2 nilya tasmin nivasannapnidhir vane tako dado'vanbhuj // MSS_0781-1 atha svasthya devya nityya hatappmane / MSS_0781-2 tyaktakramavibhgya caitanyajyotie nama // MSS_0782-1 athgatya bhuva rj gat vhanat hay / MSS_0782-2 te dharmrthakmca sdhayantyupakria // MSS_0783-1 athgarjdavatrya cakur yhti janymavadat kumr / MSS_0783-2 nsau na kmyo na ca veda samyag du na s bhinnarucirhi loka // MSS_0784-1 athta sapravakymi lakani hi vjinm / MSS_0784-2 ubhni varairvartais tni vidydvicrata // MSS_0785-1 athta sapravakymi hayrohaamuttamam / MSS_0785-2 yena vijtamtrea revanta priyat vrajet // MSS_0786-1 athtmana abdagua guaja pada vimnena vighamna / MSS_0786-2 ratnkara vkya mitha sa jy rmbhidhno harirityuvca // MSS_0787-1 athnandakara vakye aartn ca varanam / MSS_0787-2 yadrassvdamudit vibhnti vibudhlaya // MSS_0788-1 athnukramadvri viracyante'tra vmaye / MSS_0788-2 anyoktisktamuktl samuddhtya rutmbudhe // MSS_0789-1 athpi npasajjeta stru straieu crthavit / MSS_0789-2 viayendriyasayogn mana kubhyati nnyath // MSS_0790-1 athpraast kharatulyand pradptapucch knakh vivar / MSS_0790-2 nikttakar dvipamastakca bhavanti ye v sitatlujihv // MSS_0791-1 athyatanasanidhau bhagavato bhavnpater manoharamackhanad bhuvanabhaa bhpati / MSS_0791-2 vighanakuthalottaralapaurasmantin- payodharabharatruadvikaavcimudra sara // MSS_0792-1 athuddhodbhavo grmyanartaksyeva yo bhavet / MSS_0792-2 kaitavasnehampanno bhava sakra ucyate // MSS_0793-1 athvn janmaden pravakymyanuprvaa / MSS_0793-2 uttamn ca madhyn hnn yatra sabhava // MSS_0794-1 athsasdstamanindyatej janasya drojjhitamtyubhte / MSS_0794-2 utpattimadvastu vinyavaya yathhamityevamivopadeum // MSS_0795-1 athetare sapta raghupravr jyeha purojanmatay guaica cakru kua ratnavioabhja saubhrtrame hi kulnusri // MSS_0796-1 atheda rakobhi kanakahariacchadmavidhin tath vtta ppairvyathayati yath klitamapi / MSS_0796-2 janasthne nye vikalakaraairryacaritair api grv rodityapi dalati vajrasya hdayam // MSS_0797-1 atheha kathyatesmbhi karman yena bandhanam / MSS_0797-2 chidyate sadupyena rutv tatra pravartyatm // MSS_0798-1 athaitat pramabhytma yac ca netyanta vaca / MSS_0798-2 sarva netyanta bryt sa dukrti svasan mta // MSS_0799-1 atho gaapati vande mahmodavidhyinam / MSS_0799-2 vidydharagaairyasya pjyate kahagarjitam // MSS_0800-1 athoccakairjarahakapotakadhar- tanruhaprakaravipuradyuti / MSS_0800-2 balaicalaccaraavidhtamuccarad dhanvalrudacarata kamraja // MSS_0801-1 athocyate vnarutasya sra sra samastevapi kuneu / MSS_0801-2 vispaacea ubhalakaa ca ubhubha prktanakarmapkam // MSS_0802-1 athottarasy dii khajaram lokya ko'pi smitamdadhna / MSS_0802-2 kasycidsye smitacrubhsi sabhvaymsa vilocanni // MSS_0803-1 athodyayau blasuht smarasya aymdhava ymalalakmabhagy / MSS_0803-2 trvadhlocanacumbanena llvilnjanabindurindu // MSS_0804-1 athopaghe arad ake prv yayau ntataitkak / MSS_0804-2 ks na saubhgyaguo'gann naa paribhrapayodharm // MSS_0805-1 ada samitsamukhavrayauvata- traadbhujkambumlahri / MSS_0805-2 dviadgaastraiadgambunirjhare yaomarlvalirasya khelati // MSS_0806-1 adaanamadayn dayn cpi daanam / MSS_0806-2 agrhygrahaa caiva grhy grahaa tath // MSS_0807-1 adayn daayan rj daycaivpyadaayan / MSS_0807-2 ayao mahadpnoti naraka caiva gacchati // MSS_0808-1 adatta ndatte ktasuktakma kimapi ya ubhareistasmin vasati kalahasva kamale / MSS_0808-2 vipat tasmd dra vrajati rajanvmbaramaer vinta vidyeva tridivaivalakmrbhajati tam // MSS_0809-1 adattadoea bhaved daridro daridradoea karoti ppam / MSS_0809-2 ppdavaya naraka prayti punardaridra punareva pp // MSS_0810-1 adattabhuktamutsjya dhana sucirarakitam / MSS_0810-2 mak iva gacchanti kadary svakaye kayam // MSS_0811-1 adattnmupdna his caivvidhnata / MSS_0811-2 paradropasev ca rra trividha smtam // MSS_0812-1 adattetygat lajj datteti vyathita mana / MSS_0812-2 dharmasnehntare nyast dukhit khalu mtara // MSS_0813-1 adanasphay durvar sadandvri vitardimrayantm / MSS_0813-2 apunarbhavasdhana arra jaraymo vayamo nama ivya // MSS_0814-1 adabhramabhropalapaakeu ye itkriyante madanena patria / MSS_0814-2 taillat tannikaotthapvaka- sphuligabhag lalitgi sevate // MSS_0815-1 adambh hi rambh vilak ca lakmr ghtc hriy crasacchditsy / MSS_0815-2 aho jyate mandavarpyapar samkarya tasy guasyaikadeam // MSS_0816-1 adaya ghara ily daha v dhena bhindhi lauhena / MSS_0816-2 he hemakra kanaka ma m gujphalaistulaya // MSS_0817-1 adaya daasi ki tva bimbabuddhydhara me bhava capala nira pakvajambphalnm / MSS_0817-2 iti dayitamavetya dvradeptamany nigadati ukamuccai kntadantakatauh // MSS_0818-1 adarandpatita punacdarana gata / MSS_0818-2 na tvsau veda na tva ta ka san kamanuocasi // MSS_0819-1 adarandpatit punacdarana gat / MSS_0819-2 na te tava na te tva tatra k paridevan // MSS_0820-1 adarane daranamtrakm dau parivagarasaikalol / MSS_0820-2 ligity punaryatkym smahe vigrahayorabhedam // MSS_0821-1 adkiydatvogr pavan iva durjan / MSS_0821-2 gurnapi pratikeptu prayatante kambhta // MSS_0822-1 adt puruastyg dt tyg ca nityaa / MSS_0822-2 iti jtv svaya buddhay dhana dadyt puna puna // MSS_0823-1 adt puruas dhana satyajya gacchati / MSS_0823-2 dtra kpaa manye mto'pyartha na mucati // MSS_0824-1 adtra dtpravaramanaya vivavinaya virpa rphya vigatajayina vivajayinam / MSS_0824-2 akulya kulya tvmahamavadamparavat mvdetyuktistvayi khalu mvdini mayi // MSS_0825-1 adt vaadoea karmadod daridrat / MSS_0825-2 utmdo mtdoea pitdoea mrkhat // MSS_0826-1 adtmnasa kvpi na spanti kavergira / MSS_0826-2 dukhyaivtivddhasya vilsstarukt // MSS_0827-1 adnamad dna ca kicit kopya dardhiym / MSS_0827-2 sapradna praktir virmo vairakraam // MSS_0828-1 adntasyvintasya vthpaitamnina / MSS_0828-2 na guya bhavanti sma naasyevjittmana // MSS_0829-1 adhi yastena dardhaba pur purrernayanlayena / MSS_0829-2 na nirdahasta bhavadakivs na vairauddheradhundharmaa // MSS_0830-1 adpte'gnau hato homo hat bhuktiraskik / MSS_0830-2 upajvy hat kany svrthe pkakriy hat // MSS_0831-1 adrgha klampanna praraya yuvate smara / MSS_0831-2 pragalbhyate manasyeva mugha vapui jyate // MSS_0832-1 bibhetyagrpae vcchatylikhyt rati priye / MSS_0832-2 uktapratyuktasamh samukha na nirkate // MSS_0833-1 ratactaphalotpkarasai knta na dhinvat / MSS_0833-2 bl nidghalakmva tpayatyeva kevalam // MSS_0834-1 adrghadaribhi krrair mhairindriyasyakai / MSS_0834-2 hamadbhi kriyate karma rudadbhiranubhyate // MSS_0835-1 adrghastra smtimn kutajo ntistravit / MSS_0835-2 dhmnyatidar ca mantr rja susanidhi // MSS_0836-1 adurgaviaya kasya nre paribhavspadam / MSS_0836-2 adurgo'nrayo rj potacyutamanuyavat // MSS_0837-1 adpatit bhry mho yastu parityajet / MSS_0837-2 saptajanmani sa strtva labhate ntra saaya // MSS_0838-1 adupatit bhry yauvane ya parityajet / MSS_0838-2 sa jvannte strtva ca vandhyatva ca sampnuyt // MSS_0839-1 adragamana trtham adehadamana tapa / MSS_0839-2 anambhasabhava snna mtucaraapakajam // MSS_0840-1 adyanti purastena khel khajanapaktaya / MSS_0840-2 asmayranta vinivasya priynayanavibhram // MSS_0841-1 adaguadom adhtn ca karmam / MSS_0841-2 nntarea kriy te phalmia pravartate // MSS_0842-1 adaprva kaho'ya knty bhuvantraye / MSS_0842-2 yasmdvinindasya samudbhtirvibhvyate // MSS_0843-1 adaprvamasmbhir yadetaddyate'dhun / MSS_0843-2 via viadharai pta mrchit pathikgan // MSS_0844-1 adaprvndya bhvnapariakitn / MSS_0844-2 inin manuym asta gacchanti rtraya // MSS_0845-1 adaprv bahava sahy sarve padasthasya bhavanti vay / MSS_0845-2 arthdvihnasya padacyutasya bhavanti kle svajano'pi atru // MSS_0846-1 adamukhabhagasya yuktamandhasya ycitum / MSS_0846-2 aho bata mahat kaa cakumnapi ycate // MSS_0847-1 adavypra gatavati dinnmadhipatau yaa ebhte aini gatadhmni grahagae / MSS_0847-2 tathndha sajta jagadupanate meghasamaye yathm gayante tamasi paava kamaaya // MSS_0848-1 ade daranotkah de vicchedabhrut / MSS_0848-2 tadena na dena bhatrat labhyate mukham // MSS_0849-1 adeaklrthamanyatikama yadapriya lghavakri ctmana / MSS_0849-2 vicintya buddhy muhurapyavaimyaha na tadvaco hlahala hi tadviam // MSS_0850-1 adeakle yad dnam aptrebhyaca dyate / MSS_0850-2 asatktamavajta tattmasamudhdam // MSS_0851-1 adeastho hi ripu svalpakenpi hanyate / MSS_0851-2 grho'lpynapi jale jalendramapi karati // MSS_0852-1 adaiva daivata kuryur daivata cpyadaivatam / MSS_0852-2 lokapln sjeyuca loknanystath dvija // MSS_0853-1 adoddodv tyajti vipine t yadi bhavn abhradra bhadra v tribhuvanapate tv vadatu ka / MSS_0853-2 ida krra me smarati hdaya yat kila tay tvadartha kntre kulatilaka ntmpi gaita // MSS_0854-1 adbhi udhyanti vastri mana satyena udhyati / MSS_0854-2 ahisay ca bhttm buddhirjnena udhyati // MSS_0855-1 adbhirgtri udhyanti mana satyena udhyati / MSS_0855-2 vidytapobhy bhttm buddhirjnena udhyati // MSS_0856-1 adbhutastakrpthodhir agdh yasya vardhaka / MSS_0856-2 akapdo'tamaspas tvakalaka kalnidhi // MSS_0857-1 adbhyo 'gnirbrahmatakatram amano lohamutthitam / MSS_0857-2 te sarvatraga teja svsu yoniu smyati // MSS_0858-1 adyatano yoddhavye akuno vihayya ykrikavirudva / MSS_0858-2 divasntarite yuddhe kema prsthnika akuna // MSS_0859-1 adya dhr saddhr sadlamb sarasvat / MSS_0859-2 pait mait sarve bhojarje bhuva gate // MSS_0860-1 adya prabhtyavanatgi tavsmi dsa krtastapobhiriti vdini candramaulau / MSS_0860-2 ahnya s niyamaja klamamutsasarja klea phalena hi punarnavat vidhatte // MSS_0861-1 adya bhomidina satya satyamaprastuta tava / MSS_0861-2 tathpi dti gantavya nrta klamapekate // MSS_0862-1 adya me saphalamyatanetre jvita madanasarayabhvam / MSS_0862-2 gatsi bhavana mama yasmt svgata tava varoru nida // MSS_0863-1 adya yvadapi yena nibaddhau na prabh vicalitu balivindhyau / MSS_0863-2 sthitvitathatguapas tvd sa vidu durapsa // MSS_0864-1 adya ta varivarti sarsarti samraa / MSS_0864-2 apatnko marmarti narnarti kucoavn // MSS_0865-1 adya sa pravasatti subhruva rotrasmani vijmbhite dhvanau / MSS_0865-2 sadya eva nijapigumphite pupadmani mahoragabhrama // MSS_0866-1 adya sundari kalindanandin- trakujabhuvi kelilampaa / MSS_0866-2 vdayan muralik muhurmuhur mdhavo harati mmaka mana // MSS_0867-1 adya svargavadhgae guamaya tvatkrtimindjjavalm uccairgyati nikalakimadamdsyate candram / MSS_0867-2 gtkaranamodamuktayavasagrsbhilo vada svminnakamga kiyanti hi dinnyetasya vartiyate // MSS_0868-1 adya sv jananmakraaru prta sudra gat pratynetumito gato ghapati kutvaiva madhyadine / MSS_0868-2 pagutvena arrajarjaratay prya sa lakyktir do'sau bhavat na ki pathika he sthitv kaa kathyatm // MSS_0869-1 adypi kokanadacrusarekhahast t takumbhakalaastanacrugtrm / MSS_0869-2 bimbdhar viamabanipitg sacintaye dvyaukamadhyatanuprakm // MSS_0870-1 adypi kopavimukhktagantukm nokta vaca pratidadti yadaiva vaktram / MSS_0870-2 cumbmi rodati bha patito'smi pde dsastava priyatame bhaja m smarmi // MSS_0871-1 adypi cuatadurlalitocitrtha tasy smarmi surataklamavihvaly / MSS_0871-2 avyaktanisvanitaktarakthyamna- sakravararucita vacana priyy // MSS_0872-1 adypi tatkanakakualaghagaam sya smarmi vipartaratbhiyoge / MSS_0872-2 ndolanaramajalasphuasndrabindu- muktphalaprakaravicchurita priyy // MSS_0873-1 adypi tatkanakagauraktgarga prasvedabinduvitata vadna priyy / MSS_0873-2 ante smarmi ratikhedavilolanetra rhpargaparimuktamivendubimbam // MSS_0874-1 adypi tatkanakareughanorudee nyasta smarmi nakharakatalakma tasy / MSS_0874-2 kahemarucirmbarmutthity lajjvat karadhta ca tato vrajanty // MSS_0875-1 adypi tatkamalareusugandhagandhi tatpremavri makaradhvajaptakri / MSS_0875-2 prpnomyaha yadi puna surataikatrtha prstyajmi niyata tadavptiheto // MSS_0876-1 adypi tatktakacagrahamgrahea dantairmay daanavsasi khayamne / MSS_0876-2 tasy manmukulitkamalakyama- stkragarbhamasakdvadana smarmi // MSS_0877-1 adypi tattaralatrakitkamsyam lipracandanarashitaobhamasy / MSS_0877-2 kastriktilakatrakitbhirma- gaasthaladyuti muhurmanas smarmi // MSS_0878-1 adypi tatpraayabhaguradipta tasy smarmi rativibhramagtrabhagam / MSS_0878-2 vastrcalaskhalanacrupayodharnta dantacchada daanakhaanamaana ca // MSS_0879-1 adypi tatsapariveaaiprakam sya smarmi jagtravivartaneu / MSS_0879-2 tadveladujjvalakargulijlagumpha- do kandalyugalaka dayita priyy // MSS_0880-1 adypi tatsuratakelinirastrayuddha bandhopabandhapatanotthitanyahastam / MSS_0879-2 dantauhapananakhakataraktasikta tasy smarmi ratibandhuranihuratvam // MSS_0881-1 adypi tatsuratakelivimardakheda- sajtagharmakaavisphurita priyy / MSS_0881-2 pura taralatranimlitka vaktra smarmi paripranikarbham // MSS_0882-1 adypi tadvadanapakajagandhalubdha- bhrmyaddvirephacayacumbitagaayugmam / MSS_0882-2 llvadhtakarapallavakakann kvo vimrcchati mana stutar madyam // MSS_0883-1 adypi tadvikasitmbujamadhyagaura gorocantilakabhsuraphlarekham / MSS_0883-2 anmadlasavighritadipta tasy mukha prati mano mama gacchatdam // MSS_0884-1 adypi tannayanakajjalamujjvalsya virntakarayugala parihsaheto / MSS_0884-2 paye tavtmani navnapayodharbhy ka vapuryadi vinayati no na doa // MSS_0885-1 adypi tanmadanakrmukabhagurabhru- dantadyutiprakarakarburitdharoham / MSS_0885-2 karvasaktapulakojjvaladantapatra tasy puna punarapha mukha smarmi // MSS_0886-1 adypi tanmanasi saparivartate me rtrau mayi kutavati kitiplaputry / MSS_0886-2 jveti magalavaca parihtya kopt kare kta kanakapatramanlapanty // MSS_0887-1 adypi t kanakakakaabhitgra- hast ca vaktrakamalena sunirjitendum / MSS_0887-2 llvart suratakhedanimlitk dhyymi cetasi madkulallasgm // MSS_0888-1 adypi t kanakakntimadlasg vrotsuk nipatitmiva ceamnm / MSS_0888-2 aggasagaparicumbanajtamoh t jvanauadhimiva pramadh smarmi // MSS_0889-1 adypi t kanakacampakadmagaur phullravindavadan tanuromarjm / MSS_0889-2 suptotthit madanavihvalaslasg vidy pramdagalitmiva cintaymi // MSS_0890-1 adypi t kanakapatrasanthakarm uttugakarkaakucrpitatrahrm / MSS_0890-2 kcnipujitavilanitambabimbm uddnanpuraraaccara smarmi // MSS_0891-1 adypi t kaisamrpitavmapim kucitaikacaragraniruddhabhmim / MSS_0891-2 stambhvalambitabhuj pathi m vrajanta paymi bandhuritakadharamkamm // MSS_0892-1 adypi t kuilakuntalakeapm untidratmarasapatravilanetrm / MSS_0892-2 uttugapvarapayodharakumalhy dhyymi cetasi yathaiva gurpadeam // MSS_0893-1 adypi t kaaviyogaviopame y sage punarbahutarmamtbhiekm / MSS_0893-2 t jvadhraakar madantapatrm uddhttakeanivah sudat smarmi // MSS_0894-1 adypi t kititale varakminn sarvgasundaratay prathamaikarekhm / MSS_0894-2 granakarasottamapnaptr knt smarmi kusumyudhabakhinnm // MSS_0895-1 adypi t gatinirktarjahas dhammillanirjitakalpamaykhabhsm / MSS_0895-2 mattariy madacakoravilolanetr sacintaymi kalakajasamnakahm // MSS_0896-1 adypi t gamanamityudita madya rutvaiva bhruharimiva cacalkm / MSS_0896-2 vca skhaladvigaladaruhalkulk sacintaymi guruokavinamravaktrm // MSS_0897-1 adypi t galitabandhanakeap srastasraja smitasudhmadhurdharauhm / MSS_0897-2 pnonnatastanayugoparicrucumban- muktval rahasi lolada smarmi // MSS_0898-1 adypi t cirayite mayi tannivsa rtrau samgatavat parivartamnm / MSS_0898-2 gatv smita kimapi cacalit nia sakhy samgatavatmadhika smarmi // MSS_0899-1 adypi t jagati varayitu na kacic chaknotyadasad ca parigraha me / MSS_0899-2 da dvayo sadayo khalu yena rpa akto bhavedyadi sa eva naro na cnya // MSS_0900-1 adypi t jaghanadaranallasena ka may nivasancalamekaprvt / MSS_0900-2 pjya sthitmapi tato muhurkant mandkasakucitantnamukh smarmi // MSS_0901-1 adypi t jhaiti vakritakandhargr nikiptapikamal ca nitambamimbe / MSS_0901-2 vssaprvalasadulbaakeap paymi m prati da bahua kipantm // MSS_0902-1 adypi t dhavalavemani ratnadpa- mlmaykhapaalairdalitndhakre / MSS_0902-2 prptodyame rahasi samukhadaranrtha lajjbhayrtanayanmanucintaymi // MSS_0903-1 adypi t nakhapada stanamaale yad datta maysyamadhupnavimohitena / MSS_0903-2 udbhinnaromapulakairbahubhi samantj jgarti rakati vilokayati smarmi // MSS_0904-1 adypi t na khalu vedmi kimapatn pa gat surapateratha kalakm / MSS_0904-2 dhatraiva ki nu jagata parimohanya s nirmit yuvatiratnadidkay v // MSS_0905-1 adypi t navavayariyaminduvaktr uttugapvarapayodharabhrakhinnm / MSS_0905-2 sapya bhuyugalena pibmi vaktr pronmattavanmadhukara kamala yatheam // MSS_0906-1 adypi t nijavapukavedimadhym uttugasabhtasudhstanakumbhayugmm / MSS_0906-2 nnvicitraktamaanamitg suptotthit nii div na hi vismarmi // MSS_0907-1 adypi t nidhuvanaklamanisahgm pugaapatitlakakuntallm / MSS_0907-2 pracchannappaktamantarivvahant kahvasaktamdubhulat smarmi // MSS_0908-1 adypi t nidhuvane madhupnarakt lldhar katanu capalyatkm / MSS_0908-2 kmrapakamganbhiktgarg karprapgaparipramukh smarmi // MSS_0909-1 adypi t nibhtavaktrakampatanta m dvri vkya sahasaiva miea suptm / MSS_0909-2 manda mayi spati kaakitgayaim utphullagallaphalak bahua smarmi // MSS_0910-1 adypi t npatiekhararjaputr saprayauvanamadlasaghranetrm / MSS_0910-2 gandharvayakasurakinnarngakany svargdaho nipatitmiva cintaymi // MSS_0911-1 adypi tpraayin mgavakk pyaprakucakumbhayuga vahantm / MSS_0911-2 paymyaha yadi purnadivasvasne svargpavarganararjasukha tyajmi // MSS_0912-1 adypi t prathamato varasundar snehaikaptraghaitmavanaputrm / MSS_0912-2 haho jan mama viyogahutano'ya sohu na akyata iti praticintaymi // MSS_0913-1 adypi t prathamameva gata virga nirbhartsya roaparuairvacanairmuhurmm / MSS_0913-2 ndolanena ca nitambasahyavtty samcintaymi ratye sudatmabhkam // MSS_0914-1 adypi t prathamasagamajtalajj bl rasena patite mayi mandaphe / MSS_0914-2 phrkrakampitaikhtaralapradpa karotpalena vinivrayat smarmi // MSS_0915-1 adypi t bhujalatrpitakahap vakasthala mama pidhya payodharbhym / MSS_0915-2 annimlitasallavilocannt paymi mgdhavadan vadana pibantm // MSS_0916-1 adypi t madanamandiravaijayantm antarghe vivasan dadhat ninte / MSS_0916-2 agairanagavisarairmama ghmagam ligya keliayane ayit smarmi // MSS_0917-1 adypi t mama manaparitpantyai cakurviuddhatainmalaslasgm / MSS_0917-2 rkhaakhaakhacitcitagtrayia tanv sad hdayaharanidhi smarmi // MSS_0918-1 adypi t mayi kapasampalne manmrgadattadamnanadattahastm madgotracihnitapada mdukkalbhi kicittaragamanasa manas smarmi // MSS_0919-1 adypi t mayi ktgasi dabhv bh lapatyapi muhurnightavcam / MSS_0919-2 rm viruddhaghanamanyusabpakah nivsauyadadhar rudat smarmi // MSS_0920-1 adypi t mayi gate cirakopayant ynt samgatavat parivartamnm / MSS_0920-2 rdhvasthit kimapi macatala nia ayy samratavatmadhika smarmi // MSS_0921-1 adypi t mayi da tudat smarmi smer smaradvarakar madhur sutrm / MSS_0921-2 atyudbal suratal kuil sul nipandamandasamadapramadaprasdm // MSS_0922-1 adypi t mayi nimlitacrunetre ko'ya vadetyabhihit vadat sakhbhi / MSS_0922-2 mtarna vidya iti sasmitamullasantm utphullagaaphalak nitar smarmi // MSS_0923-1 adypi t masacandanapakamira- kastrikparimalotthavisarpigandm / MSS_0923-2 anyonyacacupuacumbanalagnapakma - yugmbhirmanayan ayane smarmi // MSS_0924-1 adypi t mukhagatairaruai kargrair pcchyamnamapi m na vibhayantm / MSS_0924-2 tadvpapritada bahu nivasant cintkul kimapi namramukh smarmi // MSS_0925-1 adypi t puna kamalyatk paymi pvarapayodharabhrakhinnm / MSS_0925-2 sapya bhuyugalena pibmi vaktram unmattavanmadhukara kamala yatheam // MSS_0926-1 adypi t yadi puna ravayatk paymi drghavirahajvaritgayaim / MSS_0926-2 agairaha samupaghma tato'tigha nonmlaymi nayane na ca t tyajmi // MSS_0927-1 adypi t rahasi darpaamkamm dv sphua pratinidhi mayi phalne / MSS_0927-2 paymi vepathumat ca suvibhram ca lajjkul ca samuda jitamanmath ca // MSS_0928-1 adypi t vidhtakajjalalolanetr pthv prabhtakusumkulakeapm / MSS_0928-2 sindrasalulitamauktikadantakntim baddhahemakaak rahasi smarmi // MSS_0929-1 adypi t vidhtakakajjalalolanetr pthv prabhtakusumkulakeapm / MSS_0929-2 sindrasalulitamauktikadantakntim baddhahemakaak rahasi smarmi // MSS_0930-1 adypi t virahavahri nipoitg tanv kuraganayan surataikaptrm / MSS_0930-2 nnvicitrakutamaanamvahant t rjahasagaman sudat smarmi // MSS_0931-1 adypi t vihast kcabhranamr muktkalpadhavalktakahadem / MSS_0931-2 tatkelimandaragirau kusumyudhasya knt smarmi rucirojjvalapupaketum // MSS_0932-1 adypi t aimukh navayauvanhy pnastan punaraha yadi gaurakntim / MSS_0932-2 paymi manmathaarnalapitg gtri saprati karomi sutalni // MSS_0933-1 adypi t ikharacruvalakadantair mukhyni kundamukulni jit ca sdhvm / MSS_0933-2 sacintaymi satata pravilolicitt kmeunrajada vanajvatasm // MSS_0934-1 adypi t samapantanitambavastr ym ca sdhvasaraskulavihvalgm / MSS_0934-2 ekena pikamalena pidhya ghyam anyena nbhikuhara dadhat smarmi // MSS_0935-1 adypi t salalitalathakeapm atsamunmiitaghritavakranetrm / MSS_0935-2 suptotthit vidadhat muhuragabhaga paymi daamadhara bahua spantm // MSS_0936-1 adypi t sunipua yatat maypi da na yatsadato vadana kadcit / MSS_0936-2 saundaryanirjitarati dvijarjaknti kntmihtivimalatvamahguena // MSS_0937-1 adypi t surataghranimlitk srastgayaagalitukakeapm / MSS_0937-2 gravriruhaknanarhahas janmntare'pi nidhane'pyanucintaymi // MSS_0938-1 adypi t suratajgaraghramna- tiryagvalattaralatrakdrghanetrm / MSS_0938-2 grasrakamalkararjahas vrvinamravadanmuasi smarmi // MSS_0939-1 adypi t suratatavastradhra durvradarpajaghanaglapitgayaim / MSS_0939-2 aga rasai samupaguhya kai dadhn kicinnimlanayan manas smarmi // MSS_0940-1 adypi t suratatavastradhr prendusundaramukh madavihvalgm / MSS_0940-2 tanv vilajaghanastanabhranamr vylolakuntalakalpavat smarmi // MSS_0941-1 adypi t suratalabdhayaapatk lamblak virahapuragaabhittim / MSS_0941-2 svapne'pi lolanayan kaadana vidy pramdaguitmiva sasmarmi // MSS_0942-1 adypi t surabhinirbharadantabhja dhvantamsyakamala calacacarkam / MSS_0942-2 kiciccalallalitakucitavmanetr paymi kelikamalena nivrayantm // MSS_0943-1 adypi t suvadan valabhau nia tadgehasanidhipade mayi damtre / MSS_0943-2 vtottar priyasakhu kutasmarsu lajjvilsahasit hdi cintaymi // MSS_0944-1 adypi t suvadan stanabhranabhr ym ca vmanayan ramayagtrm / MSS_0944-2 nidrlasmalakanirjitaapadli sacintaymi satata smaravaijayantm // MSS_0945-1 adypi t suayit kaaviprabuddh nidrlas hdi vahmi ktgabhagm / MSS_0945-2 jmbhvatramukhamrutagandhalabdha- mughabhramadbhramaravibhramalolanetrm // MSS_0946-1 adypi t stimitavastramivgalagn prauhapratpamadannalataptadehm / MSS_0946-2 blmanthaaramanukampany prdhik kaamaha na hi vismarmi // MSS_0947-1 adypi tni smitamukh puruyiteu lamblakkulakapolalat smarmi / MSS_0947-2 ndolanaramajalkulavihvalg vsottara ca nibhta ca muhurvadantm // MSS_0948-1 adypi tni parivartitakadhari kicitkutatruitakacukajlakni / MSS_0948-2 tasy bhujgraluladudvalakuntalni citte sphuranti mama vakravilocanni // MSS_0949-1 adypi tni mama cetasi sasphuranti karntasagatakakanirkitni / MSS_0949-2 tasy smarajvarakari madlasni llvilsabahulni vilocanni // MSS_0950-1 adypi tni mama cetasi sasphuranti bimbohadeaparikraucismatni / MSS_0951-1 adypi tni mduvkyasubhitni tirthagvivarttinayanntanirkani lllascitagatni ucismitni tasy smarmi madavibhramaceitni // MSS_0952-1 adypi tmanibhtakramamgata ca m dvri vkya ayane nimiea suptm / MSS_0952-2 manda mayi spati kaakitgayaim utphullagaaphalak bahua smarmi // MSS_0953-1 adypi tmanunayatyapi cuprva kopt prktamukh mayi spardhe / MSS_0953-2 ligati prasabhamutpulakgayai mmete dusahamivoktavat smarmi // MSS_0954-1 adypi tmanunayatyapi mayyasakt vyvttya keliayane ayit parcm / MSS_0954-2 nidrkulmiva mambhimukhbhavant prtarmadaganihitaikabhuj smarmi // MSS_0955-1 adypi tmabhivilanitambabimb gambhranbhikuhar tanumadhyabhgm / MSS_0955-2 amlnakomalamlasamnabhu lllascitagati manas smarmi // MSS_0956-1 adypi tmaruayatyaruentarikam pcchamnamapi nma vidhrayantm / MSS_0956-2 utthpya nicaladau mama nivasant cintkul kimapi namramukh smarmi // MSS_0957-1 adypi tmalamaslitacrunetr loladbhujvalayajhaktimvahantm / MSS_0957-2 vellatkarorukucamunnamitasvakare kayana vidadhat hdi cintaymi // MSS_0958-1 adypi tmavahit manascalena sacintaymi yuvat mama jvitm / MSS_0958-2 nnyopabhuktanavayauvanabhrasr janmntare'pi mama saiva gatiryath syt // MSS_0959-1 adypi tmavigaayya ktpardham pdamlapatita sahas calantm / MSS_0959-2 vastrcala mama karnnijamkipant m meti roaparua vadat smarmi // MSS_0960-1 adypi tmahamalajjitaprvaghe ayytale suayit madanotsavya / MSS_0960-2 vrvat vikacacampakapupans dhyymi cetasi sad nadat ubhgm // MSS_0961-1 adypi tmita itaca puraca pacd antarbahi parita eva paribhramantm / MSS_0961-2 paymi phullakanakmbujasanibhen vaktrea tiryagapavartitalocanena // MSS_0962-1 adypi tmupavane paricrayukt sacintaymyupagat madanotsavya / MSS_0962-2 m prvasanihitalokabhayt saaka vyvartitekaamanukaamkamm // MSS_0963-1 adypi tmubhayaprvagahraramy vsantikkusumabhsittakacuk ca / MSS_0963-2 rkbhirmavidhumaalavalguvavatr lvayanirjjitaray satata smarmi // MSS_0964-1 adypi tmurasijadvayamunnamayya madhye valitritayalakitaromarjim / MSS_0964-2 dhyymi vellitabhuj vihitgabhaga vyjena nbhikuhara mama darayantm // MSS_0965-1 adypi tihati doridamuttarya dhartu puna stanatae galita pravtt / MSS_0965-2 vca niamya nayana nayana mameti kicittad yadkarot smitamyatk // MSS_0966-1 adypi durnivra stutikany bhajati kaumram / MSS_0966-2 madbhyo na rocate s- 'santo'pyasyai na rocante // MSS_0967-1 adypi dhvati mana kimaha karomi srdha sakhbhirapi vsaghe suknte / MSS_0967-2 kntgasagaparihsavicitrantye krbhirma iti ytu madyakla // MSS_0968-1 adypi na sphurati kesarabhralakmr na prekhati dhvanitamadraguhntareu / MSS_0968-2 mattstathpi kario haridhipasya payanti bhtamanasa padav vaneu // MSS_0969-1 adypi nirmalaaracchaigauraknti ceto munerapi haret kimutsmadyam / MSS_0969-2 vaktra sudhmayamaha yadi tat prapadye cumban pibmyavirata vyathate mano me // MSS_0970-1 adypi nna harakopavahnis tvayi jvalatyaurva ivmburau / MSS_0970-2 tvamanyath manmatha madvidhn bhasmvaea kathamevamua // MSS_0971-1 adypi rojjhati hara kila klaka krmo bibharti dhara puhabhge / MSS_0971-2 ambhonidhirvahati dusahavavgni agkta suktina pariplayanti // MSS_0972-1 adypi mrutavidhtalatvitn vvinodaracan mama jvitem / MSS_0972-2 paceurrakamal ubhavedimadhy dhyymi cetasi sart madanbhirmm // MSS_0973-1 adypi me nii div hdaya dunoti prendusundarasukha mama vallabhy / MSS_0973-2 lvayanirjitaratikatakmadarpa bhya pura pratipada na vilokyate yat // MSS_0974-1 adypi me varatanormadhuri tasy ynyarthavanti na ca yni nirarthakni / MSS_0974-2 nidrnimlitado madamantharys tnyakari hdaye kimapi dhvananti // MSS_0975-1 adypi ye na vihit vipul prabandh vidyotamnavibhav sukhayanti vivam / MSS_0975-2 so'ya dviuddhaguruvaabhava prasiddho gopladatta upameyapada katha syt // MSS_0976-1 adypi vsaghato mayi nyamne durvrabhaakarairyamadtakalpai / MSS_0976-2 ki ki tay bahuvidha na kta madarthe vaktu na pryata iti vyathate mano me // MSS_0977-1 adypi vismayakar tridan vihya buddhirbalccalati me kimaha karomi / MSS_0977-2 jnannapi pratimuhrtamihntakle knteti vallabhatareti mameti dhr // MSS_0978-1 adypi tadyutirtmabimba nirmya nirmya punarbhunakti / MSS_0978-2 tasy mukhenyatalocany kartu na akti sada priyy // MSS_0979-1 adypi ravas na kualacale kelikvaatkakaau bh npi na hrihravalayluh ca kahvani / MSS_0979-2 asy paya tathpi pakajado viva priya bhvuka payma sphuatvibhaakarbhoga vapurvaibhavam // MSS_0980-1 adypi s mama manastain sadste romcavcivilasadvipulasvabhv / MSS_0980-2 kdambakeararuci katavkaa m gtraklama kathayat priyarjahas // MSS_0981-1 adypi sundari tavnanacandrabimba bandktmbujayuga paricumbya ceta / MSS_0981-2 tvatsagamodbhavasukha tanute tathpi vaira karoti karuvikalo viveka // MSS_0982-1 adypi stanaailadurgaviame smantinn hdi sthtu vchati mna ea dhigiti krodhdivlohita / MSS_0982-2 udyaddrataraprasritakara karatyasau tatkat phullatkairavakoanisaradalirekpa a // MSS_0983-1 adypi harihardibhir amarairapi tattvato na vijt / MSS_0983-2 bhramavibhramabahumoh vey sasramyca // MSS_0984-1 adypi hi nasasya pituste divaso gata / MSS_0984-2 tamas pihita panth ehi putraka evahe // MSS_0985-1 adypyaokanavapallavaraktahast muktphalapracayacumbitaccukgrm / MSS_0985-2 antasmitocchvasitapuragaabhitti t vallabhmalasahasagati smarmi // MSS_0986-1 adypyaha calitacrunimlitkam sya smarmi satata suratvasne / MSS_0986-2 tatklanivasitanistakntiknta svedodabinduparidanturita priyy // MSS_0987-1 adypyaha varavadhsuratopabhoga jvmi nnyavidhin kaamantarea / MSS_0987-2 tadbhrtaro maraameva hi dukhantyai vijpaymi bhavatastvarita lundhvam // MSS_0988-1 adypyaha vikacakundasamnadanta tiryagvivartitavilavilocanntam / MSS_0988-2 tasy mukha suvijitendu na vismarmi codya ktaja iva sdhuktopakram // MSS_0989-1 adypyaha sarasamajulabhgandam atsmarollasitargasupugaam / MSS_0989-2 paymi praaradindusamnaknti tasy mukha vikacapakajaptranetram // MSS_0990-1 adypyaho jagati sundaralakapre anynyamuttamagudhikasaprapanne / MSS_0990-2 anybhirapyupamitu na may ca akya rpa tadyamiti me hdaye vitarka // MSS_0991-1 adypyunmadaytudhnataruca catkarsphlana- vyvalgannkaplatlaraitairntyatpicgan / MSS_0991-2 udgyanti yasi yasya vitatairndai pracanila- prakubhyatkarikumbhakakuharavyaktai raakoaya // MSS_0992-1 adybhogini ghamarmanivahe harmygravedju sadyacandanaoii stanatae sage kuragdm / MSS_0992-2 prya pralathayanti pupadhanua pupkare nihite nirveda navamalliksurabhaya syatan vyava // MSS_0993-1 adymbha parita patiyati bhuvastpo'dya nirvsyati ketrevadya yatiyate janapada sasyeu paryutsuka / MSS_0993-2 nartiyanti tavodaye'dya jalada vylolapucchacchada- cchatracchditamaulayo dii dii krlas kekina // MSS_0994-1 adyrabhya kahorakrmukalatvinyastahastmbujas tvanna prakakaromi nayane oe nimeodayn / MSS_0994-2 yvat syakakotipitaripukmplamauliskhalan mallmlyapatatpargapaalairmodin medin // MSS_0995-1 adyrabhya na hi priye punaraha mnasya v bhjana ghy viarpia ahamaternmpi sakepata / MSS_0995-2 ki tenaiva vin akakiraaspaahs ni naiko v divasa payodamalino yyn mama prvi // MSS_0996-1 adyana iujanasya balena jta vo v katha nu bhaviteti vicintayant / MSS_0996-2 ityaruptamalinktagaade neccheddaridraghi rajanvirmam // MSS_0997-1 adyeda va ida tath parudida ktya parri tvada cetacintayastthameva satata nirvykula re kuta / MSS_0997-2 tatkla vilasanmanorathalatkntradvnalo yasmin daadhara smariyasi sakhe so'pyasti kacit kaa // MSS_0998-1 adyevarcraagyann sadaiva kalpadrumavat phalanti / MSS_0998-2 sadbhyastu kicid vacasaiva sya dpya karpramivrpayanti // MSS_0999-1 adyaike prtarapare vitate'hni tath pare / MSS_0999-2 ynti nismni sasre ka stht nanu ocati // MSS_1000-1 adyaiva kuru yacchreyo m tv klo'tyagdayam / MSS_1000-2 akteveva kryeu mtyurvai saprakarati // MSS_1001-1 adyaiva kuru yacchreyo vddhasan ki kariyasi / MSS_1001-2 svagtryapi bhrya bhavanti hi viparyaye // MSS_1002-1 adyaiva yat pratipadudgatacandralekh- sakhya tvay tanuriya gamit varky / MSS_1002-2 knte gate kusumasyaka tat prabhte bval kathaya kutra vimokyasi tvam // MSS_1003-1 adyaiva va paravastricaturadivasnantara syamahni prta prhe parhe kaamiha nivasa prasthito'bhyehi bhya / MSS_1003-2 ittha rektireknaviditakapaaprakriynarthisrthn atyartha vyarthayanti pratidivasamaho rjadhny vadny // MSS_1004-1 adyaiva hasita gta krita yai arribhi / MSS_1004-2 adyaiva te na dyante paya klasya ceitam // MSS_1005-1 adyotsagavasadbhujagakavalakledivecala- prleyaplavanecchaynusarati rkhaaailnila / MSS_1005-2 ki ca snigdharaslamaulimukulnylokya harodayd unmlanti kuhkuhriti kalottl pikn gira // MSS_1006-1 adyodynaghgae sakhi may svapnena lkrua protkipto'yamaokadohadavidhau pda kvaannpura / MSS_1006-2 tvat ki kathaymi kelipaun nirgatya kujodard ajtopanatena tena sahas mrdhnaiva sabhvita // MSS_1007-1 adyonmlanmalayapavanoddhtactkurgra- grssvddadhikamadhurairuccaradbhirnindai / MSS_1007-2 kvpi kvpi smarahutavahoddpanydhvagn hotu prncamiva pika smidhenmadhte // MSS_1008-1 adrkdapanidrakorakabharavynamravallskhalad- dhldurdinasditmbaramasvudynamurvpati / MSS_1008-2 sthnbhavana vasantanpaterdevasya cetobhuva satrgramanuttara madhulihmeka prapmaapam // MSS_1009-1 adrkurye narendr drupadatanubhuva keapvaki cakrurvkrayan v manasi kimapara ye'nvamanyanta moht / MSS_1009-2 sarvemeva te samaramakhabhuvi krodhavahau juhoti dvitrairhukramntrairabhijanasamidho madhyama paveya // MSS_1010-1 adrivajanapujaknti jaladraprya ca mle dim rdhva nlavitnakalpabhavanau jamblalepopamam / MSS_1010-2 tre nranidhestamlaviapicchy ca sya anair udgacchatyabhisrikpriyatamapremnukla tama // MSS_1011-1 adre ki svidvahati pavana gamityunmukhbhir dotshacakitacakita mugdhasiddhganbhi / MSS_1011-2 sthndasmt sarasaniculdutpatodamukha kha dingn pathi pariharan sthlahastvalepn // MSS_1012-1 adroha aucnm acpala vratavieaniyamnm / MSS_1012-2 paiunyamapriy vtticchedo nasacaritnm // MSS_1013-1 adroha sarvabhteu karma manas gir / MSS_1013-2 anugrahaca dna ca sat dharma santana // MSS_1014-1 adrohasamaya ktv munnmagrato hari / MSS_1014-2 jaghna namuci pacd ap phenena prthiva // MSS_1015-1 adrohe samaya ktv ciccheda namuce ira / MSS_1015-2 akra s hi mat tasya ripau vtti santan // MSS_1016-1 adrau jradaru sakaasarittreu nimnonnate h yena vea dhrbalavat yn dvityena y / MSS_1016-2 t vddho'pi ko'pi durvaha dhura vohu sa eva kamo rathybhaalakai sametya bahubhirnkyate'nyairvai // MSS_1017-1 advitya nija loke vilokya vahato mudam / MSS_1017-2 pramadvadanasyya darpodreko na tu smitam // MSS_1018-1 advisavkaa cakur advisamlana mana / MSS_1018-2 advisasparana pir adya me ki kariyati // MSS_1019-1 adveapeala kuryn mana kusumakomalam / MSS_1019-2 babhva dveadoea devadnavasakaya // MSS_1020-1 advaita sukhadukhayoranugua sarvsvavasthsu yad virmo hdayasya yatra jaras yasminnahryo rasa / MSS_1020-2 klenvaratyayt pariate yatsnehasre sthita bhadra tasya sumnuasya kathamapyeka hi tat prpyate // MSS_1021-1 advaitameka sukhamunnayant vismrayant jagadeva tanvi / MSS_1021-2 muktritmtmaruci vadant vedntasiddhntakatheva bhsi // MSS_1022-1 advaitoktipan vanapi vaya bln namaskurmahe ye tu dvandvavadstadyairasi nyasyma vma padam / MSS_1022-2 siha svyain niveya hdaye sndrdardmaty veena bhinatti sabhramapada mattebhakumbhasthalam // MSS_1023-1 advaidhamnasayukta ra dhra vipacitam / MSS_1023-2 na r satyajate nityam dityamiva ramaya // MSS_1024-1 adha karoti yadratna mrdhn dhrayate tam / MSS_1024-2 doastasyaiva jaladhe ratna ratna ta tam // MSS_1025-1 adha kurvanpraj sarv bahudh mahimolbaa / MSS_1025-2 rj parvai kasmicid bhavedahibhaykula // MSS_1026-1 adha kipanti kpa vitta tatra yiysava / MSS_1026-2 santastu gurutrthdau taduccaipadakkia // MSS_1027-1 adha payan prvadvayavalitascktair anai pakasthairyddivi masacakrktigati / MSS_1027-2 circcillastiryaktvaritataramhranipuo nipatyaivkasmccalacaraamrdha prapatati // MSS_1028-1 adha payasi ki ble patita tava ki bhuvi / MSS_1028-2 re re mrkha na jnsi gata truyamauktikam // MSS_1029-1 adhapup akhapup lajjlurgirikarik / MSS_1029-2 nlin sahadev ca putramrjrik tath // MSS_1030-1 viukrnt ca sarvs ja grhy raverdine / MSS_1030-2 baddh bhuje vilepdv kye astraughavrik // MSS_1031-1 adha ete ambhustava caraamdhya hdaye bahirdvre dauvrikapadamupeta kamalaja / MSS_1031-2 viauj vaiphalya bhajati nijavijpanakte tvaha dsa symiti manasi lajj bhayamapi // MSS_1032-1 adhasth ramate nr uparisthaca kmuka / MSS_1032-2 prasiddha tadrata jeya grmablajanapriyam // MSS_1033-1 adhana khalu jvadhana dhanamardhadhana mahaddhana dhnyam / MSS_1033-2 atidhanametat sundari vidy ca tapaca krtica // MSS_1034-1 adhan api te dhany sdhavo ghamedhina / MSS_1034-2 yadgh hyarhavarymbutabhmvarvar // MSS_1035-1 adhan dhanamicchanti vca caiva catupad / MSS_1035-2 mnav svargamicchanti mokamicchanti devat // MSS_1036-1 adhanenrthakmena nrtha akyo vivitsat / MSS_1036-2 arthairarth nibadhyante gajairiva mahgaj // MSS_1037-1 adhano dtukmo'pi saprpto dhanin gham / MSS_1037-2 manyate ycako'ya dhig dridrya khalu dehinm // MSS_1038-1 adhano'ya dhana prpya mdyannuccairna m smaret / MSS_1038-2 iti kruiko nna dhana me bhri ndadat // MSS_1039-1 adhama bdhate bhyo dukhavego na tattamam / MSS_1039-2 pdadvaya vrajatyu tasparo na caku // MSS_1040-1 adhamamitrakumitrasamgama priyaviyogabhayni daridrat / MSS_1040-2 apayaa khalu lokaparbhavo bhavati ppataro phalamdam // MSS_1041-1 adhamaraavjvirddhabhugduabhbhujm / MSS_1041-2 abhipry na siddhyanti teneda dhriyate jagat // MSS_1042-1 adham kalimicchanti sadhimicchanti madhyam / MSS_1042-2 uttam mnamicchanti mno hi mahat dhanam // MSS_1043-1 adham dhanamicchanti dhanamnau ca madhyam / MSS_1043-2 uttam mnamicchanti mno hi mahat dhanam // MSS_1044-1 adhame sagat lakmr nopabhogya kasyacit / MSS_1044-2 kardame patit chy sahakrataroriva // MSS_1045-1 adhamo mtukraca dhtukraca madhyama / MSS_1045-2 dhtumtukriykra uttama parikrtita // MSS_1046-1 adhamo lakaaja syn madhyamo lakyamcaret / MSS_1046-2 lakyalakaasayukta uttama parikrtita // MSS_1047-1 adhara kila bimbanmaka phalamasmditi bhavyamanvayam / MSS_1047-2 labhate'dharabimbamityada padamasy radanacchada vadat // MSS_1048-1 adhara kisalayarga komalaviapnukriau bh / MSS_1048-2 kusumamiva lobhanya yauvanamageu sanaddham // MSS_1049-1 adhara padmargo'yam anargha savrao'pi te / MSS_1049-2 mugdhe hasta kimartho'yam aprtha iha dyate // MSS_1050-1 adharadyutirastapallav mukhaobh aikntilaghin / MSS_1050-2 tanurapratim ca subhruvo na vidherasya kti vivakati // MSS_1051-1 adharamadhare kaha kahe nidhya bhuja bhuje hdi ca hdaya madhye madhya sarojado dham / MSS_1051-2 sarabhasamaho corvru pada ca pade bald gamayati jano dhanya kacit sam iire nim // MSS_1052-1 adharamadhare kahe kaha sacu dordv alikamalike ktv gopjanena sasabhramam / MSS_1052-2 iuriti rudan ko vakasthale nihito'cirn- nibhtapulaka smera pyt smarlasavigraha // MSS_1053-1 adharamamta ka sadeho madhunyapi nnyath madhuramadhika drkyca prasannarasa phalam / MSS_1053-2 sakdapi punarmadhyastha san rasntaravijjano vadatu yadihnyat svdu syt priydaanacchadt // MSS_1054-1 adharasya madhurima kucakhinya dostath taikyam / MSS_1054-2 kavity paripkn anubhavarasiko vijnti // MSS_1055-1 adharmtapnena mamsyamapardhyatu / MSS_1055-2 mrdhno kimaparddha ya pdau npnoti cumbitum // MSS_1056-1 adharmtamdhurdhuro harillmuralninda ea / MSS_1056-2 pratatna manapramodamuccair harin harida munnm // MSS_1057-1 adharmtena pitta nayati vyu payodharayugena / MSS_1057-2 anavarataratena kapha tridoaamana vapurnry // MSS_1058-1 adharea samgamd radnm aruimn pihito'pi uklabhva / MSS_1058-2 hasitena sitena pakmalky punarullsamavpa jtapaka // MSS_1059-1 adhareonnatibhj bhujagaparipitena te dti / MSS_1059-3 sakobhita mano me jalanidhiriva mandargea // MSS_1060-1 adhare navaviknurgo nayane kajjalamujjvala duklam / MSS_1060-2 idambharaa nitambannm itaradbhaamagadaya // MSS_1061-1 adhare bindu kahe maiml stanayuge aaplutakam / MSS_1061-2 tava scayanti ketaki kusumyudhastrapaita ramaam // MSS_1062-1 adhare madhur sarasvatya nanu kare maikarikpravha / MSS_1062-2 irasi pratibhti cruve kathamenayan na trtharja // MSS_1063-1 adhare vinihitavaa campakakusumena kalpitottasam / MSS_1063-2 vinata dadhnamasa vma satata nammi jitakasam // MSS_1064-1 adharo'yamadhrky bandhujvaprabhhara / MSS_1064-2 anyajvaprabh hanta haratti kimadbhutam // MSS_1065-1 adharohe ca ghoy gaayocibuke tath / MSS_1065-2 muke nbhau trike kukv vartstvatinindit // MSS_1066-1 adharo'sau kuragky obhate nsiktale / MSS_1066-2 suvaranalikmadhyn mikyamiva vicyutam // MSS_1067-1 adharma dharmamiti y manyate tamasvt / MSS_1067-2 sarvrthn vipartca buddhi s prtha tmas // MSS_1068-1 adharma dharmaveea yadima lokasakaram / MSS_1068-2 abhipatsye ubha hitv kriyvidhivivarjitam / MSS_1069-1 adharma katriyasyaitad yad vydhimaraa ghe / MSS_1069-2 yuddhe tu maraa yat syt so'sya dharma santana // MSS_1070-1 adharma surasastasya cotkaairmadhuryate / MSS_1070-2 ydaica phalaicaiva suphalo lobhapdapa // MSS_1071-1 adharmadaana loke yaoghna krtinanam / MSS_1071-2 asvargya ca paratrpi tasmttat parivarjayet // MSS_1072-1 adharmadaanasvargakrtilokavinanam / MSS_1072-2 samyaktu daana rja svargakrtijayvaham // MSS_1073-1 adharmadrohasayukte mitrajte'pyupekaam / MSS_1073-2 tmavanmitravarge tu prnapi parityajet // MSS_1074-1 adharmapratiedhaca nyyamrgea vartanam / MSS_1074-2 upakryopakritvam iti vtta mahpate // MSS_1075-1 adharmamanyatra mahtale'smin sakobhahetu malina vicrya / MSS_1075-2 niksanysya rueva deva sita yaa sarvadia prayti // MSS_1076-1 adharmarucayo mhs tiryaggatiparya / MSS_1076-2 kcchr yonimanuprpya na sukha vindate jan // MSS_1077-1 adharmasdhana budh mudh na jantuhisana sjantu vedaninday bhajantu kevala daym / MSS_1077-2 iti prabodhayan vidhi vidhya vaidika vidhi viuddhabodhabandhurantaredhi buddhadeva na // MSS_1078-1 adharmastu mahstta bhavet tasya mahpate / MSS_1078-2 yo hared baliabhga na ca rakati putravat // MSS_1079-1 adharmdarjita dravyam alpakla tu tihati / MSS_1079-2 tata sapatnamayate samla tena nayati // MSS_1080-1 adharmea ca ya prha yacdharmea pcchati / MSS_1080-2 tayoranyatara praiti vidvea vdhigacchati // MSS_1081-1 adharmeaidhate tvat tato bhadri payati / MSS_1081-2 tata sapatn jayati samlastu vinayati // MSS_1082-1 adharmeu rasastasya utkledairmadhuryate / MSS_1082-2 tdaica phalaicaiva saphalo lobhapdapa // MSS_1083-1 adharmopacita vitta harantyanye'lpamedhasa / MSS_1083-2 sabhojanypadeair jalnva jalaukasa // MSS_1084-1 adharmoprjitairarthairya karotyaurdhvadehikam / MSS_1084-2 na sa tasya phala pretya bhukte'rthasya durgamt // MSS_1085-1 adharitn r samarevanivartinm / MSS_1085-2 dharamaraa bhru maradatiricyate // MSS_1086-1 adhaca draptitva same lakya sunicitam / MSS_1086-2 dhasphoa prakurvta rdhvasasthnayogata // MSS_1087-1 adhastanavabhrabhuvo na yti a- na sarvanru na sajito'nyata / MSS_1087-2 na jyate vyantaradevajtiu na bhvanajyotiikeu sadruci // MSS_1088-1 adhastcchidrita carma durgandhiparipritam / MSS_1088-2 mtraklinna ca tasyrthe m rjan brhman vadh // MSS_1089-1 adhknno lakmayamayamudanvantamatarad vialy saumitrairayamupaninyauadhivarm / MSS_1089-2 iti smra smra tvadarinagarbhittilikhita hanmanta dantairdaati kupito rkasagaa // MSS_1090-1 adhri padmeu tadaghri gh kva tacchayacchyalavo'pi pallave / MSS_1090-2 tadsyadsye'pi gato'dhikrit na rada prvikaarvarvara // MSS_1091-1 adhrmikca krrca dadon nirktn / MSS_1091-2 parebhyo'bhygatcaiva drdetn vivarjayet // MSS_1092-1 adhrmiko naro yo hi yasya cpyanta dhanam / MSS_1092-2 hisratica yo nitya nehsau sukhamedhate // MSS_1093-1 adhika syt pitu putro rpavidyparkramai / MSS_1093-2 tihan pitrrjitapade subrahmayastu tda // MSS_1094-1 adhikaratalatalpa kalpitasvpall- parimilananimlatpim gaapl / MSS_1094-2 sutanu kathaya kasya vyajayatyajasaiva smaranarapatillyauvarjybhiekam // MSS_1095-1 adhikra a garbha caturtha vnamaithunam / MSS_1095-2 game parama saukhya nirgame dukhakraam // MSS_1096-1 adhikrbhiekeu mdagavacana u / MSS_1096-2 baddh daahat rikt bhaviyasi yath vayam // MSS_1097-1 adhikrea yo yukta katha tasysti khaanam / MSS_1097-2 ncepakta rjan bluksviva mudritam // MSS_1098-1 adhikonnatairapi sudrunvitair asakdbhramatpaugaghripitai / MSS_1098-2 vidhisiddhanaikaguasasyasampad virasasvabhvakahinairala khalai // MSS_1099-1 adhigaganamanekstrak rjyabhja pratighamiha dp darayanti prabhutvam / MSS_1099-2 dii dii vilasanta santi khadyotapot savitari paribhte ki na lokairvyaloki // MSS_1100-1 adhigataparamrthn paitn mvamasths tamiva laghu lakmrnaiva tn saruaddhi / MSS_1100-2 abhinavamadalekhymagaasthaln na bhavati bisatanturvraa vranm // MSS_1101-1 adhigatamahim manuyaloke bata sutarmavasdati pramd / MSS_1101-2 gajapatiruruailagavam gururavamajjati pakabhna dru // MSS_1102-1 adhigatyedgetasy hdaya mdutmuco / MSS_1102-2 pratma eva vaimukhya kucayoryuktavttayo // MSS_1103-1 adhigamanamanekstrak rjamn pratighamapi dp prpnuvanti pratihm / MSS_1103-2 dii dii vikasanta santi khadyotapot savitari udite'smin ki nu lokairaloki // MSS_1104-1 adhigamyu golakyam eka myati mrgaa / MSS_1104-2 anurodhasthiratay na ca akyapratraa // MSS_1105-1 adhidehali hanta hemavall aradindu sarasruhe ayna / MSS_1105-2 adhikhajanacacu mauktikl phalita kasya sujanmanastapobhi // MSS_1106-1 adhipacavakuravarti sphuitendvarasundarorumrti / MSS_1106-2 api lakmaalocanaikalakya bhajata brahma saroruhyatkam // MSS_1107-1 adhibhillapalligalla sydballavapallavo'pi vcla / MSS_1107-2 ngaranaravarapariadi kasya mukhdakara karati // MSS_1108-1 adhiymini gajagmini kmini saudminva ya vrajasi / MSS_1108-2 jaladeneva na jne kati kati suktni tena vihitni // MSS_1109-1 adhirajani jagma dhma tasy priyatamayeti ru srajvanaddha / MSS_1109-2 padamapi calitu yuv na sehe kimiva na aktihara sasdhvasnm // MSS_1110-1 adhirajani priayasavidhe kathmapi saveit bald gurubhi / MSS_1110-2 ki bhaviteti saaka pakajanayan parmati // MSS_1111-1 adhirajanimukhe ya sndralknurgair vyatikarita ivoccai palatva dadhna / MSS_1111-2 uasi sa khalu dpa pnanirdhtarga sphuradadhara ivya dhasaratva bibharti // MSS_1112-1 adhirajani vydhaghe sukhamananabhtamanubhya / MSS_1112-2 apaokakokamithuna jvanadnesamullasati / MSS_1113-1 adhirohrya pdbhy pduke hemabhite / MSS_1113-2 ete hi sarvalokasya yogakema vidhsyata // MSS_1114-1 adhilavagamam rajasdhika malinit sumanodalatlina / MSS_1114-2 sphuamiti prasavena puro'hasat sapadi kundalat dalatlina // MSS_1115-1 adhirrudyne tvamasi bhavata pallavacayo dhura kalye tava jagati kh ramahar / MSS_1115-2 mude pupollekha phalamapi ca tuyai tanabht rasla tv tasmc chrayati ataa kokilakulam // MSS_1116-1 adhihna samicchanti hyacala nirbale sati / MSS_1116-2 sasre sarvabhtn tabinduvadasthire // MSS_1117-1 adhtapacugabavacane sthit madantarbahirei cedura / MSS_1117-2 smarugebhyo hdaya bibhetu na praviya tattvanmayasapue mama // MSS_1118-1 adhtavidyairvigate iutve dhanorjite hrii yauvane ca / MSS_1118-2 sevy nitambstu vilsinn tatastadartha dharadharm // MSS_1119-1 adhtasya ca taptasya karmaa suktasya ca / MSS_1119-2 aha bhajati bhga tu praj dharmea playan // MSS_1119-3 abhgasya na bhoktsau rakate na praj katham // MSS_1120-1 adhtibodhcaraapracraair dacatasra praayannupdhibhi / MSS_1120-2 caturdaatva ktavn kuta svaya na vedmi vidysu caturdaasvayam // MSS_1121-1 adhte tu mahbhye vyarth s padamajar / MSS_1121-2 ndhte tu mahbhye vyarth s padamajar // MSS_1122-1 adhtya caturo vedn dharmastryanekaa / MSS_1122-2 para tattva na jnti darv pkarasniva // MSS_1123-1 adhtya caturo vedn vyktydaa smt / MSS_1123-2 aho ramasya vaiphalyam tmpi kalito na cet // MSS_1124-1 adhtya nti yasmcca ntiyukto na dyate / MSS_1124-2 anabhijaca scivya gamita kena hetun // MSS_1125-1 adhtya vedn parisastrya cgnn iv yajai playitv prajca / MSS_1125-2 gobrhmarthe astraptntartm hata sagrame katriya svargameti // MSS_1126-1 adhtya sakala ruta ceramupsya ghora tapo yadicchasi phala tayoraha hi lbhapjdikam / MSS_1126-2 chinatsi tarupallavaprasarameva nyaya katha samupalipsate surasamasya pakva phalam / MSS_1127-1 adhtyeda yathstra naro jnti sattama / MSS_1127-2 dharmopadeavikhyta krykrya ubhubham // MSS_1128-1 adhyate vijnanti virajyanti muhurmuhu / MSS_1128-2 ntyantya nivartante nar vaamyato vidhe // MSS_1129-1 adhyta brhmao'tho yajeta dadydiyt trthamukhyni caiva / MSS_1129-2 adhypayedyjayeccpi yjyn pratigrahn v viditn pratcchet // MSS_1130-1 tath rjanyo rakaa vai prajn ktv dharmeprayatto'tha dattv / MSS_1130-2 yajairiv sarvavednadhtya drn ktv puyakdvased ghn // MSS_1131-1 vaiyo'dhtya kigorakapayair vitta cinvan playannapramatta / MSS_1131-2 priya kurvan brhmaakatriy dharmala puyakdvased ghn // MSS_1132-1 paricary vandana brhmn ndhyta pratiiddho'sya yaja / MSS_1132-2 nityotthito bhtaye'tandritaha syd ea smta dradharma pura // MSS_1133-1 adhra karkaa stabdha kucela svayamgata / MSS_1133-2 ete paca na pjyante bhaspatisam yadi // MSS_1134-1 adhrky pnastanakalaamskandasi muhu kramdrudvandva kalayasi ca lvayalalitam / MSS_1134-2 bhujlio hardanubhavasi hasthatikalm ida vdaa prakaaya phala kasya tapasa // MSS_1135-1 adhun dadhimanthannubandha kurue ki guruvibhramlasgi / MSS_1135-2 kalaastani llasti kuje muralkomalakkal murre // MSS_1136-1 adhun madhukarapatin gilito'pyapakradapat yena / MSS_1136-2 trta sa playettv vikrarahito vinyako lakmy // MSS_1137-1 adhtaparipatannicolabandha muitanakramavakradipta / MSS_1137-2 prakaahasitamunnatsyabimba purasudasmaraceita smarmi // MSS_1138-1 adhta yadvirahomai sajjita manasijena tadruyuga tad / MSS_1138-2 spati tatkadana kadaltarur yadi marujvaladaradita // MSS_1139-1 adhogati ca samprpya bis pakakalakit / MSS_1139-2 guino nirguairdai k svkuradarit // MSS_1140-1 adhodinairktika svrthasdhanatatpara / MSS_1140-2 aho mithyvintaca bakavratacaro dvija // MSS_1141-1 adho'dha payata kasya mahim nopacyate / MSS_1141-2 uparyupari payanta sarva eva daridrati // MSS_1142-1 adhomukh strstanatulyatptaye pratapya tvra sumahattara tapa / MSS_1142-2 yad na tmpa tad hdi sphua vidryate pakvamiea dima // MSS_1143-1 adhomukhaikadarea viaukrapravhi / MSS_1143-2 anena ducikitsyena jagaddaa bhaghin // MSS_1144-1 adho'rdhe lakaa yasya parrdhe naiva dyate / MSS_1144-2 adhama sa bhavet khaga kitn bhayvaha // MSS_1145-1 adho'rdhe vara eka syd rdhvrdhe bhinnavaraka / MSS_1145-2 varasakaravn khago np bhayavardhana // MSS_1146-1 adhovidhnt kamalapravlayo irasu dndakhilakambhujm / MSS_1146-2 puredamrdhva bhavatti vedhas pada kimasykitamrdhvarekhay // MSS_1147-1 adhyayanamitrasaga- praveaytrvivhadneu / MSS_1147-2 ubhakryevakhilevapi asta somdhvaga pavana // MSS_1148-1 adhyastndhyamaprvamarthadhiaairgrhya pumarthspada lakya lakaabhedata rutigata nirdhtasdhyrthakam / MSS_1148-2 mnyntavibhtavivavibhava sarvviruddha para satya jnamanarthasrthavidhura brahma prapadye sadom // MSS_1149-1 adhykrnt vasatiramunpyrama sarvabhogye rakyogdayamapi tapa pratyaha sacinoti / MSS_1149-2 asypi dy spati vainacraadvandvagta puya abdo muniriti muhu kevala rjaprva // MSS_1150-1 adhypayanti stri tkurvanti paitn / MSS_1150-2 vismrayanti jti sv var paca kare // MSS_1151-1 adhypitasyoanaspi nti prayuktargapraidhirdviaste / MSS_1151-2 kasyrthadharmau vada paymi sindhostavogha iva pravddha // MSS_1152-1 adhypito'si kenait maaka kudratmiha / MSS_1152-2 yasyaiva kare lagasi p tasya karoi yat // MSS_1153-1 adhyyodhanavedi mrgaakunstrya khagasruc hutvre palala caru havirask tanmastakasvastikai / MSS_1153-2 saveyhavanyamnasadasi khyo'sau pratpnalo- 'sthpi drgudakjalktacatupthodhin rmat // MSS_1154-1 adhysmsuruttugahemaphni ynyam / MSS_1154-2 tairhe kesarikrntatrikaikharopam // MSS_1155-1 adhysite vayasyy bhavat mahat hdi / MSS_1155-2 stanvantarasamntau nikrntau brmahe bahi // MSS_1156-1 adhysnvavrairupajanitabhaye heamaisturagair garjatsphrjanmahaujotkaakaraighakoibhirdupravee/ MSS_1156-2 sagrme kalpakalpe'pyarijanavisarairmrgaareibaddhe badhye'vadhye npe'pi prabhavati yavasa praviranya // MSS_1157-1 adhysya nt kukubha rgl narasya vm yadi rrati / MSS_1157-2 tadarthalbha vitaratyavayam arthakaya dakiato raant // MSS_1158-1 adhysya saurabheya mauktikaruciragaeu vihitagati mnya sa eva hdi me gaur vmgamrit yasya // MSS_1159-1 adhyhra smaraharairacandraeasya ea- syherbhya phaasamucita kyayanikya / MSS_1159-2 dugdhmbhodhermuniculukanatrsanbhyupya kyavyha kva jagati na jgartyada krtipra // MSS_1160-1 adhyeti ntyati lunti minoti nauti krti hanti vapate cinute bibheti / MSS_1160-2 muti gyati dhinoti bibharti bhinte lobhena svyati payati ycate ca // MSS_1161-1 adhruvea arrea pratikaavinin / MSS_1161-2 dhruva yo nrjayeddharma sa ocyo mhacetana // MSS_1162-1 adhruve hi arre yo na karoti tapo'rjanam / MSS_1162-2 sa pacttapyate mho mto gatvtmano gatim // MSS_1163-1 adhvaklntatanurnavajvaravat ntyalathg tath msaikaprasav dadti surate amsagarbh sukham / MSS_1163-2 vikhyt virahasya sagamavidhau kruddhaprasanne tu- sthne ntanasagame madhumade rgspada yoita // MSS_1164-1 adhvani padagrahapara madayati hdaya na v na v ravaam / MSS_1164-2 kvyamabhijasabhy majra kelivelym // MSS_1165-1 adhvanno'tithirjeya rotriyo vedapraga / MSS_1165-2 mnyvetau ghasthasya brahmalokamabhpsata // MSS_1166-1 adhvanyadhvani tarava pathi pathi pathikairupsyate chy / MSS_1166-2 virala sa ko'pi viap yamadhvago ghagata smarati // MSS_1167-1 adhvanyadhvani bhruha phalabto namrnupekydard drdunnatisarayavyasanina pnthasya mugdhtmana / MSS_1167-2 yanmla samupgatasya madhuracchyphalai k kath renpi hi nopayogamagamat parena tladruma // MSS_1168-1 adhvanyasya vadhrviyogavidhur bhartu smarant yadi prnujjhati kasya tanmahadaho sajyate kilbiam / MSS_1168-2 ityeva pathika karoti hdaye yvat tarormrdhani prodghua parapuay tava tavetyuccairvaco'nekaa // MSS_1169-1 adhvany kila mlagartamadhunpyprayantyarubhir vykroantyadhun sabndhavakul sya muhrta dvij / MSS_1169-2 ittha yvadimni bibhrati uca bhtnyapi tvatkte tvattva na gato'si pdapa cira krtytman vartase // MSS_1170-1 adhvanyn iirasamaye caaclaka- pry kynahaha pavan kleayanto vianti / MSS_1170-2 badhnantyete sapadi sud durbhagnmapha prauhlelathitadayita mrdhni saubhgyapaam // MSS_1171-1 adhvanyn kati rundhate kati ddhn bhindanti toykarn kedrn kati yajjayanti kati ca vypayanti drumn / MSS_1171-2 vhinya kaaluptavrivibhav vany avanymim ya sindhu sakalraya sa tu puna kutreti na jyate // MSS_1172-1 adhvanyairmakarandakarasurmattakvaatkokile mrge mrganirodhin pariht ake'ubhakay / MSS_1172-2 pnthastrvadhaptakdupagata calacihna madhor e kikiikeva apadamay jhakri sahati // MSS_1173-1 adhvaramya caraau virahya dr abhyarthanya vacana ca vapurjaryai / MSS_1173-2 etni me vidadhatastava sarvadaiva dhtastrap yadi na ki na pariramo'pi // MSS_1174-1 adhvarntamavijtam atithi kutpipsitam / MSS_1174-2 yasta na pjayed bhakty tamhurbrahmaghtinam // MSS_1175-1 adhvgrajgrannibhtpadandhur bandhuryadi syt pratibandhumarha / MSS_1175-2 joa jana kryavidastu vastu pracchy nijecch padav mudastu // MSS_1176-1 adhv jar dehavat parvatn jala jar / MSS_1176-2 asabhogo jar str vkalya manaso jar // MSS_1177-1 adhv jar manuym anadhv vjin jar / MSS_1177-2 amaithuna jar strm avn maithuna jar // MSS_1178-1 adhvna naikacakra prabhavati bhuvanabhrntidrgha vilaghya prta prpturatho me punariti manasi nyastacinttibhra / MSS_1178-2 sadhykvaiasvakaraparikarai spaahemrapakti vykyvasthito'stakitibhti nayatvaia dikcakramarka // MSS_1179-1 adhv na yadi nisagapakasakulito bhavet / MSS_1179-2 tata kutaste dhaureya dhuryat vyajyatmiyam // MSS_1180-1 advrea viantyeva buddhimanto riporgham / MSS_1180-2 aktv dhara prva katha yuddha pravartate // MSS_1181-1 anakara rpamiha karant pacadarairamtmbuprai / MSS_1181-2 vykravidhyamaamadantarl (?) abdtmik mmavatt samantt // MSS_1182-1 anakarajena janena sakhya sabhaa duprabhusevana ca / MSS_1182-2 ligana lambapayodhar pratyakadukha trayameva bhmau // MSS_1183-1 anakuritakrcaka sa tu sitopalhya paya sa eva dhtakcaka salavambutakropama / MSS_1183-2 sa eva sitakrcaka kvathitaguggulodvegakd bhavanti harid priyatameu bhvstraya // MSS_1184-1 anaga pacabhi pupair viva vyajayateubhi / MSS_1184-2 ityasabhvyamathav vicitr vastuaktaya // MSS_1185-1 anagatpapraamya tasya kadarthyamn muhurmlam / MSS_1185-2 madhau madhau nkanadnalinyo vara vahant iire'nurgam // MSS_1186-1 anaga palita mrdhni payaitad vijayadhvajam / MSS_1186-2 idn jitamasmbhis tavkicitkar ar // MSS_1187-1 anagabkulitasya abho iro bhavncarae'tinamram / MSS_1187-2 vilokya kciccarae carant piplik cumbati candrabimbam // MSS_1188-1 anagamagalaghpgabhagitaragitai / MSS_1188-2 ligita sa tanvagy krtrthya labhate kad // MSS_1189-1 anagamagalabhuvas tadapgasya bhagaya / MSS_1189-2 janayanti muhurynm antasatpasatatim // MSS_1190-1 anagamagalrambhakumbhviva payodharau / MSS_1190-2 kasya nrtiharau tasy karapallavasavtau // MSS_1191-1 anagaragapho'sy grasvaraviara / MSS_1191-2 lvayasrasaghta s ghan jaghanasthal // MSS_1192-1 anagaragapratima tadaga bhagbhiragktamnatgy / MSS_1192-2 kurvanti yn sahas yathait svntni ntparacintanni // MSS_1193-1 anagarasacturcapalacrucelcala calanmakarakualasphuritakntigaasthala / MSS_1193-2 vrajollasitangarnikararsalsyotsuka sa me sapadi mnase sphuratu ko'pi goplaka // MSS_1194-1 anagalaghanlagnanntak sadagan / MSS_1194-2 sadnagha sadnanda natgsagasagata // MSS_1195-1 anagaastri natgi tkat nayatyayaskra ivmbudgama / MSS_1195-2 malmasgraruc payomuc tathhi madhye jvalitastaicchikh // MSS_1196-1 anagktakmnm anumnrhavarmam / MSS_1196-2 dhrtanirmalatrthn bhtilepo vibhaam // MSS_1197-1 anagenbalsagj jit yena jagattray / MSS_1197-2 sa citracarita kma sarvakmaprado'stu va // MSS_1198-1 anago'yamanagatvam adya nindiyati dhruvam / MSS_1198-2 yadanena na saprpta pisparotsavastava // MSS_1199-1 anajitsit dir bhrranvarjit nat / MSS_1199-2 arajito'ruacyam adharastava sundari // MSS_1200-1 anauraanmaimekhala- mavirataijnamajumajram / MSS_1200-2 parisaraamaruacarae raaraakamakraa kurute // MSS_1201-1 anaticirojjhitasya jaladena cira- sthitabahubudbudasya payaso'nuktim / MSS_1201-2 viralavikravajraakal sakalm iha vidadhti dhautakaladhautamah // MSS_1202-1 anatiaya svaracaya nivahan nitar pramodaye svnte / MSS_1202-2 kitu tavai sapat kasyopakte pratibrhi // MSS_1203-1 anatiithile pubhvena pragalbhabal khalu prasabhamalaya pthojsye niviya niritvar / MSS_1203-2 kimapi mukhata ktvnta vitrya sarojin- madhurasamuoyoge jy navnnamackaran // MSS_1204-1 anadhigatamanorathasya prva ataguiteva gat mama triym / MSS_1204-2 yadi tu tava samgame tathaiva prasarati subhrutata kt bhaveyam // MSS_1205-1 anadhtya yath vedn na vipra rddhamarhati / MSS_1205-2 evamarutaguyo na mantra rotumarhati // MSS_1206-1 anadhtya svajastra yo'nyastra samhate vaktum / MSS_1206-2 so'he padni gaayati nii tamasi jale ciragatasya // MSS_1207-1 anadhtyrthastrai bahava paubuddhaya / MSS_1207-2 prgalbhydvaktumicchanti mantrevabhyantarkt // MSS_1208-1 anadhyavasitvaghanamanalpadhaktinpy adaparmrthatattvamadhikbhiyogairapi / MSS_1208-2 mata mama jagatyalabdhasadapratigrhaka praysyati payonidhe paya iva svadehe jarm // MSS_1209-1 anadhvany kvyevalasagataya stragahanev adukhaj vc pariatiu mk parague / MSS_1209-2 vidagdhn gohvaktaparicaryca khalu ye bhaveyuste ki v parabhaitikatinika // MSS_1210-1 ananta bata me vitta yasya me nsti kicana / MSS_1210-2 mithily pradpty na me dahyati kicana // MSS_1211-1 anantakopdicatuayodaye tribhedamithytvamalodaye tath / MSS_1211-2 durantamithytvavia arrim anantasasrakara prarohati // MSS_1212-1 anantakhytisapanna uddhasattva sadhbala / MSS_1212-2 dhatte bahumukha bhoga rutidisthiraya // MSS_1213-1 anantatattva parighya dhtr vinirmito'sy kila madhyabhga / MSS_1213-2 au para yogidnulakya saccitkalsthairyabalvanaddha // MSS_1214-1 anantanmadheyya sarvkravidhyine / MSS_1214-2 samastamantravcyya vivaikapataye nama // MSS_1215-1 anantapadavinysaracan saras kave / MSS_1215-2 budho yadi sampastho na kujanya puro yadi // MSS_1216-1 anantapra kila abdastra svalpa tathyurbahavaca vighn / MSS_1216-2 yat srabhta tadupsanya hasairyath kramivmbumadhyt // MSS_1217-1 anantaratnaprabhavasya yasya hima na saubhgyavilopi jtam / MSS_1217-2 eko hi doo guasanipte nimajjatndo kiraevivka // MSS_1218-1 anantaramari vadyd arisevinameva ca areranantara mitram udsna tayo param // MSS_1219-1 anantavibhavabhra daurbbhgyaparitpin / MSS_1219-2 ocyati prpya jvatva bharthneva nyik // MSS_1220-1 anantastra bahulca vidy svalpaca klo bahuvidhnat ca / MSS_1220-2 yat srabhta tadupsanya haso yath kramivmbumadhyt // MSS_1221-1 anantsau krti kavikumudabandho kitipates trilokya kudr tadiha kathamasy sthitiriti / MSS_1221-2 mudheya va ak kalayata kiyaddarpaatala vil ki tatra sphurati na kavndrapratikti // MSS_1222-1 anantodbhtabhtaughasakule bhtale'khile / MSS_1222-2 astre stre tricatur catur yadi md // MSS_1223-1 ananyakuarrmalayavanajanmyamanilo nipya svedmbu smaramakarasabhukttavibhavam / MSS_1223-2 vidarbh bhri priyatamaparrambharabhasa- prasagdegni dviguapulaksaji tanute // MSS_1224-1 ananyaobhbhibhaveyamktir vimnan subhru kuta piturghe / MSS_1224-2 parbhimaro na tavsti ka kara prasrayet pannagaratnascaye // MSS_1225-1 ananyasdhraakntiknta- tanoramuy kimu madhYadea / MSS_1225-2 jagattrayjanmabht nia cittvalya trivalmiea // MSS_1226-1 ananyasdhraasaurabhnvita dadhnamatyujjvalapupasapada / MSS_1226-2 na campaka bhgagaa sieve katha sugandhermalintman rati // MSS_1227-1 ananyasmnyatay prasiddhas tygti gto jagattale ya / MSS_1227-2 abhdahaprvikay gatnm atva bhmi smaramrganm // MSS_1228-1 ananylambanatvena prema bhgavata bhaja / MSS_1228-2 n premeti k mtr prpta prema prabhoryadi // MSS_1229-1 ananycintayanto m ye jan paryupsate / MSS_1229-2 te nitybhiyuktn yogakema vahmyaham // MSS_1230-1 ananyritacittena sevito'pi ca vrida / MSS_1230-2 sicenna cet tad manye ctakasyaiva ptakam // MSS_1231-1 anapekitaguruvacan sarvn granthn vibhedayati samyak / MSS_1231-2 prakaayati pararahasya vimaraakttirnij jayati // MSS_1232-1 anabhijya strrthn puru paubuddhaya / MSS_1232-2 prgalbhydvaktumicchanti mantrevabhyantarkt // MSS_1233-1 anabhijo gun yo na bhtyai so'nugamyate / MSS_1233-2 dhanhyo'pi kulno'pi kramyto'pi bhpati // MSS_1234-1 anabhidhy parasveu sarvasattveu sauhdam / MSS_1234-2 karma phalamastti trividha manas caret // MSS_1235-1 anabhilaata rllbje pargavilepana tridaakaria ptu dnapravhamavchata / MSS_1235-2 tridaasumanogandhsakti vimuktavata sakhe bata khalu iv satuasya dvirepha tava sthiti // MSS_1236-1 anabhysahatotsh parea paribhyate / MSS_1236-2 y lajjjanan jyt ki tay mandavidyay // MSS_1237-1 anabhysahat vidy hato rjavirodhakt / MSS_1237-2 jvanrtha hata trtha jvanrtha hata vratam // MSS_1238-1 anabhysena vidynm asasargea dhmatm / MSS_1238-2 anigrahea ck jyate vyasana nm // MSS_1239-1 anabhysena vednm crasya ca varjant / MSS_1239-2 lasydannadocca mtyurviprn jighsati // MSS_1240-1 anamysairhat vidy nityahsairhat striya / MSS_1240-2 kubjena hata ketra bhtyadoairhat np // MSS_1241-1 anabhravi ravamtasya sarasvat vibhramajanmabhmi / MSS_1241-2 vaidarbharti ktinmudeti saubhgyalbhapratibh padnm // MSS_1242-1 anabhrevidyuta dv daki diamritm / MSS_1242-2 rtrvindradhanucpi jvita dvitrimsikam // MSS_1243-1 anamrkramaa aurya dhana nijabhujrjitam bhry rpnurp ca puruasyeha yujyate // MSS_1243-2 anyath tu kimetena rpepi . . . MSS_1244-1 anayanapathe priye na vyath yath dya eva duprpe / MSS_1244-2 mlnaiva kevala nii tapanail vsare jvalati // MSS_1245-1 anayaca nayacpi daivt sapadyate narai / MSS_1245-2 tadvat kurute karma ubhubhaphala pumn // MSS_1246-1 anay ktamanyabhuktay vasudhgocaray viraktay / MSS_1246-2 atiyi mahendrayoit vapu ki na tavvarodhanam // MSS_1247-1 anay jaghanbhogabharamantharaynay / MSS_1247-2 anyato'pi vrajanty me hdaye nihita padam // MSS_1248-1 anay tava rpasmay ktasaskravibodhanasya me / MSS_1248-2 ciramapyavalokitdya s smtimrhavat ucismit // MSS_1249-1 anaynukramaikay muktmaayo maybhihit / MSS_1249-2 ekaiko'pi hi bhsvn ki punare nigadyate nikara // MSS_1250-1 anay ratnasamddhy sgara lahalahasi kimiha laharbhi / MSS_1250-2 tvadvallabh varkyo vahanti varsu vri // MSS_1251-1 anay surakmyamnay saha yoga sulabhastu na tvay / MSS_1251-2 ghanasavtaymbudgame kumudeneva nikaratvi // MSS_1252-1 anayeneva rjyarr dainyeneva manasvit / MSS_1252-2 mamlau stha videna padminva himmbhas // MSS_1253-1 anayoranavadygi stanayorjmbhamayo / MSS_1253-2 avako na paryptas tava bhulatntare // MSS_1254-1 anayo vinayastasya vidhiryasynuvartate / MSS_1254-2 naya samyakprayukto'pi bhgyahnasya durnaya // MSS_1255-1 anarghya saundarya jagadupari mdhuryalahar- parta saurabhya dii dii rasaikavyasanit / MSS_1255-2 iti prtysmbhistvayi khalu rasle vyavasita ka eva jnte yadasi kaukairupahata // MSS_1256-1 anarghyamapi mikya hemrayamapekate / MSS_1256-2 anray na obhante pait vanit lat // MSS_1257-1 anarghyalvayanidhnabhmir na kasya lobha laabh tanoti / MSS_1257-2 avaimi pupyudhaymiko'sym avivasan na kaameti nidrm // MSS_1258-1 anarghyyapi ratnni labhyante vibhavai sukham / MSS_1258-2 durlabho ratnakoypi kao'pi hi gatyua // MSS_1259-1 anarthaka vipravsa ghebhya ppai sadhi paradrbhimaram / MSS_1259-2 dambha stainya paiuna madyapna na sevate ya sa sukh sadaiva // MSS_1260-1 anarthamakargrd asmt sasrasgart / MSS_1260-2 uyate nirudvega sarvatygena putraka // MSS_1261-1 anarthamarthata payann artha caivpyanarthata / MSS_1261-2 indriyai prasto bla sudukha manyate sukham // MSS_1262-1 anarth crtharpea arthcnartharpata / MSS_1262-2 arthyaiva hi kecid dhanano bhavatyuta // MSS_1263-1 anarth hyartharpca arthcnartharpia / MSS_1263-2 bhavanti te vinya daivyattasya rocate // MSS_1264-1 anarthitarpaa vitta cittamadhynadarpaam / MSS_1264-2 atrthasarpaa deha paryante ocyat vrajet // MSS_1265-1 anarthitvnmanuy bhayt parijanasya ca / MSS_1265-2 marydymamaryd striyastihanti bhartu // MSS_1266-1 anarthe caiva niratam arthe caiva parmukham / MSS_1266-2 na ta bhartramicchanti aha patimiva striya // MSS_1267-1 anartho'pyartharpea tathrtho'nartharpabhk / MSS_1267-2 utpadyate vinya tasmdukta parkayet // MSS_1268-1 analakto'pi mdhava harasi mano me sad prasabham / MSS_1268-2 ki punaralaktastva saprati nakharakataistasy // MSS_1269-1 anala tanya vianya gruam / MSS_1269-2 viveko dukhanya sarvanya durmati // MSS_1270-1 anala saliljjta krttikeyo'pi vahnita / MSS_1270-2 gha hi mahat janma paricchettu ka vara // MSS_1271-1 analasajavpupotpacchavi prathama tata samadayavangaacchya punarmadhupigalam / MSS_1271-2 tadanu ca navasvardaraprabha ainastatas taruatagarkra bimba vibhti nabhastale // MSS_1272-1 analastambhanavidy subhaga bhavn niyatameva jnti / MSS_1272-2 manmathaargnitapte hdi me kathamanyath vasasi // MSS_1273-1 analpa jalpanta kati bata gat no yamapura purastdasmka vidhtanayan vyttavadan / MSS_1273-2 att yadyeva na hi nijahita cetasi vaya vahmo h mohd viayaviajtdavasit // MSS_1274-1 analpa satpa amayati manojanmajanita tath ta sphta himavati nithe glapayati / MSS_1274-2 tadeva ko'pym ramaaparirambhotsavamilat- purandhrnrandhrastanakalaajanm vijayate // MSS_1275-1 analpacintbharamohanical vilokyamnaiva karoti sdhvasam / MSS_1275-2 svabhvaobhnatimtrabha tanustaveya bata ki nu sundari // MSS_1276-1 analpatvt pradhnatvd vaasyevetare svar / MSS_1276-2 vijigornpataya praynti parivratm // MSS_1277-1 anavadyamavadya syd vruleamtrata / MSS_1277-2 tadvacchiyo viruddhrthd viguroreva nayati // MSS_1278-1 anavaratakanakavitaraa- jalalavabhtakarataragitrthitate / MSS_1278-2 bhaitiriva matirmatiriva ce ceeva krtirativimal // MSS_1279-1 anavaratadhanurjysphlanakrraprva ravikiraasahiu svedaleairabhinnam / MSS_1279-2 apacitamapi gtra vyyatatvdalakya giricara iva nga prasra bibharti // MSS_1280-1 anavaratanayanavigalita- jalalavaghaitkastravalayena / MSS_1280-2 mtyujayamiva japati tvadgotra virahi bl // MSS_1281-1 anavaratanayanavigalita- jalalavaparimuitapattralekhntam / MSS_1281-2 karatalaniaamabale vadanamida ka na tpayati // MSS_1282-1 anavarataparopakaraa- vyagrbhavadamalacetas mahatm / MSS_1282-2 ptakavni sphuranti vacanni bheajnva // MSS_1283-1 anavaratarasena rgabhj karajaparikatilabdhasastavena / MSS_1283-2 sapadi taruapallavena vadhv vigatadaya khalu khaitena mamle // MSS_1284-1 anavasare ca yaduktta subhita tacca bhavati hsyya / MSS_1284-2 rahasi prauhavadhn ratisamaye vedapha iva // MSS_1285-1 anavasthitacittasya na jane na vane sukham / MSS_1285-2 jane dahati sasargo vane sagavivarjanam // MSS_1286-1 anavasthitacittn prasdo'pi bhayakara / MSS_1286-2 sarp hanti kila snehd apatyni na vairata // MSS_1287-1 anavahita kimaaktto vibudhairabhyarthita kimatirasika / MSS_1287-2 sarvakao'pi klas tirayati sktni na kavnm // MSS_1288-1 anavpya ca okena arra copatapyate / MSS_1288-2 amitrca prahyanti m sma oke mana kth // MSS_1289-1 anavekitamaryda nstika vipralumpakam / MSS_1289-2 arakitramattra npa vidydadhogatim // MSS_1290-1 anavyaye vyaya yti vyaye yti suvisttim / MSS_1290-2 aprvastava koo'ya vidykoeu bhrati // MSS_1291-1 anasi sdati saikatavartmani pracurabhrabharakapitaukake / MSS_1291-2 gurubharoddharaoddhurakadhara smarati srathirea dhuradharam // MSS_1292-1 anasya ktapraja obhannycaran sad / MSS_1292-2 akcchrt sukhampnoti sarvatra ca virjate // MSS_1293-1 anasy kam nti satoa priyavdit / MSS_1293-2 kmakrodhaparityga icranidaranam // MSS_1294-1 anasyrjava auca satoa priyavdit / MSS_1294-2 dama satyamanyso na bhavanti durtmanm // MSS_1295-1 anastamitasrasya tejasastadvijmbhitam / MSS_1295-2 yena pakhaasya mlyamalpa vasudhar // MSS_1297-1 ankalitamnuy kamsasparavarjit / MSS_1297-2 pratibuddhairna sevyante prvadevavirodhina // MSS_1298-1 anke candra sarasijadaladvandvasahito ghta pacrdhe kuilakuilai so'pi timirai / MSS_1298-2 sudh mucatyuccairaniamatha samohajanan kimutptlya vadata jagata kartumudit // MSS_1299-1 anktaireva priyasahacar iutay vacobhi pclmithunamadhun sagamayitum / MSS_1299-2 updatte no v viramati na v kevalamiya kapolau kaly pulakamukulairdanturayati // MSS_1300-1 ankasya viayair vidyn pradvana / MSS_1300-2 tasya dharmaratersd vddhatva jaras vin // MSS_1301-1 angata bhaya dv ntistravirada / MSS_1301-2 avasanmakastatra ktv atamukha bilam // MSS_1302-1 angata ya kurute sa obhate sa ocate yo na karotyangatam / MSS_1302-2 vane vasanneva jarmupgato bilasya vc na kadpi hi rut // MSS_1303-1 angata hi budhyeta yacca krya pura sthitam / MSS_1303-2 na tu buddhikayt kicid atikrmet prayojanam // MSS_1304-1 angatavart cint ktv yastu prahyati / MSS_1304-2 sa tiraskrampnoti bhagnabho dvijo yath // MSS_1305-1 angatavat cint yo nara kartumicchati / MSS_1305-2 sa bhmau pura ete somaarmapit yath // MSS_1306-1 angatavidht ca pratyutpannamatica ya / MSS_1306-2 dvaveva sukhamedhete drghastr vinayati // MSS_1307-1 angatavidhtram apramattamakopanam / MSS_1307-2 sthirrambhamadna ca nara rrupatihati // MSS_1308-1 angatavidhna ca kartavya viaye npai // MSS_1308-2 gamacpi kartavyas tath doo na jyate // MSS_1309-1 angatavidhna tu kartavya ubhamicchat / MSS_1309-2 pada akamnena puruea vipacit // MSS_1310-1 angatopadha hisra durbuddhimabahurutam / MSS_1310-2 tyakttoptta madyapnadytastrmgaypriyam // MSS_1310-3 krye mahati yujno hyate'rthapati riy // MSS_1311-1 anghrta pupa kisalayamalna kararuhair anviddha ratna madhu navamansvditarasam / MSS_1311-2 akhaa puyn phalamiva ca tadrpamanagha na jne bhokttra kamiha samupasthsyati vidhi // MSS_1312-1 antapatro'pyayamatra lakyate sittapatrairiva sarvato vta / MSS_1312-2 acmaro'pyea sadaiva vjyate vilsablavyajanena ko'pyayam // MSS_1313-1 anturotkahitayo prasidhyat samgamenpi ratirna m prati / MSS_1313-2 parasparaprptinirayorvara arrano'pi samnurgayo // MSS_1314-1 antmavn nayadve vardhayannarisapada / MSS_1314-2 prpypi mahadaivarya saha tena vinayati // MSS_1315-1 anthn daridr blavddhatapasvinm / MSS_1315-2 anyyaparibhtn sarve prthivo gati // MSS_1316-1 anthn ntho gatiragatikn vyasanin vinet bhtnmabhayamadhtn bharavaa / MSS_1316-2 suhdbandhu svm araamupakr varaguru pit mt bhrt jagati puruo ya sa npati // MSS_1317-1 anthn rogio yaca putravat pariplayet / MSS_1317-2 guru samanujta sa bhiakcchabdamanute // MSS_1318-1 andaraparo vidvn hamna sthir riyam / MSS_1318-2 agne eamcchea atro ea na eayet // MSS_1319-1 andarahat sev dmpatya premavarjitam / MSS_1319-2 maitr ca hetuspek ce tan ndhikurvate // MSS_1320-1 andarlokavivddhaoka pitu priyvkyavaagatasya / MSS_1320-2 auttnapdirjagat arayam rdhya viu padamagryamyt // MSS_1321-1 andy vyaya kuryd asahy raapriya / MSS_1321-2 tura sarvabhak ca nara ghravinayati // MSS_1322-1 andidhvisvaparapary hetusraja srotasi vevare v / MSS_1322-2 yattadhrea janastadry kimda paryanuyogayogya // MSS_1323-1 andiopi bhpasya dv hnikara ca ya / MSS_1323-2 yatate tasya nya sa bhtyo'rho mahbhujm // MSS_1324-1 andtyaucitya hriyamavigaayytimahat yadetasypyarthe dhanalavadurtaralit / MSS_1324-2 alkhakrajvarakuilitabhri dhanin mukhni prekyante dhigidamatidupramudaram // MSS_1325-1 andeya ndadta pariko'pi prthiva / MSS_1325-2 na cdeya samddho'pi skmamapyarthamutsjet // MSS_1326-1 andeyasya cdnd deyasya ca varjant / MSS_1326-2 daurbalya khypyate rja sa pretyeha ca nayati // MSS_1327-1 andyant tu s t antardehagat nm / MSS_1327-2 vinayati sabht ayonija ivnala // MSS_1328-1 anptapuyopacayairdurp phalasya nirdhtaraj savitr / MSS_1328-2 tuly bhavaddaranasapade verdivo vtabalhaky // MSS_1329-1 anmnyamal ved brhmaasyvrata malam / MSS_1329-2 mala pthivy vhk puruasynta malam // MSS_1330-1 anyak vinayanti nayanti bahunyak / MSS_1330-2 strnyak vinayanti nayanti iunyak // MSS_1331-1 anyake na vastavya na vased bahunyake / MSS_1331-2 strnyake na vastavya na vased blanyake // MSS_1332-1 anyavyayakart ca antha kalahapriya / MSS_1332-2 tura sarvabhak ca nara ghra vinayati // MSS_1333-1 anysaka madhyam aakatarale dau / MSS_1333-2 abhaamanohri vapurvayasi subhruva // MSS_1334-1 anyi dea katamastvaydya vasantamuktasya da vanasya / MSS_1334-2 tvadptasaketatay ktrth ravypi nnena janena saj // MSS_1335-1 anrata tena padeu lambhit vibhajya samyagviniyogasatkriy / MSS_1335-2 phalantyupy paribhityatr upetya sagharamivrthasapada // MSS_1336-1 anrata pratidia pratidea jale sthale / MSS_1336-2 jyante ca mriyante ca budbud iva vrii // MSS_1337-1 anratapariskhalannayanavridhrata- pravddhapathanimnagsalilaruddhaynodyam / MSS_1337-2 tvadyaripukmin bahuvideaynaii vinindati valadd gurururupa prvam // MSS_1338-1 anrabdhkepa paramaktavpavyatikara nighntastpa hdayavinipta vyavasitam / MSS_1338-2 kgy yatppe vrajati mayi nairyapiuna lathairagairukta hdayamidamunmlayati tat // MSS_1339-1 anrabhy bhavantyarth kecin nitya tathgat / MSS_1339-2 kta puruakro'pi bhavedyeu nirarthaka // MSS_1340-1 anrambhastu kry prathama buddhilakaam / MSS_1340-2 rabdhasyntagamana dvitya buddhilakaam // MSS_1341-1 anrdhya klmansvdya gau- mte mantratantrdvin abdacauryt / MSS_1341-2 prabandha pragalbha prakartu pravaktu viriciprapace madanya kavi ka // MSS_1342-1 anrogyamanyuyam asvargya ctibhojanam / MSS_1342-2 apuya lokavidvia tasmt tat parivarjayet // MSS_1343-1 anryat nihurat krrat nikriytmat / MSS_1343-2 purua vyajayantha loke kaluayonijam // MSS_1344-1 anryaprajnmiha janavadhn hi manaso mahalya kare tava kanakajambkisalaya / MSS_1344-2 bhraman bhikhetoradhinagari buddho'si na may ? tvayaitvadvea pathika na vidheya punarapi // MSS_1345-1 anryamapycarita kumry bhavn mama kmyatu saumya tvat / MSS_1345-2 haso'pi devataysi vandya rvatsalakmeva hi matsyamrti // MSS_1346-1 anryavttamaprjam asyakamadhrmikam / MSS_1346-2 anarth kipramynti vgdua krodhana tath // MSS_1347-1 anryea ktaghnena sagatirme na yujyate / MSS_1347-2 vinamapi kkanti jtn jtaya sad // MSS_1348-1 anlokya vyaya kartt antha kalahapriya / MSS_1348-2 tura sarvaketreu nara ghra vinayati // MSS_1349-1 anlocya prema pariatimandtya suhdas tvayke mna kimiti sarale saprati kta / MSS_1349-2 samk hyete pralayadahanodbhsuraikh svahastengrstadalamadhunrayaruditai // MSS_1350-1 anvart klo vrajati sa vth tanna gaita dastst soh vyasanaatasaptavidhur / MSS_1350-2 kiyadv vakyma kimiva bata ntmanyupakta vaya yvattvat punarapi tadeva vyavasitam // MSS_1351-1 anvarjitacittpi dhruva sarvn pradhvati / MSS_1351-2 phala na labhate kicit t jreva kmin // MSS_1352-1 anvila phala bhukte viaymanutsuka / MSS_1352-2 utsuko labdharokea tatra okena ryate // MSS_1353-1 anvtanavadvrapajare vihagnila / MSS_1353-2 yattihati tadcarya viyoge tasya k kath // MSS_1354-1 anvt svavareu sarvasdhra pur / MSS_1354-2 nryo babhvurnirvairo yata sarvo'bhavajjana // MSS_1355-1 anvihate dee sasye ca pralaya gate / MSS_1355-2 dhanystta na payanti deabhaga kulakayam // MSS_1356-1 anrit dnapuya vedapuyamanrit / MSS_1356-2 rgadveavinirmukt vicarantha mokia // MSS_1357-1 anrite dptagurau avaj kalayen npa / MSS_1357-2 savartena maruttastu nirastamakarodgurum // MSS_1358-1 ansth vastnmabhimatagunmupahtau ghano garvastanvy rui ca vihitambaravidhi / MSS_1358-2 prahra pdbhy yamanamapi kcy caraayo priyy vibboka tadidamiti dhanyo'nubhavati // MSS_1359-1 ansvditasabhog patantu tava atrava / MSS_1359-2 blavaidhavyadagdhn kulastr stan iva // MSS_1360-1 ansvdyamavikreyam andeyamanpsitam / MSS_1360-2 datta nirupakra yad vandhyadnena tena kim // MSS_1361-1 anhitgni atagur ayajv ca sahsragu / MSS_1361-2 surpo valbhart bramah gurutalpaga // MSS_1362-1 asatpratigrahe yuktta stena kutsitayjaka / MSS_1362-2 adoastyaktumanyonya karmasakaranicayt // MSS_1363-1 anhta praviati apo bahu bhate / MSS_1363-2 vivasityapramatteu mhacet nardhama // MSS_1363A-1 anhta samyta anpastu bhate / MSS_1363A-2 paranindtmana stuti catvri laghulakaam // MSS_1364-1 anhtapraviasya dasya kruddhacaku / MSS_1364-2 svayamevopaviasya vara mtyurna bhojanam // MSS_1365-1 anaht svaya ynti rassvdavilolup / MSS_1365-2 nivrit na gacchanti makik iva bhikuk // MSS_1366-1 anhto viedyastu apo bahu bhate / MSS_1366-2 tmna manyate prta bhplasya sa durmati // MSS_1367-1 anhvne praveaca ape paribhaam / MSS_1367-2 tmastuti pare nind catvri laghulakaam // MSS_1368-1 anicchato'pi dukhni yathehynti dehina / MSS_1368-2 sukhnyapi tath manye cintdainyena ko gua // MSS_1369-1 anisarantmapi gehagarbht krti paremasat vadanti / MSS_1369-2 svaira bhramantmapi ca triloky tvatkrtimhu kavaya sat tu // MSS_1370-1 anicchanto'pi vinaya vidybhysena blak / MSS_1370-2 bheajeneva nairujya prpay prayatnata // MSS_1371-1 anicchannapi cittena videastho'pi mnava / MSS_1371-2 svakarmotptavtena nyate yatra tatphalam // MSS_1372-1 anijyay vivhaica vedasyotsdanena ca / MSS_1372-2 kulnyakulat ynti dharmasytikramea ca // MSS_1373-1 anitya nisra jananamaraavydhikalita jaganmithytvrthairahamahamikligitamidam / MSS_1373-2 vicintyaiva santo vimalamanaso dharmamatayas tapa kartu vttstadapastaye jainamanagham // MSS_1374-1 anitya yauvana rpa jvita dravyasacaya / MSS_1374-2 aivarya priyasavso gdhyedeu na paita // MSS_1375-1 anityatsamkhyna viaydiviambanam / MSS_1375-2 pacttpasya kathana klasya carita tath // MSS_1376-1 anityate jagannindye vandanysi saprati / MSS_1376-2 y karoi prasagena dukhnmapyanityatm // MSS_1377-1 anityatve ktamatir mlnamlyena ocati / MSS_1377-2 nityatve ktabuddhistu bhinnabhe'nuocati // MSS_1378-1 anityamiti jnanto na bhavanti bhavanti ca / MSS_1378-2 atha yenaiva kurvanti naiva jtu bhavanti te // MSS_1379-1 anityasya arrasya sarvadoamayasya ca / MSS_1379-2 durgandhasya ca rakrtha nha ppa karomi vai // MSS_1380-1 anityni arri vibhavo naiva vata / MSS_1380-2 nitya sanihito mtyu kartavyo dharmasagraha // MSS_1381-1 anitye priyasavse sasre cakravadgatau / MSS_1381-2 pathi sagatamevaitad bhrt mt pit sakh // MSS_1382-1 anityo vijayo yasmd dyate yudhyamnayo / MSS_1382-2 parjayaca sagrme tasmdyuddha vivarjayet // MSS_1383-1 anidro dusvapna prapatanamanadri drumataa jarhna kampastimirarahitastrsasamaya / MSS_1383-2 anghta dukha vigatanigao bandhanavidhi sajva jantn maraamavanrayarasa // MSS_1384-1 anidhya mukhe patra pga khdati yo nara / MSS_1384-2 saptajanmadaridratvam ante viusthitica na // MSS_1385-1 anind paraktyeu svadharmapariplanam / MSS_1385-2 kpaeu daylutva sarvatra madhur gira // MSS_1386-1 prairapyupakritva mitryvyabhicrie / MSS_1386-2 ghgate parivaga akty dna sahiut // MSS_1387-1 bandhubhirbaddhasayoga sujane caturarat / MSS_1387-2 taccittnuvidhyitvam iti vtta mahtmanm // MSS_1388-1 anindyamapi nindanti stuvantyastutyamuccakai / MSS_1388-2 svpateyakte marty ki ki nma na kurvate // MSS_1389-1 anibandhanakacabandhanam anidna dnamuttaryasya / MSS_1389-2 kasmikamandasmitam apahastayatva blyametasy // MSS_1390-1 anibhlita eva kevala khanigarbhe nidhirea jryatu / MSS_1390-2 na tu sdatu mlyahnito vaijlokanagocarkta // MSS_1391-1 animiamavirm rgi sarvartra navanidhuvanall kautukentivkya / MSS_1391-2 idamudavasitnmasphulokasapan nayanamiva sanidra ghrate daipamarci // MSS_1392-1 aniyataruditasmita virjat- katipayakomaladantakumalgram / MSS_1392-2 vadanakamalaka io smarmi skhaladasamajasamugdhajalpita te // MSS_1393-1 aniyukt hi scivye yadvadanti mania / MSS_1393-2 anurgadravasyait praayasytibhmaya // MSS_1394-1 anirktatpasapada phalahn sumanobhirujjhitm / MSS_1394-2 khalat khalanmivsat pratipadyeta katha budho jana // MSS_1395-1 anirkaameva dirrdr parihslapanni maunameva / MSS_1395-2 avadhraameva cbhiyogo vinigho'pi hi lakyate'nurga // MSS_1396-1 anirghta dhrdharamaamanya nidhirapm akhinya cintmaimajaabhta suratarum / MSS_1396-2 abhittvopdya prabhurapauvtti ca surabhi parrthaikasvrthnakta purundipurua // MSS_1397-1 anirjayena dviat yasymara pramyati / MSS_1397-2 puruokti katha tasmin brhi tva hi tapodhana // MSS_1398-1 kta puruaabdena jtimtrvalambin / MSS_1398-2 yo'gktaguai ldhya savismayamudhta // MSS_1399-1 grasamnamivaujsi sadas gauraveritam / MSS_1399-2 nma yasybhinanadanti dvio'pi sa pumnpumn // MSS_1400-1 anirdayopabhogasya rpasya mduna katham / MSS_1400-2 kahina khalu te ceta irasyeva bandhanam // MSS_1401-1 anirloitakryasya vgjla vgmino vth / MSS_1401-2 nimittdaparddheor dhnukasyeva valgitam // MSS_1402-1 anirvcyamanirbhinnam aparicchinnamavyayam / MSS_1402-2 brahmeva sujanaprema dukhamlanikntanam // MSS_1403-1 anirvta tath manda paralokaparmukham / MSS_1403-2 narakya na sadgatya kuputrlambijanma vai // MSS_1404-1 anirveda riyo mla cacurme lohasanibh / MSS_1404-2 ahortri drghi samudra ki na uyati // MSS_1405-1 anirveda riyo mla dukhane sukhasya ca / MSS_1405-2 mahn bhavatyanirvia sukha ctyantamanute // MSS_1406-1 anirveda riyo mlam anirveda para sukham / MSS_1406-2 anirvedo hi satata sarvrtheu pravartaka // MSS_1407-1 anirvedo hi satata sarvrtheu pravartaka / MSS_1407-2 karoti saphala janto karma yacca karoti sa // MSS_1408-1 anila nikhilaviva priti tvatprayukta sapadi ca vinimlatykula tvadviyogt / MSS_1408-2 vapurasi parameasycita nocita te surabhimasurabhi v yatsama svkaroi // MSS_1409-1 ania nayanbhirmay ramay samadino mukhasya te / MSS_1409-2 nii nisaradindira katha tulayma kalaypi pakajam // MSS_1410-1 ania matagajn bhitamkaryate yath vipine / MSS_1410-2 manye tath na jvati gajendrapalakavalana siha // MSS_1411-1 aniamapi makaraketur manaso rujamvahannabhimato me / MSS_1411-2 yadi madiryatanayan tmadhiktya praharatti // MSS_1412-1 anicitairadhyavasyabhrubhir yatheasalparatiprayojanai / MSS_1412-2 phale visavdamupgat gira praynti loke parihsavastutm // MSS_1413-1 ania kanyaky yo varo rpnvito'pi ya / MSS_1413-2 yadi syttasya no dey kany reyo'bhivchat // MSS_1414-1 aniada kitn bhkampa sadhyayordvayo / MSS_1414-2 digdha ptavaratvd rj cniada para // MSS_1415-1 aniayogt priyaviprayogata parpamnddhanahnajvitt / MSS_1415-2 anekajanmavyasanaprabandhato bibheti no yastapaso bibheti sa // MSS_1416-1 aniasamprayogcca viprayogtpriyasya ca / MSS_1416-2 mnu mnasairdukhair yujyante alpabuddhaya // MSS_1417-1 anidialbhe'pi na gatirjyate ubh / MSS_1417-2 yatrste viasasargo'mta tadapi mtyave // MSS_1418-1 anipannmapi kriy nayopet vicaka / MSS_1418-2 phalad hi prakurvanti mahsenpatiryath // MSS_1419-1 anry rotro mama vacasi cedvacmi tadaha svapakdbhetavya bahu na tu viprapakt prabhavata / MSS_1419-2 tamasykrntae kiyadapi hi tejovayavina svaakty bhsante divasakti satyeva na puna // MSS_1420-1 anryurguptadra syc coka sydagh npa / MSS_1420-2 striya seveta ntyartha ma mujta nhitam // MSS_1421-1 anryurguptadra syt savibhg priyavada / MSS_1421-2 lako madhuravkstr na cs vaago bhavet // MSS_1422-1 anya arrasya hdaya svavaa mayi / MSS_1422-2 stanakampakriylakyair nyasta nivasitairiva // MSS_1423-1 anvaro'ya puruo bhavbhave straprot drumayva yo / MSS_1423-2 dhtr tu diasya vae kilya tasmdvada tva ravae dhrto'ham // MSS_1424-1 anukartumapahnotum ativartitumkitum / MSS_1424-2 aakye tejas patyau mitratnumatikam // MSS_1425-1 anukuruta khalasujanv agrimapctyabhgayo scy / MSS_1425-2 vidadhti randhrameko guavnanyastvapidadhti // MSS_1426-1 anuklakalatro yas tasya svarga ihaiva hi / MSS_1426-2 pratiklakalatrasya narako ntra saaya // MSS_1427-1 anuklamarthyamavirodhi hita ravayamgamarahasyayutam / MSS_1427-2 vacana madyamapakarayati kva manobhava kva guasagrahaam // MSS_1428-1 anuklavarapuradhriu puru baddhamlargm / MSS_1428-2 nayati mano dula kusumstro hnaptreu // MSS_1429-1 anuklavidhyidaivato vijay syn nanu kdo npa / MSS_1429-2 virahiyapi jnak vane nivasant mudamdadhau kuta // MSS_1430-1 anukl vimalg kulaj kual sulasapannm / MSS_1430-2 pacalakr bhry purua puyodayllabhate // MSS_1431-1 anukl sad tu dak sdhv vicaka / MSS_1431-2 ebhireva guairyukt rriva str na saaya // MSS_1432-1 anukle vidhau deya yata prayit hari / MSS_1432-2 pratikle vidhau deya yata sarva hariyati // MSS_1433-1 anukle sati dhtari bhavatyanidapamavilambam / MSS_1433-2 ptv viamapi abhur mtyujayatmavpa tatklam // MSS_1434-1 anuktagaaailamadamaitagaataa- bhramadalimaalniviagugumaghoajua / MSS_1434-2 dalayati helayaiva harirugrakarnkaria- strijagati teja eva guru no viktktit // MSS_1435-1 anukaamanukaa kitipa rakyam tvay prayti vidio daa prabalakrtirekkin / MSS_1435-2 iya niyatamarthiu pratidina vitr ram jahti na tavntika dvitayametadatyadbhutam // MSS_1436-1 anugataparitoitnujv madhuravaccaritnuraktaloka / MSS_1436-2 sunipuaparamptasaktatantro bhavati cira npati pradptarami // MSS_1437-1 anugantu sat vartma ktsna yadi na akyate / MSS_1437-2 svalpamapyanugantavya mrgastho nvasdati // MSS_1438-1 anugamya mannta nivartantha bndhav / MSS_1438-2 agnau prakipya purua jtaya suhdastath // MSS_1439-1 anugha inabhilaghit abaravrivihravanasthal / MSS_1439-2 visja ktaratmidamagrato harini kruikasya tapovanam // MSS_1440-1 anugrahavidhau devy mtuca mahdantaram / MSS_1440-2 mt gha nibadhnti bandha dev nikntati // MSS_1441-1 anugrahdeva divaukas naro nirasya mnuyakameti divyatm / MSS_1441-2 ayovikre svaritatvamiyate kuto'yas siddharasaspmapi // MSS_1442-1 anucarati aka rhudoe'pi tr patati na vanavke yti bhmi lat ca / MSS_1442-2 tyjati na ca kareu pakalagna gajendra vrajatu caratu dharma bhartnth hi nrya // MSS_1443-1 anucitakarmrambha svajanavirodho balyas spardh / MSS_1443-2 pramadjanavivso mtyordvri catvri // MSS_1444-1 anucitaphalbhil nitya vidhin nivryate purua / MSS_1444-2 drkvipkasamaye mukhapko bhavati kknm // MSS_1445-1 anucitamucita v karma ko'ya vibhgo bhagavati paramst bhaktiyogo drahyn / MSS_1445-2 kirati viamahndra sndrapyamindur dvayamapi sa maheo nirviea bibharti // MSS_1446-1 anucitamevcarita paupatin yadvidhe irachinnam / MSS_1446-2 chinno na csya hasto yenya durlipi likhati // MSS_1447-1 anucite yadi karmai yujyate ahadhiy prabhu saguo jana / MSS_1447-2 bhavati nsya gupacayastata padagatasya kiramaeriva // MSS_1448-1 anuccancacalatm agn calapdatm / MSS_1448-2 kaikrpararakarn samarpatm // MSS_1449-1 ramy pratkavirntim urasaca samunnatim / MSS_1449-2 abhysbhyarhita prhu sauhava ntyavedina // MSS_1450-1 anucchio devairaparidalito rhudaanai kalakenspo na khalu paribhto dinakt / MSS_1450-2 kuhbhirno lupto na ca yuvativaktrea vijita kalntha ko'ya kanakalatikymudayate // MSS_1451-1 anujaguratha divya dundubhidhvnam surakusumaniptairvyomni lakmrvitene / MSS_1451-2 priyamiva kathayiyannliliga sphurant bhuvamanibhtavelvcibhu payodhi // MSS_1452-1 anujjhitasuhdbhva suhd durhdmapi / MSS_1452-2 sama ityeva bhvyo'pi nama ityabhibhyate // MSS_1453-1 anutkr yath pake putrik vtha drui / MSS_1453-2 var yath makalke tath sarge sthit pare // MSS_1454-1 anuttamnubhvasya parairapihitaujasa / MSS_1454-2 akryasuhdo'smkam aprvstava krtaya // MSS_1455-1 anutthne dhruvo na prptasyngatasya ca / MSS_1455-2 prpyate phalamutthnl labhate crthasapadam // MSS_1456-1 anu tv tta jvantu suhda sdhubhi saha / MSS_1456-2 parjanyamiva bhtni svdudrumamivaj // MSS_1457-1 anutstrapadanys sadvtti sannibandhan / MSS_1457-2 abdavidyeva no bhti rjantirapaspa // MSS_1458-1 anuditasavasau ntisphu karajkur daanamukulodbheda stoko mukhe mdu garjitam / MSS_1458-2 mgapatiiornstyadypi kriy svakulocit madaktamahgandhasyndhya vyapohati dantinm // MSS_1459-1 anudinamatitvra roditi tvamuccai sakhi kila kurue tva vcyat me mudhaiva / MSS_1459-2 hdayamidamanaggrasagdvilya prasarati bahirambha susthite naitadaru // MSS_1460-1 anudinamadhika te kampate kyavall iva iva nayannta nrudhr jahti / MSS_1460-2 kathaya kathaya ko'ya yatkte komalgi tyajati na pariaddha pimna kapola // MSS_1461-1 anudinamanuklamcaranta vihitamati pratiklamcaret ka / MSS_1461-2 amitagaralajtakahadha itikaha aina irahsu dhatte // MSS_1462-1 anudunamanurakta padmincakravle navaparimalamdyaccacarknukar / MSS_1462-2 kalitamadhurapadma ko'pi gambhraved jayati mihirakanyklavanykarndra // MSS_1463-1 anudinamabhysadhai sohu drgho'pi akyate viraha / MSS_1463-2 pratysannasamga ma- muhrtavighno'pi durvia // MSS_1464-1 anudehamgatavata pratim pariyakasya gurumudvahat / MSS_1464-2 mukurea vepathubhto'tibhart kathamapyapti na vadhkarata // MSS_1465-1 anudghua abdairatha ca ghaanta sphuarasa padnmarthtm ramayati na tttnitarasa / MSS_1465-2 yath dya kicitpavanacalacnukatay stanbhoga str harati na tathonmudritatanu // MSS_1466-1 anunayagurorgohbandho mukhsavasapad apathavivara visrabdhn dhiy prathamtithi / MSS_1466-2 avinayavacovdasthna puradhriu paprathe madavilasitasyaikcryacira rativibhrama // MSS_1467-1 anunayati pati na lajjamn kathayati npi sakhjanya kicit / MSS_1467-2 prasarati malaynile navoh vahati paratu cirya nyamanta // MSS_1468-1 anunayamaghtv vyjasupt parc rutamatha kkavkostramkarya kalye / MSS_1468-2 kathamapi parivtt nidrayndh kila str mukulitanayanaivliyati prantham // MSS_1469-1 anunetu mniny dayitacarae sargacaray / MSS_1469-2 yvat patita sa tay tatkaamavadhrita kasmt // MSS_1470-1 anupyena karmi vipartni yni ca kriyamni duyanti havyaprayateviva // MSS_1471-1 anuplayatmudeyat prabhuakti dviatmanhay / MSS_1471-2 apayntyacirnmahbhuj jananirvdabhaydiva riya // MSS_1472-1 anupoya trirtri tirthnyanabhigamya ca / MSS_1472-2 adattv kcana gca daridro nma jyate // MSS_1473-1 anuprsini sandarbhe gonandanasama kuta / MSS_1473-2 yathrthanmataivsya yadv vadati crutm // MSS_1474-1 anubandha kaya hism anapekya ca pauruam / MSS_1474-2 mohdrabhyate karma yattattmasamucyate // MSS_1475-1 anubandha ca saprekya vipkcaiva karmam / MSS_1475-2 utthnamtmanacaiva dhra kurvta v na v // MSS_1476-1 anubandhnaveketa snubandheu karmasu / MSS_1476-2 sapradhrya ca kurvta na vegena samcaret // MSS_1477-1 anubhava vadanendurupgaman niyatamea yadasya mahtmana / MSS_1477-2 kubhitamutkaliktarala mana paya iva stimitasya mahodadhe // MSS_1478-1 anubhavata dadata vitta mnyn mnayata sajjann bhajata / MSS_1478-2 atiparuapavanavilulita- dpaikhcacal lakm // MSS_1479-1 anubhavata yuvatyo bhgyavatyo nitnta kusumavalayavelsagakhelsukhni / MSS_1479-2 mama tu madhukar vapaccar sapadi patati dh pupavnivee // MSS_1480-1 anubhavannavadolamttsava paurapi priyakahajighkay / MSS_1480-2 anyadsanarajjuparigrahe bhujalat jalatmabaljana // MSS_1481-1 anubhvavat guru sthiratvd avisavdi dhanurdhanajayena / MSS_1481-2 svabalavyasane'pi pyamna guavanmitramivnati prapede // MSS_1482-1 anubhtacareu drghikm upakatheu gatgataikatn / MSS_1482-2 madhup kathayanti padminn salilairantaritni koraki // MSS_1483-1 anubhtabhavavyavasthitir janatknaratbhili / MSS_1483-2 tadavaimi sukhena sastau kalitnagatayaiva nisti // MSS_1484-1 anubhtamida loke yadbadhv balavattarai / MSS_1484-2 varairdurbala kya kratau paurivbala // MSS_1485-1 anumatamivnetu joa tamtamas kula dii dii do vinyasyantya riykuritjan / MSS_1485-2 madanahutabhugdhmacchyai paairasitairvt prayayurarasadbhairagai priynabhisrik // MSS_1486-1 anumatisarasa vimucya cta navanavamajulamajarpartam / MSS_1486-2 api pikadayite katha matiste ghaayati niphalapippale'valepam // MSS_1487-1 anumamra na mra katha nu s ratiratiprathitpi pativrat / MSS_1487-2 iyadanthavadhvadhaptak dayitaypi taysi kimujjita // MSS_1488-1 anumarae vyavasya strdharme ka karoti saviveka / MSS_1488-2 sasramuktyupya daagrahaa vrata hitv // MSS_1489-1 anuyayau vividhopalakuala- dyutivitnakasavalitukam / MSS_1489-2 dhtadhanuvalayasya payomuca abalim balimnamuo vapu // MSS_1490-1 anuytne kajana parapuruairuhyate'sya nijadeha / MSS_1490-2 adhikrastha purua ava iva na oti vkate kumati // MSS_1491-1 anuyti na bhartra yadi daivt kathacana / MSS_1491-2 tathpi la sarakya labhagt patatyadha // MSS_1492-1 anuysyan munitanay sahas vinayena vritaprasara / MSS_1492-2 sthndanuccalannapi gatveva puna pratinivtta // MSS_1493-1 anuyukto dasyuvadhe rae kuryt parkramam / MSS_1493-2 nsya ktyamata kicid anyad dasyunibarhat // MSS_1494-1 anuraktajanavirakt namrotsikt viraktargiya / MSS_1494-2 vacakavacansakt nrya sadbhvaakinya // MSS_1495-1 anuraktena hrena tuena jagatpati / MSS_1495-2 alpenpi svasainyena bhmi jayati bhmipa // MSS_1496-1 anurajit api guair na namanti praktayo vin dat / MSS_1496-2 akagatpi na v kalamadhuramatit kvaati // MSS_1497-1 anurajaya rjna m jnan jtu kopaye prakt / MSS_1497-2 etaddvaynurga- sthiray tiha pratihaylia // MSS_1498-1 anurga jano yti paroke guakrtanam / MSS_1498-2 na bibhyati ca sattvni siddherlakaamuttamam // MSS_1499-1 anurgavat sadhy divasastatpurasara / MSS_1499-2 aho daivagaticitr tathpi na samgama // MSS_1500-1 anurgavantamapi locanayor dadhata vapu sukhamatpakaram / MSS_1500-2 niraksayadravimapetavasu viyadlaydaparadiggaik // MSS_1501-1 anurgavartin tava viraheogrea s ghtg / MSS_1501-2 tripuraripueva gaur varatanurardhvaieva // MSS_1502-1 anurgdabhisarato laghitajaladhe kaldhinthasya / MSS_1502-2 rajanmukhacumbanata ithilitamalaka kalakamkalaye // MSS_1503-1 anurgo vth stru stru garvo vth tath / MSS_1503-2 piyo'ham sarvad hyasy mamai sarvadpriy // MSS_1504-1 anurpamida kpa chadmacchannasya ki na te / MSS_1504-2 sanmrgavibhramnmrgapto'ya yanniptita // MSS_1505-1 anurpea sasarga prpya sarvo'pi modate / MSS_1505-2 dina tejonidhiryadvad ratri dokaras tath // MSS_1506-1 anulepanni kusumnyabal ktamanyava patiu dpaikh / MSS_1506-2 samayena tena cirasuptamano- bhavabodhana samamabodhiata // MSS_1507-1 anulomena balina pratilomena durjanam / MSS_1507-2 tmatulyabala atru vinayena balena v // MSS_1508-1 anuvana vanarjivadhmukhe bahalargajavdharacrui / MSS_1508-2 vikacabadalvalayo'dhika rurucire rucirekaavibhram // MSS_1509-1 anuvanamanuynta bpavri tyajanta muditakamaladmakmamlokya rmam / MSS_1509-2 dinamapi ravirocistpamanta prapede rajanirapi ca trbpabindn babhra // MSS_1510-1 anuvanamanuaila tmanlokya st pratidinamatidna vkya rma virmam / MSS_1510-2 giriraanimayo'ya yastad na dvidhbht kitirapi na vidr spi sarvasahaiva / MSS_1511-1 anuvdayit vdya ntyasi yattvayi surevara skt / MSS_1511-2 pakaca te'javandyas tadasi kalpin para dhanya // MSS_1512-1 anuvela nihanyante yasya sindhorivodyam / MSS_1512-2 ta pramathya riya ko'pi vipako bhbhduddharet // MSS_1513-1 anuayavatyevokt proyatpatik na bhedato bahubhi / MSS_1513-2 paradedgacchat- patikpi yath pramuditaiva // MSS_1514-1 anusaddhi dharmea vyavahrea sasthay / MSS_1514-2 nyyena ca caturthena caturant mah jayet // MSS_1515-1 anulitakujaviky jaghanlaktaptaikym / MSS_1515-2 muralkalakjite raty mama ceto'stu kadambadevatym // MSS_1516-1 anuocanamastavicraman vigatasya mtasya ca ya kurute / MSS_1516-2 sa gate salile tanute varaa bhujagasya gatasya gati kipati // MSS_1517-1 anuhnena rahit phamtrea kevalam / MSS_1517-2 rajayatyeva y loka ki tay ukavidyay // MSS_1518-1 anuhita tu yad devair ibhiryadanuhitam / MSS_1518-2 nnuheya manuyaistu tadukta karma caret // MSS_1519-1 anuhiteu kryeu yo guhya na prakayet / MSS_1519-2 sa tatra labhate siddhi jalamadhye kapiryath // MSS_1520-1 anusarati karikapola bhramara ravaena tyamno'pi / MSS_1520-2 gaayati na tiraskra dnndhavilocano nca // MSS_1521-1 anusara sarastra vaira kimatra sahtman katipayapayapam mnin samcara ctaka / MSS_1521-2 pralayapavanairasta nta purtanavrido yadayamadaya kljla vimucati ntana // MSS_1522-1 anh mandire yasya raja prpnoti kanyak / MSS_1522-2 patanti pitaras tasya svargasth api tairguai // MSS_1523-1 annavegdayamadvitya cchyturagdiva lajjamna / MSS_1523-2 khuroddhutairvra turagamaste rajobhirahan patimvoti // MSS_1523A-1 anrjutvamasadbhva krpaya calacittat / MSS_1523A-2 pus mitreu ye dos te veysu gu smt // MSS_1524-1 anta ca samutkare rjagmi ca paiunam / MSS_1524-2 guroclkanirbandha samni brahmahatyay // MSS_1525-1 anta cuvdaca dhanayogo mahnayam / MSS_1525-2 satya vaiduyamityea yogo dridryakraka // MSS_1526-1 anta satyamityhu satya cpi tathntam / MSS_1526-2 iti yst katha vra saraky puruairiha // MSS_1527-1 anta shasa my mrkhatvamatilubdhat / MSS_1527-2 aaucatva nirdayatva str do svabhvaj // MSS_1528-1 antapaut kraurye citta satmavamnit matiravinaye dharme hya guruvapi vacanam / MSS_1528-2 lalitamadhur vkpratyake parokavibhi kaliyugamahrjasyait sphuranti vibhtaya // MSS_1529-1 anrtamantametadyastudhstirindur niyatamayamanryo nirgata klakt / MSS_1529-2 hdayadahanadak dru cnyatheya vada sakhi madhuratve mohaakti kuto'sya // MSS_1530-1 ante dharmabhagne ca na urati cpriye / MSS_1530-2 na priya na hita vcya sadbhireveti nindit // MSS_1531-1 anekagaticitrita vividhajtibhedkula sametya tanumadgaa pracuracitraceodyata / MSS_1531-2 purrjitavicitrakarmaphalabhugvicitr tanu praghya naavat sad bhramati janmaraggae // MSS_1532-1 anekacittamantraca dveyo bhavati mantrim / MSS_1532-2 anavasthitacittatvt karye tai samupekyate // MSS_1533-1 anekajanmasabhta ppa pus praayati / MSS_1533-2 snnamtrea gagy sadya puyasya bhjanam // MSS_1534-1 anekajvaghtottha mlecchocchia malvilam / MSS_1534-2 malktaptranikipta ki auca lihato madhu // MSS_1535-1 anekadoaduasya kyasyaiko mahn gua / MSS_1535-2 yo yath vartayatyena ta tathaivnuvartate // MSS_1536-1 anekadoaduasya madhuno'pstadoatm / MSS_1536-2 yo brte tadrassakta so'satymbudhirastadh // MSS_1537-1 anekadheti praguena cetas vivicya mithytvamala sadaam / MSS_1537-2 vimucya jainendramata sukhvaha bhajanti bhavy bhavadukhabhrava // MSS_1538-1 anekaparyyaguairupeta vilokyate yena samastatattvam / MSS_1538-2 tadindriynindriyabhedabhinna jna jinendrairgadita hitya // MSS_1539-1 anekabhavasacit iha hi karma nirmit priypriyaviyogasagamavipattisapattaya / MSS_1539-2 bhavanti sakalsvim gatiu sarvad dehin jarmaraavcike jananasgare majjatm // MSS_1540-1 anekamalasabhave kmikulai sad sakule vicitrabahuvedane budhavinindite dusahe / MSS_1540-2 bhramannayamanrata vyasanasakae dehavn purrjitavao bhave bhavati bhmingarbhake // MSS_1541-1 anekamukhapptm chadmasadaritrama / MSS_1541-2 karburaprakti kacit kpeyakalahocita // MSS_1541A-1 anekayuddhavijay sadhnayasya gacchati / MSS_1541A-2 tatpratpena tasyu vaa gacchanti vidvia // MSS_1542-1 anekarjyntaritam atikipta na yudhyate / MSS_1542-2 antargatmitraalyam antaalya hi na kamam // MSS_1544-1 anekavarapadat vgvidyudiva bibhrat / MSS_1544-2 abhrnteu sad srasagiu syt sphuradgu // MSS_1545-1 anekavidvajjanaratnapra ve dodakanyyataragaramyam / MSS_1545-2 alaghanya gurutrthameka sabhsamudra iras nammi // MSS_1546-1 anekastra bahu veditavyam alpaca klo bahavaca vighn / MSS_1546-2 yat srabhta tadupsitavya haso yath kramivmbumadhyt // MSS_1547-1 anekasaayocchedi parokrthasya darakam / MSS_1547-2 sarvasya locana stra yasya nstyandha eva sa // MSS_1548-1 anekasuira knta vdi strmukhapakajam / MSS_1548-2 paya knte vanasynte netrarutimanoramam // MSS_1549-1 anekasuira vdya knta ca isajitam / MSS_1549-2 cakri ca sadrdhya yo jnti sa paita // MSS_1550-1 aneke phaina santi bhekahbakaatatpar / MSS_1550-2 eka eva hi eo'ya dharadharaakama // MSS_1551-1 anekairnyakaguai sahita sakhi me pati / MSS_1551-2 sa eva yadi jra syt saphala jvita bhavet // MSS_1552-1 anena kalyi mlakomala vratena gtra glapayasyakraam / MSS_1552-2 prasdamkkati yastavotsuka sa ki tvay dsajana prasdyate // MSS_1553-1 anena kasypi kulkurea spasya gtreu sukha mamaivam / MSS_1553-2 k nirvti cetasi tasya kuryd yasyyamagt ktina prarha // MSS_1554-1 anena ki na parypta msasya parivarjanam / MSS_1554-2 yatpita tenpi svamaga paridyate // MSS_1555-1 anena kumbhadvayasanivea- salakyamena kucadvayena unmajjat yauvanavraena vpva tanvagi taragitsi // MSS_1556-1 anena tanumadyay mukharanpurrvi navmburuhakomalena caraena sabhvita / MSS_1556-2 aoka yadi sadya eva kusumairna sapatsyase vth vahasi dohada lalitakmisdhraam // MSS_1557-1 anena tava putrasya prasuptasya vanntare / MSS_1557-2 ikhmruhya hastena khagena nihata ira // MSS_1558-1 anena tva svarpea pupabaica pacabhi / MSS_1558-2 mohayan purun strca kuru si santanm // MSS_1559-1 anena dharma savieamadya me trivargasra pratibhti bhvini / MSS_1559-2 tvay manonirviayrthakmay yadeka eva pratighya sevyate // MSS_1560-1 anena puruo dehn updatte vimucati / MSS_1560-2 hara oka bhaya dukha sukha cnena vindati // MSS_1561-1 anena bhavati reho mucyante ca sabhsada / MSS_1561-2 kartrameno gacchecca nindyo yatra hi nindyate // MSS_1562-1 anena martyadehena yallokadvayaarmadam / MSS_1562-2 vicintya tadanuheya heya karma tato'nyath // MSS_1563-1 anena yn saha prthivena rambhoru kaccin manaso ruciste / MSS_1563-2 siprtaragnilakampitsu vihartumudynaparaparsu // MSS_1564-1 anena yogarjena dhpitmbarabhaa / MSS_1564-2 dhpitgastribhuvana manuja kurute vaam // MSS_1565-1 anena yogena vivddhatej nij parasmai padavmayacchan / MSS_1565-2 samcarcramupttaastro japopavsbhiavairmunnm // MSS_1566-1 anena rambhoru bhavanmukhena turabhnostulay jitasya / MSS_1566-2 nasya nna paripraya tr sphuranti pratimnakha // MSS_1567-1 anena vtargea buddhenevdharea te / MSS_1567-2 dti nirvyjamkhyt sarvavastuu nyat // MSS_1568-1 anena sarvrthiktrthit kt htrthinau kmagavsuradrumau / MSS_1568-2 mithapayasecanapallavanai pradya dnavyasana sampnutam // MSS_1569-1 anena srdha tava yauvanena koi parmacchiduro'dhyarohat / MSS_1569-2 prempi tanvi tvayi vsavasya guo'pi cpe sumanaarasya // MSS_1570-1 anena srdha viharmbures treu tlvanamarmareu / MSS_1570-2 dvpntarntalavagapupair apktasvedalav marudbhi // MSS_1571-1 anena sidhyati hyetanmampyea parkrama / MSS_1571-2 eva jtv caredyastu saphalstasya buddhaya // MSS_1572-1 anenaiva prakrea trayo grvrit ubh / MSS_1572-2 lale yugalvartau candrrkau ubhakrakau // MSS_1573-1 anaivarye t bhry pathi ketre tridh ki / MSS_1573-2 lambaka skiacaiva pacnarth asakt // MSS_1574-1 anaucitydte nnyad rasabhagasya kraam / MSS_1574-2 prasiddhaucityabandhastu rasasyopaniat par // MSS_1575-1 anaucityena kanysu purastru ca y rati / MSS_1575-2 sa kmo hi kitndrm ariavargaprvaja // MSS_1576-1 antakaurapi laghurapi sadvtta ya pumn na satyajati / MSS_1576-2 sa bhavati sadyo vandya sarapa iva sarvalokasya // MSS_1577-1 antakau sad prema mnua parilakyate / MSS_1577-2 hatn na karotyasmn daivapremaiva kevalam // MSS_1578-1 antakaplavivare jihvmkucya crpayet / MSS_1578-2 bhrmadhyadiramta pibet khecaramudray // MSS_1579-1 antakaraatattvasya dampatyo snehasarayt / MSS_1579-2 nandagranthireko'yam apatyamiti kathyate // MSS_1580-1 antakaraavikra guruparijanasakae'pi kulanm / MSS_1580-2 jnanti tadabhiyukt bhrbhagpgamadhuradena // MSS_1581-1 antakaraanyo'pi taplakaprua satkta ketrapatin samartho mgavrane // MSS_1582-1 anta kicit kicin muktnmahaha vibhrama vahasi / MSS_1582-2 drddarayasi puna krodgra jadha // MSS_1583-1 anta kuilat bibhrac chakha sa khalu nihura / MSS_1583-2 hukaroti yad dhmtas tadaiva bahu gayatm // MSS_1584-1 antakjadudrakahamasaknmuceti lolekaa prya smerakapolamlamamtaprasyandi bimbdharam / MSS_1584-2 dhtgulipallavgramalamitynartitabhrlata pta yena mukha tvadyamabale so'ha hi dhanyo yuv // MSS_1584A-1 anta kecana kecanpi hi dale kecit tath pallave mle kecana kecana tvaci phale pupe ca ke'pi drum / MSS_1584A-2 saurabhya nitar bibhartyavikala rkhaaakta sarvge surabhirna ko'pi dade muktv bhavanta kvacit // MSS_1585-1 antakopakayite'pi hdaye sdhorasacceitair bhadryeva bahi kriysu vacannyvirbhavantyarthata / MSS_1585-2 madhye'tyantakarlavavaikhoe'pi vrnidhe kallol prakabhavanti satata muktphalodgria // MSS_1587-1 antakrr saumyamukh agdhahday striya / MSS_1587-2 antarvi bahisaumy bhaky viakt iva // MSS_1588-1 anta krodhojjihnajvalanabhavaikhkrajihvvalha- prauhabrahmabha pthubhuvanaguhgarbhagambhranda / MSS_1588-2 dpyatprndramrtirmurajidavatu va suprabhmaalbhi kurvannirdhmadhmadhvajanicitamiva vyoma romacchanm // MSS_1589-1 antakhedamivodvahan yadania ratnkaro ghrate yacca dhynamivsthito na kanakakodhara syandate / MSS_1589-2 jne dnavilsadnarabhasa aurya ca te uruvn eko manthavighaanstadaparaakhat akate // MSS_1590-1 antapuracarai srdha yo na mantra samcaret / MSS_1590-2 na kalatrairnarendrasya sa bhaved rjavallabha // MSS_1591-1 antapuradhandhyakair vairidtairnirktai / MSS_1591-2 sasarga na vrajed rjam vin prthivasant // MSS_1592-1 antapur vihitavyavastha pade pade'ha skhalitni rakan / MSS_1592-2 jartura saprati daanty sarva npasynukaromi vttam // MSS_1593-1 antapuryasi raeu sutyasi tva paura jana tava sad ramayate r / MSS_1593-2 da priybhiramtadyutidaramindra- sacramatra bhuvi sacarasi kita // MSS_1594-1 antapure pittulya mttulya mahnase / MSS_1594-2 gou ctmasama dadyt svayameva ki vrajet // MSS_1595-1 antaprakamicchanta sadasacca vivecitum / MSS_1595-2 sneha sktipradpe'smin vardhayantu subuddhaya // MSS_1596-1 antaprataptamarusaikatadahyamna- mlasya campakataro kva viksacint / MSS_1596-2 pryo bhavatyanucitasthitideabhj reya svajvapariplanamtrameva // MSS_1597-1 anta praviya yuvacihnamuro'baln yena kramea bata loayate manin / MSS_1597-2 ritya ta hi niyama tata unnayete etau kucau sapadi hanti vidramadhyt // MSS_1598-1 antaarraparioamudagrayanta kakatasrutibhirasramivodvamanta / MSS_1598-2 chyviyogamalin vyasane nimagn vk manamupagantumiva pravtt // MSS_1599-1 antasatoacittn sapadasti pade pade / MSS_1599-2 antarmalinacittn sukha svapne'pi durlabham // MSS_1600-1 antasatoavpai sthagayati na dastbhirkarayiyann agennastirom racayati pulakareimnandakandm / MSS_1600-2 na kobhagabhru kalayati ca irakampana tanna vidma vannetasya krt kathamuragapati prtimvikaroti // MSS_1601-1 antasamutthavirahnalatvratpa- satpitga karipugava muca okam / MSS_1601-2 dhtr svahastalikhitni lalapae ko vkari parimrjayitu samartha // MSS_1602-1 anta sametypi bahi prayti sp vidhatte tvavaghanni / MSS_1602-2 dattvdhara roditi ukameva saiva vilsaistapaspyalabhy // MSS_1603-1 antasravihnn sahya ki kariyati / MSS_1603-2 malaye'pi sthito veur veureva na candana // MSS_1604-1 antasravihnnm upadeo na jyate / MSS_1604-2 malaycalasasargn na veucandanyate // MSS_1605-1 antasrairakuilais susnigdhai suparkitai / MSS_1605-2 mantribhirdhryate rjya sustambhairiva mandiram // MSS_1606-1 antasro'pi niryti nnamarthitay saha / MSS_1606-2 anyath tadavasthasya mahim kena dehinm // MSS_1607-1 antasthasuratrambh bhilamapi gopayat / MSS_1607-2 anyonya mithuna vetti netre dvaiva cacale // MSS_1608-1 antasthenviruddhena suvttenticru / MSS_1608-2 antarbhinnena saprpta mauktikenpi bandhanam // MSS_1609-1 antasvktajhnavjalamatisvacchandaratnkura- reoabhujaganyakaphacakrollasatpallavam / MSS_1609-2 bhydabhyudayya mokanagaraprasthnabhjmita pratyhapraamaikaprakalaaprya iro dhrjae // MSS_1610-1 antaka paryavastht janmina satatpada / MSS_1610-2 iti tyjye bhave bhavyo muktvruttihate jana // MSS_1611-1 antaka amano mtyu ptla vaavmukham / MSS_1611-2 kuradhr via sarpo vahnirityekata striya // MSS_1612-1 antakya dadat tvay priy- kyakncanalatpratigraham / MSS_1612-2 dyate bata madyajvana dakinila kuto na daki // MSS_1613-1 antakle ca mmeva smaranmuktv kalevaram / MSS_1613-2 ya prayti sa madbhva yti nstyatra saaya // MSS_1614-1 antakle hi bhtni muhyantti purruti / MSS_1614-2 [rjaiva kurvat loke pratyak s ruti kt] // MSS_1615-1 antako'pi hi jantnm antaklamapekate / MSS_1615-2 na klaniyama kacid uttamarasya vidyate // MSS_1616-1 antara kiyadkhynti santo raghukirtayo / MSS_1616-2 antara tvadkhynti santo raghukirtayo // MSS_1617-1 antaragamanagasya grakuladaivatam / MSS_1617-2 agkaroti tanvag s vilsamaya vaya // MSS_1618-1 antarag hi ye rja parasvdyina ah / MSS_1618-2 bhty bhavanti pryea tebhyo rakedim praj // MSS_1619-1 antaryatimiropantaye ntapvanamacintyavaibhavam / MSS_1619-2 ta nara vapui kujara mukhe manmahe kimapi tundila maha // MSS_1620-1 antargatamalo duas trthasnnaatairapi / MSS_1620-2 na udhyati yath bha sury dhita ca sat // MSS_1621-1 antargat madanavahniikhval y s bghyate kimiha candanapakalepai / MSS_1621-2 yatkumbhakrapacanopari pakalepas tpya kevalamasau na ca tpantyai // MSS_1622-1 antargatairguai ki dvitr api yatra skio viral / MSS_1622-2 sa guo gteryadasau vanecara hariamapi harati // MSS_1623-1 antargato yadi haristapas tata ki nntargato yadi haristapas tata kim / MSS_1623-2 antarbahiryadi haristapas tata ki nntarbahiryadi haristapas tata kim // MSS_1624-1 antargha cihnahna vila madhye sthla sthladhrtitkam / MSS_1624-2 rakovakachedanrtha mahnta ktv khaga devarjotiha // MSS_1625-1 antarghnarthn avyajayata prasdarahitasya / MSS_1625-2 sadarbhasya nadasya ca na rasa prtyai rasajnm // MSS_1626-1 antargha nayati vardhitaromahara sparena stkaraagarbhamukh karoti / MSS_1626-2 kicdharavraavat kurute puranghr ki vallabha kimuta haimana ea vta // MSS_1627-1 antarghe kamavekya caura baddhv kava janan gataik / MSS_1627-2 ulkhale dmanibaddhamena tatrpi dv stimit babhva // MSS_1628-1 antarjalvritamrti yto blparivagasukhya patyu / MSS_1628-2 vighnya vaimalyamap babhva vyartha prasdo hi jalaynm // MSS_1629-1 antardadhnpi kahorabhva svacchadyuti s nijamdhurbhi / MSS_1629-2 bhukt rasa svduvid tanoti guopagh sitaarkareva // MSS_1630-1 antardua kamyukta sarvnarthakara kila / MSS_1630-2 akuni akaraca dntvatra bhpate // MSS_1631-1 antardhtaguaireva pare sthyate hdi / MSS_1631-2 artha samarthayantyena samagra kusumasraja // MSS_1632-1 antarnniyamitamarullaghitabrahmarandhra svnte ntipraayini samunmladnandasndram / MSS_1632-2 pratyagjyotirjayti yamina spaallanetra- vyjavyaktktamiva jagadvpi candrrdhamaule // MSS_1633-1 antarnidahyamnena aktihnena atruu / MSS_1633-2 satati kriyate yena nindya dhiktasya jvitam // MSS_1634-1 antarnibaddhagurumanyuparaparbhir iccocita kimapi vaktumaaknuvaty / MSS_1634-2 avyktahkuticalatkucamaalys tasy smarmi muhurardhavilokitni // MSS_1635-1 antarbalnyahamamuya mgdhipasya vc nigadya kathamadya laghkaromi / MSS_1635-2 jnanti ki na karajakatakumbhikumbh- dmuktamauktikamayni digantari // MSS_1636-1 antarbhvanigdheya vkte praktipeal / MSS_1636-2 vikrdyanabhijey viadigdheva vru // MSS_1637-1 antarbhto nivasati jae jaa iiramahasi haria iva / MSS_1637-2 ajae ava tapane sa tu pravio'pi nisarati // MSS_1638-1 antarbhya prabho prpyo viea sarvath budhai / MSS_1638-2 ko hi nma na kurvta kevalodarapraam // MSS_1639-1 antarmagnakareava kalabhakavyrugakandkurai smod parita pramattamahiavsollasadvcaya / MSS_1639-2 samoda janayanti ailasarita succhyakacchasthal- smno jalasekatalailnidrarohidga // MSS_1640-1 antarmanyuvibhinnadrgharasitaprodbhtakahavyathair krustainu kokamithunairyvannitha mitha / MSS_1640-2 tojjgarajambukaughamukharagrmopakahasthal kcchreoparamanti pnthaghicintyat rtraya // MSS_1641-1 antarmalinadehena bahirhldakri / MSS_1641-2 mahklaphaleneva ka khalena na vacita // MSS_1642-1 antarmalinasasargc chrutavnapi duyati / MSS_1642-2 yaccakusanikarea karo'bht kuilraya // MSS_1643-1 antarmalmase vakre cale karntasarpii tasy netrayuge de durjane ca kuta sukham // MSS_1644-1 antarmrarasrdr guruguabaddhnuklat dhatte / MSS_1644-2 nihurabhykr dtiriva patisanidhau navy // MSS_1645-1 antarmohanamaulighranacalanmandravibhraana stambhkaraadptiharaamahmantra kuragdm / MSS_1645-2 dpyaddnavadyamnadiviaddurvradukhpad bhraa kasariporvilopayatu vo'reysi varava // MSS_1646-1 antarye satata luthantyagaitstneva pthodharair ttnpatatastaragavalayairligya ghannasau / MSS_1646-2 vyakta mauktikaratnat jalakansaprpayatyambudhi pryo'nyena ktdaro laghurapi prpto'rcyate svmibhi // MSS_1647-1 antarlnabhujagama ghamivntasthograsiha vana grhkramivbhirmakamalacchysantha sara / MSS_1647-2 klenryajanpavdapiunai kudrairanryai rita dukhena pravighyate sacakita rj mana smayam // MSS_1648-1 antarlnasya dukhgner adyoddma jvaliyata / MSS_1648-2 utpa iva dhmasya moha prgvoti mm // MSS_1649-1 antarvasati mrjr un v rjavemani / MSS_1649-2 bahirbaddho'pi mtagas tata ki laghut gata // MSS_1650-1 antarvahasi kaya bhykrea madhurat ysi / MSS_1650-2 sahakra myiviapin yukta lokairbahirnta // MSS_1651-1 antarbahistrijagatrasabhvavidvn yo nartayatyakhiladehabht kulni / MSS_1651-2 kema dadtu bhagavn paramdideva granakamahkavirtmajanm // MSS_1652-1 antarvi manyamna khalo'ya paurobhgya sktimuktsu dhatte / MSS_1652-2 sarvnandinyagake kminnm rma mrgatyea vai bambharli // MSS_1653-1 antarviati mrjr un v rjavemani / MSS_1653-2 bahisthasya gajendrasya kimartha parihyate // MSS_1654-1 antarviamay hyet bahicaiva manoram / MSS_1654-2 gujphalasamkr yoita kena nirmit // MSS_1655-1 antarviostrilok nivasati phainmvare so'pi ete sindho so'pyekadee tamapi culukay kumbhayonicakra / MSS_1655-2 dhatte khadyotallmayamapi nabhasi rnsihakitndra tvatkrte karanlotpalamidamapi ca prekaya vibhti // MSS_1656-1 antarhite aini saiva kumudvat me di na nandayati sasmarayaobh / MSS_1656-2 iapravsajanitnyabaljanena dukhni nnamatimtradurudvahni // MSS_1657-1 antachidri bhyasi kaak bahavo bahi / MSS_1657-2 katha kamalanlasya m bhvan bhagur gu // MSS_1658-1 antachidrairiyamadhigat dustyaj duavaair atysaktirnijakulaubhodarkalbhya na syt / MSS_1658-2 ki tu grmavasanajanitnyonyasagharavahni- jvlmljailavapumtman nanya // MSS_1659-1 antastava sa jvalano bhm makarca sarvato vika / MSS_1659-2 atha bata viamayamagam taditi nievya katha bhaverjaladhe // MSS_1660-1 antastra taralitatal stokamutpabhja pakmgreu grathitapata kradhr kramea / MSS_1660-2 citttaka nijagarimata samyagstrayanto niryntyasy kuvalayado bpavr pravh // MSS_1661-1 antastimiranya bdabodho nirarthaka / MSS_1661-2 na nayati tamo nma ktay dpavrtay // MSS_1662-1 antastopataptn dvadhamaya jagat / MSS_1662-2 bhavatyakhilajantn yadantastadbahi sthitam // MSS_1663-1 antikntikagatenduvise jihmat jahati ddhitijle / MSS_1663-2 nistastimirabhranirodhd ucchvasanniva rarja diganta // MSS_1664-1 antenrjunat dadhti nayana madhye tath kat dvairpya dadhatmun viracita karena te vigraha / MSS_1664-2 tatkarrjunakavigrahavat skt kuruketrat ytsi tvadavptireva tarui reya para gayate // MSS_1665-1 anteu remire dhr nate madhyeu remire / MSS_1665-2 antaprpti sukhmhur dukhamantaramantayo // MSS_1666-1 ante santoada viu smaret hantrampadm / MSS_1666-2 aratalpagato bhma sasmra garuadhvajam // MSS_1667-1 anto ncaryajtasya jatato dyate kvacit / MSS_1667-2 kudrhabhvasmy yvat muktimpnuma / MSS_1667-3 caryi hi tvanti prakni bhavanti na // MSS_1668-1 anto nsti pipsy satoa parama sukham / MSS_1668-2 tasmt satoameveha dhana payanti pait // MSS_1669-1 antyajo'pi nara pjyo yasysti vipula dhanam / MSS_1669-2 api brahmakule jto nirdhana paribhyate // MSS_1670-1 antyajo'pi yad sk vivde saprajyate / MSS_1670-2 na tatra yujyate divya ki punarvanadevat // MSS_1671-1 antyvasthgato'pi mahn svagujahti na uddhatay / MSS_1671-2 na vetabhvamujjhati akha ikhibhuktamukto'pi // MSS_1672-1 antraprotabhatkaplanalakakrrakvaatkakaa- pryaprekhitabhribhaaravairdhoayantyambaram / MSS_1672-2 ptaccharditaraktakardamaghanaprgbhraghorollasad vylolastanabhrabhairavavapurdarpoddhata dhvati // MSS_1673-1 antrkalpacalatpayodharabharavyviddhameghaccha- skvasthmiagdhnugdhragarudsphloccalanmrdhaj / MSS_1673-2 vydynanamaahsavikaa drea trpatht trasyatsiddhapuradhrivndarabhasonmuktdupakrmati // MSS_1674-1 antrai kalpitamagalapratisar strhastaraktotpala- vyaktottasabhta pinahya sahas htpuarkasraja / MSS_1674-2 et oitapakakukumajua sabhya kntai pibanty asthisnehasur kaplacaakai prt picgan // MSS_1675-1 antrai svairapi sayatgracarao mrcchvirmakae svdhnavraitgaastranicito romodgama varmayan / MSS_1675-2 bhagnnudvalayannijn parabhan satarjayan nihura dhanyo dhma jayariya pthuraastambhe patkyate // MSS_1676-1 andmuddhya baddh nijamapi sahas stamunmathya sadyo nirytastrastavjivrajaktaninadkaranakruddhacet / MSS_1676-2 sarambhrambhabhagnadrumaviapaatai prothayannpanasthn yti vylangastvaritamiha jan svadhn bhavantu // MSS_1677-1 andha tamacedayi bdhate tv sarojanetra jagadekastram / MSS_1677-2 sudhcaritram parama pavitra kuruva mitra vasudevaputram // MSS_1678-1 andha daridritamapi priyay vihna vkyevare vadati y ca vara tvamekam / MSS_1678-2 netre na npi vasu no vanit sa vavre chatrbhirmasutadaranamityuvca // MSS_1679-1 andha pati prpya vilsinn kakab viphal bhavanti / MSS_1679-2 tadvat kujdityaanaicar na vrado prabhavanti rtrau // MSS_1680-1 andha sa eva rutavarjito ya aha sa evrthinirarthako ya / MSS_1680-2 mta sa evsti yao na yasya dharme na dhryasya sa eva ocya // MSS_1681-1 andha sydandhavely bdhiryamapi crayet / MSS_1681-2 kuryt tamaya cpa ayta mgayikm // MSS_1682-1 sntvdibhirupyaistu hanycchatru vae sthitam / MSS_1682-2 day tasmin na karttavy aragata ityuta // MSS_1683-1 andhaka kubjaka caiva kuhga vydhipitam / MSS_1683-2 padgata ca bhartra na tyajet s mahsat // MSS_1684-1 andhaka kubjakacaiva tristan rjakanyak / MSS_1684-2 trayo'pyanyyata siddh samukhe karmai sthite // MSS_1685-1 andhaka kubjakacaiva rjakany ca tristan / MSS_1685-2 anayo'pi naya yti yvacchrrbhajate naram // MSS_1686-1 andhaka kubjakacaiva rjakany ca tristan / MSS_1686-2 snukle jagannthe viparta suyugbhavet // MSS_1687-1 andhakragarala yato jagan- mohakri bhamatti nityaa / MSS_1687-2 ujjvala jaharamoadhpater ajanbhamabhavat tata priye // MSS_1688-1 andhakrkuro jaje vavdhe cvilambitam / MSS_1688-2 bhmena ramamy hiimby ivtmaja // MSS_1689-1 andhatvamandhasamaye badhiratva bahdirakla lambya / MSS_1689-2 rkeavayo praay parameh nbhivstavya // MSS_1690-1 andhadvaye mahnandho viayndhktekaa / MSS_1690-2 cakundho na jnti viayndho na kenacit // MSS_1691-1 andhasya darpaeneva hiteneva hatarute / MSS_1691-2 dukhbhitapta okena nekate na oti ca // MSS_1692-1 andhasya panth badhirasya panth striya panth vaivadhikasya panth / MSS_1692-2 rja panth brhmaensametya sametya tu brhmaasyaiva panth // MSS_1693-1 andhasya me htavivekamahdhanasya caurairvibho balibhirindriyanmadheyai / MSS_1693-2 mohndhakpakuhare viniptitasya devea dehi kpaasya karvalambam // MSS_1694-1 andh iva na payanti yogyyogya hithitam / MSS_1694-2 path tenaiva gacchanti nyante yena prthiv // MSS_1695-1 andh iva badhir iva mk iva mohabhja iva / MSS_1695-2 pagava ivnabhimate npaternivasanti sdhava sadasi // MSS_1696-1 andh vidvajjanairhn mk kavibhirujjhit / MSS_1696-2 badhir gyanairhn sabh bhavati bhbhtm // MSS_1697-1 andhkaromi bhuvana badhirkaromi dhra sacetanamacetanat naymi / MSS_1697-2 ktya na payati na yena hita oti dhmnadhtamapi na pratisadadhti // MSS_1697A-1 andhe tamasi majjma paubhirye yajmahe / MSS_1697A-2 ahisy paro dharmo na bhto na bhaviyati // MSS_1698-1 ando'pyanyoktapatho daadhganyopacaraya / MSS_1698-2 rjatvapratihatair jannurgairbharati bhpa // MSS_1699-1 andho matsynivnti sa nara kaakai saha / MSS_1699-2 yo bhate'rthavaikalyam apratyaka sabh gata // MSS_1700-1 andho v vadhiro vtha ku vpyantyajo'pi v / MSS_1700-2 parightu t kany salak syd videaga // MSS_1701-1 andho hi rj bhavati yastu stravivarjita / MSS_1701-2 andha payati crea strahno na payati // MSS_1702-1 anghrnranghrapnastanataaluhanysamandapracr crnullsayanto dravianaravadhhridhammillabhrn / MSS_1702-2 jighranta sihaln mukhakamalamala keraln kapola cumbanto vnti manda malayaparimal vyavo dkity // MSS_1703-1 anna kiukapupapujasada pajlairyuta dhmya gandhayuta ca jlamakhila bhagnca dantlaya / MSS_1703-2 jya dratara na cpi lavaa na ryate tintri bhaky vacana ca nsti hi sakhe tadbhojana varaye // MSS_1704-1 anna dadydatithaye raddhay svargada hi tat / MSS_1704-2 sakuumbo diannanna saktuprastho divagata // MSS_1705-1 anna dhnya vasu vasumattyuttareottarea vykyante paramakpa pmar yadvadityam / MSS_1705-2 bhmi kha dyaurdruhiaghamityuttareottarea vymohyante vimalamatayo'pyasthireaiva dhmn // MSS_1706-1 anna nstyudaka nsti nsti tmblacarvaam / MSS_1706-2 mandireumahotsha ukacarmasya (?) tanam // MSS_1707-1 anna muktsuvara dravaguarahit svararpca sp smod kabhed phalaguamilit pyasam ... / MSS_1707-2 yvadbhojya tadjya dadhi kathinatara naikarpstvapp bhujyante bhsuraudhairmahati tava ghe rmacandrasya tptyai // MSS_1708-1 anna vidhtr vihita martyn jvadhraam / MSS_1708-2 tadandtya matimn prrthayenna tu kicana // MSS_1709-1 anna saprokya gyatry satya tvarteti mantrata / MSS_1709-2 ta tveti ca sya tu pariicet pradakiam // MSS_1710-1 anna hi prin pr rtn araa tvaham / MSS_1710-2 dharmo vitta n pretya santo'rvg bibhyato'raam // MSS_1711-1 annaj bhuvi martyn ramaj v kathacana / MSS_1711-2 sai bhavati lokasya nidr sarvasya laukik // MSS_1712-1 annadt bhayatrt kanydt tathaiva ca / MSS_1712-2 janit copanet ca pacaite pitara smt // MSS_1713-1 annadna mahdna vidydna mahattaram / MSS_1713-2 annena kaik tptir yvajjva tu vidyay // MSS_1714-1 annadnt para dna na bhta na bhaviyati / MSS_1714-2 annena dhryate sarva jagadetaccarcaram // MSS_1715-1 annadhe harenmsam ambudhe ca oitam / MSS_1715-2 kmadhe harennetram anidr rogakri // MSS_1716-1 annado jaladacaiva turasya cikitsaka / MSS_1716-2 trayaste svargamynti vin yajena bhrata // MSS_1717-1 annapna vidraked vieea mahpate / MSS_1717-2 yogakemau tadyattau dharmdy yannibandhan // MSS_1718-1 annapndibhicaiva vastrlakrabhaai / MSS_1718-2 gandhamlyairvicitraica guru tatra prapjayet // MSS_1719-1 annapnni jryante yatra bhakca bhakit / MSS_1719-2 tasminnevodare garbha ki nma na vijryate // MSS_1720-1 annaprae sdanti arre paca dhtava / MSS_1720-2 hrt sarvabhtni sabhavanti mahtale // MSS_1721-1 annamla bala pus balamla hi jvanam / MSS_1721-2 tasmd yatnena saraked bala ca kualo bhiak // MSS_1722-1 annavastrasuvarni ratnni vividhni ca / MSS_1722-2 brhmaebhyo nadtre dadti vraja satvaram // MSS_1723-1 annahno dahedrra mantrahnaca tvija / MSS_1723-2 yajamna dnahno nsti yajasamo ripu // MSS_1724-1 anndaagua pia pidatagua paya / MSS_1724-2 payaso'agua msa msdaagua ghtam // MSS_1725-1 anndivarga phalapupamsa- matsydibhi pramukha sadaiva / MSS_1725-2 syddamtro'bhimatrthasiddhyai mnnabhojyya mude ca kka // MSS_1726-1 anndivihnavagomayni na v vidhunvan vadane sadaiva / MSS_1726-2 vmopasavyo'pyavalokyamno manoratha prayate dhruvaca // MSS_1727-1 anndivihpiitdibhirya prnano'bhaphalaprado'sau / MSS_1727-2 mantrdisiddhyai vaigdilbhe asto vivhdividhau ca kka // MSS_1728-1 annde bhrah mri annena abhiasati / MSS_1728-2 stena pramukto rjani ycannantasakare // MSS_1729-1 annde bhrah mri patyau bhrypacri / MSS_1729-2 gurau iyaca yjyaca steno rjani kilbiam // MSS_1730-1 anndbhavanti bhtni parjanydannasabhava / MSS_1730-2 yajd bhavati parjanyo yaja karmasamudbhava // MSS_1731-1 anndrakta ca ukla cpy ato jva pratihita / MSS_1731-2 indriyi ca buddhica tpyantyannena nityaa // MSS_1732-1 annbhve mtyu libhirannni layo vy / MSS_1732-2 vistapaseti vadann amtyave tattapacaratu // MSS_1733-1 annane syt paramumtra praakyate odhayitu tapobhi / MSS_1733-2 msane parvatarjamtro no akyate odhayitu mahattvt // MSS_1734-1 annena dhryate sarva jagadetaccarcaram / MSS_1734-2 annt prabhavati pra pratyaka nsti saaya // MSS_1735-1 anne pne ca tmble phale pupe vibhae / MSS_1735-2 vastre vilepane dhpe ayyymsaneu ca // MSS_1736-1 anya knanamu gaccha taras vanya phala bhukva re dhanya dhma vibhti te na hi tath puya jaghanya kuru / MSS_1736-2 etasminkariva m vraja vane jalpmi tathya vaco jnsyeva karndradarpadalano nidrti pacnana // MSS_1737-1 anya manuya hdayena ktv anya tato dibhirhvayanti / MSS_1737-2 anyatra mucanti madaprasekam anya arrea ca kmayante // MSS_1738-1 anya ka kravrdhe tvamiva niyamito vnarairv narairv vipreaikena ko'nya karakuharapuptramtre nipta / MSS_1738-2 jalpannittha pthrmighvanibhiravataratphenakahsai spardh dhatte payodheradhikamadhipura nirmito yattaka // MSS_1739-1 anya karoti vypra lipto bhavati lekhaka / MSS_1739-2 bhagaligaprasagena chinn bhavati nsik // MSS_1740-1 anya ko'pi sa kumbhasabhavamunerst ikh jharo ya sacintya duklavahnisada salakyate vava / MSS_1740-2 vandya tajjahara sa mnamakaragrhvalistoyadhi pactprvamapritntaraviyadyatra svanan bhrmyati // MSS_1741-1 anya ityanupajtayantraa drgudacitavat vilocanam / MSS_1741-2 mmavetya cakit vtnan dantadaarasan mangabht // MSS_1742-1 anyakarmavimho ya tmakarmavirada / MSS_1742-2 yath paya na jnti stanapnetaracchiu // MSS_1743-1 anyaklaparihryamajasra taddvayena vidadhe dvayameva / MSS_1743-2 dhat rahasi bhartu tbhir nirdayatvamitarairabalsu // MSS_1744-1 anyaketre kta ppa puyaketre vinayati / MSS_1744-2 puyaketre kta ppa vajralepo bhaviyati // MSS_1745-1 anyato naya muhrtamnana candra ea sarale kalmaya // MSS_1745-2 m kadcana kapolayormala sakramayya samat sa neyati // MSS_1476-1 anyato yadi nijopacikr mnahniriti bhtiranti / MSS_1476-2 rdharo'pi hi bale riyamicchan mnamtanuta vmanameva // MSS_1477-1 anyatktya manuja cintayati divnia viuddhadhiy / MSS_1477-2 vedh vidadhtyanyat svmva na akyate dhartum // MSS_1748-1 anyatra dee ghait jaganti grasiyate vivasjeti matv / MSS_1748-2 sakocayitv kimu pdamla- dvayntarle nihitsti yoni // MSS_1749-1 anyatra bhmd ggeyd anyatra ca hanmata / MSS_1749-2 harikhuramtrea carma mohita jagat // MSS_1750-1 anyatra ypitania parilohitgam anygangatamivgatamuaramim / MSS_1750-2 prtarnirkya kupiteva hi padminyam utphullahallakasulohitalocanbht // MSS_1751-1 anyatra yya kusumvacya kurudhvamatrsmi karomi sakhya / MSS_1751-2 nha hi dra bhramitu samarth prasdatya racito'jalirva // MSS_1752-1 anyatra vrajatti k khalu kath npyasya tdk suhd yo m necchati ngataca hahah ko'ya vidhe prakrama / MSS_1752-2 ityalpetarakalpankavalitasvnt nintntare bl vttavivartanavyatikar npnoti nidr nii // MSS_1753-1 anyath cintit hyarth naraistta manasvibhi / MSS_1753-2 anyathaiva hi gacchanti daivditi matirmama // MSS_1754-1 anyath paridni munibhirvedadaribhi / MSS_1754-2 anyath parivartante veg iva nabhasvata // MSS_1755-1 anyathligyate knt bhvena duhitnyath / MSS_1755-2 manaso bhidyate vttir abhinnevapi vastuu // MSS_1756-1 anyath varttamnnm arth bhto'yamanyath / MSS_1756-2 asmbhiryadanuheya gandharvaistadanuhitam // MSS_1757-1 anyath vedastri jnapityamanyath / MSS_1757-2 anyath tatpada nta lok kliyanti cnyath // MSS_1758-1 anyath stragarbhiy dhiy dhro'rthamhate / MSS_1758-2 svmva prktana karma vidadhti tadanyath // MSS_1759-1 anyathaiva vicintyante puruea manorath / MSS_1759-2 daivenhitasadbhv karma gatayo'nyath // MSS_1760-1 anyathaivasat putra cintayedanyath patim / MSS_1760-2 yath yath svabhvasya mahbhga udhtam // MSS_1761-1 anyathaiva hi manyante purustni tni ca / MSS_1761-2 anyathaiva prabhustni karoti vikaroti ca // MSS_1762-1 anyathaiva hi sauhrda bhavetsvacchntartmana / MSS_1762-2 pravartate'nyath v hyopahatacetasa // MSS_1763-1 anyadasmi bhavat na ycit vramekamadhara dhaymi te / MSS_1763-2 ityasisvadadupukkuvk sopamardahahavttireva tam // MSS_1764-1 anyadbhita prva dattamanyattato'lpakam / MSS_1764-2 yatsadoamayogya v kadnena tena kim // MSS_1765-1 anyad bhaa pusa kam lajjeva yoita / MSS_1765-2 parkrama paribhave vaiytya surateviva // MSS_1766-1 anyadyamavicintya ptaka nirgho harati jvitopamam / MSS_1766-2 dravymatra kitavo vicetanas tena gacchati kadarthan ciram // MSS_1767-1 anyadukhena yo dukh yo'nyaharea harata / MSS_1767-2 sa eva jagatmo nararpadharo hari // MSS_1768-1 anyaducchkhala sattvam anyacchstraniyantritam / MSS_1768-2 smndhikaraya hi tejastimirayo kuta // MSS_1769-1 anyadupta jtamanyad ityetannopapadyate / MSS_1769-2 upyate yaddhi yadbja tattadeva prarohati // MSS_1770-1 anyadoamiva sa svaka gua khypayet kathamadhatjaa / MSS_1770-2 ucyate sa khalu kryavattay dhigvabhinnabudhasetumarthitm // MSS_1771-1 anyadgopucchaka jeya uddhakhavinirmitam / MSS_1771-2 mukhe ca lohakahena vedhya tryagulasamitam // MSS_1772-1 anyaprv striya sdhv kmayeta na garvata / MSS_1772-2 sdhvricchan mahdeva ao'bhddrukvane // MSS_1773-1 anyapratpamsdya yo dhatva na gacchati / MSS_1773-2 jtubharaasyeva rpepi hi tasya kim // MSS_1774-1 anyamrayate lakms tvanyamanya ca medin / MSS_1774-2 ananyagmin pus krtirek pativrat // MSS_1775-1 anyaynyavanitgatacitta cittanthamabhiakitavaty / MSS_1775-2 ptabhrisuraypi na mede nirvtirhi manaso madahetu // MSS_1776-1 anyay yauvane martyo buddhy bhavati mohita / MSS_1776-2 madhye'nyay jarytu so'ny rocayate matim // MSS_1777-1 anyavara iro yasya puccha v yasya vjina / MSS_1777-2 pucchena iras vpi nnvara sa nindita // MSS_1778-1 anyavaraparvtty bandhacihnanighanai / MSS_1778-2 ankhyta sat madhye kavicoro vibhvyate // MSS_1779-1 anyastrsphaylavo jagati ke padbhymagamy ca k ko dhturdaane samastamanujai k prrthyate'harniam / MSS_1779-2 dvaik yavanevaro nijapure padmnan kmin mitra prha kimdarea sahas yrnaddaam // MSS_1780-1 anyasmllabdhom kudra pryea dusaho bhavati / MSS_1780-2 ravirapi na dahati tdg ydghyuttaptavluknikara // MSS_1781-1 anyasminnapi kle dayitviraha karoti satpam / MSS_1781-2 ki punaraviralajaladhara- gurutararasiteu divaseu // MSS_1782-1 anyasmin preyame tu purastdya samutpatet / MSS_1782-2 aha ki karavti sa rjavasati vaset // MSS_1783-1 anyasya lagati kare jvitamanyasya harati ba iva / MSS_1783-2 hdaya dunoti piuna kaaka iva pdalagno'pi // MSS_1784-1 anyasyai sapratya kuru madanaripo svgadnaprasda nha sohu samarth irasi suranad npi sadhy praantum / MSS_1784-2 ityuktv kopaviddh vighaayitumummtmadeha pravtt rundhna ptu ambho kucakalasahahasparako bhujo va // MSS_1785-1 anyganbhiradhika sa karoti keli tva tena m kuru vidamadabhrarpe / MSS_1785-2 pepyate madhukara kva na ta maranda no jtu vismarati pakajin tathpi // MSS_1786-1 any jagaddhitamay manasa pravttir anyaiva kpi racan vacanvalnm / MSS_1786-2 lokottar ca kirktirrtahdy vidyvat sakalameva gir davya // MSS_1787-1 anydnkulntakaraavaavipadbdhitapretaraka grsabhrayatkarlalathapiitaavgragrahe muktandam / MSS_1787-2 sarvai krmadbhirulknanakavalarasavyttavaktraprabhbhir vyaktaistai savaladbhi kaamaparamiva vyomni vtta manam // MSS_1788-1 anynapi tarn ropya phalapupopayogina / MSS_1788-2 ratnadhenusahasrasya phala prpnoti mnava // MSS_1789-1 any nirarthik cint balatejaprain / MSS_1789-2 nayet sarvasaukhya tu rpahni nidarayet // MSS_1790-1 anyni stri vinodamtra prpteu v teu na taica kicit / MSS_1790-2 cikitsitajyotiamantravd pade pade pratyayamvahanti // MSS_1791-1 anyni stri vinodamtra prpteu kleu na taica kicit / MSS_1791-2 cikitsitajyotiamantravd pade pade pratyayamvahanti // MSS_1792-1 anynparivadan sdhur yath hi paritapyate / MSS_1792-2 tath parivadannanys tuo bhavati durjana // MSS_1793-1 anynyopamita yuga nirupama te'yugmamageu yat so'ya sikthakamsyakntimadhunastanvagi candrastava / MSS_1793-2 tvadvc svaramtrik madakala puskokilo ghoayaty abhysasya kimastyagocaramiti pratyay mohita // MSS_1794-1 any prakmasurataramakhinnadeh rtriprajgaravipalanetrapadm / MSS_1794-2 ayyntadealulitkulakeap nidr prayti mdusryakarbhitapt // MSS_1795-1 any priyea paribhuktamavekya gtra harnvit viracitdharacruobh / MSS_1795-2 krpsaka paridadhti nakhakatg vylambinlalalitlakakucitk // MSS_1796-1 anybhyo vanybhyo mlati dhanysi vallarbhyastvam / MSS_1796-2 yat kila tavaiva savidhe krati madhupa sadaiva mudito'yam // MSS_1797-1 anymany dhanvasth prpya vaieik nar / MSS_1797-2 asatu pramuhyanti satoa ynti pait // MSS_1798-1 anyya prauhavdena nyate nyyat yay / MSS_1798-2 nyyacnyyat lobht ki tay kudravidyay // MSS_1799-1 anyyakarabhogaica yo hi jvati nityaa / MSS_1799-2 virgdeva lokn bhraate sa hi prthiva // MSS_1800-1 anyyadravidnev udyama kriyate vth / MSS_1800-2 lubdhn satyasakoct sakucantyeva sapada // MSS_1801-1 anyyavittena kto'pi dharma savyja ityhuraealok / MSS_1801-2 nyyrjitrthena sa eva dharmo nirvyja ityryajan vadanti // MSS_1802-1 anyyasamupttena dnadharmo dhanena ya / MSS_1802-2 kriyate na sa kartra tryate mahato bhayt // MSS_1803-1 any y vasanottama tadadhun saghya mnya punar yanm darayasi priya priyatama toya roya no / MSS_1803-2 sarvasaiva sataca rtiriyat prva rut vddhata prya prpya nijaprakaramakhila mitra muddarayat // MSS_1804-1 anyyoprjita dravya daavari tihati / MSS_1804-2 prpte caikdae vare samla ca vinayati // MSS_1805-1 anyyoprjita dravyam arthadaamucyate / MSS_1805-2 aptradna ptrrtha haraa tasya lakaam // MSS_1806-1 anyrthamagktavripau viakamnstava dnanram / MSS_1806-2 paraspara dnamukh na ke v dev sumeru uucu svabhmim // MSS_1807-1 any vihya patigha- mavicintitakulakalakajanagarh / MSS_1807-2 rgoparaktahday ynti diganta manuy sajya // MSS_1808-1 anycira suratakelipariramea kheda gat praithilktagtrayaya / MSS_1808-2 sahyamavipulorupayodharrt abhyajana vidadhati pramad suobh // MSS_1809-1 anys na kimasti vemani vadh kaiva nii prvi praiti prntatagamamba ghii svasthsi me'vasthay / MSS_1809-2 bhagno'ya valayo ghao vighaita ka tanu kaakair krnta sa tath bhujagahataka kaa na yaddaavn // MSS_1810-1 any sdhigat tvay kva yuvat yasy sa mnagraho yte locanagocara priyatame sapratyapakrmati / MSS_1810-2 asmka punarugrapruaatleapragalbhtmanm etdyanabhijapruaparivage kuta sdhvasam // MSS_1811-1 any s saras marla munibhiryattrasopnik- vinyastn balitauln kavalayan do'si hdyairmukhai / MSS_1811-2 e pakkaavpik kamalinkhae'tra gupttmabhir vydhaistvadvidhamugdhabandhanavidhau ki nma nstryate // MSS_1812-1 anysu tvadupamardasahsu bhga lola vinodaya mana sumanolatsu / MSS_1812-2 mughdmajtarajasa kalikmakle vyartha kadarthayasi ki navamalliky // MSS_1813-1 anyst guaratnarohaabhuvo dhany mdanyaiva s sabhr khalu te'nya eva vidhin yairea so yuv / MSS_1813-2 rmatkntiju dvi karatalt str nitambasthald de yatra patanti mhamanasmastri vastri ca // MSS_1814-1 anyst malaydriknanabhuva svacchasravannirjjhars t ysu nivartate tanubhtmlokamtrdapi / MSS_1814-2 rkadhvkaparigraho maruraya sphrbhavadbhrntaya t et mgatik haria he neda payo gamyatm // MSS_1815-1 anyna guamamtasya dhrayant saphullasphuritasaroruhvatas / MSS_1815-2 preyobhi saha saras nievyam raktatva vyadhita vadhda sur ca // MSS_1816-1 anynonnatayo'timtrapthava pthvdhararbhtas tanvanta kanakvalbhirupam saudmandmabhi / MSS_1816-2 varanta amamnayannupalasacchgralekhyudh kle kliyakyaklavapua psn gajmbhomuca // MSS_1817-1 anye ca bahavo rg jt deavieata / MSS_1817-2 mrprabhtayo loke te ca tad deik smt // MSS_1818-1 anye cet prkt lok bahuppni kurvate / MSS_1818-2 pradhnapuruepi krya tatphato nu kim // MSS_1819-1 anye te jaladyino jaladharst vinighnanti ye bhrtactaka ki vthtiraitai khinno'si virmyatm / MSS_1819-2 megha rada ea kadhavala pnyariktodaro garjatyeva hi kevala bhatara no bindumapyujjhati // MSS_1820-1 anye te vihag payoda parito dhvanti ttur vpkpatagasgarajale majjanti dattdar / MSS_1820-2 mmadypi na vetsi ctakaiu yacchukakaho'pi san nnya vchati nopasarpati na ca prastauti na dhyyati // MSS_1821-1 anye te sumanoliha prahasadapyambhojamujjhanti ye vtndolanakelicacaladalaprntairapi trsit / MSS_1821-2 anya ko'pi sa ea apadabhaa sasahya karhatr yennekapagaagaalamiladdnmbuni kritam // MSS_1822-1 anyenpi svamsena chidyamnena dyate / MSS_1822-2 tathpi paramsni svdnti samanute // MSS_1823-1 anye'pi santi guina kati no jagaty hra tvameva guinmuparisthito'si / MSS_1823-2 edmurasi nityamavasthito'si sadvttat ca ucit ca na khait te // MSS_1824-1 anye'pi santi bata tmarasvatas hasvalvalayino jalasanive / MSS_1824-2 ko'pygraho gururaya bata ctakasya pauradar yadabhivchati vridhrm // MSS_1825-1 anyeya rpasapattir any vaidagdhyadhora / MSS_1825-2 nai nalinapatrk si sdhra vidhe // MSS_1826-1 anye yo na ppni cintayatytmano yath / MSS_1826-2 tasya ppgamastta hetvabhvnna vidyate // MSS_1827-1 karma manas vc parap karoti ya / MSS_1827-2 tadbja janma phalati prabhta tasya cubham // MSS_1828-1 anyemapi nayanti suhdaca dhanni ca / MSS_1828-2 paya buddhy manuy rjannpadamtmana // MSS_1829-1 anyevarthakt maitr yvadarthaviambanam / MSS_1829-2 pubhi stru kt yadvat sumanasviva apadai // MSS_1830-1 anye hi dukhamtava prathayantyahobhi sryuluptatimirairabhisrikm / MSS_1830-2 hemanta ea himaruddhasahasradhm kma karoti divasevapi arma tsm // MSS_1831-1 anyai ska virodhena vaya pacottara atam / MSS_1831-2 parasparavirodhena vaya paca ca te atam // MSS_1832-1 anyocchieu ptreu bhuktvaiteu mahbhuja / MSS_1832-2 kasmnna lajjmavaha aucacint na v dadhu // MSS_1833-1 anyo dhana pretagatasya bhukte vaysi cgnica arradhtn / MSS_1833-2 dvbhymaya saha gacchatyamutra puyena ppena ca veyamna // MSS_1834-1 anyonya ktavair putrapautra nigacchati / MSS_1834-2 putrapautre vinae tu paraloka nigacchati // MSS_1835-1 anyonya daanacchadeu daatoranyonyamligator anyonya nakharai kharairvilikhatoranyonyamcumbato / MSS_1835-2 autsukyena nava nava nidhuvanaprgalbhyamabhyasyato rnte pacaare'pi na praayino prpto'pakara rasa // MSS_1836-1 anyonya matimsthya yatra sampratibhyate / MSS_1836-2 na caikamatye reyosti mantra so'dhama ucyate // MSS_1837-1 anyonyaktavair savsnmdut gatam / MSS_1837-2 nava tihati tadvara pukarasthamivodakam // MSS_1838-1 anyonyaghaceita- sadbhvasnehapabaddhasya / MSS_1838-2 vicchedakaro mtyur dhr v pariccheda // MSS_1839-1 anyonyagopya vidu tu laka yadasya tuly prabhavo bhavanti / MSS_1839-2 parasparliganatatpar na knta saukhya yuvatjannm // MSS_1840-1 anyonyagrathitrugulinamatpidvayasyopari nyasyocchavsavikampitdharadala nirvedanya mukham / MSS_1840-2 mlannayanntavntasalila ldhyasya nindyasya v kasyeda dhasauhda pratidina dna tvay smaryate // MSS_1841-1 anyonyadaranakta samnarpnurgakulavayasm / MSS_1841-2 kecideva manye samgamo bhavati puyavatm // MSS_1842-1 anyonyaprakanurgarabhasdudbhtaromcayor utkahparikhedadusahatay kmbhavadgtrayo / MSS_1842-2 nakta daivavat kaa gurujantsvyattat prptayor yto durlabhasagamotsavavidhirynorjankhyeyatm // MSS_1843-1 anyonyabhedo bhrt suhd v balntaka / MSS_1843-2 bhavatynandakddeva dviat ntra saaya // MSS_1844-1 anyonyamutpayadutpalky stanadvaya pu tath pravddham / MSS_1844-2 madhye yath ymamukhasya tasya mlastrntaramapyalabhyam // MSS_1845-1 anyonyargavaayoryuvayorvilsa- svacchandatcchidapaytu tadlivarga / MSS_1845-2 atyjayan sicayamjimakrayanv dantairnakhaica madano madana katha syt // MSS_1846-1 anyonyalakaairyukt nr sakrak vidu / MSS_1846-2 y nijaireva sayukt cihnaist keval jagu // MSS_1847-1 anyonyalvayavilokannta netradvaya sytsatata kilsy / MSS_1847-2 ityeva ns vihit vidhtr madhye tayordaranavighnakartr // MSS_1848-1 anyonyavrighaitau dhanavriptd bhtau bha mgavadhrmgaythapaca / MSS_1848-2 vittastay ghaanay ktasaukhyamohau naivmbuvhajalakaraptapm // MSS_1849-1 anyonyavipartni matni manasa sad / MSS_1849-2 avidyy puna satye jnasyoccatarasya hi / MSS_1849-3 agni nikhilni syu prayanti parasparam // MSS_1850-1 anyonyavasitanai phaadharairviya sattvnbahir bhujnai paricrakaistagaairnandin nandin / MSS_1850-2 bhiknnopacitaica dratanayai puti vivni ya sa svm mama daivata taditaro nmnpi nmnyate // MSS_1851-1 anyonyasagamavadadhun vibht tasypi te'pi manas vikasadvilse / MSS_1851-2 srau punarmanasijasya tanu pravttam dviva dvyaukaktparamuyugmam // MSS_1852-1 anyonyasabhinnad sakhn tasystvayi prganurgacihnam / MSS_1852-2 kasypi ko'pti nivedita ca dhtreyikycatura vacaca // MSS_1853-1 anyonyasavalitamsaladantaknti sollsamviralasa valitrdhatram / MSS_1853-2 llghe pratikala kilakiciteu vyvartamnavinaya mithuna caksti // MSS_1854-1 anyonyasamupaambhd anyonyprayea ca / MSS_1854-2 jtaya sapravardhante sarasvotpalnyuta // MSS_1855-1 anyonyasmdvinirbhinna bhinnagarbha na yudhyate / MSS_1855-2 tathaivpasta akta naikarjyntarktam // MSS_1856-1 anyonyasya niyantraparibhavdaprauhattap pupyatkiukactantanadalvirbhtaoariya / MSS_1856-2 padmollsitagandhavsitavahadvtvadtatvio modonmdajuo haranti hdaya vsantik vsar // MSS_1857-1 anyonyasya laya bhaydiva mahbhteu ytevala kalpnte parameka eva sa taru skandhoccayairjmbhate / MSS_1857-2 vinyasya trijaganti kukikurhare devena yasysyate khgre iuneva sevitajalakrvilslasam // MSS_1858-1 anyonyasyvyabhcro bhavedmarantika / MSS_1858-2 ea dharma samsena jeya matrpusayo para // MSS_1859-1 anyonykiniptajtamadayoranyonyaceata- spntapadayormanobhavaaravyghtasabhrntayo / MSS_1859-2 sydeva dviradendrayoriva tayorligana prgae dhairyastambhaviambin balavat lajj na cedargal // MSS_1860-1 anyonyntaranirgatgulidalarebhavannicala- granthipragrathita karadvayamuparyuttnambibhrat / MSS_1860-2 seya vibhramatoraapraayin jmbhbharottabhite- noccairbhuyugena asati manojanmapraveotsavam // MSS_1861-1 anyonysphlabhinnadviparudhiravasmsamastikapake magnn syandannmupari ktapadanysavikrntapattau / MSS_1861-2 sphtskpnagohrasadaivaivtyantyatkabandhe sagrmaikravntapayasi vicaritu pait puputr // MSS_1862-1 anyonyhatadantandamukhara prahva mukha kurvat netre srukae nimlya pulakavysagi kayat / MSS_1862-2 h h heti sunihura vivadat bh prasrya kaa puygni pathikena pyata iva jvlhatamaru // MSS_1863-1 anyonye pukarairmanto dnodbhednuccakairbhugnavl / MSS_1863-2 unmrdhna sanipatyparntai pryudhyanta spaadantadhvanbh // MSS_1864-1 anyopabhogakalu mnavat premagarvit mudit / MSS_1864-2 saundaryagarvit ca premapardhnamnasnh // MSS_1865-1 anyo'pi candanatarormahanyamrte sekrthamutsahati tadguabaddhata / MSS_1865-2 khoakasya punarasya mahayoyam ambhoda eva araa yadi nirguasya // MSS_1866-1 anyo hi nnti kta hi karma sa eva kart sukhadukhabhg / MSS_1866-2 yattena kiciddhi kta hi karma tadanute nsti ktasya na // MSS_1867-1 anvagrhi may preyn nii svopanayditi / MSS_1867-2 na vipralabhate tvad lriyamalkavk // MSS_1868-1 anvaygatavidynm anvaygatasapadm / MSS_1868-2 vidu ca prabh ca hdaya nvalipyate // MSS_1869-1 anvarthaved raca kamvnna ca karkaa / MSS_1869-2 kalyamedhstejasv sa bhadra parikrtita // MSS_1870-1 anviyadbhiraya cirt kathamapi prrthyeta yadyarthibhir ntha tva punararthina pratidina yatnt samanviyasi / MSS_1870-2 prptau cintitamtraka dadadasau cinttiriktaprada tvmlokya vidryate yadi na tadgrvaiva cintmai // MSS_1871-1 anvkaa ca vidyn sadvarramarakaam / MSS_1871-2 grahaa astrastr yuddhamrgopaikaam // MSS_1872-1 anveta vyavo ynti phe bhnurvaysi ca / MSS_1872-2 anuplavante meghca yasya tasya rae jaya // MSS_1873-1 anveayati madndha- dviradamadmbusiktamavanitalam / MSS_1873-2 pariatagarbhabharrt sihavadh allakvipine // MSS_1874-1 apa piban prapplm anurakto vilokayan / MSS_1874-2 agastya cintaymsa catura spi sgarn // MSS_1875-1 apakarthamasmti hdi te m sma bhdbhayam / MSS_1875-2 vimukheu na me khaga prahartu jtu vchati // MSS_1876-1 apakradaymapy upakurvanti sdhava / MSS_1876-2 chindantamapi vka svac chyay ki na rakati // MSS_1877-1 apakramasaprpya tuyet sdhurasdhuta / MSS_1877-2 naio'lbho bhujagena veito yo na dayate // MSS_1878-1 apakrii kopacet kope kopa katha na jyeta / MSS_1878-2 dharmrthakmamoka- prayaohrii krre // MSS_1879-1 apakrii cet kopa kope kpa katha na te / MSS_1879-2 dharmrthakmamok prasahya paripanthini // MSS_1880-1 apakrii visrambha ya karoti nardhama / MSS_1880-2 antho durbalo yadvan na cira sa tu jvati // MSS_1881-1 apakriu m ppa cintaya tva kadcana / MSS_1881-2 svayameva patiyanti klajt iva drum // MSS_1882-1 apakuryt samartha v nopakurydyadpadi / MSS_1882-2 ucchindydeva tanmitra vivasykamupasthitam // MSS_1883-1 apakurvannapi prya prpnoti mahata phalam / MSS_1883-2 aurva dahantamevgni satarpayati sgara // MSS_1884-1 apaktya balasthasya drastho'smti nvaset / MSS_1884-2 yennucaritairhyete nipatanti pramdyata // MSS_1885-1 apaktv buddhimato drastho'smti nvaset / MSS_1885-2 drghau buddhimato bh ybhy hisati hisita // MSS_1886-1 apakrnte blye taruimani cgantumanasi prayte mugdhatve caturimai clearasike / MSS_1886-2 na kenpi spa yadiha vayas marma parama yadetat paceorjayati vapurindvarada // MSS_1887-1 apakva bhagamyti atijra tu karkaam / MSS_1887-2 jtigha tu sodvega kalaho bndhavai saha // MSS_1888-1 apakvamapi ctasya phala dravati vegata / MSS_1888-2 guaupralepena vidhta avadtape // MSS_1889-1 apakve tu ghae nra clany skmapiakam / MSS_1889-2 str ca hdaye vrt na tihati kadpi hi // MSS_1890-1 apagatamadarg yoidek prabhte ktanibiakucgr patyurliganena / MSS_1890-2 priyatamaparibhukta vkamn svadeha vrajati ayanavsd vsamanyaddhasant // MSS_1891-1 apagatarajovikr ghanapaalkrntatraklok / MSS_1891-2 lambapayodharabhr prviya vddhavaniteva // MSS_1892-1 apakiladhiya uddh sdhumnasavttaya / MSS_1892-2 vamanti rutijvtu dhvani navarasspadam // MSS_1893-1 apacikramiu prva sen sv parisntvayan / MSS_1893-2 vilaghayitv satrea tata svayamupakramet // MSS_1894-1 apaa kapa himahnaruci prathita pauranyakalatrarata / MSS_1894-2 tava rya(?)vasantasamo na haro na harirnna harirnna harirnna hari // MSS_1895-1 apaitste puru mat me ye stru ca ru ca vivasanti / MSS_1895-2 riyo hi kurvanti tathaiva nryo bhujagakanyparisarpani // MSS_1896-1 apaito vpi suht paito vpyantmavn / MSS_1896-2 mantramla yato rjyam ato mantra surakitam // MSS_1897-1 apaturatay viadaprabhai suratasagapariramanodibhi / MSS_1897-2 kusumacpamatejayadaubhir himakaro makarorjitaketanam // MSS_1898-1 apatya dharmakryi ur ratiruttam / MSS_1898-2 drdhnastath svarga pitmtmanaca ha // MSS_1899-1 apatyadaranasyrthe prnapi ca y tyajet / MSS_1899-2 tyajanti tmapi krr mtara drahetave // MSS_1900-1 apatyni pryo daa daa varh janayati kambhre dhurya sa punariha nsnna bhavit / MSS_1900-2 pada ktv ya sva phaipatiphacakravalaye nimajjantmantarjaladhi vasudhmuttulayati // MSS_1901-1 apatye yat tdgduritamabhavat tena mahat viaktastvrea vraitahdayena vyathayat / MSS_1901-2 paurdhrvh nava iva cirepi hi na me nikntanmarmi krakaca iva manyurviramati // MSS_1902-1 apathena pravavte na jtpacito'pi sa / MSS_1902-2 vddhau nadmukhenaiva prasthna lavambhasa // MSS_1903-1 apathenaiva yo yogd adha sryate svayam / MSS_1903-2 ncopasarpaavat sa pated vaavnapi // MSS_1904-1 apathyabhogeu yathtur sph yathrthevatidurgatnm / MSS_1904-2 paropatpeu yath khaln str tath cauryaratotsaveu // MSS_1905-1 apathyamyatau lobhd manantyanujvina / MSS_1905-2 priya roti yastebhyas tamcchanti na sapada // MSS_1906-1 apathyasya ca bhuktasya dantasya calitasya ca / MSS_1906-2 amtyasya ca duasya samloddharaa sukham // MSS_1907-1 apadntara ca parita kitikitm apatan drutabhramitahemanemaya / MSS_1907-2 javimrutcitaparasparopama- kitireuketuvasan patkina // MSS_1908-1 apado dragmo ca skaro na ca paita / MSS_1908-2 amukha sphuavakt ca yo jnti sa paita // MSS_1909-1 apadhvasto hyavamato dukha jvati jvitam / MSS_1909-2 jvita yadavakipta yathaiva maraa tath // MSS_1910-1 apanaya mahmoha rjannanena tavsin kathaya kuhakakrcarya katha kva ca ikitam / MSS_1910-2 yadarirudhira pya pya kusumbharasrua jhagiti vamati krmbhodhipravhasita yaa // MSS_1911-1 apanidramadhkapur sudo'dyata gaamaal / MSS_1911-2 gamitrujalaplavairiva kraimkrataypi nimnatm // MSS_1912-1 apanta suntena yo'rtha pratyninate / MSS_1912-2 matimsthya sudh tadakpuruavratam // MSS_1913-1 apantaparimalntara- kathe pada nyasya devatarukusume / MSS_1913-2 pupntare'pi gantu vchasi ced bhramara dhanyo'si // MSS_1914-1 apaneyamudetumicchat timira roamaya dhiy pura / MSS_1914-2 avibhidya nikta tama prabhay numatpyudyate // MSS_1915-1 apamna purasktya mna ktv tu phata / MSS_1915-2 svrthamabhyuddharet prja kryadhvaso hi mrkhat // MSS_1916-1 apamna pativihito guruparikaratvrat ghe dausthyam / MSS_1916-2 lakataye ys tsmatirgato'nyanararakti // MSS_1917-1 apamnt tapovddhi samncca tapakaya / MSS_1917-2 arcita pjito vipro dugdh gauriva gacchati // MSS_1918-1 apamnt tu sabhta mnena praama nayet / MSS_1918-2 smaprva upyo v pramo vbhimnaje // MSS_1919-1 apamnito'pi kulajo na vadati purua svabhvadkiyt / MSS_1919-2 nahi malayacandanataru parauprahata sravet pyam // MSS_1920-1 apameghodaya varam adakusuma phalam / MSS_1920-2 atarkitopapanna vo darana pratibhti me // MSS_1921-1 apayti saroay niraste ktaka kmini cukuve mgky / MSS_1921-2 kalayannapi savyatho'vatasthe- 'akunena skhalita kiletaro'pi // MSS_1922-1 apayntnmadhun saketaniketannmgkm / MSS_1922-2 vsasa eva na kevalam abhavanmanaso'pi parivarta // MSS_1923-1 apayyini svato'rthe kathamiva sauhrdadh kadarym / MSS_1923-2 yasypaynasamaye pratygo'pi h sukara // MSS_1924-1 aparajaladherlakm yasmin pur purabhitprabhe madagajaghakrairnv atairavamdnati / MSS_1924-2 jaladapaalnkkra navotpalamecaka jalanidhiriva vyoma vyomna samo'bhavadambudhi // MSS_1925-1 aparatarunikaramukta marumaalamvasatyasveka / MSS_1925-2 phalakusumairupakurvann arare karra katha dhra // MSS_1926-1 apargasamraerita kramarkulamlasatati / MSS_1926-2 sukarastaruvat sahiun ripurunmlayitu mahnapi // MSS_1927-1 aparddha bhavadvrvi pccha ki may / MSS_1927-2 vha parua yanm kalakah ca nihuram // MSS_1928-1 aparddhstu susnigdhn snohokty mnadnata / MSS_1928-2 sdhayed bhedadabhy yathyogena cparn // MSS_1929-1 apardha na umo na csatya tvayoditam / MSS_1929-2 gopyeti gadita kas t tihan puntu va // MSS_1930-1 apardha sa daivasya na punarmantrimayam / MSS_1930-2 krya sughaita yatnd daivayogd vinayati // MSS_1931-1 apardhasahasrabhjana patita bhmabhavravodare / MSS_1931-2 agati aragata hare kpay kevalamtmastkuru // MSS_1932-1 apardhnurpa ca daa ppeu ptayet / MSS_1932-2 udvejayeddhanairddhn daridrn vadhabandhanai // MSS_1933-1 apardhini mayi daa saharasi kimudyata kuilakei / MSS_1933-2 vardhayasi vilasita tva dsajanytra kupyasi ca // MSS_1934-1 apardh nmha prasda rambhoru virama sarambht / MSS_1934-2 sevyo janaca kupita katha nu dso nirapardha // MSS_1935-1 apardhnoka sahate carahati sarojadm / MSS_1935-2 vilasitabakulo vanit- mukhavs madyapta iva // MSS_1936-1 apardhe'pi niako niyog cirasevaka / MSS_1936-2 sa svminamavajya carecca niravagraha // MSS_1937-1 apardho na me'stti naitad vivsakraam / MSS_1937-2 vidyate hi nasebhyo bhaya guavatmapi // MSS_1938-1 apardho may knte kto yadi tvay mata / MSS_1938-2 niptya girigoccau kucau ki na nipyate // MSS_1939-1 aparhatalatarea anair anilena lolitalatgulaye / MSS_1939-2 nilayya khina ivhvayate dadurkul khagakulni gira // MSS_1939A-1 aparityaktamtmnam icchat payayoitm / MSS_1939A-2 nityaupayogika dravyam tmasra pradarayet // MSS_1940-1 aparkitaparavacanam acati lobhdapekitaprek / MSS_1940-2 vydhtapakamavao vihanyate pakivat kitipa // MSS_1941-1 aparkitalakaapramair aparmapadrthasrthatattvai / MSS_1941-2 avaktajaitrayuktijlair alametairanadhtatarkavidyai // MSS_1942-1 aparkya na kartavya kartavya suparkitam / MSS_1942-2 pacdbhavati satpo brhma nakula yath // MSS_1943-1 aparokadhano gamya rmnapi nnyatheti nirdiam / MSS_1943-2 kandarpastrakrai kuta kath luptavibhavasya // MSS_1944-1 apareya bhbhdvanamaati valkmbaradhar jalo digvs ikharii ivo'ya nivasati / MSS_1944-2 iti bhrntynyo'nya kaamilitayo koitilaka dviaddampatyoste iva iva bhavanti praataya // MSS_1945-1 aparaiva lat sevy vidvadbhiriti me mati / MSS_1945-2 yay vta puro'pi sthu ste'mta phalam // MSS_1946-1 aparyantasya klasya kiynaa aracchatam / MSS_1946-2 tanmtraparamyurya sa katha svaptumarhati // MSS_1947-1 aparyptabhujyma sakhedo'sy sakhjana / MSS_1947-2 roy kathacit kurute raandmabandhanam // MSS_1948-1 apavarjitaviplave ucau hdayagrhii magalspade / MSS_1948-2 vimal tava vistare gir matirdara ivbhidyate // MSS_1949-1 apavddabhtasya samasya guadoayo / MSS_1949-2 asadvtteraho vtta durvibhva vidheriva // MSS_1950-1 apavdo bhaved yena yena vipratyayo bhavet / MSS_1950-2 narake gamyate yena tad budha kathamcaret // MSS_1951-1 apaakamakaparivartanocit calit pura patimupaitumtmaj / MSS_1951-2 anuroditva karuena patri virutena vatsalatayaia nimnag // MSS_1952-1 apastradhano rj sacaya ndhigacchati / MSS_1952-2 asthne csya tadvitta sarvameva vinayati // MSS_1953-1 apala tamsdya lavaa lakmanuja / MSS_1953-2 rurodha samukhno hi jayo randhraprahrim // MSS_1954-1 apaokaman kuumbinm anughva nivpadattibhi / MSS_1954-2 svajanru kiltisatata dahati pretamiti pracakate // MSS_1955-1 apacttpakt samyag anubandhiphalaprada / MSS_1955-2 adrghaklo'bhaca praasto mantra ucyate // MSS_1956-1 apayadbhirivena rannivavte gaai / MSS_1956-2 muhyatyeva hi kcchreu sabhramajvalita mana // MSS_1957-1 apayadbhirmahsvdn bhvn svdvavivekibhi / MSS_1957-2 ki jeyamaandanyat kmpairandhairivokabhi // MSS_1958-1 apasaraameva yukta mauna v tatra rjahasasya / MSS_1958-2 kau raati nikaavart vcaiibho yatra // MSS_1959-1 apasarati na cakuo mgk rajaniriya ca na yti naiti nidr / MSS_1959-2 praharati madano'pi dukhitn bata bahuo'bhimukhbhavantyapy // MSS_1960-1 apasara pthivi samudr savutmbni bhdhar namata / MSS_1960-2 vmanaharilaghutunde jagat kalaha sa va pyt // MSS_1961-1 apasara madhukara dra parimalabahule'pi ketakkusume / MSS_1961-2 iha nahi madhulavalbho bhavati para dhlidhsara vadanam // MSS_1962-1 apasara sakhe drdasmt kakavinalt praktiviamd yoitsarpd vilsaphabhta / MSS_1962-2 itaraphain daa akyacikitsitumauadhai caulavanitbhogigrasta tyajanti hi mantria // MSS_1963-1 apasraya ghanasra kuru hra dra eva ki kamalai / MSS_1963-2 alamalamli mlair iti vadati divnia bl // MSS_1964-1 apasrasamyukta nayajairdurgamucyate / MSS_1964-2 apasraparityakta durgavyjena bandhanam // MSS_1965-1 apastaranti p hyanughnanti hi rkasn / MSS_1965-2 kapaya karma kurvanti klasya kuil gati // MSS_1966-1 apahatya tamastvra yath bhtyudare ravi / MSS_1966-2 tathpahatya ppmna bhti gagjalokita // MSS_1967-1 apaharati mano me ko'pyaya kacaura praataduritacaura ptanpracaura / MSS_1967-2 valayavasanacauro blagopjann nayanahdayacaura payat sajjannm // MSS_1968-1 apaharati mahattva prrthan ki na jne janayati gurulajjmityaha ki na vedmi / MSS_1968-2 tadapi vada vadnya ta sad pratyaha m jaharapiharavart vahnirarthkaroti // MSS_1969-1 apaharasi sad mansi pusm atimahat guasaparigrahea / MSS_1969-2 na ca bhavasi tathpyanekacitto htamathav vivoti ka parasvam // MSS_1970-1 apahastitabndhave tvay vihita shasamasya tay / MSS_1970-2 tadihnapardhini priye sakhi ko'ya karuojjhitakrama // MSS_1971-1 apahya anai paravr iha ljanamnaluhanya / MSS_1971-2 samudeti manojarjadh- parippaurea gandhavha // MSS_1972-1 apahtya parasyrtha tena dharma karoti ya / MSS_1972-2 sa dt naraka yti yasyrthastasya tatphalam // MSS_1973-1 apahnuvnasya janya yannijm adhratmasya kta manobhuv / MSS_1973-2 abodhi tajjgaradukhaski ni ca ayy ca akakomal // MSS_1974-1 ap nidhi vribhirarcayanti dpena srya pratibodhayanti / MSS_1974-2 tbhy tayo ki pariprat syd bhakty hi tuyanti mahnubhv // MSS_1975-1 ap pravho ggo'pi samudra prpya tadrasa / MSS_1975-2 bhavatyavaya tad vidvn nrayedaubhtmakam // MSS_1976-1 ap mle lna kaaparicita candanarase mulhrdau ktalaghupada candramasi ca / MSS_1976-2 muhrta virnta sarasakadalknanatale priykahlee nivasati para aityamadhun // MSS_1977-1 ap vihre tava hravibhrama karotu nre padutkarastaran / MSS_1977-2 kahorapnoccakucadvaytaa- truattara sravasravormija // MSS_1978-1 apkuru kapolata sakhi bhujagavallrasa parityaja kucasthalt truitabandhana kacukam / MSS_1978-2 pidhehi daanacchade daanajakata lkay vadetthamabalgae gurujane katha ysyasi // MSS_1979-1 apktyeyapi ca ghanajlni paritas tamodhmastomodbhavamalinimna ca tadanu / MSS_1979-2 araccandra ilp ratipatimude'sau nijakarai sudhsadohrdrairbhuvanabhavana purayati // MSS_1980-1 apgatarale dau madhuravakravar giro vilsabharamanthar gatiratva knta mukham / MSS_1980-2 iti sphuritamagake mgada svato llay tadatra na madodaya ktapado'pi salakyate // MSS_1981-1 apgaptairapadeaprvair edmekailnagaryt / MSS_1981-2 vthu vthu vinpardha pade pade khalit yuvna // MSS_1982-1 apgasasargi taragita dor bhruvorarlntavilsi vellitam / MSS_1982-2 visri romcanakacuka tanos tanoti yo'sau subhage tavgata // MSS_1983-1 apgastava tanvagi vicitro'ya bhujagama / MSS_1983-2 damtra sumanasm api mrchvidhyaka // MSS_1984-1 apgt pucchamla tu tiryagava pramayet / MSS_1984-2 khurntt kakuda yvad rdhvamnena buddhimn // MSS_1985-1 aptra ptrat yti yatra ptra na vidyate / MSS_1985-2 asmin dee drumo nsti erao'pi drumyate // MSS_1986-1 aptravaraa jtu na kuryt sadvigarhitam / MSS_1986-2 aptravarat ki syd anyat koakaydte // MSS_1987-1 aptre ptratbuddhi ptre buddhiraptrat / MSS_1987-2 nubandharpea dturutpadyate mati // MSS_1988-1 aptre ramate nr girau varati vsava / MSS_1988-2 khalamrayate lakm prja pryea nirdhana // MSS_1989-1 apnaprayoraikya kayo mtrapurayo / MSS_1989-2 yuv bhavati vddho'pi satata mlabandhant // MSS_1990-1 apnena puna kacit prerita klarpi / MSS_1990-2 nivsocchvsakdvti japan hasetyaharniam // MSS_1991-1 appaghanasavteraviadasmittyunnamat samastanarasdaragrahaata ktrthapriy / MSS_1991-2 ratirmanasi jyate yadi kadpi auryray tadaiva sakala janu saphalamevamhtmabh // MSS_1992-1 appstatkulnca mnayanti svakn hitn / MSS_1992-2 ea pryo narendr akanyastu obhana // MSS_1993-1 apmudvttn nijamupadianty sthitipada dadhaty lnmavanatimudre sati phale / MSS_1993-2 mayrmugra viamiva haranty madamaho kta ktsnasyya vinaya iva lokasya arad // MSS_1994-1 apyakalit manurjagati spada sampado vinavaramida sukha viayaja riyacacal / MSS_1994-2 bhavanti jarasrasstaralalocan yoitas tadapyayamaho janastapasi no pare rajyati // MSS_1995-1 apyasadaranaj vipattim upyasadaranaj ca siddhim / MSS_1995-2 medhvino ntividhiprayukt pura sphurantmiva darayanti // MSS_1996-1 apyi munin pur punaramyi maryday atri kapin pur punaradhi lakri / MSS_1996-2 amanthi muravairi punarabandhi lakri kva nma vasudhpate tava yao'mbudhi kvmbudhi // MSS_1997-1 apra pthodhi pulinapadav yojanaata nirlambo mrgo viyati kila ny daa dia / MSS_1997-2 itvya kra katipayapadnyeva gagane muhurbhrmyan bhrmyan patati guavke punarapi // MSS_1998-1 aprapulinasthalbhuvi himlaye mlaye nikmavikaonnate duradhirohae rohae / MSS_1998-2 mahatyamarabhdhare gahanakandare mandare bhramanti na patantyaho pariat bhavatkrtaya // MSS_1999-1 aprasasrasamudramadhye samajjato me araa kimasti / MSS_1999-2 guro daylo kpay vadaitad viveapdmbujadrghanauk // MSS_2000-1 apre kvyasasre kavireva prajpati / MSS_2000-2 yath vai rocate viva tatheda parivartate // MSS_2001-1 apre pthodhau kimiti satimigrhagahane nilya rntha svapiti bhujage akita iva / MSS_2001-2 kimetvadbhirv bhavatu kila sarvtiayita riy saliko vyapagatabhaya ko nivasatu // MSS_2002-1 aprairvyprairahariha nayanto'anada- svatha snt sadhy vidadhati na jtu svasamaye / MSS_2002-2 tyajanta sv vtti dvijakulabhav grmagaak- bhavanto hantm kathamapi ca jvanti bahava // MSS_2003-1 aprthakamanyuya goviasya bhakaam / MSS_2003-2 dantca parighyante rasacpi na labhyate // MSS_2004-1 aprthetarayuktn vysasagrahalinm / MSS_2004-2 api goplagtn niveo nigamdiu // MSS_2005-1 apstaptheyasudhopayogais tvaccumbinaiva svamanorathena / MSS_2005-2 kudha ca nirvpayat ta ca svdyasdhv gamita sukha tai // MSS_2006-1 apstapthoruhi yita kare karoti llkamala kimnanam / MSS_2006-2 tanoi hra kiyadasrua sravair adoanirvsitabhae hdi // MSS_2007-1 apstastrbhirvidhana iva km yuvatibhir madhucchatracchy spati aalakm pariata / MSS_2007-2 aya prckarbharaaracanokakusuma- cchalakmcaura kalayati ravi prvamacalam // MSS_2008-1 apsya lakmharaotthavairitm acintayitv ca tadadrimanthanam / MSS_2008-2 dadau nivsa haraye mahodadhir vimatsar dhradhiy hi vttaya // MSS_2009-1 api kalpnilasyaiva taragasya mahodadhe / MSS_2009-2 akyate prasaro roddhu nnuraktasya cetasa // MSS_2010-1 api kpuruo bhru syccennpatisevaka / MSS_2010-2 tathpi na parbhti jandpnoti mnava // MSS_2011-1 api kpuruo bhru syccennpatisevaka / MSS_2011-2 yadpnoti phala lokt tasyamapi no gu // MSS_2012-1 api kpuruo mrge dvitya kemakraka / MSS_2012-2 karkaena dvityena jvita parirakitam // MSS_2013-1 api klasya ya kla so'pi klamapekate / MSS_2013-2 kartu jaganti hantu v klastena jagatprabhu // MSS_2014-1 api krtyarthamynti na sadyo'timnina / MSS_2014-2 na cecchantyayaomiram apyevnantyamyua // MSS_2015-1 api kujarakargrd api pippalapallavt / MSS_2015-2 api vidyudvilasitd vilola lalanmana // MSS_2016-1 api kriyrtha sulabha samitkua jalnyapi snnavidhikami te / MSS_2016-2 api svaakty tapasi pravartase arramdya khalu dharmasdhanam // MSS_2017-1 api ghorpardhasya dharmamritya tihata / MSS_2017-2 sa hi pracchdyate doa ailo meghairivsitai // MSS_2018-1 api cpyaphala karma payma kurvato jann / MSS_2018-2 nnyath hyabhijnanti vtti loke kathacana // MSS_2019-1 api cintmaicintpariramamapekate / MSS_2019-2 ida tvacintita manye ktamcaryamryay // MSS_2020-1 api cet sudurcro bhajate mmananyabhk / MSS_2020-2 sdhureva sa mantavya samyag vyavasito hi sa // MSS_2021-1 api cedasi ppebhya sarvebhya ppakttama / MSS_2021-2 sarva jnaplavenaiva vjina satariyasi // MSS_2022-1 api janakasutystacca taccnurpa sphuamiha iuyugme naipuonneyamasti / MSS_2022-2 nanu punariva tanme gocarbhtamakor abhinavaatapatrarmadsya priyy // MSS_2023-1 api jalakan payodher drdhtya jyate jalada / MSS_2023-2 nikad ghanapi ata samharan vrihryeva // MSS_2024-1 api tadvapui prasarpator gamite kntijharairagdhatm / MSS_2024-2 smarayauvanayo khalu dvayo plavakumbhau bhavata kucvubhau // MSS_2025-1 api taruvannymyante tapatyapi ymin dahati sarasvto'pyea jvalanti jalnyapi / MSS_2025-2 iti samadhika grme bhme na puyavat bhaya malayajarasairdigdha labdhv vadhstanamaalam // MSS_2026-1 api turagasampdutpatanta mayra na sa rucirakalpa balakycakra / MSS_2026-2 sapadi gatamanaskacitramlynukre rativigalitabandhe keape priyy // MSS_2027-1 api tejo nidhirhanta patito yadi jyate / MSS_2027-2 surata kimivsmkam iti kokairviyujyate // MSS_2028-1 api tvay kairavii vyadhyi mudh sudhbandhuni bandhubhva / MSS_2028-2 janpavda parita prayta samgamo hanta na jtu jta // MSS_2029-1 api dalanmukule bakule yay padamadhyi kadpi na tay / MSS_2029-2 ahaha s sahas vidhure vidhau madhukar badarmanuvartate // MSS_2030-1 api dinamairea kleita tasaghair atha nii nijabhry ghamligya dorbhym / MSS_2030-2 svapiti punarudetu slasgastu tasmt kimu na bhavatu drgh ymin kminyam // MSS_2031-1 api dorbhy paribaddh baddhpi guairanekadh nipuai / MSS_2031-2 nirgacchati kadiva jaladhijalotpattipicchil lakm // MSS_2032-1 api nadatha nikma dardur ki suvara- dyutibharamupant ntanairvriprai / MSS_2032-2 ayamaciravin ocanyastu bhv sa ciramavaasmni prcya eva krayo va // MSS_2033-1 api nma sa dyeta purutiayo bhuvi / MSS_2033-2 garvocchnamukh yena dhanino nvalokit // MSS_2034-1 api nitynandamaya saha riya vahati satata hdaye / MSS_2034-2 ka sdhraapurua prabhavatvenmandarttum // MSS_2035-1 api nipuataramadhta durvinayrhacetasa pusa / MSS_2035-2 mairiva phaiphaavart prabhavati okya loknm // MSS_2036-1 api nirmuktabhogena svntasthaviayekay / MSS_2036-2 asadbhvya jyeta jihmagena sahsik // MSS_2037-1 api pacaata dayn daayet pthivpati / MSS_2037-2 abhve paca kyasthn eka v svarakrakam // MSS_2038-1 api pacaata r mdnanti mahat camm / MSS_2038-2 athav paca a sapta vijayante'nivartina // MSS_2039-1 api putrai kalatrairv prn raketa paita / MSS_2039-2 vidyamnairyatastai syt sarva bhyo'pi dehinm // MSS_2040-1 api pauruamdeya stra cedyuktibodhakam / MSS_2040-2 anyattvramapi tyjya bhvya nyyyaikasevin // MSS_2041-1 api pragalbhalalankakacapal riya / MSS_2041-2 sanmantripraidhnena cira tihanti bhbhujm // MSS_2042-1 api prjya rjya tamiva parityajya sahas viloladvnra tava janani tra ritavatm / MSS_2042-2 sudhta svdya salilamidamtpti pibat jannmnanda parihasati nirvapadavm // MSS_2043-1 api prasamnin plitlllitnapi / MSS_2043-2 bhtyn yuddhe samutpanne payecchukamivendhanam // MSS_2044-1 api bandhutay nr bahuputr guairyut / MSS_2044-2 ocy bhavatis nr patihn tapasvin // MSS_2045-1 api brahmaparnanddidamapyadhika dhruvam / MSS_2045-2 jahra nraddn cittni kathamanyath // MSS_2046-1 api brahmavadha ktv pryacittena udhyati / MSS_2046-2 tadarthena vicrena na kathacitsuhddruha // MSS_2047-1 api bhujalatotkepdasy kta parirambhaa priyasahacarkrlpe rut api sktaya / MSS_2047-2 navapariayavrvaty mukhonnatiyatnato- 'pyalasavalit tiryagdi karoti mahotsavam // MSS_2048-1 api bhogiu maidhria eva nihasi natu yaddvio'pi parn / MSS_2048-2 tattava garua sthne dnavasahrivhasya // MSS_2049-1 api bhrt suto'rghyo v vauro mtulo'pi v / MSS_2049-2 ndayo nma rjo'sti dharmdvicalita svakt // MSS_2050-1 api mandatvampanno nao vpadarant / MSS_2050-2 pryea prin bhyo dukhavego'dhiko bhavet // MSS_2051-1 api maraamupaiti s mgke vilasati kaiva kath rasntarasya / MSS_2051-2 ayi kathamadhun dadhti nti viamaarajvaratvradehadha // MSS_2052-1 api mnuyaka labdhv bhavanti jnino na ye / MSS_2052-2 pautaiva var te pratyavypravartant // MSS_2053-1 api mrdavabhvena gtra salya buddhimn / MSS_2053-2 ari nayate nitya yath vall mahdrumam // MSS_2054-1 api mudamupaynto vgvilsai svakyai parabhaitiu toa ynti santa kiyanta / MSS_2054-2 nijaghanamakarandasyandaprlavla kalaasalilaseka nehate ki rasla // MSS_2055-1 api mgapatin karndrakumbha- sthaladalanodgatapauruea yasya / MSS_2055-2 bhayacakitad pranaamuccai sa hi arabhkularjacakravart // MSS_2056-1 api mdvy gir labhya sad jgartyatandrita / MSS_2056-2 nsti dharmasamo bhtya kiciduktastu dhvati // MSS_2057-1 api merpama prjam api ramapi sthiram / MSS_2057-2 tkaroti taik nimeea narottamam // MSS_2058-1 api yatsukara karma tadapyekena dukaram / MSS_2058-2 bieato'sahyena kimu rjya mahodayam // MSS_2059-1 api rjydapi svargd apndorapi mdhavt / MSS_2059-2 api kntkucaspart satoa parama sukham // MSS_2060-1 api lapitumaha na hanta aktas tava purata paritpamyatky / MSS_2060-2 iva iva rasan yato na yatnd api yatate nijadhaakayeva // MSS_2061-1 api lalitasuguavei slakrpi y suvarpi / MSS_2061-2 raghutilaka vihn ced v ramava naiva kaly // MSS_2062-1 api vajrea sagharam api padbhy parbhavam / MSS_2062-2 sahante gualobhena ta eva maayo yadi // MSS_2063-1 api vaataro spardh bjena sarapa sprata pariamasi yo mui ka sati sthalasauhave / MSS_2063-2 jaharakuharakradvivo yadekadalodare pralayaiuko deva iye pureti ha uruma // MSS_2064-1 api varaata sthitv sad ktrimargi / MSS_2064-2 vey ukva nivs nisagebhya palyate // MSS_2065-1 api vidhi kusumni tavugn smara vidhya na nirvtimptavn / MSS_2065-2 adita paca hi te sa niyamya ts tadapi tairbata jarjarita jagat // MSS_2066-1 api vryotkaa atrur yato bhedena sidhyati / MSS_2066-2 tasmd bheda prayoktavya atr vijigu // MSS_2067-1 api vetti aakari ced upadeu itikahamicchati / MSS_2067-2 vasananamtramasti ced dhanaddapyatiricyate khala // MSS_2068-1 api radacandrik yady tulan gacchati dukaraistapobhi / MSS_2068-2 na taujhati mnasa madya hasita khajanamajulocany // MSS_2069-1 api streu kual lokcravivarjit / MSS_2069-2 sarve te hsyat ynti yath te mrkhapait // MSS_2070-1 api iirataropacrayogya dvitayamida yugapanna sahyameva / MSS_2070-2 jarahitaraviddhitica klo dayitajanena sama ca viprayoga // MSS_2071-1 api roibharasvair dhartu tmaakanna sa / MSS_2071-2 tadagasagajastambho gajastambhorudorapi // MSS_2072-1 api satpaaman uddh surabhital / MSS_2072-2 bhujagasagjjyante bhacandanadrum // MSS_2073-1 api sapratyuktai kartavy suhdo budhai / MSS_2073-2 nada paripro'pi candrodayamapekate // MSS_2074-1 api sabhtasya satata riktatva bibhrato visarjanata / MSS_2074-2 udarasyodrasya ca kevalamkrato bheda // MSS_2075-1 api satpathanihnm prayatmapi / MSS_2075-2 agastyavttirmeghn hanta mlinyakraam // MSS_2076-1 api sa divasa ki sydyatra priymukhapakaje madhu madhukarvsmaddirviksini psyati / MSS_2076-2 tadanu ca mdusnigdhlpakramhitanarmaa suratasacivairagai sago mampi bhaviyati // MSS_2077-1 api sarvavido na rjate vacana rotari bodhavarjite / MSS_2077-2 api bhartari naalocane viphala ki na kalatravibhrama // MSS_2078-1 api sahavasatmasat jalaruhajalavadbhavatyasalea / MSS_2078-2 dre'pi sat vasat prti kumudenduvad bhavati // MSS_2079-1 api sgaraparyant vicetavy vasundhar / MSS_2079-2 deo hyaratnimtro'pi nsti daivajavarjita // MSS_2080-1 api subhaga tava vadana payati subhage yad yad candra / MSS_2080-2 glyati hanta pidhatte sapadi mukha sva payodnta // MSS_2081-1 api sthnuvadsta uyan parigata kudh / MSS_2081-2 na tvevntmasapannd vttimheta paita // MSS_2082-1 api syt pith vair so'pi dnavilobhita / MSS_2082-2 gatv vivsabhva sa atrortmnamarpayet // MSS_2083-1 api svamasvapnamasupannam parasya drnanavaitumeva mm / MSS_2083-2 svaya duradhvravanvik katha spantu vijya hdpi tdm // MSS_2084-1 api svalpatara krya yadbhavet pthivpate / MSS_2084-2 tanna vcya sabhmadhye provceda bhaspati // MSS_2085-1 api svalpamasatya ya puro vadati bhbhujm / MSS_2085-2 devn ca vina syd dhruva tasya gurorapi // MSS_2086-1 api svai sarvasvai punarapadhanai kairapi dhanai paritrai prairyadapi ca vidheya parahitam / MSS_2086-2 tadadyaitacchabdt parabhta bhavatyeva bhavatas tata abdlasya kathamapi nirasya kaamapi // MSS_2087-1 apayan bala atr jigurabhieayet / MSS_2087-2 sukhasdhya dvi sainya drghaprayapitam // MSS_2088-1 aptakbakdambam asammalmbaram / MSS_2088-2 aprasditauddhmbu jagadsnmanoharam // MSS_2089-1 aputratva bhavacchreyo na tu sydvigua suta / MSS_2089-2 jvannapyavinto'sau mta eva na saaya // MSS_2090-1 aputrasya gatirnsti svargo naiva ca naiva ca / MSS_2090-2 tasmt putramukha dv bhavet pacddhi tpasa // MSS_2091-1 aputrasya gha nya dia nystvabndhav / MSS_2091-2 mrkhasya hdaya nya sarvany daridrat // MSS_2092-1 aputrasya gha ocya ocya rjyamarjakam / MSS_2092-2 nirhr praj ocy ocya maithunamaprajam // MSS_2093-1 apunardehiabdrtham apratyupaktikamam / MSS_2093-2 arthina kurute kacit punarvttivarjitam // MSS_2094-1 apuyata ghanval bhuvanajvanairyatkarair avardhyata sudhrucirbahubudhlisatarpaa / MSS_2094-2 tamandhatamasacchida ravimavekya jjvalyase tvameva ravikntatmayasi hanta ki kurmahe // MSS_2095-1 apjitaivstu girndrakany ki pakaptena manobhavasya / MSS_2095-2 yadyasti dt sarasoktidak dsa pati pdatale vadhnm // MSS_2096-1 apjito'tithiryasya ghdyti vinivasan / MSS_2096-2 gacchanti pitarastasya vimukh saha daivatai // MSS_2097-1 apjy yatra pjyante pjyn tu vimnan / MSS_2097-2 tri tatra pravartante durbhika maraa bhayam // MSS_2098-1 apjy yatra pjyante pjynmapyamnan / MSS_2098-2 tava daivakto daa sadya patati drua // MSS_2099-1 apre naiva martavya sapre naiva jvati / MSS_2099-2 tasmddhairya vidhtavya hantavy paravhin // MSS_2100-1 aprva cauryamabhyasta tvay cacalalocane / MSS_2100-2 divpi jgrat pus ceto harasi drata // MSS_2101-1 aprva yadvastu prathayati vin kraakal jagad grvaprakhya nijarasabhart srayati ca / MSS_2101-2 kramt prakhyopkhyprasarasubhaga bhsayati tat sarasvatystattva kavisahdaykhya vijayate // MSS_2102-1 aprva ko'pi kopgni sajjanasya khalasya ca / MSS_2102-2 ekasya myati snehd vardhate'nyasya vrita // MSS_2103-1 aprva ko'pi koo'ya vidyate tava bhrati / MSS_2103-2 vyayato vddhimyti kayamyti sacayt // MSS_2104-1 aprva ko'pi tanvagy mama mrga pradarita / MSS_2104-2 yoga cintayato yena rga eva vivardhate // MSS_2105-1 aprvakarmacalam api mugdhe vimuca mm / MSS_2105-2 ritsi candanabhrnty durvipka viadrumam // MSS_2106-1 aprvadedhigame yuvarjbhiecane / MSS_2106-2 putrajanmani v moko bandhanasya vidhyate // MSS_2107-1 aprvamadhurmodapramoditadiastata / MSS_2107-2 yayurbhgamukhar ira ekharalina // MSS_2108-1 aprvayeva tatklasamgamasakmay / MSS_2108-2 dena rjan vapu kakairvijayariy // MSS_2109-1 aprv rasanvyl khalnanabileay / MSS_2109-2 karamle daatyanya haratyanyasya jvitam // MSS_2110-1 aprvhldadyinya uccaistarapadray / MSS_2110-2 atimohpahriya sktayo hi mahyasm // MSS_2111-1 aprvi na kartavya karma loke vigarhitam / MSS_2111-2 ktaprviastu tyajato mahn dharma iti ruti // MSS_2112-1 aprveya dhanurvidy bhavat ikit kuta / MSS_2112-2 mrgaaugha samyti guo jti digantaram // MSS_2113-1 aprvo dyate vahni kminy stanamaale / MSS_2113-2 drato dahate gtra gtralagna sutala // MSS_2114-1 aprvo bhti bhraty kvymtaphale rasa / MSS_2114-2 carvae sarvasmnye svduvit kevala kavi // MSS_2115-1 aprvo'ya knte jvalati mukhadpastava cira tamo dra yo janayatitar yti sutano / MSS_2115-2 adhastdyatreya bata surabhidhmlakatatir yady vrtaiva jvalayati patagniva jann // MSS_2116-1 aprvo'ya dhanurvedo manmathasya mahtmana / MSS_2116-2 arramakata ktv bhinattyantargata mana // MSS_2117-1 aprvo'ya panth iva tava vibhutvasya katamo jagadbandho yatte padayugamakma praamatm / MSS_2117-2 prayti pradhvasa na khalu durita kevalamida ciroptta sadya suktamapi sarva vigalati // MSS_2118-1 aprvo'ya may da knta kamalalocane / MSS_2118-2 o'ntara yo vijnti sa vidvanntra saaya // MSS_2119-1 apccha putradrds tairukto'ha raghattama / MSS_2119-2 ppa tavaiva tatsarva vaya tu phalabhgina // MSS_2120-1 apastasya na bryd yaca necchet parbhavam / MSS_2120-2 ea eva sat dharmo viparto'sat mata // MSS_2121-1 apastu nara kicid yo brte rjasasadi / MSS_2121-2 na kevalamasamna labhate ca viambanm // MSS_2122-1 apena na vaktavya sacivena vipacit / MSS_2122-2 nnuiydapcchanta mahadetaddhi shasam // MSS_2123-1 apenpi vaktavya saciventra kicana / MSS_2123-2 pena tu vieea vcya pathya mahpate // MSS_2124-1 apo'trpradhno yo brte rja pura kudh / MSS_2124-2 na kevalamasamna labhate ca viambanam // MSS_2125-1 apvaiva bhavenmhajna manasi cintant / MSS_2125-2 apra kurute abda na pra kurute ghaa // MSS_2126-1 apekante na ca sneha na ptra na dantaram / MSS_2126-2 sad lokahitsakt ratnadp ivottam // MSS_2127-1 apet atrubhyo vayamiti vido'yamaphala pratkrastvemaniamanusadhtumucita / MSS_2127-2 jarsadhdbhagna saha halabht dnavaripur jaghnaina pacnna kimanilasnu priyasakha // MSS_2128-1 apehi hdaydv me vme daranamehi v / MSS_2128-2 adravirahotkahdukha dukena sahyate // MSS_2129-1 apyakhillakr- nkalayanto'pi rasavidacitram / MSS_2129-2 kalayanti sarasakvye nlakra kadcidapi // MSS_2130-1 apyagrarmantraktm kugrabuddhe kual guruste / MSS_2130-2 yatastvay jnamaeampta lokena caitanyamivoarame // MSS_2131-1 apyatiayitamanartha amayatyartha samarpayan npati / MSS_2131-2 tamanarpayan nirartha prena sama parityajatyartham // MSS_2132-1 apyatyucco bhmisama prthivo'pi na prthiva / MSS_2132-2 mnrtha jvita tasya kte mne na jvati // MSS_2133-1 apyanrabhamasya vibhorutpdit parai / MSS_2133-2 vrajanti guatmarth abd iva vihyasa // MSS_2134-1 apyanvarjit svena phalargea sanat / MSS_2134-2 arbhakairapi ghyante sdhusatnakhina // MSS_2135-1 apyanekairupacitair durvintai sutairalam / MSS_2135-2 nidarana dhrtarr ata duryodhandaya // MSS_2136-1 apyabh na labhyante satyakt na tyajanti ca / MSS_2136-2 vsan iva sasre mohanaikapar striya // MSS_2137-1 apyaakya tvay datta dukha akyantartmani / MSS_2137-2 bpo vhkanr vegavh kapolayo // MSS_2138-1 apykarasamutpannamaijtirasaskt / MSS_2138-2 jtarpea kalyi na hi sayogamarhati // MSS_2139-1 apytmano vina gaayati na khala paravyasanaha / MSS_2139-2 pryo mastakane samaramukhe ntyati kabandha // MSS_2140-1 apypatsamaya sdho prayti lghanyatm / MSS_2140-2 vidhorvidhutudskandavipatklo'pi sundara // MSS_2141-1 apymlitapakaj kamalinmapyullasatpallav vsantmapi saudhabhittipatitmtmapraticchyikm / MSS_2141-2 manvna prathama priyeti pulakasvedaprakampkula prtyligati nsti seti na puna khedottara mrcchati // MSS_2142-1 apyutkae ca raudre ca atrau yasya na hyate / MSS_2142-2 dhairya prpte mahpasya na sa yti parbhavam // MSS_2143-1 apyunnatapadrha pjyn naivpamnayet / MSS_2143-2 nahua akrat prpya cyuto'gastyvamnant // MSS_2144-1 apyunmattt pralapato blcca parisarpata / MSS_2144-2 sarvata sramdadyd amabhya iva kcanam // MSS_2145-1 apyupyaistribhistta yo'rtha prptu na akyate / MSS_2145-2 tasya vikramaklstn yuktnhurmania // MSS_2146-1 apyuddmavyasanasarae sagame kmukn bhadra bhadre bhuvanajayinastvatkalkaulaasya / MSS_2146-2 apyutshapracurasuhda kmakelnivs prauhotshstava suvadane svastimanto vils // MSS_2147-1 apyekavaajanuo payata pratvatucchatbhjo / MSS_2147-2 jykrmukayo kacid guabhta kacidapi bhart // MSS_2148-1 apyetadrajanmaya jagadatho nidrmay s ni nidr svapnamay bhavedatha ca sa svapno mgkmaya / MSS_2148-2 seya mnamay mama priyatam taccucemayo mdk kveti samhitaikavidhaye sakalpa tubhya nama // MSS_2149-1 apyeva dahana spv vane tihanti pdap / MSS_2149-2 rjadoaparms tihante npardhina // MSS_2150-1 apyautsukye mahati dayitaprrthansu pratp kkantyo'pi vyatikarasukha ktar svgadne / MSS_2150-2 bdhyante na khalu madanenaiva labdhntaratvd bdhante manasijamapi kiptakl kumrya // MSS_2151-1 aprakaavartitastana- maaliknibhtacakradarinya / MSS_2151-2 veayanti hdaya smaracaryguptayoginya // MSS_2152-1 aprakaktaakti akto'pi jant tiraskriy labhate / MSS_2152-2 nivasannantardrui laghyo vahnirna tu jvalita // MSS_2153-1 apragalbhasya y vidy kpaasya ca yaddhanam / MSS_2153-2 yacca bhubala bhror vyarthametat traya bhuvi // MSS_2154-1 apragalbh padanyse jananrgahetava / MSS_2154-2 santyeke bahullp kavayo blak iva // MSS_2155-1 apraodyo'tithi sya sryoho ghamedhin / MSS_2155-2 kle prptastvakle v nsynanan ghe vaset // MSS_2156-1 apradyo'tithi sya sryoho ghamedhinm / MSS_2156-2 pjay tasya devatva praynti ghamedhina // MSS_2157-1 apratiktytmna sahasnartheu na pravarteta / MSS_2157-2 irasi dhte'mtakirae viamaghasadviamanetro'pi // MSS_2158-1 apratibuddhe rotari vakturvkya prayti vaiphalyam / MSS_2158-2 nayanavihne bhartari lvayamiveha khajankm // MSS_2159-1 apratihca ye kecid adharmaaraca ye / MSS_2159-2 te pratih gageha araa arma varma ca // MSS_2160-1 apratyaki stri vivdastatra kevalam / MSS_2160-2 pratyaka jyautia stra candrrkau yatra skiau // MSS_2161-1 apratykalitaprabhvavibhave sarvraymbhonidhau vso nlpatapaphala yadapara doo'yameko mahn / MSS_2161-2 ambko'pi yadatra durlabhatarai ratnairanarghai saha spardhmekanivsakraavadekntato vchati // MSS_2162-1 apradt samddho'sau daridraca mahman / MSS_2162-2 arutaca samunnaddhas tamhurmhacetasam // MSS_2163-1 apradp yath rtrir anditya yath nabha / MSS_2163-2 tathsvatsaro rj bhramatyandha ivdhvani // MSS_2164-1 apradhna pradhna syt prthiva yadi sevate / MSS_2164-2 pradhno'pyapradhna syd yadi sevvivarjita // MSS_2165-1 aprabhtamatanyasi tanv kcidhmni pihitaikataroru / MSS_2165-2 kaumamkulakar vicakara krntapallavamabhatamena // MSS_2166-1 apramattaca yo rj sarvajo vijitendriya / MSS_2166-2 ktajo dharmalaca sa rj tihate ciram // MSS_2167-1 apramatte'pi purue hitakryvalambini / MSS_2167-2 daivamunmrgarasikam anyathaiva pramadyate // MSS_2168-1 apramdaca kartavyas tvay rja samraye / MSS_2168-2 tvadyasya arrasya vaya bhgyopajvina // MSS_2169-1 aprasannamaparddhari patyau kopadptamurarktadhairyam / MSS_2169-2 klita nu amita nu vadhn drvita nu hdaya madhuvrai // MSS_2170-1 aprasdo'nadhihna deyaharaa ca yat / MSS_2170-2 klaypo'pratkras tad vairgyasya kraam // MSS_2171-1 aprastvastutibhirania karala karoti sva dridrya vadati vasana darayatyeva jram / MSS_2171-2 chybhtacalati na pura prvayornaiva pacn nisva kheda diati dhanin vydhivadducikitsya // MSS_2172-1 aprkta sa kathamastu na vismayya yasminnuvsa karu ca ktajat ca / MSS_2172-2 lakmca sttvikaguajvalita ca tejo dharmaca mnavinayau ca parkramaca // MSS_2173-1 aprktasya crittiayasya bhvair atyadbhutairmama htasya tathpyansth / MSS_2173-2 ko'pyea vraiukktiraprameya- smarthyasrasamudyamaya padrtha // MSS_2174-1 aprktasyhavadurmadasya nivryamasystrabalena vryam / MSS_2174-2 alpyaso'pymayatulyavtter mahpakrya riporvivddhi // MSS_2175-1 aprjena ca ktarea ca gua syd bhaktiyuktena ka prajvikramalino'pi hi bhavet ki bhaktihnt phalam / MSS_2175-2 prajvikramabhaktaya samudit ye gu bhtaye te bhty npate kalatramitare sapatsu cpatsu ca // MSS_2176-1 aprptakla vacana bhaspatirapi bruvan / MSS_2176-2 labhate buddhyavajnam avamna ca bhrata // MSS_2177-1 aprptaklavacana bhaspatirapi bruvan / MSS_2177-2 prpnuyd buddhiaithilyam apamna ca vatam // MSS_2178-1 aprptaklo yo mrkho haset svecchnusrata / MSS_2178-2 prpnuyd buddhyavajna sabhy caiva vatam // MSS_2179-1 aprptakelisukhayoratimnaruddha- sadhnayo rahasi jtaruorakasmt / MSS_2179-2 ynormitho'bhilaato prathamnunti bhv prasdapiun kapayanti nidrm // MSS_2180-1 aprptapupodgamavibhramaiva ruddh bhujagena tath yatheyam / MSS_2180-2 na akyate spraumaphamnair modin candanakhikeva // MSS_2181-1 aprptaprathamvakartanaru vynamramkbhavad- vakrevanyairasu yasya dahane chinna iro juhvata / MSS_2181-2 uccrya svayameva mantramakaronnsyhamitytmanas tyga paktimukha sa vikramasuhdvra katha varyate // MSS_2182-1 aprptayauvan nr na kmya na ntaye / MSS_2182-2 saprpte oae vare gardabh cpsaryate // MSS_2183-1 aprptavallabhasamgamandhiky sakhy puro'tra nijacittavinodabuddhy / MSS_2183-2 lpaveagatihsyavikatthandyai prevarnuktimkalayanti llm // MSS_2184-1 aprpye'pi yath kme dharme cint na ki tath / MSS_2184-2 albhe'pi dvayorek bhayad ivadpar // MSS_2185-1 aprpyeurudsitsiraanerrt kuta akuta cakravyutkramakt parokaparau lena ny yay / MSS_2185-2 mtyurdaityapate kta sa sada pdgulparvata prvaty pratiplyat tribhuvana nialyakalya tay // MSS_2186-1 aprmya ca vedn str ctilaghanam / MSS_2186-2 sarvatra cnavasthnam etannanamtmana // MSS_2187-1 aprrthanamasasparam asadaranameva ca / MSS_2187-2 puruasyeha niyamo bhavedrgaprahaye // MSS_2188-1 aprrthita yath dukha tath sukhamapi svayam / MSS_2188-2 prina pratipadyeta sarva niyatiyantritam // MSS_2189-1 apriya na hi bheta na virudhyeta kenacit / MSS_2189-2 kryasiddhi samheta kryabhrao hi mrkhat // MSS_2190-1 apriya purua cpi paradroha parastriyam / MSS_2190-2 adharmamanta caiva drt prjo vivarjayet // MSS_2191-1 apriya yasya kurvta bhyas tasya priya caret / MSS_2191-2 acirea priya sa syd yo'priya priyamcaret // MSS_2192-1 apriyamukt puru prayatante dviguamapriya vaktum / MSS_2192-2 tasmdavcyamapriyam apriyamarotukmena // MSS_2193-1 apriyavacanadaridrai priyavacanhyai svadraparituai / MSS_2193-2 paraparivdanivttai kvacit kvacin mait vasudh // MSS_2194-1 apriyavacangrair dagdho'pi na vipriya vadatyrya / MSS_2194-2 ki dahyamnamagaru svabhvasurabhi parityajati // MSS_2195-1 apriyasypi vacasa parimvirodhina / MSS_2195-2 vakt rot ca yatrsti ramante tatra sapada // MSS_2196-1 apriyyapi kurvanta svrthyodyata ceit / MSS_2196-2 pait nopalabhyante vyasairiva kokil // MSS_2197-1 apriyyapi kurvo nihuryapi ca bruvan / MSS_2197-2 ceta prahldayatyeva sarvvasthsu vallabha // MSS_2198-1 apriyyapi kurvo ya priya priya eva sa / MSS_2198-2 dagdhamandirasre'pi kasya vahnvandara // MSS_2199-1 apriyyapi pathyni ye vadanti nmiha / MSS_2199-2 ta eva suhda prokt anye syurnmadhrak // MSS_2200-1 apriy na bhaviyanti priyo me na bhaviyati / MSS_2200-2 aha ca na bhaviymi sarva ca na bhaviyati // MSS_2201-1 apriyai saha savsa priyaicpi vinbhava / MSS_2201-2 asadbhi saprayogaca taddukha cirajvinm // MSS_2202-1 apriyairapi nipiai ki syt klesahiubhi / MSS_2202-2 ye tadunmlane akt jig teu obhate // MSS_2203-1 apriyo'pi hi pathya syd iti vddhnusanam / MSS_2203-2 vddhnusane tihan priyatmupagacchati // MSS_2204-1 aprt rogi nrm antarvatn dhtavratm / MSS_2204-2 rajasvalmakm ca na kmeta balt pumn // MSS_2205-1 apsu plavante p mnu ghnanti rkasn / MSS_2205-2 kapaya karma kurvanti klasya kuil gati // MSS_2206-1 apsvtmna na vketa nvaghet payorayam / MSS_2206-2 sadigdhanva nrohen na bhubhy nad taret // MSS_2206A-1 aphala rddham aptre dhanam aphala yat na dattamarthibhya / MSS_2206A-2 yauvanamaphala yamina rutamaphala durvintasya // MSS_2207-1 aphalasypi vkasya chy bhavati tal / MSS_2207-2 nirguo'pi vara bandhur ya para para eva sa // MSS_2208-1 aphalni durantni samavyayaphalni ca / MSS_2208-2 aakyni ca kryi nrabheta vicakaa // MSS_2209-1 abandhuvapi bandhutva sneht samupajyate / MSS_2209-2 bandhuvapi ca bandhutvam alokajeu hyate // MSS_2210-1 abala pronnata atru yo yti madamohita / MSS_2210-2 yuddhrtha sa nivarteta radanto yath gaja // MSS_2211-1 abalasvakulino jhan nijanadrumapina khagn / MSS_2211-2 anavadyatrdino mgn mgayghya na bhbhuj ghnatm // MSS_2212-1 abal balin nt damim makaraketun raka / MSS_2212-2 patpatitoddhtaye bhavati hi ubhajanman janma // MSS_2213-1 abal api vren yatshyyamuprit / MSS_2213-2 parbhavanti dkkoaptenaiva sa manmatha // MSS_2214-1 abalhyavigraharr amartyanatirakamlayopeta / MSS_2214-2 pacakramoditamukha pyt paramevaro muhurandi // MSS_2215-1 abalbuddhihny doa kantu sadrhasi / MSS_2215-2 mhasya satata doa kam kurvanti sdhava // MSS_2216-1 abal yatra prabal iuravano nirakaro mantr / MSS_2216-2 nahi nahi tatra dhan jvita pi durlabh bhavati // MSS_2217-1 abalvanapara eko bhuvanatritaye'pi cettad bhartt / MSS_2217-2 kathamanyath sudhkara- candanamukhypriyatva syt // MSS_2218-1 abal viaheta katha dhaaktimamuya ratirasaprasaram / MSS_2218-2 madanatulitnurgo na vidadhydyadi baldhnam // MSS_2219-1 abalsu vilsino'nvabhvan nayanaireva navopaghanni / MSS_2219-2 marudgamavrtaypi nye samaye jgrati sapravddha eva // MSS_2220-1 abaleti parvdo vth hi haridm / MSS_2220-2 ys netraniptena naavad ghryate jagat // MSS_2221-1 abale salile vyavasyat te mukhabhvo gamito na pakajena / MSS_2221-2 kathamdimavaratntyajasya dvijarjena ktorunigrahasya // MSS_2222-1 abalo'si na jitak- pratibhaarn parpata kitipa / MSS_2222-2 jtmbhakaapta kva vinayatyanalasaghta // MSS_2223-1 ablarucire bhruvau na ca marlamand gatir dgacalamacacala hdayabhdabhto day(?) / MSS_2223-2 sudh na khalu vkpathtithirathpi yn mano manojaarajarjjarannayati mohamasystanu // MSS_2224-1 abudh ajagam api kaypi gaty para padamavpt / MSS_2224-2 mantria iti krtyante nayabalaguik iva janena // MSS_2225-1 abudhai ktamnasavidas tava prthai kuta eva yogyat / MSS_2225-2 sahasi plavagairupsita na hi gujphalameti somatm // MSS_2226-1 abudhairarthalbhya payastrbhiriva svayam / MSS_2226-2 tm sasktya sasktya paropakarakta // MSS_2227-1 abuddhimritn ca kantavyamapardhinm / MSS_2227-2 na hi sarvatra pitya sulabha puruea vai // MSS_2228-1 atha ced buddhija ktv bryuste tadabuddhijam / MSS_2228-2 ppn svalpe'pi tn hanyd apardhe tathnjn // MSS_2229-1 abuddhv cittamaprpya virambha prabhaviuu / MSS_2229-2 na sveccha vyavahartavyam tmano bhtimicchat // MSS_2230-1 abodhi no hrnibhta madigita prattya v ndtavatyasviti / MSS_2230-2 lunti yna sma dhiya kiyadgat nivtya bldaradaraneu // MSS_2231-1 abja tvajjamathbjabhstata ida brahmamat punar viva sthvarajagama taditarat tvanmlamittha paya / MSS_2231-2 dhik tv caura iva praysi nibhta nirgatya jlntarair badhyante vivastvadekaarastvmrit jantava // MSS_2232-1 abdyanartuvatha msapaka- dinni krye'pyavadhau vidadhyt / MSS_2232-2 hnvadhiryena bhavatyasatya sarvo'pi loke akuno ghta // MSS_2233-1 abdebhakumbhe nirbinne vidyutkhagalathate / MSS_2233-2 svacchamuktphalasthl nipetustoyabindava // MSS_2234-1 abdairvrijighkayravagatai ska vrajant muhu sasargdvaavnalasya samabhdpannasattv tait / MSS_2234-2 manye deva tay kramea janito yumatpratpnalo yenrtivadhvilocanajalai sikto'pi savardhate // MSS_2235-1 abdhin saha mitratve dridrya yadi jyate / MSS_2235-2 lchana sgarasyaiva maitrkarturna lchanam // MSS_2236-1 abdhirna tpyati yath sarit sahasrair no cendhanairiva ikh bahudhopantai / MSS_2236-2 jva samastaviayairapi tadvadeva sacintya crudhiaastyajatndriyrthn // MSS_2237-1 abdhiryadyavadhrito na tu tad tasmnnipymbudair vntn ycasi kkubhirjalalavnuttnacacpua / MSS_2237-2 tatte nistrapancataivamucit nirvaktumetat katha vidma kena guena mniu puna sraga sagyate // MSS_2238-1 abdh ratnamadho dhatte dhatte v iras tam / MSS_2238-2 abdhereva hi doo'ya ratna ratna ta tam // MSS_2239-1 abdherambha sthagitabhuvanbhogaptlakuke / potopy iha hi bahavo laghane'pi kamante / MSS_2239-2 ho rikta kathamapi bhavedea daivt tadn ko nma sydavaakuharlokane'pyasya kalpa // MSS_2240-1 abdhau majjanti mn iva phaina iva kauirandhra vianti krmantyadrn vihag iva kapaya iva kvpyaraye caranti / MSS_2240-2 deva kmplaakra prasaradanupamatvaccamcakravha- vyhavydhtadhlpaalahatada kndik kit // MSS_2241-1 abravcca bhagavan matagajair yadbhadbhirapi karma dukaram / MSS_2241-2 tatra nhamanumantumutsahe moghavtti kalabhasya ceitam // MSS_2242-1 abhakya bhakayennitya suvsomadyap ghe / MSS_2242-2 kuh bhavati vitteo veydo svabhvaj // MSS_2243-1 abhagnavtt prasabhd k yauvanoddhatai / MSS_2243-2 cakranduruccakairmuigrhyamadhy dhanurlat // MSS_2244-1 abhaya sattvasauddhir jnayogavyavasthiti / MSS_2244-2 dna damaca yajaca svdhyyastapa rjavam // MSS_2245-1 ahis satyamakrodhas tyga ntirapaiunam / MSS_2245-2 day bhtevaloluptva mrdava hrracpalam // MSS_2246-1 teja kam dhti aucam adroho ntimnit / MSS_2246-2 bhavanti sapada daivm abhijtasya bhrata // MSS_2247-1 dambho darpo'timnaca krodha pruyameva ca / MSS_2247-2 ajna cbhijtasya prtha sapadamsurm // MSS_2248-1 daiv sapadvimokya nibandhysur mat // MSS_2249-1 abhaya sarvabhtebhyo dattv yacarate muni / MSS_2249-2 tasypi sarvabhtebhyo na bhaya vidyate kvacit // MSS_2250-1 abhaya sarvabhtebhyo yo dadti daypara / MSS_2250-2 abhaya tasya bhtni dadattyanuuruma // MSS_2251-1 abhaya sarvabhtebhyo yo dadti daypara / MSS_2251-2 tasya dehavimuktasya kaya eva na vidyate // MSS_2252-1 abhayamabhaya deva brmastavsilatvadh kuvalayadalayatm atrorurasthalayin / MSS_2252-2 samayasulabh krti bhavymasta sutmasv api ramayitu rgndheva bhramatyakhila jagat // MSS_2253-1 abhayasya hi yo dt sa pjya satata npa / MSS_2253-2 satra hi vardhate tasya sadaivbhayadakiam // MSS_2254-1 abhayasyaiva yo dt tasyaiva sumahatphalam / MSS_2254-2 na hi prasama dna triu lokeu vidyate // MSS_2255-1 abhavadabhinavaprarohabhj chaviparipiu ya purgaknm / MSS_2255-2 ahaha virahavaikte sa tasy kraimani saprati drvay vivda // MSS_2256-1 abhavyajvo vacana pahannapi jinasya mithytvavia na mucati / MSS_2256-2 yath via raudravio'ti pannaga saarkara cru paya pibannapi // MSS_2257-1 abhvi sindhv sadhybhrasadgrudhiratoyay / MSS_2257-2 hte yoddhu jana pau sa dgrudhi rato yay // MSS_2258-1 abhve na narastasmd bhva sarvatra kraam / MSS_2258-2 citta odhaya yatnena kimanyairbhyaodhanai // MSS_2259-1 abhve paastrasya hri snyuriyate / MSS_2259-2 gurthamathav grhy snyavo mahigavm // MSS_2259A-1 abhigamyste sadbhir vyapagatamnvamnadoca / MSS_2259A-2 ye svaghamupagatn ramamupacrairvyapanayanti // MSS_2260-1 abhijanavato bhartu lghye sthit ghipade vibhavagarubhi ktyairasya pratikaamkul / MSS_2260-2 tanayamacirt prcvrka prasya ca pvana mama virahaj na tva vatse uca gaayiyasi // MSS_2261-1 abhijtajanavyathvah bahalomaprasar vidhina / MSS_2261-2 prakhal iva dimgat bhuvi tpya nidghavsar // MSS_2262-1 abhitpasapadamathoarucir nijatejasmasahamna iva / MSS_2262-2 payasi prapitsuraparmbunidher adhirohumastagirimabhyapatat // MSS_2263-1 abhitigmarami ciramviram- davadhnakhinnamanimeatay / MSS_2263-2 vigalanmadhuvratakulrujala nyamimladabjanayana nalin // MSS_2264-1 abhito nitar salila jalade dtu samudyate bhavati / MSS_2264-2 tadapi bahulamalpa v ptrdhna mata patanam // MSS_2265-1 abhittvutthite citre dyate bhittirtat / MSS_2265-2 aho vicitr myeya bhagna tua ilplut // MSS_2266-1 abhidrohea bhtnm arjayan gatvar riya / MSS_2266-2 udanvniva sindhnm padmeti ptratm // MSS_2267-1 abhidhya tad tadapriya iuplo'nuaya para gata / MSS_2267-2 bhavato'bhiman samhate sarua kartumupetya mnanm // MSS_2268-1 abhidhvati m mtyur ayamudgramudgara / MSS_2268-2 kpaa puarkka raka m aragatam // MSS_2269-1 abhidhylu parasveu neha nmutra nandati / MSS_2269-2 tasmdabhidhy satyjy sarvadbhpsat sukham // MSS_2270-1 abhinayaastau hastau pdau paribhtakisalayau salayau / MSS_2270-2 aga rajitaraga ntta pubhvali samavttam // MSS_2271-1 abhinayn paricetumivodyat malayamrutakampitapallav / MSS_2271-2 amadayat sahakralat mana sakalik kalikmajitmapi // MSS_2272-1 abhinava galitukadarita dadhati yatstanayoruparisthitam / MSS_2272-2 vasanamaalamaanamagans tadadhika pratipakamanojvaram // MSS_2273-1 abhinavakuastraspardhi kare ira kuravakaparidhna paldma kahe / MSS_2273-2 tanusarasajalrdronmlita sundar dinapariatijanm ko'pi veacaksti // MSS_2274-1 abhinavajavpupaspardh tavdharapallavo hasitakusumonmeacchydaracchuritntara / MSS_2274-2 nayanamadhupare ynmanratamharas tarui tanute truyarrvilsavatasatm // MSS_2275-1 abhinavanalinkisalaya- mlavalaydi davadahanari / MSS_2275-2 subhaga kuragado'sy vidhivaatastvadviyogapavipte // MSS_2276-1 abhinavanalinvinodalubdho mukulitakairaviviyogabhru / MSS_2276-2 bhramati madhukaro'yamantarle rayati na pakajin kumudvat v // MSS_2277-1 abhinavanavantaprtamtmranetra vikacanalinalakmspardhi snandavaktram / MSS_2277-2 hdayabhavanamadhye yogibhirdhynagamya navagaganatamlaymala kacide // MSS_2278-1 abhinavanavantasnigdhamptadugdha dadhikaaparidigdha mugdhamaga murre / MSS_2278-2 diatu bhuvanakcchraccheditpicchagucchac chavi navaikhipicchlchita vchita va // MSS_2279-1 abhinavapallavaraan iirataraturajalamagalasnt / MSS_2279-2 pupavat ctalat priyeva dade phalbhimukh // MSS_2280-1 abhinavapulaklmait gaapl nigadati vinighnandahindoliceta / MSS_2280-2 sudati vadati puyai kasya dhanyairmanoja- prasaramasakdetaccpala locanasya // MSS_2281-1 abhinavamukhamudra kudrakpopavta praithilavipulatva jvlakocchavsiplam / MSS_2281-2 pariatiparipivyktenruimn hataharitimaea ngaraga caksti // MSS_2282-1 abhinavayavasarlini kmtale'smin atiayaparabhga bhejire jiugop / MSS_2282-2 kuvalayaayanye mugdhamugdhekay maaya iva vimukt kmakeliprasagt // MSS_2283-1 abhinavavadhroasvda karatannapd asaralajanleakrrasturasamraa / MSS_2283-2 galitavibhavasyjevdya dyutirmas raver virahivanitvaktraupamya bibharti nikara // MSS_2284-1 abhinavaviavallpdapadmasya vior madanamathanamaulermlatpupaml / MSS_2284-2 jayati jayapatk kpyasau mokalakmy kapitakalikalak jhnav na puntu // MSS_2285-1 abhinavasevakavinayai prghuakoktairvilsinruditai / MSS_2285-2 dhrtajanavacananikarair iha kacidavacito nsti // MSS_2286-1 abhinaati vainateya cmarasahita sasatyabhmo ya / MSS_2286-2 nryaa sa skd vibudhasamarcya sad jayatu // MSS_2287-1 abhinnavelau gambhrv amburirbhavnapi / MSS_2287-2 asvajanasakas tva tu cmkaradyuti // MSS_2288-1 abhinnevapi kryeu bhidyate manasa kriy / MSS_2288-2 anyathaiva stana putra cintayatyanyath pati // MSS_2289-1 abhipatati ghana oti garj sahati il sahate taittaragn / MSS_2289-2 vidhuvati garuta ruta vidhatte jalapate kiyate'pi ctako'yam // MSS_2290-1 abhiprya yo viditv tu bhartu sarvi kryi karotyatandr / MSS_2290-2 vakt hitnmanurakta rya aktija tmeva hi so'nukampya // MSS_2291-1 vkya tu yo ndriyate'nuia pratyha yacpi niyujyamna / MSS_2291-2 prajbhimn pratiklavd tyjya sa tdktvarayaiva bhtya // MSS_2292-1 abhiprynusrea prakakurute priyam / MSS_2292-2 aho mahprabhvn bhpatn vasudhar // MSS_2293-1 abhipretrthasiddhyartha pjito ya surairapi / MSS_2293-2 sarvavighnacchide tasmai gadhipataye nama // MSS_2294-1 abhibhavati mana kadambavyau madamadhure ca ikhain ninde / MSS_2294-2 jana iva na dhtecacla jiur na hi mahat sukara samdhibhaga // MSS_2295-1 abhibhto'pi notsha jahyjjtu svasiddhaye / MSS_2295-2 nago'pi grasatyeva saihikeyo muhurdviau // MSS_2296-1 abhibhto'pyavajto yo rj dvri tihati / MSS_2296-2 sa tu rj riya bhukte nbhimn kadcana // MSS_2297-1 abhibhya vibhtimrtav madhugandhtiayena vrudhm / MSS_2297-2 npateramarasragpa s dayitorustanakoisusthitam // MSS_2298-1 abhibhya satmavasthiti jaajeu pratipdya ca riyam / MSS_2298-2 jagatparitpakt katha jaladhau nvapatedasau ravi // MSS_2299-1 abhimataphaladt tva ca kalpadrumaca prakaamiha viea kacanodharma / MSS_2299-2 kathamiha madhuroktipremasamnamira tulayati surakh deva dna tvadyam // MSS_2300-1 abhimataphalasiddhisiddhamantr- vali balijitparamehinorupsye / MSS_2300-2 bhagavati madanrinri vande nikhilanagdhipabhartdrike tvm // MSS_2301-1 abhimatamabhita ktgabhag kucayugamunnativittamunnamayya / MSS_2301-2 tanurabhilaita klamacchalena vyavuta vellitabhuvallark // MSS_2302-1 abhimatamahmnagranthiprabhedapayas gurutaraguagrmmbhojasphuojjvalacandrik / MSS_2302-2 vipulavilasallajjvallvidrakuhrik jaharapihar dupreya karoti viambanm // MSS_2303-1 abhimatavastpaht- vapi gurugarvdandarastanvy / MSS_2303-2 skhalite'pi priyasya sa- yamatanamityeva bibboka // MSS_2304-1 abhimatasiddhirae bhavati hi puruasya puruakrea / MSS_2304-2 daivamiti yadapi kathayasi puruagua so'pyadkhya // MSS_2305-1 abhimantrya ucividhnd jyhya hastikaraja cram / MSS_2305-2 yo'nti sa hi nara syd yatheaceo'pi drghyu // MSS_2306-1 abhimnadhana ye cira jvanti te nar / MSS_2306-2 abhimnavihnn ki dhanena kimyu // MSS_2307-1 abhimnadhanasya gatvarair asubhi sthsnu yaacicata / MSS_2307-2 aciruvilsacacal nanu lakm phalamnuagikam // MSS_2308-1 abhimnavat pusm tmasramajnatm / MSS_2308-2 andhnmiva dyante patannt pravttaya // MSS_2309-1 abhimnavat brahman yuktyuktavivekinm / MSS_2309-2 yujyate'vayabhogyn dukhnmaprakanam // MSS_2310-1 abhimnavato manasvina priyamuccai padamrurukata / MSS_2310-2 viniptanivartanakama matamlambanamtmapauruam // MSS_2311-1 abhimnitabhtena snubandharasena tu / MSS_2311-2 yata sarvendriyaprti sa kma procyate budhai // MSS_2312-1 abhimninamudbhrntam tmasabhvita aham / MSS_2312-2 krodhana caiva npati vyasane ghnanti vairia // MSS_2313-1 abhimukhagate yasminneva priye bahuo vadaty avanatamukha tmeva sthita mganetray / MSS_2313-2 atha kila balllllola sa ea tathekita kathamapi yath dy manye kta rutilaghanam // MSS_2313A-1 abhimukhamadhuratarebhya parmukhkroant kulebhya / MSS_2313A-2 abhyantarakaluebhyo bhetavya mitraatrubhya // MSS_2314-1 abhimukhanihatasya satas tihatu tvajjayo'tha v svarga / MSS_2314-2 ubhayabalasdhuvda ravaamukho'styeva ctyartham // MSS_2315-1 abhimukhapataylubhirlala- ramasalilairavidhautapatralekha / MSS_2315-2 kathayati puruyita vadhn mditahimadyutidurman kapola // MSS_2316-1 abhimukhapatitairguaprakard avajitamuddhatimujjval dadhnai / MSS_2316-2 tarukisalayajlamagrahastai prasabhamanyata bhagamagannm // MSS_2317-1 abhimukhamupayti m sma kicit tvamabhidadh paale madhuvratnm / MSS_2317-2 madhusurabhimukhbjagandhalabdher adhikamadhi tvadanena m nipti // MSS_2318-1 abhimukhgatamrgaadhorai- dhvanitapallavitmbaragahvare / MSS_2318-2 vitarae ca rae ca samudyate bhavati ko'pi para virala para // MSS_2319-1 abhimukhe mayi sahtamkita hasitamanyanimittaktodayam / MSS_2319-2 vinayavritavttiratastay na vivto madano na ca savta // MSS_2320-1 abhimuni sahas hte parasy ghanamarut jaghanukaikadee / MSS_2320-2 cakitamavasanoru satrapy pratiyuvatrapi vismaya ninya // MSS_2321-1 abhiyti na sata ea cakuo harirityakhidyata nitambinjana / MSS_2321-2 na viveda ya satatamenamkate na vitat vrajati khalvasvapi // MSS_2322-1 abhiyukta balavat durlabha hnasdhanam / MSS_2322-2 htasva kmina coram vianti prajgar // MSS_2323-1 abhiyukto balavat tihan durge prayatnavn / MSS_2323-2 tadbalyastarhvna kurvttmavimuktaye // MSS_2324-1 abhiyukto yad payen na kcid gatimtmana / MSS_2324-2 yudhyamnastad prjo mriyate ripu saha // MSS_2325-1 abhiyokt bal yasmd alabdhv na nivartate / MSS_2325-2 upahrdte tasmt sadhiranyo na vidyate // MSS_2326-1 abhirme'bhinivea vidadhn vividhalbhanirapek / MSS_2326-2 upahasyase sumadhye vidagdhavrganvrai // MSS_2327-1 abhilakya sthira puya khyta sadbhirnievitam / MSS_2327-2 seveta siddhimanviccha lghya vindhyamivevaram // MSS_2328-1 abhilaata upya vikrama krtilakmyor asugamamarisainyairakamabhygatasya / MSS_2328-2 janaka iva iutve supriyasyaikasnor avinayamapi sehe pavasya smarri // MSS_2329-1 abhilaati na khalu purua riyamapi krty vinkt kuala / MSS_2329-2 kaikya vastune kas tyajatha cirasthira reya // MSS_2330-1 abhilaati padmayonau nisvavadhn sutn sraum / MSS_2330-2 sva sva viakamn vepante krakacavarttino lok // MSS_2331-1 abhilaatoranubhvn tilottamy kilottamnubhayo / MSS_2331-2 sundopasundayorapi no bheddudhriyate // MSS_2332-1 abhilaanti tavdharamdhur tadiha ki hariki mudh budh / MSS_2332-2 surasudhmadharkurute yatas tvadadharo'dharatmagamat tata // MSS_2333-1 abhilaasi yadndo vaktralakm mgky punarapi sakdabdhau majja saklaykam / MSS_2333-2 suvimalamatha bimba prijtaprasnai surabhaya vada no cet tva kva tasy mukha kva // MSS_2334-1 abhilaitdhikavarade praipatitajanrtihrii araye / MSS_2334-2 caraau nammyaha te vidydharadevate gauri // MSS_2335-1 abhivarati yo'nuplayan vidhibjni vivekavri / MSS_2335-2 sa sad phalalin kriy arada loka ivdhitihati // MSS_2336-1 abhivdanalasya nitya vddhopasevina / MSS_2336-2 catvri tasya vardhanta yu praj yao balam // MSS_2337-1 abhivdayeta vddham sana csya darayet / MSS_2337-2 ktjalirupsta gacchanta phato'nviyt // MSS_2338-1 abhivdya yath vddhn santo gacchanti nirvtim / MSS_2338-2 eva sajjanamkruya mrkho bhavati nirvta // MSS_2339-1 abhivkya smiktamaana yat kararuddhanvigaladauk striya / MSS_2339-2 dadhire'dhibhitti paahapratisvanai sphuamaahsamiva saudhapaktaya // MSS_2340-1 abhiapta puyakrye pravtto'pi na siddhibhk / MSS_2340-2 bhartrnugamanodyukt reuk janamrik // MSS_2341-1 abhiastavat prapayanti daridra prvata sthitam / MSS_2341-2 dridrya ptika loke kastacchasitumarhati // MSS_2342-1 abhiieayiu bhuvanni ya smaramivkhyata lodhrarajacaya / MSS_2342-2 kubhitasainyapargavipura- dyutiraya tirayannudabhddia // MSS_2343-1 abhiekrdrairas rj rjyvalokin / MSS_2343-2 sahyavaraa krya tatra rjya pratihitam // MSS_2344-1 yadapyalpatara karma tadapyekena dukaram / MSS_2344-2 puruesahyena kimu rjya mahodayam // MSS_2345-1 abhisaraapar sad vark samaramahdhvasu raktapakileu / MSS_2345-2 hdi dharaibhujmiya nparr nihitapadaiva kalakamtanoti // MSS_2346-1 abhisaraamayuktamagannm iti tava sundari m sma bhdvitarka / MSS_2346-2 nanu patimagamat svaya nadn saridapi abhujamuhrtaml // MSS_2347-1 abhisaraarasa kgayaer ayamaparatra na vkita ruto v / MSS_2347-2 ahimapi yadiya nirsa nghrer nibiatanpuramtmannabuddhy // MSS_2348-1 abhisre sarojki yadi gantu samhase / MSS_2348-2 samcchdya mukha yhi prayatnena priya prati // MSS_2349-1 abhihanti hanta kathamea mdhava sukumrakyamanavagraha smara / MSS_2349-2 acirea vaiktavivartadrua kalabha kahora iva kapkala // MSS_2350-1 abhihitpyabhiyogaparmukh prakaamagavilsamakurvat / MSS_2350-2 upari te puruyitumakam navavadhriva atrupatkin // MSS_2351-1 abhkamuccairdhvanat payomuc ghanndhakrktaarvarvapi / MSS_2351-2 taitprabhdaritamrgabhmaya praynti rgdabhisrik striya // MSS_2352-1 abhkamuairapi tasya somaa surendrabandvasitnilairyath / MSS_2352-2 sacandanmbhakaakomalaistath vapurjalrdrpavanairna nirvavau // MSS_2353-1 abhps svtmano rak'virata susthira tath / MSS_2353-2 yatnamtiha dhairyea tata siddhirbhaved dhruvam // MSS_2354-1 abhaphalasasiddhis tui kmy susapada / MSS_2354-2 dvitribhirbahubhi srdha bhojanena prajyate // MSS_2355-1 abhamsdya cirya kle samuddhta kaman cake / MSS_2355-2 yoinmanojanmasukhodayeu samuddhtakamancake // MSS_2356-1 abhukty yasy kaamapi na yta npaatair bhuvas tasy lbhe ka iva bahumna kitibhujm / MSS_2356-2 tadaasypyae tadavayavalee'pi patayo vide kartavye vidadhati ja pratyuta mudam // MSS_2357-1 abhuktvmalaka pathya bhuktv tu badarphalam / MSS_2357-2 kapittha sarvad pathya kadal na kadcana // MSS_2358-1 abhujatcdadat dhana caur haranti hi / MSS_2358-2 saragh yath sarva mkika vanacria // MSS_2359-1 abhtaprva mama bhvi ki v sarva sahe me sahaja ca dukham / MSS_2359-2 ki tu tvadagre aragatn parbhavo ntha na te'nurpam // MSS_2360-1 abhtamsajya viruddhamhita baldalabhya tava lipsate npa / MSS_2360-2 vijnato'pi hyanayasya raudrat bhavatyapye parimohin mati // MSS_2361-1 abht prc pig rasapatiriva prya kanaka gatacchyacandro budhajana iva grmyasadasi / MSS_2361-2 kat kstr npataya ivnudyamapar na dp rjante draviarahitnmiva gu // MSS_2362-1 abhdambhore saha vasatirst kamalay gunmdhro nayanaphalamindu prathayati / MSS_2362-2 katha sihsnustamapi tudati prauhadaanair gunmsvda piunarasan ki rasayati // MSS_2363-1 abhvannadbhutoma tavypte jagattraye / MSS_2363-2 kucotsag kg sthna manmathatejasa // MSS_2364-1 abhedenaiva yudhyeran rakeyuca parasparam / MSS_2364-2 phalgu sainyasya yat kicin madhye vyhasya tadbhavet // MSS_2365-1 abhedenopste kumudamudare v sthitavato vipakdambhojdupagatavato v madhuliha / MSS_2365-2 aparypta ko'pi svaparaparicaryparicaya- prabandha sdhnmayamanabhisadhnamadhura // MSS_2366-1 abhedyo'nuddhata stabdha snta priyadarana / MSS_2366-2 bahuruta klaved jitagrantho'rthakarmavit // MSS_2367-1 abhogasubhag bhtir adainyadhavala kulam / MSS_2367-2 adarpaviad vidy bhavatyunnatacetasm // MSS_2368-1 abhoginau maalinau tatkanmuktakacukau / MSS_2368-2 varamviau spau na tu patny payodharau // MSS_2369-1 abhyakta rahasi gata vicittamanyena mantrayanta v / MSS_2369-2 ucitapraayamapi npa sahasry nopasarpanti // MSS_2370-1 abhyaktamiva snta uciraucimiva prabuddha iva suptam / MSS_2370-2 baddhamiva strairagatir janamiha sukhasaginamavaimi // MSS_2371-1 abhyaghni municpalt tvay yanmga kitipate parigraha / MSS_2371-2 akamia tadaya pramdyat savoti khalu doamajat // MSS_2371A-1 abhyantaragat bhy bhycbhyatara gat / MSS_2371A-2 yairnar nidhana ynti yath rj kacadruma // MSS_2372-1 abhyarthaye kimapi jvitajanmatastvm utkahatodgati nisara tvadeva / MSS_2372-2 knte dgantapathalambini jvatti yvanna karapathameti janpavda // MSS_2373-1 abhyarthya sapraati mandiramabhyupet dev svaya bhagavat pthageva tsm / MSS_2373-2 sannavallabhasamgamascanni sajvanni vacannyapi vcitni // MSS_2374-1 abhyast sphuameva stragataya samyakkavitvodadhe pra cdhigata sat pariadi prpta pratihodaya / MSS_2374-2 nirviasya mamdhun nanu para panth na dainya vin netu vchati vsan suradhuntre'nurpa vaya // MSS_2375-1 abhyaste'pi nitambabhraphalake khedlaseya gati kicit savalitrdhapakmavirallok do'ntargat / MSS_2375-2 tanmanye nibhta tvaydya hdaye kaciddhto vallabho nivs kathamanyath dviguatmete tavaiva gat // MSS_2376-1 abhyaste'pi hi nma vastuni cirdajnasabhvana aucaucvivdit viakalasmtyakarvartanam / MSS_2376-2 vra vramopaghtakathana ko'pyea ambhtman pryo dagdhaduravacanavidhau jgartyaprva krama // MSS_2377-1 abhyasya pavanavijaya vykhyya ca aivasahit sakal / MSS_2377-2 maraasamaye gur pardavadasavo vinikrnt // MSS_2378-1 abhyasya vedamavadhya ca prvatantram lakya iacaritni pthagvidhni / MSS_2378-2 adhypandibhiravpya dhana ca bhri karmi mtaralas kathamcareyu // MSS_2379-1 abhyasya smaradaakaualamupdhyyrupsyvayo krmnyarahasyavastuni mitho'pysjjig sakhi / MSS_2379-2 utkampotpulakgasabhtaghanasvedvilastanmay sadyo nipratibha sa manmathakathvaitaika khaita // MSS_2380-1 abhyasydau rutimatha gha prpya labdhv mahrthn iv yajairjanitatanaya pravrajedyuo'nte / MSS_2380-2 itycae ya iha sa manuryjavalkyo'pi v me tvat kla pratibhavati cedyuastatpramam // MSS_2381-1 abhyynta jhaiti gilitu vyumapyyatsye bhmkre praktikuile baddhanirvyjavaire / MSS_2381-2 pryeettha ktaparicaye ppini krrasarpe bhadrarbhi paricitikath kd mdnm // MSS_2382-1 abhyvahati kalya vividh vksubhit / MSS_2382-2 saiva durbhit rjann anarthyopapadyate // MSS_2383-1 abhysa karma samyag utpdayati kaualam / MSS_2383-2 vidhin tvadabhyasta yvat s mgeka // MSS_2384-1 abhysakra vidy lakm puynusri / MSS_2384-2 dnnusri krtir buddhi karmnusri // MSS_2385-1 abhysarahit vidy nirudyog npariya / MSS_2385-2 veayoca rgiyo hsyyatanamagane // MSS_2386-1 abhysachandas dao jvaradaaca laghanam / MSS_2386-2 yamadao viubhakti atrudaa ubh gati // MSS_2387-1 abhysasthitactaaagahanasthndito gehin grma kacidavkaka virahi tra vadhrnyatm / MSS_2387-2 atryntyacirea kokilakulavyhrajhakria panthastrjanajvitaikaharaaprauh puro vsar // MSS_2388-1 abhysttu sthirasvnta rdhvaretca jyate / MSS_2388-2 parnandamayo yog jarmaraavarjita // MSS_2389-1 abhysddhryate vidy kula lena dhryate / MSS_2389-2 guena jyate tvrya kopo netrea gamyate // MSS_2390-1 abhysddhryate vidy kula lena dhryate / MSS_2390-2 guairmitri dhryante ak krodhaca dhryate // MSS_2391-1 abhysnusar vidy buddhi karmnusri / MSS_2391-2 udyognusar lakm phala bhgynusri ca // MSS_2392-1 abhysena sthira cittam abhysennilacyuti / MSS_2392-2 abhysena parnando hyabhysentmadaranam // MSS_2393-1 abhysennyasacro hyabhysennyarpat / MSS_2393-2 abhysena samutkrntir abhysenimdaya // MSS_2394-1 abhyso ratihetor bhavati nar na vastusadguata / MSS_2394-2 satyapi msopacaye rgya kucau sphijau na puna // MSS_2395-1 abhyso hi karma kaualamvahati / MSS_2395-2 na hi saknniptamtreoda- bindurapi grvai nimnatmdadhti // MSS_2396-1 abhyukito'si salilairna balhakn cgrapakasada bhamantarle / MSS_2396-2 mithyaitadnanamida bhavatastath hi hemantapadmamiva niprabhatmupaiti // MSS_2397-1 abhyutthnamupgate ghapatau tadbhae namrat tatpdrpitadirsanavidhistasyopacary svayam / MSS_2397-2 supte tatra ayta tatprathamato jahycca ayymiti prcyai putri nivedita kulavadhsiddhntadharmgama // MSS_2398-1 abhyuddht vasumat dalita ripra krkt balavat balirjalakm / MSS_2398-2 ekatra janmani kta tadanena yn janmatraye yadakarot purua pura // MSS_2399-1 abhyudyatkavalagrahapraayinaste allakpallavs taccsphlasaha sara kitidhtmityasti ko nihnute / MSS_2399-2 dantastambhaniaanisahakara vsairatiprubhir yenya virah tu vraapati svmin sa vindhyo bhavn // MSS_2400-1 abhyunnatastanayug taralyatk dvri sthit tadupaynamahotsavya / MSS_2400-2 s prakumbhanavanrajatoraasrak sabhramagalamayatnakta vidhatte // MSS_2401-1 abhyunnatguhanakhaprabhbhir nikepadrgamivodgirantau / MSS_2401-2 jahratustaccaraau pthivy sthalravindariyamavyavasthm // MSS_2402-1 abhyunnatnmaurapyudra pact prakopa janayedarm / MSS_2402-2 ta cpramatta prasamkya yyn- na nayed damadaheto // MSS_2403-1 abhyunnat purastd avagh jaghanagauravt pact / MSS_2403-2 dvre'sya pusikate padapaktirdyate'bhinav // MSS_2404-1 abhyunnate'pi jalade jagadekasra- sdhraapraayahrii h yadete / MSS_2404-2 ullsalsyalalita taravo na ynti he dvapvaka sa tvaka eva doa // MSS_2405-1 abhyunnatevghrinakhkur dyutirvireje hari do'sy / MSS_2405-2 pukhval pacaar yudhn lvayadarpadvigukteva // MSS_2406-1 abhyunnato'si salilai pariprito'si tvmarthayanti vihagstitstathaite / MSS_2406-2 kla payodhara paropaktestavya canilavyatikare kva bhavn kva te v // MSS_2407-1 abhyupayukt sadbhir gatgatairaharaha prakhindn / MSS_2407-2 kpaajanasanikara prpyrth prasvapantva // MSS_2408-1 abhyullasanti vinivritacandannm ed vapui kukumapatralekh / MSS_2408-2 abhygat karasarojapadravinda- sarakaya kira iva tigmabhno // MSS_2409-1 abhyut saghtdannd acchidrccaiva vsasa / MSS_2409-2 aparapreyabhvcca bhya icchan patatyadha // MSS_2410-1 abhyetya ycito'pi tyaktv lajj may vigatalajja / MSS_2410-2 cicchedaia mam sahas pratiedhaastrea // MSS_2411-1 abhracchy khalaprti samudrnte ca medin / MSS_2411-2 alpenaiva vinayanti yauvanni dhanni ca // MSS_2412-1 abhracchy khalaprtir navasasyni yoita / MSS_2412-2 kicitklopabhogyni yauvanni dhanni ca // MSS_2413-1 abhracchy khalaprtir veyrgo vibhtaya / MSS_2413-2 mahbhuj prasdaca pacaite cacal smt // MSS_2414-1 abhracchy tdagni khalaprti sthale jalam / MSS_2414-2 veyrga kumitra ca aete budbudopam // MSS_2415-1 abhracchy tdagni pardhna ca yat sukham / MSS_2415-2 ajneu ca vairgya kiprametad vinayati // MSS_2416-1 abhradhvnairmukharitadia reayastoyadn dhrsrairdharaivalaya sarvata plvayanti / MSS_2416-2 tena sneha vahati vipula matsakhyuktametat tvam nisneho yadasi tadida ntha me vismayya // MSS_2417-1 abhrapupamapi ditsati ta srthin vimukhat yadabhji / MSS_2417-2 stokakasya khalu cacupuena mlnirullasati tadghanasaghe // MSS_2418-1 abhravnda vikhnta prastyanta ca yauvanam / MSS_2418-2 rjynta naraka tadvad ycannta hi gauravam // MSS_2419-1 abhrvilsamaspamadarga mgekaam / MSS_2419-2 ida tu nayanadvandva tava tadguabhitam // MSS_2420-1 amajjadkahamasau sudhsu priya priyy vacana nipya / MSS_2420-2 dvianmukhe'pi svadate stutiry tanmiat neamukhe tvamey // MSS_2421-1 amadayanmadhugandhasanthay kisalaydharasagatay mana / MSS_2421-2 kusumasabhtay navamallik smitaruc tarucruvilsin // MSS_2422-1 amanaska gate citte jyate karma kaya / MSS_2422-2 yath citrapae dagdhe dahyate citrasacaya // MSS_2423-1 amantramakara nsti nsti mlamanauadham / MSS_2423-2 ayogya puruo nsti yojakastatra durlabha // MSS_2424-1 amantramakara nsti nsti mlamanauadham / MSS_2424-2 nirdhan pthiv nsti hymny khalu durlabh // MSS_2425-1 amandataravryagradhrhatamahbhta / MSS_2425-2 citracpadhar vr vidyotante ghan iva // MSS_2426-1 amandamainpurakvaanacrucrkrama jhaajjhaitamekhalskhalitatrahracchaam / MSS_2426-2 ida taralakakavalivieavclita mano harati subhruva kimapi kandukakritam // MSS_2427-1 amandamattamtaga srbhyudaynvita / MSS_2427-2 itydilakaopeta skandhvra praasyate // MSS_2428-1 amandnandaniyandam apstnyakriykramam / MSS_2428-2 jagajjanmotsave tasy ptmtamivbhavat // MSS_2429-1 amandnandn galadalaghusatpavipad padmbhojadvandva irasi dadhatminduirasa / MSS_2429-2 kad na klindsalilaabalairambarasarit taragairagrbhavati bhavabandhendhanacaya // MSS_2430-1 amanyatsau kusumeu garbhaga pargamandhakaraa viyoginm / MSS_2430-2 smarea mukteu pur purraye tadagabhasmeva areu sagatam // MSS_2431-1 amaratarukusumasaurabha- sevanasaprasakalakmasya / MSS_2431-2 pupntaraseveya bhramarasya viamban mahat // MSS_2432-1 amarayuvatigtodgrvasragago- llikhitaaisudhmbhadvalrmaramym / MSS_2432-2 surapatigajagaasrasidnmbudhr prasavasurabhim vsavy nammi // MSS_2433-1 amarmukhasdhumdhur lahar kcana ctur kalnm / MSS_2433-2 taralkurute mano madya muralndaparapar murre // MSS_2434-1 amarukakavitvaamaruka- ndena vinuhnut na sacarati / MSS_2434-2 grabhaitirany dhanyn ravaavivareu // MSS_2435-1 amarairamta na ptamabdher na ca hlhalamulbaa harea / MSS_2435-2 vidhin nihita khalasya vci dvayametad bahirekamantaranyat // MSS_2436-1 amarairgata madhukaraicalita pravarai praytamapi padmadm / MSS_2436-2 vibhave gate sakalameva gata dhruvamekamacati yaa sarasa // MSS_2437-1 amarty santu marty v cetan santvacetan / MSS_2437-2 dnameva purasktya styante bhuvanaistribhi // MSS_2438-1 amari ktyamiva kamraya madoddhateneva hita priya vaca / MSS_2438-2 balyas tadvidhineva paurua bala nirasta na rarja jiun // MSS_2439-1 amaropaghtn manyusataptacetasm / MSS_2439-2 parasparpakrea pus bhavati vigraha // MSS_2440-1 amalamlakakamanyakapolaruces taralasallanlanalinapratiphullada / MSS_2440-2 vikasadaokaoakarakntibhta sutanor madalulitni hanta lalitni haranti mana // MSS_2441-1 amaltmasu pratiphalannabhitas tarukapolaphalakeu muhu / MSS_2441-2 visasra sndrataramindurucm adhikvabhsitadi nikara // MSS_2442-1 amalmasamacchidram akrauryamatisundaram / MSS_2442-2 adeyamapratigrhyam aho jna mahdhanam // MSS_2443-1 amtya ra eva syd yuddhasapanna eva ca / MSS_2443-2 tasmdapi bhaya rja paya rjyasya yojanam // MSS_2444-1 amtyarradurgi koo daaca pacama / MSS_2444-2 et praktayastajjair vijigorudht // MSS_2445-1 amtydy praktayo mitrnt rjyamucyate / MSS_2445-2 aearjyavyasant prthivavyasana guru // MSS_2446-1 amtye daa yatto dae vainayik kriy / MSS_2446-2 npatau koarre tu dte sadhiviparyayau // MSS_2447-1 amtyai kmavtto hi rj kpathamrita / MSS_2447-2 nigrhya sarvath sadbhir na nigrhyo nighyase // MSS_2448-1 amtyo yuvarjaca bhujvetau mahpate / MSS_2448-2 mantr netra hi tadbhinna etasminnapi tadvadha // MSS_2449-1 amtsarya budh prhur dna dharme ca sayamam / MSS_2449-2 avasthitena nitya ca satyenmatsar bhavet // MSS_2450-1 amnita hi yudhyeta ktamnrthasagraham / MSS_2450-2 na vimnimatyartha pradptakrodhapvakam // MSS_2451-1 amnua sattvamantar yogina praviedyadi / MSS_2451-2 vyvagnidhra caina dehasastha vinirdahet // MSS_2452-1 amnenpi bhavat dnamndibhirguai / MSS_2452-2 rita sarva evya samna kriyate jana // MSS_2453-1 amyayaiva varteta na kathacana myay / MSS_2453-2 budhyetriprayukt ca my nitya susavta // MSS_2454-1 amvsymaam ca paurams caturdam / MSS_2454-2 brahmacr bhavennityam apytau sntako dvija // MSS_2455-1 amita madhu tatkath mama ravaaprghuakkt janai / MSS_2455-2 madannalabodhane bhavet khaga dhyy dhigadhairyadhria // MSS_2456-1 amita samita prptair utkarairharada prabho / MSS_2456-2 ahita sahita sdhuyaobhirasatmasi // MSS_2457-1 amitaguo'pi padrtho doeaikena nindito bhavati / MSS_2457-2 nikhilarasyanamahito gandhenogrea launa iva // MSS_2458-1 amitadyutirkart prasti pariuddh ca mahmaerviea / MSS_2458-2 makue caragulyake v vinivea punarasya ilpitantram // MSS_2459-1 amitra kurute mitra mitra dvei hinasti ca / MSS_2459-2 karma crabhate dua tamhurmhacetasam // MSS_2460-1 amitra kurute mitra mitra dvei hinasti ca / MSS_2460-2 ubha vettyaubha ppa bhadra daivahato nara // MSS_2461-1 amitra kurute mitra mitra dvei hinasti va / MSS_2461-2 mitri tasya nayanti amitra naameva ca // MSS_2462-1 amitra naiva muceta bruvanta karunyapi / MSS_2462-2 dukha tatra na kurvta hanyt prvpakriam // MSS_2463-1 amitramapi ceddna araaiiamgatam / MSS_2463-2 vyasane yo'nughti sa vai puruasattama // MSS_2464-1 amitrapramit hyet gataraddh sudrua / MSS_2464-2 mlapravdena via prayacchanti jighsava // MSS_2465-1 amitravyasannmitram utthita yadvirajyati / MSS_2465-2 arivyasanasiddhy tac chatruaiva prasidhyati // MSS_2466-1 amitr vadhe yukto mitr sagrahe rata / MSS_2466-2 trivargaphalabhokt tu rj dharmea yujyate // MSS_2467-1 amitrdunnati prpya nonnato'smti vivaset / MSS_2467-2 tasmt prpyonnati nayet prvra iva kaka // MSS_2468-1 amitrnapi kurvta mitrnyupacayvahn / MSS_2468-2 ahite vartamnni mitryapi parityajet // MSS_2469-1 amitre vivsa vapacakarake saumikarasa kaple gagmbha khalapariadake sujanat / MSS_2469-2 parikcre rutamanupante ca nigama svatasiddh uddhi tyajati viparta ca phalati // MSS_2470-1 amitro na vimoktavya kpaa bahvapi bruvan / MSS_2470-2 kp tasmin na kartavy hanydevpakriam // MSS_2471-1 amitro mitrat yti mitra cpi praduyati / MSS_2471-2 smarthyayogt kry tadgaty hi sad gati // MSS_2472-1 am krgre nivianalinnlanigaair nibadhyant has prathamavisakandkurabhida / MSS_2472-2 nave vsantnmudayini vane garbhakalik- cchido nirdhryant parabhtayuvno madakal // MSS_2473-1 am taasampanirjharataragarigatpayo- jaktaparabhruhakurasacria / MSS_2473-2 mano vidhurayanti me malayamekhalmedur dursadavanapriyapriyatamrut mrut // MSS_2474-1 am til tailika nnamet snehdavasth bhavatopant / MSS_2474-2 dveo'bhaviyadyadamu nna tad na jne kimivkariya // MSS_2475-1 am pnakarambhbh saptpi jalaraya / MSS_2475-2 tvadyaorja hasasya pajara bhuvanatrayam // MSS_2476-1 am purasth sakal sunidrit na npura muca sukhena ysyasi / MSS_2476-2 vrajatyapi rpatiraghrimrita hare tavkhytiriya bhaviyati // MSS_2477-1 am pthustambabhta piagat gat vipkena phalasya laya / MSS_2477-2 viksi vaprmbhasi gandhascita namanti nighrtumivsyatotpalam // MSS_2478-1 ambhi sasiktestava kimu phala vridaghae yadete'pekante salilamavaebhyo'pi tarava / MSS_2478-2 aya yukto vyakta nanu sukhayitu ctakaiur yadea grme'pi sphayati na pthastvadaparn // MSS_2479-1 ambhirkahamabhoji tadghe turadhrmditeva akar / MSS_2479-2 hayadviadvakayapaya suta sudhhradt pakamivoddhta dadhi // MSS_2480-1 am vyarthrambh duradhigamabhbhtparisare viakt lakyante vayamiva hat jaladhar / MSS_2480-2 mamevntaceviphalavipulkravibhav svabhmau yntm pariatimasakhyca sarita // MSS_2481-1 am iraprasavvatas prabhraino vrivihrinm / MSS_2481-2 priplav srotasi nimnagy aivlalolchalayanti mnn // MSS_2482-1 am jantn katipayanimeasthitiju viyoge dhr ka iha paritpasya viaya / MSS_2482-2 kadutpadyante vilayamapi ynti kaamam na ke'pi sthtra suragiripayodhiprabhtaya // MSS_2483-1 am prn tulitabisinpatrapayas kte ki nsmbhirvigalitavivekairvyavasitam / MSS_2483-2 yadhynmagre draviamadanisajamanas kta vtavrairnijaguakathptakamapi // MSS_2484-1 am majurruciravadanarktaruc ruta no nmpi kva nu khalu himupraktaya / MSS_2484-2 mambhyare dhryccarati punarindvaramiti krudheveda prntruamavatu vo locanayugam // MSS_2485-1 am maalbhoga stannmeva obhate / MSS_2485-2 yemupetya sotkamp rjno'pi karaprad // MSS_2486-1 am mohdv dharaidharaccalabhuvm abhgydv kaicinmarakatamaicenna gaita / MSS_2486-2 tathsau rathyymapi nipatita ki na kurute samunmlannladyutilaharilipt iva dia // MSS_2487-1 ammmodapraayasubhaga sagatamabht prasnairunnidrai saha bahubhireva prativanam / MSS_2487-2 udany na kvpi vyaramadaravinde paramam pibanti svacchanda rasamudarapra madhuliha // MSS_2488-1 ammrhaprasavavivar madhulih dhvani pnthastr prasarati viyogajvara iva / MSS_2488-2 drumln ynormana iva sarga kisalaya parga pup patati madanasyeva viikha // MSS_2489-1 ammuo kiraanikar paricayt sarastka mbhstava kila nisarga iirim / MSS_2489-2 durtmno hyete katipayapayobindurasikn nirasyanta pnthstvayi kimapi oa vidadhati // MSS_2490-1 am samuddhtasarojareun ht htsrakaena vyun / MSS_2490-2 upgame ducarit ivpad gati na nicetumala ilmukh // MSS_2491-1 am hi vastrntaniruddhavaktr praynti me dratara vayasy / MSS_2491-2 paro'pi bandhu sukhasasthitasya mitra na kacid viamasthitasya // MSS_2492-1 am hi vk phalapupaobhit kahoranipandalatopaveit / MSS_2492-2 npjay rakijanena plit nar sadr iva ynti nirvtim // MSS_2493-1 am helonmeavyasaniu paleu parita pibanti svacchanda madhu madhuliho mdyati jana / MSS_2493-2 aya ca pratyagra daati sahakra parabhto yadda marmntarvidalati ka ea vyatikara // MSS_2494-1 amu klakepa tyaja jalada gambhramadhurai kimebhirnirghoai sja jhaiti jhtkri salilam / MSS_2494-2 aye payvasthmakaruasamravyatikara- sphuraddvajvlvalijailamrterviapina // MSS_2495-1 amu pura payasi devadru putrkto'sau vabhadhvajena / MSS_2495-2 yo hemakumbhastananistn skandasya mtu payas rasaja // MSS_2496-1 amu sahsaprahitekani vyjrdhasadaritamekhalni / MSS_2496-2 nla vikartu janitendraaka surganvibhramaceitni // MSS_2497-1 amukt bhayantu sv tanu sasrasindhugai / MSS_2497-2 maikar tmrapar muktimuktphalairjan // MSS_2498-1 amudrakumudatvia sphuritaphenalakmspo marlakulavibhram apharaphlallbhta / MSS_2498-2 jayanti girijpatestaralamaulimandkin- taragacayacumbinastuhinaddhiteraava // MSS_2499-1 amudro'pi vara kpa samudrepi tena kim / MSS_2499-2 susvdu salila yatra pyate pathikai pathi // MSS_2500-1 amun marukpena ke ke nma na vacit / MSS_2500-2 rudatpathikanetrmbupicchilaprntabhmin // MSS_2501-1 amun yamunjalakelikt sahas taras parirabhya bht / MSS_2501-2 hari hari mganetravat navayauvanayauvanabhravat // MSS_2502-1 amunaiva kayitastan subhagena priyagtrabhasman / MSS_2502-2 navapallavasastare yath racayiymi tanu vibhvasau // MSS_2503-1 amunaiva pathgatgata ktavnadya manoharo hari / MSS_2503-2 sakhi durjanabhtay may hatay hanta cira na vkita // MSS_2504-1 amuminnrme tarubhirabhirme viapina sphua ntyadbhg vividhanavasagtakalant / MSS_2504-2 parnandai pr ka iva tava varvalipada- kramarot vett dvijavara uka rmyasi kuta // MSS_2505-1 amuminnudynadrumakuharanrandhrabharite tamakhae piktabahalaklyasaghane / MSS_2505-2 yatmadysmka kathamapi puronyastacaraa nimee'pyunmee nahi nahi vieo nayanayo // MSS_2506-1 amuminnudyne vihagakhala ea pratikala vilola kkola kvaati khalu yvat kautaram / MSS_2506-2 sakhe tvat kra drahaya hdi vca ca sakal na maunena nyno bhavati guabhj guagaa // MSS_2507-1 amumin paceostribhuvanajigo sahacare mukha rtreratrestanubhuvi rahacumbati sati / MSS_2507-2 jvalantryroodayamayatayevoadhilat patadbhgbhagy dadhati kumudinya kaluatm // MSS_2508-1 amumin sanaddhe jalamuci samabhyasya katicit kakrn paryantadviguamatarephaprasavina / MSS_2508-2 sa mdyandtyhacalavipulakaha prasarati kramodacattra kramavaanamanmandamadhura // MSS_2509-1 amumin sasre parikalitasretaratay tad vidyotkara pariatimupaiti rutividm / MSS_2509-2 yad mandkiny madhuravamarlkalakala- pralvcle parisaratae ynti divas // MSS_2510-1 amumillvymtasarasi nna mgada smara arvaplua pthujaghanabhge nipatita / MSS_2510-2 yadaggr prathamapiun nbhikuhare ikh dhmasyeya pariamati romvalivapu // MSS_2511-1 amumai caurya pratinihatamtyupratibhiye prabhu prta prdduparitanapdadvayakte / MSS_2511-2 suvarn kordaa daanakoikatagirn gajendrnapyaau madamuditakjanmadhuliha // MSS_2512-1 amuya dorbhymaridurgaluhane dhruva ghtrgaladrghapnat / MSS_2512-2 urariy tatra ca gopurasphurat- kapadurdharatiraprasrit // MSS_2513-1 amuya dhrasya jayya shas tad khalu jy viikhai santhayan / MSS_2513-2 nimajjaymsa yasi saaye smarastrilokvijayrjitnyapi // MSS_2514-1 amuya muit lakm cakueti na ntanam / MSS_2514-2 na vedmi kathayatyasy kare lagna kimutpalam // MSS_2515-1 amuya vidy rasangranartak trayva ntgaguena vistaram / MSS_2515-2 aghatdaat jigay navadvayadvpapthagjayariym // MSS_2516-1 amuy sakrntau tava tarui truyatarae smaro dt devastrivalitaintranikae / MSS_2516-2 am te vakojau sakhi sughaitau hakaghaau mahdna kasmai vada bhavatu sraganayane // MSS_2517-1 amuy lvaya mdulamdulnapyavayavn manolaulya dhtu karakahinat me vimati / MSS_2517-2 pada citte dhatte matiriti pur pakajabhuv dhruva kalyya kalitasuktaireva racit // MSS_2518-1 amuyorvbharttu prasmaracamsindhurabhavair avaimi prrabdhe vamathubhiravayyasamaye / MSS_2518-2 na kampantmanta pratinpabha mlyatu na tad vadhvaktrmbhoja bhavatu na sa te kudivasa // MSS_2519-1 amni gacchanti yugni na kaa kiyat sahiye na hi mtyurasti me / MSS_2519-2 sa m na knta sphuamantarujjhit na ta manastacca na kyavyava // MSS_2520-1 amrkho yo manuy manyusataptacetasm / MSS_2520-2 parasparopakrea pus bhavati vigraha // MSS_2521-1 amrhi bhittv jaladntari pakntarva mlascya / MSS_2521-2 patanti candravyasandvimukt divo'rudhr iva vridhr // MSS_2522-1 amlyasya mama svaratulkoidvaya kiyat / MSS_2522-2 iti kopdivtmra pdayugma mgda // MSS_2523-1 amta kirati himur viameva pha samudgirati / MSS_2523-2 guameva vakti sdhur doamasdhu prakayati // MSS_2524-1 amta caiva mtyuca dvaya dehe pratihitam / MSS_2524-2 mtyumpadyate moht satyenpadyate'mtam // MSS_2525-1 amta tadadharabimbe vacanevamta vilokane'pyamtam / MSS_2525-2 amtabhtau kucakumbhau satya s siraparaiva // MSS_2526-1 amta durlabha n devnmudaka tath / MSS_2526-2 pit durlabha putras takra akrasya durlabham // MSS_2527-1 amta nma yat santo mantrajihveu juhvati / MSS_2527-2 obhaiva mandarakubdhakubhitmbhodhivaran // MSS_2528-1 amta bhujyate vidye bhavatmritai param / MSS_2528-2 anye tu bata dyante sasaranta itastata // MSS_2529-1 amta iire vahnir amta krabhojanam / MSS_2529-2 amta guavadbhry amta blabhitam // MSS_2530-1 amta iire vahnir amta priyadaranam / MSS_2530-2 amta rjasamnam amta krabhojanam // MSS_2531-1 amta iire vahnir amta blabhaam / MSS_2531-2 amta svapriy bhry hyamta svmigauravam // MSS_2532-1 amta iire vahnir amta svmigauram / MSS_2532-2 bhrymta guavat dhroamamta paya // MSS_2533-1 amta sadgu bhry amta blabhitam / MSS_2533-2 amta rjasamnam amta mnabhojanam // MSS_2534-1 amtajaladhe pya pya paysi payodhara kirati karakstrkr yadi sphaikvanau / MSS_2534-2 tadiha tulanmnyante kaa kahin puna satatamamtasyandodgr gira pratibhvatm // MSS_2535-1 amtadravamdhurdhur giramkarya kuragalocany / MSS_2535-2 muhurabhyasana kayakah kalakah kurute kuhrutena // MSS_2536-1 amtadravairvidadhadabjadm apamrgamoadhipati sma karai / MSS_2536-2 parito visarpi paritpi bha vapuo'vatrayati mnaviam // MSS_2537-1 amtanidhna rucira satpanivartate sad niratam / MSS_2537-2 candramukha tava sundari susmitabhs viksate parita // MSS_2538-1 amtamadhurai kcndai ktbhayaiime trivalilaharlvaymbhakaotkarakarbure / MSS_2538-2 viamanayanajvljlvalhaparkramo luhati madanastanvagn nitambailtale // MSS_2539-1 amtamamta ka sadeho madhnyapi nnyath madhuramadhika ctasypi prasannarasa phalam / MSS_2539-2 sakdapi punarmadhyastha san rasntaravijjano vadatu yadihnyatsvdu syt priydaanacchadt // MSS_2540-1 amtamamta candra candra rati ca rati tath prathitamataya kma bryurmadhni madhnyapi / MSS_2540-2 yadi na subhagsparmoda vin pramude tata sakalamakala te vyha bravmi puna priye // MSS_2541-1 amtamamta candracandrastathmbujamambuja ratirapi rati kma kmo madhni madhnyapi / MSS_2541-2 iti na bhajate vastu prya parasparasakara tadiyamabal dhatte lakm katha sakaltmikm // MSS_2542-1 amtamayamanagakmruhasylavla mtadivasakapla klakplikasya / MSS_2542-2 jayati makaraketo acakra arm amarapurapurandhrdarpaa vetabhnu // MSS_2543-1 amtarasavisaravitaraa- maraottritasure sati payodhau / MSS_2543-2 kasya sphuranti hdaye grmatak bhuvi vark // MSS_2544-1 amtarasasrabhta sakalakalo makaraketusarvasvam / MSS_2544-2 akhilajananayanasukhakt kathamindurvsare'bhyudita // MSS_2545-1 amtavacanallvibhramairannapna racaya catura kra bhrntacitteu teu / MSS_2545-2 akalitaparasevtpappa piko'sau bhajatu vipinavmea pyakaha // MSS_2546-1 amtasiktamivgamida yadi bhavati tanvi tavdbhutavkitai / MSS_2546-2 adharamindukardapi ubhrayanty aruayantyarudapi ki dam // MSS_2547-1 amtasyandikiraa candram nmato mata / MSS_2547-2 anya evyamarthtm vianiyandiddhiti // MSS_2548-1 amtasyandina kacit kamegha dvija smaran / MSS_2548-2 udanyay na veantam udanvanta ca vkate // MSS_2549-1 amtasya pravhai ki kyaklanasabhavai / MSS_2549-2 cirnmitraparivago yo'sau mlyavivarjita // MSS_2550-1 amtasyeva kuni sukhnmiva raya / MSS_2550-2 rateriva nidhnni yoita kena nirmit // MSS_2551-1 amtasyeva tpyeta apamnasya yogavit / MSS_2551-2 viavacca jugupseta samnasya sad dvija // MSS_2552-1 amtasyeva satpyed avamnasya vai dvija / MSS_2552-2 sukha hyavamata ete yo'vamant sa nayati // MSS_2553-1 amto kiraebhyo- 'jyata vddhirmahodadherudare / MSS_2553-2 kathayanti hramaayo hdi tpamua spanto'pi // MSS_2554-1 amttmani padmn dveari snigdhatrake / MSS_2554-2 mukhendau tava satyasmin aparea kimindun // MSS_2555-1 amtdamta na tvakd apara yat tripurrirdart / MSS_2555-2 avalambya irasthalena tad dhtahlhla ea jvati // MSS_2556-1 amtdhmtajmtasnigdhasahananasya te / MSS_2556-2 parivagya vtsalyd ayamutkahate jana // MSS_2557-1 amtpyyin n satoo naiva jyate / MSS_2557-2 gvastamivraye prrthayanti nava navam // MSS_2558-1 amtyatmiti vadet pte bhukte kute ca ata jva / MSS_2558-2 choikay saha jmbh- samaye syt ciryurnandau // MSS_2559-1 amt vigatapr snta alyktavra / MSS_2559-2 abaddh nicalevste kasasthe mge mg // MSS_2560-1 amtotprekae crur aeajanasajjana / MSS_2560-2 kavirgaruavanmnya indravajrdivttakt // MSS_2561-1 amtonmathitai suvaracrair mdamutpdya nidhya nbhicakre / MSS_2561-2 akaronnavaromarjiyay kucakumbhau kusumeukumbhakra // MSS_2562-1 amedhyapre kmijlasakule svabhvadurgandhini aucavarjite / MSS_2562-2 kalevare mtrapurabhjane ramanti mh viramanti pait // MSS_2563-1 ameyo mitalokastvam anarth prrthanvaha / MSS_2563-2 ajito jiuratyantam avyakto vyaktakraam // MSS_2564-1 amoghakrodhaharasya svaya ktynvavekia / MSS_2564-2 tmapratyayakoasya vasudheya vasudhar // MSS_2565-1 amogh vsare vidyud amogha nii garjitam / MSS_2565-2 amogh munn v amogha devadaranam // MSS_2566-1 amauktikamasauvara brhman vibhaam / MSS_2566-2 devatn pit ca bhgo yena pradyate // MSS_2567-1 ambara vinayata priyaper yoitaca karayo kalahasya / MSS_2567-2 vramiva vidhtumabhka kakyay ca valayaica iije // MSS_2568-1 ambara stimitamambudhray vyakta ea parita payodhara / MSS_2568-2 prv kimapi lajjamnay mlite ravividhvilocane // MSS_2569-1 ambaramanrulaghya vasudhar spi vmanaikapad / MSS_2569-2 abdhirapi potalaghya sat mana kena tulya syt // MSS_2570-1 ambaramapanaya mugdhe vrajatu vika digambarat / MSS_2570-2 hrvalisuratain nakhaaimaalasya kucaambho // MSS_2571-1 ambaramambuni patramarti ptamahnagaasya dadha / MSS_2571-2 yasya vadhstanaya ghamabj ptu sa vo haralocanavahni // MSS_2572-1 ambaramea ramayai yminyai vsara preyn / MSS_2572-2 adhika dadau nijkd atha sakucita svaya tasthau // MSS_2573-1 ambaravipinamidn timiravarho'vaghate jaladhe / MSS_2573-2 romasu yadasya lagns trakajalabindavo bhnti // MSS_2574-1 ambarntamavalambitukmam andhyay samabhivkya tu kmam / MSS_2574-2 andhakramatha gamya tanna lajjayeva niragamyata nnam // MSS_2575-1 ambare'mbubharalambipayode mattabarhirucire'drinitambe / MSS_2575-2 pupadhmani kadambakadambe k gati pathika klavilambe // MSS_2576-1 amba rmyasi tiha gorasamaha mathnmi manthnaka prlambya sthitamvara sarabhasa dnnano vsuki / MSS_2576-2 ssya kamallay suragaa snandamudyadbhaya rhu praikata ya sa vo'stu ivado goplablo hari // MSS_2577-1 amb kupyati tta mrdhni vidht gageyamutsjyat vidvan amukha k gatirmama cira mrdhni sthity vada / MSS_2577-2 kopveavadaeavadanai pratyuttara dattavn ambhodhirjaladhi payodhirudadhirvr nidhirvridhi // MSS_2578-1 amb tuyati na may na snuay spi nmbay na may / MSS_2578-2 ahamapi na tay na tay vada rjan kasya doo'yam // MSS_2579-1 ambmathrghajalaptrabhta nirkya drdapsaradasau janat vihast / MSS_2579-2 prdivndhatamasni turaknter ryt pthagjanaatni hi sabhramanti // MSS_2580-1 ambyca pituca sadguagao yasminnabhivyajyate tasmin svapratibimbiteva nikhil saivkti s dyuti / MSS_2580-2 s vi vinaya sa eva sahaja puynubhva sa ca lghy sadana sukhasya vasatistenaiva putr pit // MSS_2581-1 amb yena sarasvat sutavat tasyrpayant rasn nncumukh sa durlaitavn khelbhirucchkhala / MSS_2581-2 jihvdurvyasanairupadravaruja kurvanti ye dusutm tn dvrthamitastato nikhanati sva nisvamtanvat // MSS_2582-1 amb ete'tra vddh pariatavayasmagraratra tto niegrakarmaramaithilatanu kumbhads tatheha / MSS_2582-2 asmin pphamek katipayadivasaproitapranth pnthyettha yuvaty kathitamabhimata vyhtivyjaprvam // MSS_2583-1 ambujamambuni jta nahi da jtamambujdambu / MSS_2583-2 adhun tadviparta caraasarojdvinirgat gag // MSS_2584-1 ambujamambuni magna trsdkamritacandra / MSS_2584-2 samprati ka paripanth ya prati koprua vadanam // MSS_2585-1 ambuda ktapado nabhastale toyapraparipritodadhi / MSS_2585-2 gopadasya bharae'pmaaktimn ityasatyamabhidhyate katham // MSS_2586-1 ambudherudagamadvidhubhagy nnamaurvaikhibhsmanapia / MSS_2586-2 yatkilsya ghaate nahi tpti khaitjanadgambusaridbhi // MSS_2587-1 ambeya neyamamb nahi kharakapia maru tasy mukhrdhe tto'ya naia tta stanamurasi piturdavnnhamatra / MSS_2587-2 keya ko'ya kimetadyuvatiratha pumn vastu ki syt ttya abho savkya rpdapasarati guha akita ptu yumn // MSS_2588-1 ambha kardamatmupaiti sahas pakadrava put purvraakaratlapavanair dikprntanhratm / MSS_2588-2 nimnatva giraya sama viamat nya janasthnaka niryte tvayi rjyapla bhavati tyaktasvabhva jagat // MSS_2589-1 ambha kumbhmbhoruha- cmarabhgrahemarpyi / MSS_2589-2 phalatmblavarmbara- madirmnjyabhojyni // MSS_2590-1 ambhasabhtimantharmbudaravai lragarjbhara- prrabdhapriyaviprayuktayuvatjvagrahe bha / MSS_2590-2 vidyuddanturitndhakrapaal gmbhryabaddhrava- sthairyonmlanaaktaya kathamam nirynti varni // MSS_2591-1 ambhasa parimena unnata kamala bhavet / MSS_2591-2 svasvmin balavat bhtyo bhavati garvita // MSS_2592-1 ambhasa prastraau ravvanudite pibet / MSS_2592-2 vtapittakaphn hatv jvedvaraata sukh // MSS_2593-1 ambhas bhidyate setus tath mantro'pyarakita / MSS_2593-2 paiunyd bhidyate sneho vgbhirbhidyeta ktara // MSS_2594-1 ambhas amamyti muimeyaikha ikh / MSS_2594-2 pravddho'dhasthitai pact sataptaireva dyate // MSS_2595-1 ambhasi taraisuty stambhitatarai sa devaksnu / MSS_2595-2 taravirahitagopy ktaramukhamkate smera // MSS_2596-1 ambhastattva bhmitattva ca vyos tattva tejastattvamkatattvam / MSS_2596-2 pacaitni pravyu militv nyugme prin sacaranti // MSS_2597-1 ambhsi jalajantn durga durganivsinm / MSS_2597-2 svabhmi vpaddn rj sainya para balam // MSS_2598-1 ambhojagarbhasukumratanustadsau kahagrahe prathamargaghane vilya / MSS_2598-2 sadya patanmadanamrgaarandhramrgair manye mama priyatam hdaya pravi // MSS_2599-1 ambhojapatryatalocannm ambhodhidrghsviha drghiksu / MSS_2599-2 samgatn kuilairapgair anagabai prahat yuvna // MSS_2600-1 ambhojaprakaro'tha ketakakula kundotkara kairava- vrto malligao'tha campakacayo jtgao vthav / MSS_2600-2 no ceddaramtanoti pika tatkheda vth m kth yasmt kvpi kadpi ko'pi bhavit yastvadgua jsyati // MSS_2601-1 ambhojky puravanalat dhmni saketabhja cetonthe cirayati bha mohanidr gaty / MSS_2601-2 svaccha nbhihradavalayita kntaratnujla toyabhrnty pibati hari vismaya ca prayti / MSS_2602-1 ambhojni ghanghanavyavahito'pyullghayatyaumn drastho'pi payodharo'tiiiraspara karotytapam / MSS_2602-2 akti kpyaparikatsti mahat svaira davihnyaho yanmhtmyavaena ynti ghaan kryi niryantram // MSS_2603-1 ambhojinvanavilsanivsameva hasasya hanti nitar kupito vidht / MSS_2603-2 na tvasya dugdhajalabhedavidhau prasiddh vaidagghyakrtimapahartumasau samartha // MSS_2604-1 ambhodastanita niamya kari bheti rahoyutas sadyastyaktamahdhrakandaragha kauthal nirgata / MSS_2604-2 etasmin kaa eva caamaanerkarya abda krudh ta pratyutpatati svagarjitajita dhro mg pati // MSS_2605-1 ambhodhi sthalat sthala jaladhit dhlvala ailat merurmtkaat ta kuliat vajra taklbatm / MSS_2605-2 vahni talat hima dahanatmyti yasyecchay lldurlalitdbhutavyasanine daivya tasmai nama // MSS_2606-1 ambhodhikiptamuktruciharicaraodgragagmbutulya klindphenakntisphuritaphaadharonmuktanirmokaroci / MSS_2606-2 karkuntalntarvigalitasumanodmaramya samantc chrkhalepalakmmupanayati yao yasya khagaprastam // MSS_2607-1 ambhodhn tamlaprabhavakisalayaymavelvannm prebhyacatur caulatimikulakobhitntarjalnm / MSS_2607-2 mlevmlnapup tava npatiatairuhyate y irobhi s mayyeva skhalant kathayati vinaylakta te prabhutvam // MSS_2608-1 ambhodhereva jt kati jagati na te hanta santha akh yn saghya bhramanti pratibhavanamam bhikavo jvanya / MSS_2608-2 eka rpcajanyo hariharakamalakroahasyamno yasydhvnairamnairasuravaravadhvargagarbh galanti // MSS_2609-1 ambhodherjalayantramandiraparispande'pi nidrayo rnryaayorghana vighaayatym samliganam / MSS_2609-2 ki cottaptaviyatkaplaphalake kaklaeariya candra marmarayanti parpaamiva krr raveraava // MSS_2610-1 ambhodhervaavmukhnalajhaljvlopaghntar vymohdapibannapa sphuamam tarea paryvil / MSS_2610-2 uddeasphuradindracpavalayajvlpadedaho dahyante kathamanyathrdhamalingradyutastoyad // MSS_2611-1 ambhodhau viharantamantarahitai krti vahanta guais ta mainkamavajragarvaviayau pakau dadhna numa / MSS_2611-2 sanne suralokamnuajagatptlaprtyaye ya pthonidhilaghina pathi marutsnorvyanait klamam // MSS_2612-1 ambhonidheranavagtaguaikarer uccairavaprabhtiu prasabha hteu / MSS_2612-2 vsana yadavakamabhnmahare toya tvay tadapi nikaruena ptam // MSS_2613-1 ambho'pi pravahatsvabhvamaanairynamamyate grvmbha sravati dravatvamuditodrekeu cveyua / MSS_2613-2 klasyskhalitaprabhvarabhasa bhti prabhutve'dbhute kasymutra vidhtaktighaite mrge nisarga sthira // MSS_2614-1 ambhobindugrahaarabhasctakn vkam rebht parigaanay nirdianto valk / MSS_2614-2 tvmsdya stanitasamaye mnayiyanti siddh sotkampni priyasahacarsabhramligitni // MSS_2615-1 ambho bhajasva ciramasya yathbhilam etanna tavaya sairibha knana ca / MSS_2615-2 duceitena yadanena bha tavaia dhvastayo bhavati nikaluastaga // MSS_2616-1 ambhobhistanakumbhayostava ghanalet samutkrat yty ukavakrimapraayin seya na lupt lipi / MSS_2616-2 ki cait kusumeu kujaraironakatraml tiro- dhitsurniphalameva majjasi nabha svacche sarovrii // MSS_2617-1 ambhomuc salilamudgirat nithe tvaneu nibhtasthitakaratl / MSS_2617-2 karayanti kario'rdhanimlitk dhrrava daanakoiniaahast // MSS_2618-1 ambhoririvsi sattvanilayo no mandarako bhavn kalyaprakti sumeruriva ki deva surpraya / MSS_2618-2 sacchyo na tu rhadustaralatastva kalpavko yath tai kurvanti tul tathpi bhavato mh kavn dhiya // MSS_2619-1 ambhoruha vadanamambakaminduknta pthonidhi kusumacpabhto vikra / MSS_2619-2 prdurbabhva subhaga tvayi drasasthe calacandradhavalsu nisu tasy // MSS_2620-1 ambhoruhamaye sntv vppayasi kmin / MSS_2620-2 dadti bhaktisapann pupasaubhgyakmyay // MSS_2621-1 ambhoruhki abho caravrdhitau kena / MSS_2621-2 yasmai vicalitavadan madankta vibhvayasi // MSS_2622-1 ambhovhamuradvio nivasana dhvntdridivyauadh kandarpasya vilsacampakadhanurvarlatmajar / MSS_2622-2 lekh vyomakaopale viracit cmkarasya sphurad dhmna pnthivilsinjanamana kampya ampbhavat // MSS_2623-1 amlnapakaj ml kahe rmasya stay / MSS_2623-2 mudh budh bhramantyatra pratyake'pi kriypade // MSS_2624-1 amlnamlybharambarasya vargannandanamandirasya / MSS_2624-2 nityaprakotsavasevitasya svargasya vittasya ca ko viea // MSS_2625-1 amlnastabakanti kuntalabhare smantasmsvim sindranti kapolabhittiu milanmaireyarganti ca / MSS_2625-2 prauherydyutiviramanti nayanopnte kuragda bimbohe kitipla blataraerlkrasanti tvia // MSS_2626-1 amlnirmodabharaca divya pupeu bhydbhavadagasagt / MSS_2626-2 da prasnopamay maynyan na dharmaarmobhayakarmaha yat // MSS_2627-1 amlno balavra chyevnugata sad / MSS_2627-2 satyavd mdurdnta sa rjavasati vaset // MSS_2628-1 aya kanakanirmita sakalabhdhardunnata sahasranayanraya sapadi labdhabhgyodaya / MSS_2628-2 kucopari parisphurattaruicrucelcala mangapi nivraya tyajatu garvamurvdhara // MSS_2629-1 aya ka ukro viamacaraa sryatanaya katgo'ya rhurvikalamahim takiraa / MSS_2629-2 ajnnastemapi niyatakarmasvakaphala grahagrmagrast vayamiti jano'ya pralapati // MSS_2630-1 aya kmo nijmo v tvay kimavadhritam / MSS_2630-2 iti diriva prau ruti rayati subhruvm // MSS_2631-1 aya khalu mlinnavavilsavaihsikas tvi vitapate pati sapadi dyamn nij / MSS_2631-2 stanau pulakayanti cotpalad priyorasthale viparyasitavttayo ghusapakapatrkur // MSS_2632-1 aya ca suratajvla kmgni praayendhana / MSS_2632-2 nar yatra hyante yauvanni dhanni ca // MSS_2633-1 aya jyotsnjnistava vadanadno'mbaraguh praviastatrpi prastamidamena dhatama / MSS_2633-2 iti trsodrekakramagalitasattva kayagad vidhirdagdho dna vyathayati nidna hi mdut // MSS_2634-1 aya tasy rathakobhd asenso nipita / MSS_2634-2 eka kt arre'smi eamaga bhuvo bhara // MSS_2635-1 aya tvad bpastruita iva muktmaisaro visarpan dhrbhirluhati dhara jarjarakaa / MSS_2635-2 niruddho'pyvega sphuradadharanspuatay paremunneyo bhavati ca bhardhmtahdaya // MSS_2636-1 aya te vidrumacchyo marumrga ivdhara / MSS_2636-2 karoti kasya no ble pipskulita mana // MSS_2637-1 aya tray grm nidhna madhuradhvani / MSS_2637-2 rekhtrayamitvsy strita kahakandale // MSS_2638-1 aya daridro bhaviteti vaidhas lipi lale'rthijanasya jgratm / MSS_2638-2 m na cakre'lpitakalpapdapa praya dridryadaridrat nala // MSS_2639-1 aya dtrthasakepa pratyarthaniyat gira / MSS_2639-2 prayojana kriyotpdi kiyacchakyeta bhitum // MSS_2640-1 aya drabhrnta pautarapipskulaman kapole te mattadvipa nipatita apadayuv / MSS_2640-2 tvamapyet pnaravaadaradolvyasanit vimuca svcchandydapanayatu tvat tamimm // MSS_2641-1 aya dvp priy lehi jihvgrea puna puna / MSS_2641-2 prtimyti ca tay lihyamna svakntay // MSS_2642-1 aya dhrvhastaidiyamiya dagdhakarak sa cya nirghoa sa ca ravavao bhekanicaya / MSS_2642-2 itva pratyagaprathitamadangni katanur ghanavsotkepairjvalayati muhurmtyuvain // MSS_2643-1 aya dhrto myvinayamadhurdasya caritt sakhi pratyi tva praktisarale payasi na kim / MSS_2643-2 kapole yallkrasabahalargapraayinm im dhatte mudrmanaticiravttntapiunm // MSS_2644-1 aya nija paro veti gaan laghucetasm / MSS_2644-2 udracaritn tu vasudhaiva kuumbakam // MSS_2645-1 aya netrdatrerajani rajanvallabha iti bhrama ko'ya prajparicayapardhnamanasm / MSS_2645-2 sudhnmdhra sa khalu ratibimbdharasudh- rassekasnigdhdajani nayant pupadhanua // MSS_2646-1 aya paa stradaridrat gato hyaya paachidraatairalakta / MSS_2646-2 aya paa prvaritu na akyate hyaya paa savta eva obhate // MSS_2647-1 aya pao me pituragabhaa pitmahdyairupabhuktayauvana / MSS_2647-2 alakariyatyatha putrapautrakn maydhun pupavadeva dhryate // MSS_2648-1 aya padmsansna cakravko virjate / MSS_2648-2 yugdau bhagavn vedh vinirmitsuriva praj // MSS_2649-1 aya pnastanbhogasaubhgyavibhavocita / MSS_2649-2 dravioprjanasyaiva kla kuvalayekae // MSS_2650-1 aya pura prvaaarvara ki darpao'ya rajanramay / MSS_2650-2 yatastadya pratibimbamasmin salakyate lchanakaitavena // MSS_2651-1 aya prabhuraya bhtya iti y jagata sthiti / MSS_2651-2 phala vijayate tatra rprasdprasdayo // MSS_2652-1 aya bandhu paracya mamyamayamanyata / MSS_2652-2 iti brahmanna jnmi tena jvmyanmaya // MSS_2653-1 aya mandadyutirbhsvn asta prati yiysati / MSS_2653-2 udaya patanyeti rmato bodhayan narn // MSS_2654-1 aya mama dahatyagam ambhojadalasastara / MSS_2654-2 hutanapratinidhir dhtm nanu yujyate // MSS_2655-1 aya mrtaa ki sa khalu turagai saptabhirita knu ki sarv prasarati dio naia niyatam / MSS_2655-2 ktnta ki sknmahiavahano'sviti cira samlokyjau tv vidadhati vikalpn pratibha // MSS_2656-1 aya mukhasaroruhabhramaravibhrama subhruv kucasthalakuragaka pthunitamballikh / MSS_2656-2 na yauvanamadodayacarati cruknticcha- kulatrivaliklinpulinarjahasaciram // MSS_2657-1 aya mga samyti mgt siha palyate / MSS_2657-2 tato vegt palyasva tvaritaistvaritai padai // MSS_2658-1 aya meghavyhe balini paripanthinyapaste arajjany svaira hasitamiva hardaviratam / MSS_2658-2 payaprabhraakramajanitasopnasikate nadtre dhra carati viada khajanagaa // MSS_2659-1 aya me vggumpho viadapadavaidagdhyamadhura sphuradbandho vandhya parahdi ktrtha kavihdi / MSS_2659-2 kako vmky daradalitanetrntagalita kumre nisra sa tu kimapi yna sukhayati // MSS_2660-1 aya ratnkaro'mbhodhir ityasevi dhanay / MSS_2660-2 dhana dre'stu vadanam apri kravribhi // MSS_2661-1 aya rasla suktaikasla pravlamlollasadlavla / MSS_2661-2 muda pradt bhavit katha me varganetyarumukh uoca // MSS_2662-1 aya revkuja kusumaarasevsamucita samro'ya velvanavidaladelparimala / MSS_2662-2 iya prv dhany navajaladavinysacatur smardhna ceta sakhi kimapi kartu mgayate // MSS_2663-1 aya lolanmuktvalikiraamlparikara sphuasyendorlakm kapayitumala manmathasuht / MSS_2663-2 vila ymy skhalitaghananlukavti stanbhoga snihyanmasaghuslepasubhaga // MSS_2664-1 aya vahati dhtra yadv dev sarasvatm / MSS_2664-2 pakadvayamapi sthne rjahasasya nirmalam // MSS_2665-1 aya vrmeko nilaya iti ratnkara iti rito'smbhisttaralitamanobhirjalanidhi / MSS_2665-2 ka eva jnte nijakarapukoaragata kadena tmyattimimakarampsyati muni // MSS_2666-1 aya vipko vada kasya yna kalyi kalyaparaparm / MSS_2666-2 yadakikoasravadacchadhr hrvatro guamantarea // MSS_2667-1 aya nyo grma surasadanametannu patita pura uk vp tarurayamita raviapa / MSS_2667-2 vaya caite pnth parikadabhgyagataya samna sayoga kaurapi mano me ramayati // MSS_2668-1 aya sa kla saprpto dhrttarropajvinm / MSS_2668-2 niveavya may tatra prnaparirakat // MSS_2669-1 aya sa te tihati sagamotsuko viakase bhru yato'vadhram / MSS_2669-2 labheta v prrthayit na v riya riyo durpa kathampsito bhavet // MSS_2670-1 aya sa bhuvanatrayaprathitasayama akaro bibharti vapudhun virahaktara kminm / MSS_2670-2 anena kila nirjit vayamiti priyy kara karea paritayan jayati jtahsa smara // MSS_2671-1 aya sa raanotkar pnastanavimardana / MSS_2671-2 nbhyrujaghanaspar nvvisrasana kara // MSS_2672-1 aya sarvi stri hdi jeu ca vakyati / MSS_2672-2 smarthyakdamitr mitr ca nptmaja // MSS_2673-1 aya senottasa karaktakpo raabhuvi dviadbhmpl kimapasarata prakpa / MSS_2673-2 kimabhyarthya pthvdharakuharavso'dya bhavat na ki hdy vidydharanagaranlotpalada // MSS_2674-1 aya snigdhaymo ya iha viharatyambujavane vinidre vygujanmadhupa iti ta jalpatu jana / MSS_2674-2 aha ake pakeruhakuharavsavyasanin riya bhgacchadm muraripurupeto ramayitum // MSS_2675-1 aya svabhva svata eva yat para- rampanodapravaa mahtmanm / MSS_2675-2 sudhurea svayamarkakarkaa- prabhbhitaptmavati kiti kila // MSS_2676-1 aya svrtha parrtho'yam ityeva v na kalpayet / vibudh naiva manyante sva para v pthak pthak / niyujta parasyrthe protsaheta svakarmai // aya hi tvrea jaganti tejas MSS_2677-2 pratpya bhs patirastamgata / MSS_2677-2 pratpamtropanat vibhtaya cira na tihanti paropatpinm // MSS_2678-1 aya hi dehino deho dravyajnakriytmaka / MSS_2678-2 dehino vividhakleasatpakdudhta // MSS_2679-1 aya hi prathamo rga samastajanarajane / MSS_2679-2 yasya nsti dvityo'pi sa katha pacamo bhavet // MSS_2680-1 ayapia ivottapte khaln hdaye kat / MSS_2680-2 patit api nekyante gustoyakan iva // MSS_2681-1 ayathvihitn yan manojatsapdau na sta / MSS_2681-2 kathaymyatastar ropavidhna yathoddiam // MSS_2682-1 ayane viuve caiva aatimukheu ca / MSS_2682-2 candrasryoparge ca dattamakayamanute // MSS_2683-1 ayamakuakntarr adharo harida / MSS_2683-2 pravlapadmargder upari pratigarjati // MSS_2684-1 ayamakurabhva eva tvat kucayo karati lokalocanni / MSS_2684-2 itaretarapanmavasth gatayo rranayo katha bhavitr // MSS_2685-1 ayamatijarah prakmagurvr alaghuvilambipayodharoparuddh / MSS_2685-2 satatamasumatmagamyarp pariatadikkarikstarbibharti // MSS_2686-1 ayamaparalaty sdara hanta ptv madhu mama makaranda ptumyti bhga / MSS_2686-2 iti manasi vida mallike m kuru tva bata vada madhupn mnase ko viveka // MSS_2687-1 ayamapi kharayoitkarakyamad vismaratimirorjarjaropntamarci / MSS_2687-2 madakalakalavikkkunndkarebhya kitiruhaikharebhyo bhnumnuccinoti // MSS_2688-1 ayamapi puruhtapreyasmrdhni pra kalaa iva sudhu sdhurulllasti / MSS_2688-2 madanavijayaytrklavijpnya sphurati jaladhimadhye tmraptrva bhnu // MSS_2689-1 ayamabhinavameghaymalottugasnur madamukharamayrmuktasasaktakeka / MSS_2689-2 akuniabalannokahasnigdhavarm vitarati bhadam parvata prtimako // MSS_2690-1 ayamamtanidhna nyako'pyoadhnm amtamayaarra kntiyukto'pi candra / MSS_2690-2 bhavati vigataramirmaala prpya bhno parasadananivia ko laghutva na yti // MSS_2691-1 ayamamtanidhna nyako'pyoadhn atabhiaganuyta abhumrdhvatasa / MSS_2691-2 virahayati na caina rjayakm aka hatavidhiparipka kena v laghanya // MSS_2692-1 ayamayamasvkaryrt pratidvipaiima madakaluite netre mrjannudastakarrgala / MSS_2692-2 agaitasi krodhastabdhyatarutipallava praviati npasyntakak javdarimudgara // MSS_2693-1 ayamayogivadhvadhaptakair mramimavpya diva khalu ptyate / MSS_2693-2 itinidadi sphuadutpatat- kaagadhikatrakitmbara // MSS_2694-1 ayamaravivarebhyactakairnipatadbhir haribhiracirabhs tejas cnuliptai / MSS_2694-2 gatamupari ghann vrigarbhodar piunayati rathasta karaklinnanemi // MSS_2695-1 ayamalaghuvisrisphrijihvkalpo jvalati yadi na madhye vavo havyavha / MSS_2695-2 muhurupacitasro vribhirnimnagn tribhuvanamapi ki na plvayatyamburi // MSS_2696-1 ayamavasara saraste salilairupakartumarthinmaniam / MSS_2696-2 idamapi ca sulabhamambho bhavati pur jaladharbhyudaye // MSS_2697-1 ayamavasara upaktaye praktical yvadasti sapadiyam / MSS_2697-2 vipadi sadbhyudayiny punarupakartu kuto'vasara // MSS_2698-1 ayamavicritacrutay sasro bhti ramaya / MSS_2698-2 atra puna paramrthad na kimapi sramaya // MSS_2699-1 ayamasau gagangaadpakas taralaklabhujagaikhmai / MSS_2699-2 kaaviambitavavavigraha patati vrinidhau vidhuro ravi // MSS_2700-1 ayamasau bhagavnuta pava sthitamavmunin aimaulin / MSS_2700-2 samadhirhamajena nu jiun sviditi vegavanmumuhe gaai // MSS_2701-1 ayamaho rajancarakesar giridarayant sahasotthita / MSS_2701-2 timiravraakumbhavidraoc- chvalitaraktabharairiva lohita // MSS_2702-1 ayamtm svaya skd guaratnamahrava / MSS_2702-2 sarvaja sarvadk srva parameh nirajana // MSS_2703-1 ayamndolitaprauhacandanadrumapallava / MSS_2703-2 utpdayati sarvasya prti malayamruta // MSS_2704-1 ayamlohitacchyo madena mukhacandram / MSS_2704-2 sanaddhodayargasya candrasya pratigarjati // MSS_2705-1 ayamiha mugdho madhupa parihtasahakramajarpuja / MSS_2705-2 asaralamarasamasra khoakaviapamanusarati // MSS_2706-1 ayamudayati kokokaalyairmaykhai atamakhapuranrnetragaapeya / MSS_2706-2 udayagirimgendrodgrabhinnkaraku- ravaarudhiradhrpala prvaendu // MSS_2707-1 ayamudayati candracandrikdhautaviva pariatavimalimni vyomni karpragaura / MSS_2707-2 jurajataalkspardhibhiryasya pdair jagadamalamlpajarastha vibhti // MSS_2708-1 ayamudayati candro vridherambugarbhd amtakaakarlairaubhirdpyamna / MSS_2708-2 bhujagaayanavakoharmyadee lalanty vadanamiva yadcchottnita vivamtu // MSS_2709-1 ayamudayati mudrbhajana padminnm udayagirivanlblamandrapupam / MSS_2709-2 virahavidhurakokadvandvabandhurvibhindan kupitakapikapolakroatmrastamsi // MSS_2710-1 ayamudayamahdhradhturgair aruakarruitmbarbhirma / MSS_2710-2 vitarasi na dau kgi trm iva divi vanditumindurabhyupaiti // MSS_2711-1 ayamudayamahbhnmrdhni pi ghtv divasapatirahaudindupdn havi / MSS_2711-2 aruakiraavahnau kanyak pauruht haridapi kimakrt trakljahomam // MSS_2712-1 ayamudito himaramir vanitvadanasya kda sada / MSS_2712-2 nldikopalambha sphurati pratyakata kasya // MSS_2713-1 ayamupagataka kasrkiptair yamak(vikasi?)tanavanlmbhojavaktracaksti / MSS_2713-2 jalayuvatikucnuprsitottugakumbha- sthalamadakalagarjannrangastaka // MSS_2714-1 ayamuasi vinidradrvitugapna- stanaparisarasndrasvedabindpamard / MSS_2714-2 srutamalayajavkakrasaurabhyasabhyo vahati sakhi bhujagbhuktaea samra // MSS_2715-1 ayamekapade tay viyoga priyay copanata sudusaho me / MSS_2715-2 nava vridharodaydahobhir bhavitavya ca nirtapatvaramyai // MSS_2716-1 ayameko'hameketi jna tatsagame na me / MSS_2716-2 rga evdhikastatra haridrcrayoriva // MSS_2717-1 ayameva paro dharmo hyayameva para tapa / MSS_2717-2 patiuraa yatra tat str svargahetukam // MSS_2718-1 ayaa prpyate yena yena cdhogatirbhavet / MSS_2718-2 svrthcca bhrayate yena tat karma na samcaret // MSS_2719-1 ayaasyam anyuya paradrbhimaranam / MSS_2719-2 arthakayakara ghora ppasya ca punarbhavam // MSS_2720-1 ayaobhidurloke kopadhmaradte / MSS_2720-2 ayaobhidur loke kopadh maradte // MSS_2721-1 ayacaakacarvaa phaiphamae karaa karea giritolana jalanidhe pad laghanam / MSS_2721-2 prasuptaharibodhana niitakhagasasparana kadcidakhila bhavenna ca ahddhanasyrjanam // MSS_2722-1 ayastu kkatuena carma rmukhena hi / MSS_2722-2 mtpia ca ghaa caiva vidhyet scmukhena hi // MSS_2723-1 aycata sdataca sarvopyairnimantraya / MSS_2723-2 nasya paro dharmo'ycate yat pradyate // MSS_2724-1 aycita sukha datte ycitaca na yacchati / MSS_2724-2 sarvasva cpi harate vidhirucckhalo nm // MSS_2725-1 aycitra nahi devadevam adri sut grhayitu aka / MSS_2725-2 abhyarthanbhagabhayena sdhur mdhyasthamie'pyavalambate'rthe // MSS_2726-1 aycito may labdho matpreita punargata / MSS_2726-2 yatrgatastatra gatas tatra k parivedan // MSS_2727-1 aycya caiva ycante'bhojyn vyhrayanti ca / MSS_2727-2 utkocairvacanbhica kryi ghnanti csyati // MSS_2728-1 ayjyayjanaicaiva nstikyena ca karmam / MSS_2728-2 kulnyu vinayanti yni hnni mantrata // MSS_2729-1 ayi kahora yaa kila te priya kimayao nanu ghoramataparam / MSS_2729-2 kimabhavadvipine harida kathaya ntha katha bata manyase // MSS_2730-1 ayi knta paya megha nahi nahi ppa tavtipuyy / MSS_2730-2 nahi nahi paya payodharam apasraya kacukmurasa // MSS_2731-1 ayi ki guavati mlati jvati bhavat vin madhup / MSS_2731-2 atha yadi jvati jvatu jvanamapi jvanbhsa // MSS_2732-1 ayi kuragi tapovanavibhramd upagatsi kirtapurmimm / MSS_2732-2 iha na payasi draya mraya grasa pibeti uknapi jalpata // MSS_2733-1 ayi kuragi turagamavikrame tyaja vana javana gamana kuru / MSS_2733-2 iha vane vicaranti hi nyak surabhilohitalohitasyak // MSS_2734-1 ayi kulaniclamloc- chedanadulavcivcle / MSS_2734-2 bakavighasapakasr na cirt kveri bhavitsi // MSS_2735-1 ayi kudro mbhn matimahimagarvo manasi va kar yto bandha yadiha vinayastatra vijay / MSS_2735-2 aya krodhdhmtastyajati vinaya cen madavat tata skandhvra na kimakhilamevkulayati // MSS_2736-1 ayi khalu badhirdhirja kra tudasi alkaniptanena moht / MSS_2736-2 aniamapi sudhnidhnav racayatu maunamukho'stu v samaste // MSS_2737-1 ayi khalu viama purktn bhavati hi jantuu karma vipka / MSS_2737-2 harairasi irsi yni reju iva iva tni luhanti gdhrapd // MSS_2738-1 ayi cakitamugdhactaka marubhuvi dhvasi mudh kimudgrvam / MSS_2738-2 grme davgnivalitas tpiccho'ya na vidyutvn // MSS_2739-1 ayi cakorakuumbini ktare tiraya pakapuena kuumbakam / MSS_2739-2 bahu gata kiyadapyavaiyate vyapagata timirairudita a // MSS_2740-1 ayi ctaka cacuput skhalayati jaladodabindumanilacet / MSS_2740-2 dvija eva bhgyahno jvanadt kt jalada // MSS_2741-1 ayi citta vittalee sahajaprem kiyannu lubdhamasi / MSS_2741-2 na tathpi tadviyoga kevalamste ivenpi // MSS_2742-1 ayi cetovihaga tva viayraye bhramannasi rnta / MSS_2742-2 virmakman cec chivakalparuhe cira tiha // MSS_2743-1 ayi jalada yadi na dsyasi katicit tva ctakya jalakaik / MSS_2743-2 tadayamacirea bhavit saliljalidnayogyaste // MSS_2744-1 ayi tyaktsi kastri pmarai pakaakay / MSS_2744-2 ala khedena bhpl ki na santi mahtale // MSS_2745-1 ayi dayite tava vadana pya pya manobhavo garjan / MSS_2745-2 smitamavalambya tamisrsv api hatakn hanta no hanti // MSS_2746-1 ayi daladaravinda syandamna maranda tava kimapi lihanto maju gujantu bhg / MSS_2746-2 dii dii nirapekastvakna vivvan parimalamayamanyo bndhavo gandhavha // MSS_2747-1 ayi dnadayrdrantha he mathurntha kadvalokyase / MSS_2747-2 hdaya tvadalokaktara dayita bhrmyati ki karomyaham // MSS_2748-1 ayi durjanagarjitena ki sarale namramukh vidasi tvam / MSS_2748-2 paripanthini devaksute parivdo'pi tapobhirunnatai // MSS_2749-1 ayi duktakena kena vatse halikadvri lavagi pupitsi / MSS_2749-2 stabakstava psubhi part parita prgaasmni yal luhanti // MSS_2750-1 ayi dti sakh tvameva me madano hanti itai ilmukhai / MSS_2750-2 dayita tamupnayu tat suako jvitanirgamo'nyath // MSS_2751-1 ayi nandatanja kikara patita m viame bhavmbudhau / MSS_2751-2 kpay tava pdapakaja- sthitadhlsada vibhvaya // MSS_2752-1 ayi patagi lavagalatvane piba madhni vidhya madhuvratn / MSS_2752-2 iha vane ca vanecarasakule na ca satmast ca nirpaam // MSS_2753-1 ayi parri parunmalaynil vavuram jagureva ca kokil / MSS_2753-2 kalamalotkalita tu na me mana sakhi babhva vthaiva yathaiama // MSS_2754-1 ayi pibata cakor ktsnamunnmikaha- kramasaralitacacaccacavacandrikmbha / MSS_2754-2 virahavidhuritn jvitatrahetor bhavati harialakm ye na tejodaridra // MSS_2755-1 ayi bata guru garva m sma kastri ysr akhilaparimaln maulin saurabhea / MSS_2755-2 girigahanaguhy lnamatyantadna svajanakamamunaiva prahna karoi // MSS_2756-1 ayi makarandasyandini padmini manye tavaiva subhagatvam / MSS_2756-2 pupavatmapi bhavat tyajati na vddha ucirhasa // MSS_2757-1 ayi madana na dagdhastva kimena kopt kimuta rativiyoge nnvabhrmrkha dukham / MSS_2757-2 aviditaparapo yena mmutpalk- rahitamahitaptrai patrivarairdunoi // MSS_2758-1 ayi manmathactamajari ravayatalocane priye / MSS_2758-2 apahtya mana kva ysi me kimarjakamatra vartate // MSS_2759-1 ayi mamaia cakoraiurmuner vrajati sindhupibasya na iyatm / MSS_2759-2 aitumabdhimadhtavato'sya ca aikar pibata kati kar // MSS_2760-1 ayi malayaja mahimya kasya girmastu viayaste / MSS_2760-2 udgirato yadgarala phaina pusi parimalodgrai // MSS_2761-1 ayi mlati saurabhasravinir- jitasavikasatkamalnilaye / MSS_2761-2 madhupnavidhau madhupasya punar bhuvane bhavatmahamkalaye // MSS_2762-1 ayi mgki tavdharapallave dayitadantapada na bhavatyada / MSS_2762-2 bhuvanamohanamantrapadkita kimuta yantramida smarayogina // MSS_2763-1 ayi roamurkaroi no cet kimapi tv prati vridhe vadma / MSS_2763-2 jaladena tavrthin vimuktny api toyni mahn na h jahsi // MSS_2764-1 ayi laghitamaryda smara smara harnalam / MSS_2764-2 dagdha dagdhumayukta te jana virahaktaram // MSS_2765-1 ayi varoru hatasmaradpike yadi gatsi madkaagocart / MSS_2765-2 asamasyakasyakaklit vada gamiyasi me hdayt katham // MSS_2766-1 ayi vijahhi dhopaghana tyaja navasagamabhru vallabham / MSS_2766-2 aruakarodgama ea vartate varatanu sapravadanti kukku // MSS_2767-1 ayi vidhu paripccha guro kuta sphuamaikyata dhavadnyat / MSS_2767-2 glapitaabhugald garalt tvay kimudadhau jaa v vaavnalt // MSS_2768-1 ayi kunika kto'jalir itare na katha jvanopy / MSS_2768-2 hatv ukn kimetad vipinamasrasvata kurue // MSS_2769-1 ayi saprati dehi darana smara paryutsuka ea mdhava / MSS_2769-2 dayitsvanavasthita n na khalu prema cala suhjjane // MSS_2770-1 ayi saprasda prvati ivo'pi tava pdayornipatito'ham / MSS_2770-2 iva iti katha hi jalpasi sarudhiragajacarmasavta // MSS_2771-1 yi sakhi kuru kipra rambhdalai iirnila sahacari tanau satkarpra druta parilepaya / MSS_2771-2 sarasabisinpatraistalpa priye parikalpaya sphuamiti vibho tasy gehe bhavanti kiloktaya // MSS_2772-1 ayi sakhi ni ki v ghasra a kimu bhskara sphurati purata kma ki v mamsti sa vallabha / MSS_2772-2 pratipalamiti prdha priy virahtur kathayati muhurmanda manda sakh savidhasthitm // MSS_2773-1 ayi sakhi paridoo jyate cumbane ki kimu kucaparirambhe ki rate brhi tathyam / MSS_2773-2 itinigadati nthe dpamlokayant hari hari harik hrsamudre nimagn // MSS_2774-1 ayi sakhi mama prdho gato viayntara kusumaviikhastasmduccairdunoti tanu arai / MSS_2774-2 laghu kuru tath yatna yena smardhinivrae pautaramatestasyu sydihgamana tata // MSS_2775-1 ayi sakhi asta sakhivat patiriti ki tva na jnsi / MSS_2775-2 asto'tisakhivadupapatir ityli katha tvaypi nbodhi // MSS_2776-1 ayi sarasija sya sanidhna tvadya bhramara upagato'ya ctaml vihya / MSS_2776-2 anupamamadhulobhd drata sprata tad idamanucitametan mudraa yanmukhasya // MSS_2777-1 ayi sarale tvadim upadeagiro vianti karnta / MSS_2777-2 yvannntarbhta taccetasi mmaka ceta // MSS_2778-1 ayi sutanuarre talpamruhya tra viracaya mama kahe bandhana bhuvally / MSS_2778-2 itinigadati nthe dpamlokayant hari hari harik hrsamudre nimagn // MSS_2779-1 ayi sundari tava vadana nitya pra sudhnidhirmatv / MSS_2779-2 hanta patatyuparin madhye'mbudhi nityamevsau // MSS_2780-1 ayi sundari saprati paya pura caramcalamastakameti ravi / MSS_2780-2 samupaiti tamapaaljail rajan kuru kmakal sakal // MSS_2781-1 ayi svaythyairaanikatopama mamdya vttntamima batodit / MSS_2781-2 mukhni lolki dimasaaya dapi nyni vilokayiyasi // MSS_2782-1 ayi hastagatai prair ambhi kandukairiva / MSS_2782-2 aparyantarasa mugdhe kiyat kritumicchasi // MSS_2783-1 ayi hralate sahara harahuktidagdhadehasakobham / MSS_2783-2 sadbhvajnuraktir nahi ramy payanrm // MSS_2784-1 ayi hdaya day mayi kuru kuraganayan vin badhna dhtim / MSS_2784-2 asaditi jhaiti sphua v sphuamidamukta gatirnny // MSS_2785-1 ayukta bahu bhante yatra kutrpi erate / MSS_2785-2 nagn vikipya gtri sajjar iva madyap // MSS_2786-1 ayukta yukta v yadabhihitamajena vibhun stuydetannitya jaamapi guru tasya vinuyt / MSS_2786-2 vivatsurnaisphya kathamapi sabhymabhinayet svakrya satue kitibhti rahasyeva kathayet // MSS_2787-1 ayukta svmino yukta yukta ncasya daam / MSS_2787-2 amta rhave mtyur via akarabhaam // MSS_2788-1 ayukta prkta stabdha aho naiktiko'lasa / MSS_2788-2 vid drghastr ca kart tmasa ucyate // MSS_2789-1 ayuktacra durdaram asvdhna nardhipam / MSS_2789-2 varjayanti nar drn nadpakamiva dvip // MSS_2790-1 ayuktarpa kimatapara bhavet trinetravaka sulabha tavpi yat / MSS_2790-2 stanadvaye'smin haricandanspade pada citbhasmaraja kariyati // MSS_2791-1 ayuta niyuta vpi pradiantu prktya bhogya / MSS_2791-2 kranti na bilvadalai kaivalya paccaairmh // MSS_2792-1 ayudhyamnasyotpdya brhmaasysgagata / MSS_2792-2 dukha sumahadpnoti pretyprjatay nara // MSS_2793-1 aye krareparivha vth vsaraata tarorasya skandhe gamayati phalrabhasata / MSS_2793-2 yad puprambhe mukhamalinim kiukataros tadaivbhijta phaliparicayo durlabha ita // MSS_2794-1 aye keya dhany dhavalaghavtyanagat tulkoikvairviamaviikha jgarayati / MSS_2794-2 pur y pree gatavati kt pupadhanu arsrai rtridivamakpamujjgarak // MSS_2795-1 aye keya lldhavalaghavtyanatale tulkoikvai kusumadhanua jgarayati / MSS_2795-2 aho netradvandva vilasati vilaghya rutipatha katha na trailokya jayati madana smeravadana // MSS_2796-1 aye kelghastambha ki kta sukta tvay / MSS_2796-2 paryake vallabha tyaktv tvmligati mnin // MSS_2797-1 aye ko jnte nijapuruasago hi na tath yath ceta str parapuruasago ramayate / MSS_2797-2 api svaira bhukt divasamakhila vsarakt karaspardindormukulayati netri nalin // MSS_2798-1 aye ko'ya vddho ghaparivha ki tava pit na me bhart kitu vyapagatadganyacca badhira / MSS_2798-2 huhu rnto'dyha iayiurihaivpavarake kva yminy ymi svapimi nanu nirdaamaake // MSS_2799-1 aye jaladhinandinnayananrajlambana- jvalajjvalanajitvarajvarabharatvarbhaguram / MSS_2799-2 prabhtajalajonnamadgarimagarvasarvakaair jagattritayarocanai iirayu m locanai // MSS_2800-1 aye tla vr vraja gurutay bhti na bhavn phale na cchy no kahinaparivro hi bhavata / MSS_2800-2 iya dhany dhany saralakadal sundaradal partmna manye sukhayati phalenmtavat // MSS_2801-1 aye diy nao mama ghapicparicaya parvtta moht sphurati ca mang brahmai mana / MSS_2801-2 vikro'pyak galita iva nirbhti viayt tathpi ketraja sphayati vanya prati muhu // MSS_2802-1 aye drabhrnta viayaviamrayavipathe paribhrnta ceto mama vidhurita svairamadhun / MSS_2802-2 nirvarte nitye sthiraniravadhnabhramamaye vivekaprabhrayadviktiparamnandajaladhau // MSS_2803-1 aye nlagrva kva kathaya sakhe te'dya munaya para toa ye tava varavilso vitanute / MSS_2803-2 am drt krr kvaitamidamkarya sahas tvarante hantu tvmahaha abar pukhitaar // MSS_2804-1 aye npatimaalmukuaratna yumadbhuj- mahomatatisaju bata bhavatpratprci / MSS_2804-2 dvimatibha yaa prakaaprado dhmpand udusphuata trak kapaato vihyastae // MSS_2805-1 aye pthovha sthagaya kakubho'nystata itas tyajait smna vasati munirasy kalaabh / MSS_2805-2 udacatkope'smin sa jaladhirapi sthsyati na te yata pya pya salilamiha aurya prathayasi // MSS_2806-1 aye madhupa m kth bata vth manodnat turasamaye latatanievaavykula / MSS_2806-2 iya purata eva te sarasapupamsodaye raslanavamajar madhujhar jarjmbhate // MSS_2807-1 aye mamodsitameva jihvay dvaye'pi tasminnanatiprayojane / MSS_2807-2 garau gira pallavanrthalghave mita ca sra ca vaco hi vgmit // MSS_2808-1 aye mtardv mukhamamtabhnubhramavat kacacchadm rhurvasati kimu ttaralita / MSS_2808-2 kimeva kandarpntakatarui sindrasaraic- chaldbhoktu bhyo bahiriva rasaj kalayati // MSS_2809-1 aye mtastta kva gata iti yadvairiiun dargehe ln nibhtamiha p svajanan / MSS_2809-2 karesya tasya drutamatha niruddhyrubhtay vinivasya sphra iva iva daivottarayati // MSS_2810-1 aye muktratna prasara bahiruddyotaya ghn api kondr kuru phalavata svnapi gun / MSS_2810-2 kimatraivtmna jarayasi mudh uktikuhare mahgambhro'ya jaladhiriha kastv gaayati // MSS_2811-1 aye yadi samhase parapurvarodha prabho tadkalaya madvaca kimapi darpanryaa / MSS_2811-2 pratpanpangarnayananrakallolin- samuttaraactur turagarjimadhypaya // MSS_2812-1 aye lj uccai pathi vacanamkarya ghi io karau yatnt supihitavat dnavadan / MSS_2812-2 mayi kopye yadakta dvarubahule tadantaalya me tvamasi punaruddhartumucita // MSS_2813-1 aye vphas nijavasatisakocapiuna kurudhva m ceto viyati calato vkya vihagn / MSS_2813-2 am te srag bhuvanamahanyavratabht nirhye tamiva bhavantyambunidhaya // MSS_2814-1 aye vr re katipayapayobinduvibhavair ambhirm garva vaha niravalep hi ktina / MSS_2814-2 na ki lopmudrsahacarakarakroakuhare bhavn da kaa pracalajalajantuvyatikara // MSS_2815-1 aye vr re kuliakarakopapratibhayd aya pakaprem giripatisutastvmupagata / MSS_2815-2 tvadantarvstavyo yadi punaraya vavaikh pradpta pratyaga glapayati tata ko'sya araam // MSS_2816-1 aye sudhkairavii vyadhyi mudh sudhdhmani bandhubhva / MSS_2816-2 janpavda parita prayta samgamo hanta na jtu jta // MSS_2817-1 aye'stamayate a nahi kbhavatygraho vinayati tamo haha kimaumapyapste mana / MSS_2817-2 sakhi prakaito'ruo na karuodayaste mank prayti khalu ymin na vimankth nyakam // MSS_2818-1 aye svarga svarga katidivasamrga pravasat purastugau syt yadi na kucakumbhau mgada / MSS_2818-2 ayca ptheya sulabha[mubhaya] mlaphalayo paya sthne sthne pathi pathi ca virmatarava // MSS_2819-1 aye helveltulitakulaaile jalanidhau kuto vrmogha bata jalada mogha vitarasi / MSS_2819-2 samantduttlajvaladanalaklkavalana- klamopetnetnupacara payobhirviapina // MSS_2820-1 ayogajmanvabhava na vedan hitya me'bhdiyamunmadiut / MSS_2820-2 udeti dodapi doalghava katvamajnavadivainasa // MSS_2821-1 ayogyavastubharat bhajedyogyo'pi duatm / MSS_2821-2 rakayendradattsi vahan vydho'bhavanmuni // MSS_2822-1 ayodhymaavbht pitr bhrtr ca varjitm / MSS_2822-2 pipsrto'nudhvmi katoy nadmiva // MSS_2823-1 ayyayi shasakrii ki tava cakramaena / MSS_2823-2 asaditi bhagamavpsyasi kucayugabhrabharea // MSS_2823A-1 arakte na sukha vetti nrakto dukhamanute / MSS_2823A-2 dukhn ca sukhn ca rakta evspada sad // MSS_2824-1 arakita tihati daivarakita surakita daivahata vinayati / MSS_2824-2 jvatyantho'pi vane visarjita ktaprayatno'pi ghe na jvati // MSS_2825-1 arakita bhavet satya daiva tameva rakati / MSS_2825-2 daivena nita yattu tasya rak na dyate // MSS_2826-1 arakit ghe ruddh puruairptakribhi / MSS_2826-2 tmnamtman ystu rakeyust surakit // MSS_2827-1 arakitra rjna baliabhgahriam / MSS_2827-2 tamhu sarvalokasya samagramalahrakam // MSS_2828-1 arakyamn kurvanti yatkicit kilvia praj / MSS_2828-2 tasmttu npaterardha yasmd ghtyasau karn // MSS_2829-1 araya rakita siht tasmt siha surakita / MSS_2829-2 ityanyonyasyopakre mitratva tannibandhanam // MSS_2830-1 araya sragairgirikuharagarbhca haribhir dio dimtagai salilamuita pakajavanai / MSS_2830-2 priycakurmadhyastanavadanasaundaryavijitai sat mne mlne maraamathav dragamanam // MSS_2831-1 arayabjjalidnallits tath ca tasy hari viavasu / MSS_2831-2 yath tadyairnayanai kuthalt pura sakhnmamimta locane // MSS_2832-1 arayarudita kta avaarramudvartita sthale'bjamavaropita suciramare varitam / MSS_2832-2 vapucchamavanmita badhirakarajpa kta ktndhamukhamaan yadabudho jana sevita // MSS_2833-1 arayahariagrmam cakrma hutana / MSS_2833-2 indo kroamga dhartum iva dhmo nabho yayau // MSS_2834-1 arayn kveya dhtakanakastra kva ca mga kva mukthro'ya kva ca sa pataga kveyamabal / MSS_2834-2 kva tatkanyratna lalitamahibhartu kva ca vaya svamkta dht kimapi nibhta pallavayati // MSS_2835-1 araye pupit vk drasthne ca bndhav / MSS_2835-2 samddhenpi ki tena ya kle nopatihati // MSS_2836-1 aratiriyamupaiti m na nidr gaayati tasya gun mano na don / MSS_2836-2 vigalati rajan na sagam vrajati tanustanut na cnurga // MSS_2837-1 aratnlokasahryam avrya sryaramibhi / MSS_2837-2 dirodhakara yn yauvanaprabhava tama // MSS_2838-1 arayo'pi hi mitratva ynti daavato dhruvam / MSS_2838-2 daapryo hi npatir bhunaktykramya medinm // MSS_2839-1 arayo'pi hi sadhey sati kryrthagaurave / MSS_2839-2 ahimakavad dev hyarthasya padav gatai // MSS_2840-1 aralvkapatr lepo gomukharogaht / MSS_2840-2 gonsasabhava kro hanti pupa cirodbhavam // MSS_2841-1 aravindamida vkya khelatkhajanamajulam / MSS_2841-2 smarmi vadana tasy cru cacalalocanam // MSS_2842-1 aravindavndamakarandatundilo marudeti mandamiha mandarcalt / MSS_2842-2 suratntatntasudatmatallik- kabarparmalajhar parvta // MSS_2843-1 aravindeu kundeu ramita klayogata / MSS_2843-2 aye mkanda jnhi tavaivya madhuvrata // MSS_2844-1 arami bimba sryasya vahni caivumlinam / MSS_2844-2 dvaikdaamsttu naro norddhva tu jvati // MSS_2845-1 araspi hi vg bhti proktvasara eva hi / MSS_2845-2 sarvacittapramodya glidna karagrahe // MSS_2846-1 arasikajanabhaato rasikajanai saha vara kalaha / MSS_2846-2 lambakucliganato likucakucpdatana reya // MSS_2847-1 arjake jvaloke durbal balavattarai / MSS_2847-2 bdhyante na ca vitteu prabhutvamiha kasyacit // MSS_2848-1 arjake tu loke'smis tasmd rj vidhyatm / MSS_2848-2 rj rjye cira rak ktv svargamavpnuyt // MSS_2849-1 arjakeu rreu dharmo na hyavatihate / MSS_2849-2 paraspara ca bdhante sarvath dhigarjakam // MSS_2850-1 arjake hi loke'smin sarvato vidrute bhayt / MSS_2850-2 rakrthamasya sarvasya rjnamasjat prabhu // MSS_2851-1 artibhiryudhi sahayudhvano hat jighkava rutaraatryanisvan / MSS_2851-2 akurvata prathamasamgamocita cirojjhita suragaik prasdhanam // MSS_2852-1 artivikramlokavikasvaravilocana / MSS_2852-2 kpodagradordaa sa sahasryudhyati // MSS_2853-1 arlakey alake vidhtr vidhyamne calatlikgrt / MSS_2853-2 cyutasya bindorasitasya mrga- rekheva reje navaromarj // MSS_2854-1 arvapyucita kryam tithya ghamgate / MSS_2854-2 chettumapygate chy nopasaharate druma // MSS_2855-1 ari mitramudsna madhyastha sthavira gurum / MSS_2855-2 yo na budhyati mandtm sa ca sarvatra nayati // MSS_2856-1 ari saha savsd viea saha bhojant / MSS_2856-2 ppman saha sauhrdn maraa pratipadyate // MSS_2857-1 arito'bhygato doa atrusavsakrita / MSS_2857-2 sarpasavsadharmitvn nityodvegena dita // MSS_2858-1 jyate plakabjt kapotdiva lmale / MSS_2858-2 udvegajanano nitya pacdapi bhayvaha // MSS_2859-1 aripakrite mitre marmavedipriyavade / MSS_2859-2 vivso naiva kartavya yadi skd bhaspati // MSS_2860-1 aribhirjitairaaktair vijpya sevakai prabhornti / MSS_2860-2 viayairjito'smi abho tava yacchlghya tadracaya // MSS_2861-1 arivadhadehaarra sahas rathistaturagapdta / MSS_2861-2 bhti sadnatyga sthiratymavanitalatilaka // MSS_2862-1 arica mitra bhavati mitra cpi praduyati / MSS_2862-2 anityacitta puruas tasmin ko nma vivaset // MSS_2863-1 ariavarga evyam asystta padni a / MSS_2863-2 temekamapi cchindan khajaya bhramar riyam // MSS_2864-1 arini mahrja u vakymi tni te / MSS_2864-2 yemlokann mtyu nija jnti yogavit // MSS_2865-1 arutuda parua rkavca vkkaakairvitudanta manuyn / MSS_2865-2 vidydalakmkatama jann mukhe nibaddh nirti vahantam // MSS_2866-1 arucirniay vin a ain spi vin mahattama / MSS_2866-2 ubheyena vin manobhava- sphurita naiva caksti kmino // MSS_2867-1 aruakiraajlairantarike gatarke calati iiravte mandamanda prabhte / MSS_2867-2 yuvatijanakadambe nthamuktauhabimbe caramagirinitambe candrabimba lalambe // MSS_2868-1 aruakirae vahnau ljnuni juhoti y pariayati t sadhymetmavaimi mairdiva / MSS_2868-2 iyamiva sa evgnibhrnti karoti puryata karamapi na kastasyaivotka sakautukamkitum // MSS_2869-1 aruajalajarjmugdhahastgrapd bahulamadhupamlkajjalendvark / MSS_2869-2 anupatati virvai patri vyharant rajanimacirajt prvasadhy suteva // MSS_2870-1 aruadalanaliny snigdhapdravind kahinatanudharay ytyakasmt skhalant / MSS_2870-2 avani tava suteyapdavinysadee tyaja nija kahinatva jnak ytyarayam // MSS_2871-1 aruanayana sabhrbhaga darasphuritdhara sutanu aina kli knti karotu tavnanam / MSS_2871-2 ktamanunayai kopo'ya te manasvini vardhatm iti gaditaylio devy ivya ivo'stu va // MSS_2872-1 aruamapi vidrumadru mdulatara cpi kisalaya ble / MSS_2872-2 adharkaroti nitar tavdharo madhurimtiayt // MSS_2873-1 aruarganiedhibhiraukai ravaalabdhapadaica yavkurai / MSS_2873-2 parabhtvirutaica vilsina smarabalairabalaikaras kt // MSS_2874-1 aruitkhilaailavan muhur vidadhat pathikn paritpina / MSS_2874-2 vikacakiukasahatiruccakair udavahaddavahavyavahariyam // MSS_2875-1 arue ca tarui nayane tava malina ca priyasya mukham / MSS_2875-2 mukhamnata ca sakhite jvalitacsyntare smarajvalana // MSS_2876-1 aruodayavely dahena phala labhet / MSS_2876-2 govisarjanavely sadya phalada iyate // MSS_2877-1 arundhatkmapuradhrilakm- jambhadviaddranavmbiknm / MSS_2877-2 caturdaya tadihocitaiva gulphadvaypt yadadyasiddhi // MSS_2878-1 aruyan kruyamnasya sukta nma vindati / MSS_2878-2 dukta ctmano mar ruyatyevpamri vai // MSS_2879-1 arpo'pi surpo'pi hyo'pi dravyavarjita / MSS_2879-2 dula layukto v str bhartdhidevat // MSS_2880-1 are cetomatsya bhramaamadhun yauvanajale tyaja tva svacchanda yuvatijaladhau payasi na kim / MSS_2880-2 tanjljla stanayugalatumbphalayuta manobh kaivarta kipati ratitantu pratimuhu // MSS_2881-1 are daiva tvadyatta kma vittdi gacchatu / MSS_2881-2 mamyatta punarvtta hartu kasyeha yogyat // MSS_2882-1 are yamabha ah kapaavigrahe tdbha nivedayata vo yama na ca tavdhikro mayi / MSS_2882-2 aha ca ivasundarcaraayugmapakeruha- skhalanmadhusudhrasa samapiba na jntha re // MSS_2883-1 are rmhastbharaa bhasalareiaraa smarakrvramana virahipradamana / MSS_2883-2 sarohasottasa pracaladala nlotpala sakhe sakhedo'ha moha lathaya kathaya kvenduvadana // MSS_2884-1 are vada harernma kemadhma kae kae / MSS_2884-2 bahi sarati nivse vivsa ka pravartate // MSS_2885-1 arai sadhryate nbhir nbhau cr pratihit / MSS_2885-2 svmisevakayoreva vtticakra pravartate // MSS_2886-1 arodi madhupairbha kamalamlay mlita vyakampi jalavcibhirvidalita mukha kairavai / MSS_2886-2 vilokya rajanau hrade virahikokaoka ghana paravyasanaktar kimiva kurvate sdhava // MSS_2887-1 arkakarpsayormla jalapta jayedviam / MSS_2887-2 paolamlanasyena kladao'pi jvati // MSS_2888-1 arkacchya tirayati sudhliptavidyunmatall cakraprakhya mahati suammaale dramagnam / MSS_2888-2 raktdarapratiphalamiva rsadaga vahant d kcit taralanayan devateva smarasya // MSS_2889-1 ark ki phalasacayena bhavat ki va prasnairnavai ki v bhrilatcayena mahat gotrea ki bhyas / MSS_2889-2 yemekatamo babhva sa punarnaivsti kacit kule chyymupaviya yasya pathikstpti phalai kurvate // MSS_2890-1 ark kecana kecidakatarava keciddalakmruh nimb kecana kecidatra vipine krr karradrum / MSS_2890-2 mkando makarandatundilamiladbhgligrita ko'pyatrsti na mitra yatra tanute karmta kokila // MSS_2891-1 arkbhimukhyasalilasthitisdhanni raktmbujasya phalitnyadhun tapsi / MSS_2891-2 yadbhru tasya paribhtikara pada tva lkrasntaritargamida karoi // MSS_2892-1 arghymbudhirindumaalamapi rcandana tauls tr bilvadala nabhasuradhun dhpa pradpo ravi / MSS_2892-2 khe pacaphalni ki ca kakubhastmblamrtrika meru rjagatpate tava yaoyogevarasyrcane // MSS_2893-1 arghya dattvtha devya bhskarya samhita / MSS_2893-2 tato'laktagtra san vttamlokya mantravat // MSS_2894-1 arghyamarghyamiti vdina npa so'navekya bharatgrajo yata / MSS_2894-2 katrakopadahanrcia tata sadadhe damudagratrakm // MSS_2895-1 arcakasya tapoyogd arcanasytiyant / MSS_2895-2 bhirpycca mrtn deva snidhyamcchati // MSS_2896-1 arcma satata gadhipamathpykhn nihanma ata dhyymo hdi bhairava tadapi tu protsrayma una / MSS_2896-2 bhtea praumastathpi atao bhtn nighmahe nahyekasya gua parasya mahato donapi prorute // MSS_2897-1 arcmti dhiy yadeva kusuma kiptv jano mucyate vidhymti dhiy tadeva vikiran bhasmkto manmatha / MSS_2897-2 itybhyantaravttimtrarasiko bhynapekaca ya sa svm mama daivata taditaro nmnpi nmnyate // MSS_2898-1 arcirmlkarlddivamabhilihato dvavahneradrd uyoya kicicchalabhakavalannandamandapracr / MSS_2898-2 agre'gre saraanta pracurataramasptadurlakadhmr dhmy paryaanti prativiapamam nihur svasthalu // MSS_2899-1 arcimanti vidrya vaktrakuharyskkao vsukes tarjany viakarburn gaayata saspya dantkurn / MSS_2899-2 eka tri nava sapta aiti vyaststasakhykram vca aktidharasya aiavakal kurvantu vo magalam // MSS_2900-1 arcye viau ildhrguruu naramatirvaiave jtibuddhir viorv vaiavn kalimalamathane pdatrthe'mbubuddhi / MSS_2900-2 rviornmni mantre sakalakaluahe abdasmnyabuddhir viau sarvevaree taditarasamadhryasya v nrak sa // MSS_2901-1 arjayejjnamarthca pumnamaravat sad / MSS_2901-2 keeviva ghta san mtyun dharmamcaret // MSS_2902-1 arjita svena vryea nnyamritya kacana / MSS_2902-2 phalakamapi reyo bhoktu hyakpaa ghe // MSS_2903-1 parasya nu ghe bhoktu paribhtasya nityaa / MSS_2903-2 sumamapi na reyo vikalpo'yamata satm // MSS_2904-1 arjuna kasayukta kara yatrnudhvati / MSS_2904-2 tannetra tu kuruketram iti mugdhe mmahe // MSS_2905-1 arjuna phalguna prtha kir vetavhana / MSS_2905-2 bbhatsurvijay ka savyasc dhanajaya // MSS_2906-1 arjunasya ime b neme b ikhaina / MSS_2906-2 sdanti mama gtri mgham segav iva // MSS_2907-1 arjunasya pratije dve na dainya na palyanam / MSS_2907-2 y rakati marmi yuranna prayacchati // MSS_2908-1 arjunnte varrohe bhmnte ca varnane / MSS_2908-2 pavai saha yoddhavya rakayo dhanajaya // MSS_2909-1 arjunyati yadarjane jano varjanyajanatarjandibhi / MSS_2909-2 maku nayati cirya sacit vacit jagati ke na sapad // MSS_2910-1 artha dhigastu bahuvairikara nar rjya dhigastu bhayada bahu cintanyam / MSS_2910-2 svarga dhigastu punargamanapravtti dhig dhik arramapi rogasamraya ca // MSS_2911-1 artha mahntamsdya vidymaivaryameva v / MSS_2911-2 vicaratyasamunnaddho ya sa paita ucyate // MSS_2912-1 artha sapratibandha prabhuradhigantu sahyavneva / MSS_2912-2 dya tamasi na payati dpena vin sacakurapi // MSS_2913-1 artha kmo dharmo moka sarve bhavanti puruasya / MSS_2913-2 tvadyvat p jharavahnirna vidadhti // MSS_2914-1 artha sukha krtirapha m bhd anartha evstu tathpi dhr / MSS_2914-2 nijapratijmanurudhyamn mahodyam karmasamrabhante // MSS_2915-1 artha eva hi kecid anartho bhavit nm / MSS_2915-2 arthareyasi csakto na reyo vindate nara // MSS_2916-1 arthagrahae na tath dunoti kaukjitairyath piuna / MSS_2916-2 rudhirdndadhika dunoti kare kvaan maaka // MSS_2917-1 arthajt saayacchett tata reyn svakarmakt / MSS_2917-2 muktasagastato bhyn adogdh dharmamtmana // MSS_2918-1 arthatygo hi krya syd artha reysamicchat / MSS_2918-2 bjaupamyena kaunteya m te bhdatra saaya // MSS_2919-1 arthadharmau parityajya ya kmamanuvartate / MSS_2919-2 evampadyate kipra rj daaratho yath // MSS_2920-1 arthana manastpa ghe ducaritni ca / MSS_2920-2 vacana cpamna ca matimn na prakayet // MSS_2921-1 arthapatau bhmipatau ble vddhe tapo'dhike vidui / MSS_2921-2 yoiti mrkhe guruu ca vidu naivottara deyam // MSS_2922-1 arthapranaktau loke sulabhau tau ghe ghe / MSS_2922-2 dt cottaradacaiva durlabhau puruau bhuvi // MSS_2923-1 arthapravinasaayakar prpypada dustar pratysannabhayo na vetti vibhava sva jvita kkati / MSS_2923-2 uttrastu tato dhanrthamapar bhyo viatypada prn ca dhanasya cdhamadhiymanyonyahetu paa // MSS_2924-1 arthapriyataytmnam apriyya dadti y / MSS_2924-2 kmtmanyapi nisneh ko'nurakteti manyate // MSS_2925-1 arthamanartha bhvaya nitya nsti tata sukhalea satyam / MSS_2925-2 putrdapi dhanabhj bhti sarvatrai vihit rti // MSS_2926-1 arthayuktasya karaam anarthasya ca varjanam / MSS_2926-2 nyyataca kardna svaya ca pratimokaam // MSS_2927-1 arthayuktimavijya ya ubhe kurute matim / MSS_2927-2 mitre v yadi v atrau tasypi calit mati // MSS_2928-1 arthayedeva mitri sati vsati v dhane / MSS_2928-2 nnarthayan vijnti mitr sraphalgutm // MSS_2929-1 artharakparo bhtya ktyktyavivekavit / MSS_2929-2 sndhivigrahika kryo rj nayavirada // MSS_2930-1 arthavanta praasyante nindyante tadvinkt / MSS_2930-2 gemevapi cedevam adbhuta ki arriu // MSS_2931-1 arthavnarthamarthibhyo na dadtyatra ko gua / MSS_2931-2 ekaiva gatirarthasya dnamany vipattaya // MSS_2932-1 arthavneva loke'smin pjyate mitrabndhavai / MSS_2932-2 arthahnastu puruo jvannapi mtopama // MSS_2933-1 arthavn dukulno'pi loke pjyatamo nara / MSS_2933-2 ainastulyavao'pi nirdhana paribhyate // MSS_2934-1 arthacet sarvath rakya iti kaicidudhtam / MSS_2934-2 tatkatha na haricandro'rakat kuikanandane // MSS_2935-1 dharmastu rakita sarvair api dehavyayena ca / MSS_2935-2 ibiprabhtibhplair dadhcipramukhairdvijai // MSS_2936-1 arthasapadvimohya bahuokya caiva hi / MSS_2936-2 tasmdarthamanarthakya reyo'rth dratastyajet // MSS_2937-1 arthasapdanrtha ca pyamnasya atrubhi / MSS_2937-2 sdhuu vyapadertha dvividha saraya smta // MSS_2938-1 arthasiddhi parmicchan dharmamevditacaret / MSS_2938-2 nahi dharmdapaityartha svargalokdivmtam // MSS_2939-1 arthasya nicayo do vicrea hitoktita / MSS_2939-2 na snnena na dnena prymaatena v // MSS_2940-1 arthasya puruo dsa sa ca jtu na kasyacit / MSS_2940-2 yadarjanapar loke sarve'pi bhuvanatraye // MSS_2941-1 arthasya puruo dso dsastvartho na kasyacit / MSS_2941-2 iti satya mahrja baddho'smyarthena kauravai // MSS_2942-1 arthasya mla praktirnayaca dharmasya kruyamakaitava ca / MSS_2942-2 kmasya vitta ca vapurvayaca mokasya sarvrthanivttireva // MSS_2943-1 arthasya sagrahe cain vyaye caiva niyojayet / MSS_2943-2 auce dharme'nnapakty ca prihyasya cekae // MSS_2944-1 arthasya sadotthna niyamaparplana kriyjnam / MSS_2944-2 sthnatyga paut- 'nudvega strvavivsa // MSS_2945-1 arthasya sdhane siddha utkare rakae vyaye / MSS_2945-2 nopabhoga ysas trsacint bhramo nm // MSS_2946-1 arthasynarthaprasya ko'vasdatu sagrahe / MSS_2946-2 tatsatuairnnacediair duai synnayanotsava // MSS_2947-1 arthasyoprjana kaa kaamasya ghgama / MSS_2947-2 tasygatasya bandhubhyo viniyoga sukhvaha // MSS_2948-1 arthasyoprjana ktv naivbhgya samanute / MSS_2948-2 araya mahadsdya mha somilako yath // MSS_2949-1 arthasyoprjane dukha plane ca kaye tath / MSS_2949-2 ne dukha vyaye dukha ghnanti caivrthakrat // MSS_2950-1 arthahno'pi madhura abdo lokapriyakara / MSS_2950-2 vveumdagdny atrodharani na // MSS_2951-1 arthca durlabhlloke kleca sulabhstath / MSS_2951-2 dukha caiva kuumbrthe ya payati sa mucyate // MSS_2952-1 arthstyajata ptrebhya sutn prpnuta kmajn / MSS_2952-2 priya priyebhyacarata rj hi tvarate jaye // MSS_2953-1 arth khalu samddh hi bha dukha vijnatm / MSS_2953-2 asamddhstvapi sad mohayantyavicakan // MSS_2954-1 arth pdarajopam girinadvegopama yauvana mnuya jalabindulolacapala phenopama jvanam / MSS_2954-2 dharma yo na karoti nicalamati svargrgalodghana pacttpahato jarpariata okgnin dahyate // MSS_2955-1 arth sdhra eva viyujyante svabhvata / MSS_2955-2 mamat tyajat teu mahadutpadyate yaa // MSS_2956-1 arthkadhiya pada racayata abdvadhntmana sadhicchedavidhnanirgamavidhivypramtanvata / MSS_2956-2 m m kacidiha grahditi muhu sakampayata caurasyeva kaverbhaya bhavati yattadvidvimastu va // MSS_2957-1 arthgamo nityamarogit ca priy ca bhry priyavdin ca / MSS_2957-2 vayaca putro'rthakar ca vidy a jvalokasya sukhni rjan // MSS_2958-1 arth ghe nivartante mane caiva bndhav / MSS_2958-2 sukta dukta cpi gacchantamanugacchati // MSS_2959-1 arthtur na suhn na bandhu kmtur na bhaya na lajj / MSS_2959-2 vidytur na sukha na nidr kudhtur na vapurna teja // MSS_2960-1 artht palyate jna mrjrnmiko yath / MSS_2960-2 vakavat jyatmartha sihavacca jayedripum // MSS_2961-1 arth dukha parityaktu plitcpi te'sukh / MSS_2961-2 dukhena cdhigamyante te na na cintayet // MSS_2962-1 arthddharmaca kmaca svargacaiva nardhipa / MSS_2962-2 praytr hi lokasya vinrtha na prasidhyati // MSS_2963-1 arthd bhraastrthaytr tu gacchet satyd mrao raurava vai vrajecca / MSS_2963-2 yogd bhraa satyadhti ca gacched rjyd bhrao mgayy vrajecca // MSS_2964-1 arthnarthntare buddhir nicitpi na obhate / MSS_2964-2 ghtayanti hi karyi dt paitamnina // MSS_2965-1 arthnarthau vinicitya vyavasya bhajeta ha / MSS_2965-2 guata sagraha kuryd doatastu visarjayet // MSS_2966-1 arth na santi na ca mucati m dur tyge rati vahati durlalita mano me / MSS_2966-2 yc ca lghavakar svavadhe ca ppa pr svaya vrajata ki paridevanena // MSS_2967-1 arth na syuryadi vijahimo dharmamarthaikasdhya kyakleai katikatividha sdhanyo na dharma / MSS_2967-2 kya rnto yadi bhavati kastvat dharmalopa citta dattv sakdiva ive cintita sdhayma // MSS_2968-1 arthnmadhikn rj caurea v na / MSS_2968-2 anne khalvatibhukte vamana v sydvireko v // MSS_2969-1 arthnmananuht kmacr vikatthana / MSS_2969-2 api sarv mah labdhv kiprameva vinayati // MSS_2970-1 arthnmarjana krya vardhana rakaa tath / MSS_2970-2 bhakyamo nirdya sumerurapi hyate // MSS_2971-1 arthnmarjane dukham arjitn ca rakae / MSS_2971-2 ne dukha vyaye dukha dhigarth kaasaray // MSS_2972-1 arthnmrjana krya vardhana rakaa tath / MSS_2972-2 bhakyamo nirdya kyate himavnapi // MSS_2973-1 arthnmie tva vayamapi ca girmmahe yvadittha ras tva vgmidarpajvaraamanavidhvakaya pava na / MSS_2973-2 sevante tv dhanndh matimalahataye mmapi rotukm mayyapysth na te cet tvayi mama sutarmea rjan gato'smi // MSS_2974-1 arthnmvaro ya syd indriymanvara / MSS_2974-2 indriymanaivaryd aivaryd bhrayate hi sa // MSS_2975-1 arthnharato'narth samynti pramdina / MSS_2975-2 apramattastato mrge nityamevstu vittavn // MSS_2976-1 arthnulpn vrajasundarm aktrim ca sarasvatnm / MSS_2976-2 rdrayena ravacalena sabhvayanta tarua gma // MSS_2977-1 arthn kecidupsate kpaavat kecit tvalakurvate veyvat khalu dhtuvdina ivodbadhnanti kecid rasn / MSS_2977-2 arthlaktisadrasadravamuc vc praastisp kartra kavayo bhavanti katicit puyairagayairiha // MSS_2978-1 arthn bryn na csatsu gun bryn na ctmana / MSS_2978-2 dadyn na ca sdhubhyo nsatpuruamrayet // MSS_2979-1 arth bhgyodaye jantu vianti ataa svayam / MSS_2979-2 digbhyo'bhyupetya sarvbhya sya tarumivaj // MSS_2980-1 arthbhve tu yajjna pratyakamiva dyate / MSS_2980-2 gandharvanagarkra svapna tadupalakayet // MSS_2981-1 arthbhve mdut khinya bhavati crthabhulye / MSS_2981-2 naikatrrthamdutve prya loke ca loke ca // MSS_2982-1 arthrthin priy eva rharodrit gira / MSS_2982-2 srasvate tu saubhgye prasiddh tadviruddhat // MSS_2983-1 arthrthin devapjspapnoparutitatpar / MSS_2983-2 sad gaakageha s prau yti grahasthitim // MSS_2984-1 arthrth jvaloko'ya jvalantamupasarpati / MSS_2984-2 kakr nirjvy vatsastyajati mtaram // MSS_2985-1 arthrth jvaloko'ya manamapi sevate / MSS_2985-2 janitramapi tyaktv nisva gacchati drata // MSS_2986-1 arthrth yni kani mho'ya sahate jana / MSS_2986-2 atenpi mokrth tni cen mokampnuyt // MSS_2987-1 arthrth yni kani sahate kpao jana / MSS_2987-2 tnyeva yadi dharmrth na bhya kleabhjanam // MSS_2988-1 arthlbhe'pi mahati svdhyya na samutsjet / MSS_2988-2 kulnyakulat ynti svdhyyasya vivarjant // MSS_2989-1 arthharaakaualya ki stuma stravdinm / MSS_2989-2 avyayebhyo'pi ye crthn nikaranti sahasraa // MSS_2990-1 arth hasantyucitadnavihnacitta bhmirnara ca mama bhmiriti bruvam / MSS_2990-2 jr hasanti tanaynupallayanta mtyurhasatyavanipa raaragabhrum // MSS_2991-1 arthiko vydhito mrkha pravs parasevaka / MSS_2991-2 jvanto'pi mt paca pacaite dukhabhgina // MSS_2992-1 arthit vibhavastyga svtantryamucitajat / MSS_2992-2 iti pacaguopatem rayedraya nara // MSS_2993-1 arthitve prakakte'pi na phalaprpti prabho pratyuta druhyan darathirviruddhacarito yuktastay kanyay / MSS_2993-2 utkara ca parasya mnayaasorvisrasana ctmana strratna ca jagatpatirdaamukho dpta katha myate // MSS_2994-1 arthinastvaritadnena tptirbhavati yd / MSS_2994-2 bahudna vilambena na tdk tptikrakam // MSS_2995-1 arthin kpa dis tvanmukhe patit sakt / MSS_2995-2 tadavasth punardeva nnyasya mukhamkate // MSS_2996-1 arthin mitravargasya vidvi ca parmukha / MSS_2996-2 yo na yti pit tena putr mt ca vras // MSS_2997-1 arthinmupapannn prva cpyupakrim / MSS_2997-2 sarutya yo hanti sa loke purudhama // MSS_2998-1 arthini kavayati kavayati pahati ca pahati stavonmukhe stauti / MSS_2998-2 pacdymtyukte maun di nimlayati // MSS_2999-1 arthine na tavaddhanamtra ki tu jvanamapi pratipdyam / MSS_2999-2 evamha kuavajjaladp dravyadnavidhiruktividagdha // MSS_3000-1 arthino jaharajvldagdh vk kacidacati / MSS_3000-2 t camayato vitta kinnimitta na vidmahe // MSS_3001-1 arthipratyarthilakairapy aparmukhacetasam / MSS_3001-2 tv parmukhat ninyu kevala parayoita // MSS_3002-1 arthibhuktvaia yat tadanyn mahaya / MSS_3002-2 veto'rthirahita bhuktv nijamsano'bhavat // MSS_3003-1 arthibhya kanakasya dpakapi virit rayo vde vdiviin pratihat stroktigarv gira / MSS_3003-2 utkhtapratiropitairnpatibhi rairiva krita kartavya ktamarthit yadi vidhestatrpi sajj vayam // MSS_3004-1 arthibhyaca dviadbhyaca vaimukhya yasya nstyasau / MSS_3004-2 mahodra sad nta ktaja ko'pi durlabha // MSS_3005-1 arthibhraabahbhavatphalabharavyjena kubjyita satyasminnatidnabhji kathamapyst sa kalpadruma / MSS_3005-2 ste nirvyayaratnasapadudayodagra katha ycaka- revarjanaduryaonibiitavrastu ratncala // MSS_3006-1 arth karoti dainya labdhrtho garvamaparitoa ca / MSS_3006-2 naadhanaca saoka sukhamste nispha purua // MSS_3007-1 arth yenrthaktyena savrajatyavicrayan / MSS_3007-2 tamarthamarthastraj prhurarthyca lakmaa // MSS_3008-1 arth lghavamucchrito nipatana kmturo lchana lubdho'krtimasagara paribhava duo'nyadoe ratim / MSS_3008-2 nisvo vacanamunman vikalat okkula saaya durvgapriyat durodaravaa prpnoti kaa muhu // MSS_3009-1 arthena ki kpaahastagatena tena rpea ki guaparkramavarjitena / MSS_3009-2 mitrea ki vyasanaklaparmukhena jnena ki bahuahdhikamatsarea // MSS_3010-1 arthena pariha tu naramaspyat gatam / MSS_3010-2 tyajanti bndhav sarve mta sattvamivsava // MSS_3011-1 arthena rakitamida rjya punararthamarpayati / MSS_3011-2 arthaikaparo npati pariharati puna kadubhayam // MSS_3012-1 arthena hi vihnasya puruasylpamedhasa / MSS_3012-2 vyucchidyante kriy sarv grme kusarito yath // MSS_3013-1 arthena hna puruas tyajyate mitrabndhavai / MSS_3013-2 tyaktalokakriyhra parsuriva niprabha // MSS_3014-1 arthenpi hi ki tena yasynarthe tu sagati / MSS_3014-2 ko hi nma ikhjta pannagasya mai haret // MSS_3015-1 arthenoprjyate dharmo dharmertha uprjyate / MSS_3015-2 anyonyrayaa hyetad ubhayotpattisdhanam // MSS_3016-1 arthendriyrthbhidhyna sarvrthpahnavo nm / MSS_3016-2 bhraito jnavijnd yenviati mukhyatm // MSS_3017-1 arthe pratyupalabdhe ca paradoe ca krtite / MSS_3017-2 tmna sdhu kartavya lavttamabhpsitam // MSS_3018-1 arthebhyo hi vivttebhya sabhtebhyastatastata / MSS_3018-2 kriy sarv pravartante parvatebhya ivpag // MSS_3019-1 artheu kmamupalabhya manoratho me str dhanevanucita praaya karoti / MSS_3019-2 mne ca kryakarae ca vilambamno dhig bho kula ca puruasya daridrat ca // MSS_3020-1 arthevalabhyevaktaprayatna ktdara nityamupyavatsu / MSS_3020-2 jitendriya nnutapanti rogs tatklayukta yadi nsti daivam // MSS_3021-1 arthe hyavidyamne'pi sastirna nivartate / MSS_3021-2 dhyyato viaynasya svapne'narthgamo yath // MSS_3022-1 arthairanekairjananmamuy citta ca dattv ciraklacintyam / MSS_3022-2 satoayeya sahasaiva bhadre na cet katha syd iha na pravea // MSS_3023-1 arthairarth nibaghyante gajairiva mahgaj / MSS_3023-2 na hyanarthavat akya vijya kartumhay // MSS_3024-1 arthairvihna puruo jvannapi mtopama / MSS_3024-2 dharmrthavidyrjanato matiryasya nivartate // MSS_3025-1 artho girmapihita pihitaca kacit saubhgyameti marahaavadhkucbha / MSS_3025-2 nndhrpayodhara ivtitar prako no gurjarstana ivtitar nigha // MSS_3026-1 arthotkahvakuhapramuitavinayairluhyat nkiuhai pratno ratnoccaya ki tvativiamada tmanudhyya khidye / MSS_3026-2 sindho manthdrimantht taralatarabhadbhagasaghtaghta- prabhrayanmlavelgirigaapatanoddmadhmandhamk // MSS_3027-1 artho nar patiragann var nadnmtur tarm / MSS_3027-2 svadharmacr npati prajn gata gata yauvanamnayanti // MSS_3028-1 artho na sabhta kacin na vidy kcidarjit / MSS_3028-2 na tapa sacita kicid gata ca sakala vaya // MSS_3029-1 artho nma jann jvitamakhilakriykalpaca / MSS_3029-2 tamapi harantyatidhrt chagalagal gyan loke // MSS_3030-1 arthopacayavijnam asti yasya sa paita / MSS_3030-2 sara salilasapram rayanti vihagam // MSS_3031-1 arthoprjanadakaca kntila sad bhavet / MSS_3031-2 na tatra parakryi vidvnpi vieayet // MSS_3032-1 artho'pyarthena cet sdhya k vrt dharmakmayo / MSS_3032-2 artha sarvajaganmlam anartho'rthaviparyaya // MSS_3033-1 artho vinaivrthanayopasdan nlpo'pi dhrairavadhraya / MSS_3033-2 mnyena manye vidhin vitra sa prtidyo bahu mantumarha // MSS_3034-1 arthom pitllana viaghamela priyamanyat truya nagare sthitistaralat dh kmastra prati / MSS_3034-2 sagta rajan vidhurmadhumada spardh sapatnaistath veynmanuraktavittaharae kurvanti shyakam // MSS_3035-1 artho'sti cenna padauddhirathsti spi no rtirasti yadi s ghaan kutasty / MSS_3035-2 spyasti cenna navavakragatistadetad vyartha vin rasamaho gahana kavitvam // MSS_3036-1 artho hi kany parakya eva tmadya sapreya parigrahtu / MSS_3036-2 jto mamya viada prakma pratyarpitanysa ivntartm // MSS_3037-1 artho hi naakryrthair ayatnendhigamyate / MSS_3037-2 utsho balavnrya nstyutsht para balam // MSS_3038-1 arthaucityavat sktir alakrea obhate / MSS_3038-2 pnastanasthiteneva hrea harieka // MSS_3039-1 ardha kalakarahit karuaiva abhor ardha gustaditare sakal samet / MSS_3039-2 ityamba saprati kila sphurita rahasya sapayato mama bhavanmayamaiamardham // MSS_3040-1 ardha jita tripuramamba tava smita ced ardhntarea ca tath bhavitavyameva / MSS_3040-2 taccintaye janani kraaskmarpa- sthltmakatripurantikte smita te // MSS_3041-1 ardha dantacchadasya sphurati japavadardhamapyutprakopd eka pi praantu irasi ktapada keptumanyastameva / MSS_3041-2 eka dhynnnimlatyaparamavikasadvkate netramittha tulynicchvidhits tanuravatu sa vo yasya sadhyvidhne // MSS_3042-1 ardha dnavavairi girijaypyardha ivasyhta devettha jagattale puraharbhve samunmlati / MSS_3042-2 gag sgaramambara aikal ngdhipa kmtala sarvajatvamadhvaratvamagamat tv m tu bhikanam // MSS_3043-1 ardha ntv niy sarabhasasuratysasaleayogai prodbhtsahyato madhumadanirato harmyaphe vivikte / MSS_3043-2 sabhogaklntakntithilabhujalatvarjita karkarto jyotsnbhinncchadhra na pibati salila rada mandabhgya // MSS_3044-1 ardha premanibaddhamardhamapara lajjrita mnasa eva netrasaroruha priyamukhe cnyad gavke'rpitam / MSS_3044-2 paryake padamekameva dharaau phe ca ktvpara sthtu gantumapi prabhtasamaye aknoti naivbal // MSS_3045-1 ardha bhry manuyasya bhry rehatama sakh / MSS_3045-2 bhry mla trivargasya bhry mitra mariyata // MSS_3046-1 ardha sajjanasaparkd avidyy vinayati / MSS_3046-2 caturbhgastu strrthai caturbhga svayatnata // MSS_3047-1 ardha striyastribhuvane sacarcare'sminn ardha pumsa iti darayitu bhavaty / MSS_3047-2 strpusalakaamida vapurdta yat tensi devi vidit trijagaccharr // MSS_3048-1 ardhacandra ca cakra ca akaa makara tath / MSS_3048-2 kamala reik gulma vyhneva prakalpayet // MSS_3049-1 ardhacandravadkra strnmrtha ca tryakaram / MSS_3049-2 nakrdi rikrnta yo jnti sa paita // MSS_3050-1 ardhacandrasamyukta punma caturakaram / MSS_3050-2 kakrdi lakrntam iha jnti paita // MSS_3051-1 ardhacandrktiryasmin khage svbhvik bhavet / MSS_3051-2 api doasahasri hanti candrastamo yath // MSS_3052-1 ardhapacamahasta tu reha cpa prakrtitam / MSS_3052-2 tadvijeya dhanurdivya akarea dhta pur // MSS_3053-1 ardhaptamadir maipr obhat kathamatva taruy / MSS_3053-2 cumbitairadhikapalabhs pritdharamaykhabharea // MSS_3054-1 ardhaptastana mtur mardkliakesaram / MSS_3054-2 prakritu sihaiu baltkrea karati // MSS_3055-1 ardhapurue ca matsya prvatasanibhaca pa / MSS_3055-2 mdbhavati tatra nl drgha kla ca bahutoyam // MSS_3056-1 ardhaprothasthit rekh dyante yasya vjina / MSS_3056-2 tasya mtyu samuddio daama prpya vatsaram // MSS_3057-1 ardhaplua bahubhya avapiitamuphtya hacitbhyo jtagrstireka sphuataradhamannaddhaukrdrakya / MSS_3057-2 preta satarjya dy kuilaparuay majjanikaraukair hantyhralubdhnmuhurabhipatato jambuknasthikhaai // MSS_3058-1 ardhamlitavilolatrake s dau nidhuvanaklamlas / MSS_3058-2 yanmuhrtamavahanna tatpunas tptirsta dayitasya payata // MSS_3059-1 tatklamastamadidkata kaa tlavntacalanya nyakam / MSS_3059-2 tadvidh hi bhavadaivata priy vedhaso'pi vidadhti cpalam // MSS_3060-1 ardhartre dinasyrdhe tvardhacandre'rdhabhskare / MSS_3060-2 rvaena ht st kapake sitam // MSS_3061-1 ardhasiddheu kryeu tmaguhya prakayet / MSS_3061-2 sa eva nidhana yti baka karkaakdyath // MSS_3062-1 ardhasmitena vinimantrya dardhabam ardha vidhya vasancalamardhamrge / MSS_3062-2 ardhena netraviikhena nivtya srdham ardhrdhameva taru tarua cakra // MSS_3063-1 ardhahastena hnastu bhavenmadhyasturagama / MSS_3063-2 tato hastena hnaca hna eva smto haya // MSS_3064-1 ardhganpuvapua purrer mrtti riya nauriva vastanotu / MSS_3064-2 premtibhrdapara yadardha mamajja grarasmburau // MSS_3065-1 ardhghitapaurvakrtivanitdvyatsituprabha kailsktadikkarndrairasi nyastasvapdmbujam / MSS_3065-2 vivavypyavini akarapada yyttvadya yao na sydasya yadi kita bhavato dndikebhyo jani // MSS_3066-1 ardhgulaparhajihvgrysabhrava / MSS_3066-2 sarvgakleajananam abudh karma kurvate // MSS_3067-1 ardhcit satvaramutthity pade pade durnimite galant / MSS_3067-2 kasycidsd raan tadnm aguhamlrpitastrae // MSS_3068-1 ardhdhtca yairveds tath drnnabhojan / MSS_3068-2 te dvij ki kariyanti nirvi iva pannag // MSS_3069-1 ardhsane samadhiropya suradvipasya akro'pi yadyudhi ac kavackaroti / MSS_3069-2 dhrasya tasya sahate daakandharasya ka shasaikarasika karavladhrm // MSS_3070-1 ardhena jaladaymam ardhentapapigalam / MSS_3070-2 ardhanrvarkra na ko manyeta vsaram // MSS_3071-1 ardhokte bhayamgato'si kimida kahaca ki gadgada corasya na ca kao'yamanupakipteyamst kath / MSS_3071-2 brhi prastutamastu saprati mahat kare sakhn mukhais tptirnirbharamebhirakarapadai prgeva me sabht // MSS_3072-1 ardhodgatena kadal mdutmratalena garbhakoea / MSS_3072-2 pibati nidghajvarit ghanadhr karapuenaiva // MSS_3073-1 ardhonmlitalocanasya pibata paryptameka stana sadya prasnutadugdhadigdhamapara hastena samrjata / MSS_3073-2 mtr cgulillitasya vadane smeryamne muhur vio krakaorudhmadhaval dantadyuti ptu va // MSS_3074-1 arpayati pratidivasa priyasya pathi locane bl / MSS_3074-2 nikipati kamalaml komalamiva kartumadhvnam // MSS_3075-1 arpayantyarthine prn na pramamartaye / MSS_3075-2 na nsttyuttara jtu suhde sumanojan // MSS_3076-1 arpita rasitavatyapi nma- grhamanyayuvaterdayitena / MSS_3076-2 ujjhati sma madamapyapibant vkya madyamitar tu mamda // MSS_3077-1 arpit prathamatastvayi gvo gopavaka iti praayena / MSS_3077-2 dyate punarida dhanahnair vetana garuaketana ceta // MSS_3078-1 arvgabhyetya garvdiva saridavar seyamityuddidhr klind kopavegkalitahalahahotkepia kemahetu / MSS_3078-2 tlkasyu dlrasavivaahda srasadasottarya tiryagvyastghri bhya suvalanamatha laghtthnamdhvana tat // MSS_3079-1 arvcnavaca prapacasukhin duikitn puro gambhra kavipugavasya kimaho sarvasvamuddhyate / MSS_3079-2 vyartha kardamagandhagauravahtagrmagohmukhe ko'ya nma sacetano'sti ya iha prastauti kastrikm // MSS_3080-1 arvcatpacakha sphuraduparijamaala saritn nityparo'pi tpatritayamapanayan sthuravydaprva / MSS_3080-2 ya pronmlatkapardai irasi viracitblabandhe dyusindho pthobhirlabdhaseka phalati phalaata vchita bhaktibhjm // MSS_3081-1 alakaroti ya loka uka eva na madhyama / MSS_3081-2 ala karoti ya loka uka eva namadhyama // MSS_3082-1 alakaroti hi jar rjmtyabhiagyatn / MSS_3082-2 viambayati payastrmallagyanasevakn // MSS_3083-1 alakartu karau bhamanubhavanty navaruja sastkra tiryagvalitavadany mgada / MSS_3083-2 karbjavyprnatisuktasrn rasayato janu sarvalghya jayati lalitottasa bhavata // MSS_3084-1 alakra akkaranarakapla parijano virgo bhg vasu ca va eko bahuvay / MSS_3084-2 avastheya sthorapi bhavati sarvmaraguror vidhau vakre mrdhni sthitavati vaya ke punaram // MSS_3085-1 alakrapriyo viur jaladhrpriya iva / MSS_3085-2 namaskrapriyo bhnur brhmao bhojanapriya // MSS_3086-1 alakrabhto rtimanta siddh rasonnatau / MSS_3086-2 lakaairlakittmna ktino nanu kecana // MSS_3087-1 alakro hi nr kam tu puruasya v / MSS_3087-2 dukara tacca va knta tridaeu vieata // MSS_3088-1 yd va kam putrya sarvsmavieata / MSS_3088-2 kam dna kam yaja kam satya ca putrik // MSS_3089-1 kam yaa kam dharma kamy vihita jagat // MSS_3090-1 alakta kcanakoimlyair mahrharatnairgajavjivhai / MSS_3090-2 nimeamtra labhate na jva klena kle ikhay ghta // MSS_3091-1 alakriyante ikhina kekay madaraktay / MSS_3091-2 vc vipacito'tyartha mdhuryaguayuktay // MSS_3092-1 alakriy aktisamanvitn tapodhann balaaktiragry / MSS_3092-2 vypdadvnalavridhr pratyeha ca kntiranarthanti // MSS_3093-1 ala tridivavrtay kimiti srvabhaumariy vidrataravartin bhavatu mokalakmrapi / MSS_3093-2 kalindagirinandintaanikujapujodare mano harati kevala navatamlanla maha // MSS_3094-1 ala nala roddhumam kilbhavan gu vivekapramukh na cpalam / MSS_3094-2 smara sa ratymaniruddhameva yat sjatyaya sarganisarga da // MSS_3095-1 ala parigraheeha doavn hi parigraha / MSS_3095-2 kmirhi koakrastu badhyate svaparigraht // MSS_3096-1 ala v bahu yo brte hitavkyvamnina / MSS_3096-2 sa tasmllabhate doa kape scmukho yath // MSS_3097-1 ala v bahuvdena yatra yatrnurajyase / MSS_3097-2 tatra tatraiva te dukhadvapvakapaktaya // MSS_3098-1 ala vilaghya priyavija yc ktvpi vmya vividha vidheye / MSS_3098-2 yaapathdravatpadottht khalu skhalitvstakhaloktikhelt // MSS_3099-1 ala vilambya tvaritu hi vel krye kila sthairyasahe vicra / MSS_3099-2 gurpadea pratibheva tk pratkate jtu na klamarti // MSS_3100-1 ala vivdena yath ruta tvay tathvidhastvadaeamastu sa / MSS_3100-2 mamtra bhvaikarasa mana sthita na kmavttirvacanyamkate // MSS_3101-1 ala sthitv mane'smin gdhragomyusakule / MSS_3101-2 kaklabahule ghore sarvapribhayakare // MSS_3102-1 na punarjvita kacit kladharmamupgata / MSS_3102-2 priyo v yadi v dveya prin gatird // MSS_3103-1 ala himnparidragtra sampita phlgunasagamena / MSS_3103-2 atyantamkkitakavartm bhmo mahtmjani mghatulya // MSS_3104-1 alakatama paripta susmitasuampuraskta madhuram / MSS_3104-2 ko na sudhnidhisahaja sumukhi mukha hanta samanutm // MSS_3105-1 alakca khalcaiva mrdhni bhrujanairdht / MSS_3105-2 uparyupari satkre'pyvikurvanti vakratm // MSS_3106-1 alakeu crabhsa svedalavbhn kapolaphalakeu / MSS_3106-2 navaghanakautukinn vrikan payati ktrtha // MSS_3107-1 alaktako yath rakto nara km tathaiva ca / MSS_3107-2 htasrastath so'pi pdamle niptyate // MSS_3108-1 alaktako yath rakto nipya puruas tath / MSS_3108-2 abalbhirbald rakta pdamle niptyate // MSS_3109-1 alakitakucbhoga bhramant ntyabhmiu / MSS_3109-2 smarepi sarojk na lakykriyate arai // MSS_3110-1 alakitagatgatai kulavadhkakairiva kanunayatalai praayakelikopairiva / MSS_3110-2 suvttamasonnatairmgadmurojairiva tvadyaturagairida dharaicakramkramyate // MSS_3111-1 alakmrviatyena aynamalasa naram / MSS_3111-2 nisaaya phala labdhv dako bhtimupnute // MSS_3112-1 alaghut jaharasya kucau gat caraacacalat nayane gat / MSS_3112-2 sakhi vilokaya me tanuceita vinimayapragata navayauvanam // MSS_3113-1 alaghpalapaktilin parito ruddhanirantarmbar / MSS_3113-2 adhirhanitambabhmayo na vimucanti cirya mekhal // MSS_3114-1 alaghya tattadudvkya yadyaduccairmahbhtm / MSS_3114-2 priyat jyyas m gn mahat kena tugat // MSS_3115-1 alaghya sarvemiha khalu phala karmajanita vipat karmapraiy vyathayati na jtsi hdayam / MSS_3115-2 yadaj kurvanti prasabhamupahsa dhanamadd ida tvantargha paramaparitpa janayati // MSS_3116-1 alabdha caiva lipseta labdha raket prayatnata / MSS_3116-2 rakita vardhayeccaiva vddha ptreu nikipet // MSS_3117-1 alabdhadugdhdiraso rasvaha tadudbhavo nimbarasa kmiryath / MSS_3117-2 adajainendravacorasyanas tath kutattva manute rasyanam // MSS_3118-1 alabdhamiccheddaena labdha rakedavekay / MSS_3118-2 rakita vardhayed vddhy vddha ptreu nikipet // MSS_3119-1 alabdhamheddharmea labdha yatnena playet / MSS_3119-2 plita vardhayennty vddha ptreu nikipet // MSS_3120-1 alabdhalips nyyena labdhasya ca vivardhanam / MSS_3120-2 parivddhasya vidhivat ptre sapratipdanam // MSS_3121-1 alabdhavetano lubdho mn cpyavamnita / MSS_3121-2 kruddhaca kopito'kasmt tath bhtaca bhita // MSS_3122-1 yathbhilaitai kmair bhindydetcaturvidhn / MSS_3122-2 parapake svapake ca yathvat praama nayet // MSS_3123-1 alabdhnta praveasya tramkrandato bahi / MSS_3123-2 prabho karuay kare kriyant kpaoktaya // MSS_3124-1 alabdhe rgio lok aho labdhe virgia / MSS_3124-2 hemante tpamhante hanta grme hima puna // MSS_3125-1 alabdhvpi dhana rja sarit ynti sapadam / MSS_3125-2 mahhradasampastha paya nla vanaspatim // MSS_3126-1 alabdhv yadi v labdhv nnuocanti pait / MSS_3126-2 nantarya crabhate na prn dhanyate // MSS_3127-1 alabhanta nabhaketre trstaralakntaya / MSS_3127-2 tvia turabjn ntankuralinm // MSS_3128-1 alabhya lapsyamnena tattva jijsun ciram / MSS_3128-2 jigu hriya tyaktv krya kolhalo mahn // MSS_3129-1 alabhya labdhukmasya janasya gatird / MSS_3129-2 alabdheu manastpa sacitrtho vinayati // MSS_3130-1 alabhyalbhya ca labdhavddhaye yathrhatrthapratipdanya ca / MSS_3130-2 yaasvina vedavida vipacita bahuruta brhmaameva vsaya // MSS_3131-1 alamaticapalatvt svapnamyopamatvt pariativirasatvt sagamengany / MSS_3131-2 iti yadi ataktvas tattvamlocaymas tadapi na harik vismaratyantartm // MSS_3132-1 alamathav bahuvdair viracaya loknurganirbandham / MSS_3132-2 tatraikatra samagra tannihita yanna jtu sanihitam // MSS_3133-1 alamandha bhujyaibhrnty bhrtarjaasya te / MSS_3133-2 daya dadako'ya daamudr na mucati // MSS_3134-1 alamanyath ghtv na khalu manasvini may prayuktamidam / MSS_3134-2 prya samnavidy parasparayaapurobhg // MSS_3135-1 alamanyairuplambhai krtitaica vyatikramai / MSS_3135-2 peala cnurpa ca kartavya hitamtmana // MSS_3136-1 alamapriyyuditv rucirrth kimiha na sthit vca / MSS_3136-2 amtamiti vacasi satyapi viamiti hi kimucyate vri // MSS_3137-1 alamabhimukhairbaddhairbhogairala bhramibhirdor alamaviralairgarjodgrairala viavibhi / MSS_3137-2 kimiha bhujag kopvegairambhiramudritair nanu bhagavatastrkyasyaite vaya stutiphak // MSS_3138-1 alamalamaghasya tasya nmn punarapi saiva kath gata sa kla / MSS_3138-2 kathaya kathaya v tathpi dti prativacana dviato'pi mnanyam // MSS_3139-1 alamalamatimtra shasenmun te tvaritamayi vimuca tva latpamenam / MSS_3139-2 calitamapi niroddhu jvita jvitee kaamiha mama kahe bhupa nidhehi // MSS_3140-1 alamalamativddhy sthyat tasya payasy akarua karabhororbhajyate madhyametat / MSS_3140-2 iti gurujaghanjcodit romarji stanayugamasitky vaktumrohatva // MSS_3141-1 alamalamanugamya prasthita prantha prathamavirahaoke na pratkra ea / MSS_3141-2 sapadi ramaaytr reya ityraanty caraapatanaprva s niruddheva kcy // MSS_3142-1 alamalamiyameva prin ptakn nirasanaviaye y ka keti v / MSS_3142-2 yadi bhavati mukunde bhaktirnandasndr viluhati carabje mokasmrjyalakm // MSS_3143-1 alamtmya vidita vidita dhanikasya ycako'vahita / MSS_3143-2 candra bravti caaka caaka candra ca lobhalolaman // MSS_3144-1 alamdivarhea vaudsa para stuma / MSS_3144-2 jagaduddharat yena na vakrktamnanam // MSS_3145-1 alamudakena tairv manasvin pradhra kry / MSS_3145-2 nsasktaca purua prktasattva praayitavya // MSS_3146-1 alalitagatiruccai sthlavakrgulka vahati caraa yugma kandhar hrasvapnm / MSS_3146-2 kapilakacakalp krracetipn dviradamadavigandhi svkake'nakake ca // MSS_3147-1 dviguakaukayapryabhug vtalajj luladativipuloh dukhasdhy prayoge / MSS_3147-2 bahirapi bahuromtyantamantarvila vahati jaghanarandhra hastin gadgadokti // MSS_3148-1 alasa mukhara stabdha krra vyasanina aham / MSS_3148-2 asatuamabhakta ca tyajed bhtya nardhipa // MSS_3149-1 alasa vapui latha dukle capala cetasi dhsara kapole / MSS_3149-2 cakita nayane stane vilola tava nmaravaa tandarm // MSS_3150-1 alasa vikramarnta vihatopyaceitam / MSS_3150-2 kayavyayapravsaica ramea viparidrutam // MSS_3151-1 bhru mrkha striya bla dhrmika durjana paum / MSS_3151-2 maitrpradhna kalyabuddhi sntvena sdhayet // MSS_3152-1 alasabhujalatbhirndto ngarbhir bhavanadamanakn ntithirv babhva / MSS_3152-2 tvadarinagaramadhye sacaracaitrajanm jaradajagarapta kyate gandhavha // MSS_3153-1 alasamadhur snigdh dirghanatvamupgat kisalayarucirnistmblasvabhvadharodhara / MSS_3153-2 trivalivalay lekhonney ghaanta ivaikata praktisubhag garbhesau kimapyupapdit // MSS_3154-1 alasamukulitka vaktramlokya tasy mayi vilulitacitte mkabhva prapanne / MSS_3154-2 ravaakuvalayntacri apadena kaamanugatanda gtamanta smarmi // MSS_3155-1 alasayati gtramadhika bhramayati cetastanoti satpam / MSS_3155-2 moha ca muhu kurute viamavia vkita tasy // MSS_3156-1 alasalulitamugdhnyadhvasaptakhedd aithilaparirambhairdattasavhanni / MSS_3156-2 parimditamldurbalnyagakni tvamurasi mama ktv yatra nidrmavpt // MSS_3157-1 alasavalitai premrdrrdrairmuhurmukulktai kaamabhimukhairlajjlolairnimeaparmukhai / MSS_3157-2 hdayanihita bhvkta vamadbhirivekaai kathaya sukt ko'ya mugdhe tvaydya vilokyate // MSS_3158-1 alasavilasanmugdhasnigdhasmita vrajasundarm adanakadanasvinna dhanya mahadvadanmbujam / MSS_3158-2 taruamaruajyotsnkrtsnyasmitasnapitdhara jayati vijayaremed madayanmaha // MSS_3159-1 alasavilasitnmullasadbhrlatn masamukulitn prntavistritnm / MSS_3159-2 pratinayananipte kicidkucitn vividhamahamabhva ptramlokitnm // MSS_3160-1 alasasya kuto vidy avidyasya kuto dhanam / MSS_3160-2 adhanasya kuto mitram amitrasya kuta sukham // MSS_3161-1 alasasylpadoasya nirvidyasykttmana / MSS_3161-2 pradnakle bhavati mtpi hi parmukh // MSS_3162-1 alasnapi n n raken na ktaghnn kadcana / MSS_3162-2 dviato'pi gu kmy suhdo'pi na durgu // MSS_3163-1 alasrualocanravind paribhogocitadhsaraikacelm / MSS_3163-2 ithilkulaveibandharamym abalmantikayin didke // MSS_3164-1 alasairmadena suda arrakai svaghn prati pratiyayu anai anai / MSS_3164-2 alaghuprasritavilocanjali- drutaptamdhavarasaughanirbharai // MSS_3165-1 alaso mandabuddhica sukh ca vydhipita / MSS_3165-2 nidrlu kmukacaiva aete stravarjit // MSS_3166-1 albu vartulkra vrtka kundasanibham / MSS_3166-2 prnte'pi na cnyn masrnna savalkalam // MSS_3167-1 albubja trapusasya bja tasyaiva toyena ca tanniiktam / MSS_3167-2 lepandyairvidhivat prayukta hanydvia takakasabhava ca // MSS_3168-1 albht puru hi bhayt parijanasya ca / MSS_3168-2 vadhabandhabhayccpi svaya gupt bhavanti t // MSS_3169-1 alikulamajulake parimalabahul rasvah tanv / MSS_3169-2 kialayapealapi kokilakalabhi priyatam me // MSS_3170-1 alinllakalata ka na hanti ghanastani / MSS_3170-2 nana nalinacchyanayana aiknti te // MSS_3171-1 alipaalairanuyt sahdayahdayajvara vilumpantm / MSS_3171-2 mgamadaparimalalahar samra pmarapure kirasi // MSS_3172-1 alibhirajanabindumanoharai kusumapaktiniptibhirakita / MSS_3172-2 na khalu obhayati sma vanasthal na tilakastilaka pramadmiva // MSS_3173-1 aliyuv vilalsa cirya yas tridaaaivalinkamalodare / MSS_3173-2 vidhiviyoganiyogavakto gatatarau sa marau ramate katham // MSS_3174-1 aliranusarati parimala lakmranusarati nayaguasamddhim / MSS_3174-2 nimnamanusarati salila vidhilikhita buddhiranusarati // MSS_3175-1 aliraya nalindalamadhyaga kamalinmakarandamadlasa / MSS_3175-2 vidhivat paradeamupgata kuajapuparasa bahu manyate // MSS_3176-1 alirmgo v netra v yatra kicid vibhsate / MSS_3176-2 aravinda mgko v mukha veda mgda // MSS_3177-1 alivalayairalakairiva kusumastabakai stanairiva vasante / MSS_3177-2 bhnti lat lalan iva pibhiriva kisalayai sapadi // MSS_3178-1 alka eva tvadbhvo madbhvo'lka eva ca / MSS_3178-2 anubhto'pyasadrpa svapne svamaraa yath // MSS_3179-1 alkarpo yadi madhyabhga payodharkrabhtaca ke / MSS_3179-2 utsagaobhpi saroruhky karasya obh kalayenna kasmt // MSS_3180-1 alkavymuktapracurakabarbandhanamid udacaddorvalldvayadhtaparveanihita / MSS_3180-2 aya jmbhrambhasphaikaucidantunicayo mukhendurgaurgy galitamgajakm vijayate // MSS_3181-1 aln mlbhirviracitajabhramahim pargai pupmuparacitabhasmavyatikara / MSS_3181-2 vannmbhoge kusumavati pupoccayaparo marun manda manda vicarati parivrjaka iva // MSS_3182-1 aluptasattvakon mahattva mahat hi kim / MSS_3182-2 karit parasyrti na cecchindanti tatkaam // MSS_3183-1 alubdhai saha sauhrda paitai saha sakath / MSS_3183-2 uttamai saha sagaca vidhey sukhamicchat // MSS_3184-1 alobha parama vittam ahis parama tapa / MSS_3184-2 amy param vidy niravady manim // MSS_3185-1 alomaa praakaobha mukha tu yn katicid dinni / MSS_3185-2 jte tata maruvilajle evlalnbjatul bibharti // MSS_3186-1 alaukikamahlokaprakitajagattraya / MSS_3186-2 styate deva sadvaamuktratna na kairbhavn // MSS_3187-1 alaulyamrogyamanihuratva gandha ubho mtrapuramalpam / MSS_3187-2 knti prasda svarasaumyat ca yogapravtte prathama hi cihnam // MSS_3188-1 alpa kicicchriya prpya nco garvyate laghu / MSS_3188-2 padmapatratale bheko manyate daadhriam // MSS_3189-1 alpa darpabala daitya sthiramakrodhaja balam / MSS_3189-2 hatastva darpajairdoair hitv yo bhase kamm // MSS_3190-1 alpa nirmitamkam anlocyaiva vedhas / MSS_3190-2 idamevavidha bhvi bhavaty stanajmbhanam // MSS_3191-1 alpato'dhikata sdhya laghunaiva prasdhayet / MSS_3191-2 bhpradakiato'haly gautama kapil bhraman // MSS_3192-1 alpatoyacalatkumbho hyalpadugdhca dhenava / MSS_3192-2 alpavidyo mahgarv kurp bahuceita // MSS_3193-1 alpaprabhostu sevy bhuktimtra prayojanam / MSS_3193-2 anugrahamajmlya nigraha prasakaam // MSS_3194-1 alpamapyavamanyeta na atrurbaladarpita / MSS_3194-2 rmea rma iun brhmayadayayojjhita // MSS_3195-1 alparutalava eva prya prakaayati vgvibhavamuccai / MSS_3195-2 sarvatra kunaa eva hi nakamadhika viambayati // MSS_3196-1 alpasro'pi yo mohd vistra kartumicchati / MSS_3196-2 paccchocati durbuddhir nlikerabako yath // MSS_3197-1 alpkararamaya ya kathayati nicita sa khalu vgm / MSS_3197-2 bahuvacanamalpasra ya kathayati vipralp sa // MSS_3198-1 alpnmapi vastn sahati kryasdhik / MSS_3198-2 tairguatvampannair badhyante mattadantina // MSS_3199-1 alppakramapi prvagata nihanti nco na dramasamgasamapyartim / MSS_3199-2 v nirdaatyupalamantikampatanta tattygina na tu vidragamugraroa // MSS_3200-1 alpy v mahaty v senymiti nicaya / MSS_3200-2 haro yodhagaasyaiko jayalakaamucyate // MSS_3201-1 alpca gu spht bhavanti guasamuditeu purueu / MSS_3201-2 vetagiriikharakeviva nisu candrava patit // MSS_3202-1 alpraya samsdya mahnapyalpako bhavet / MSS_3202-2 gajendra parvatkro yath darpaamrita // MSS_3203-1 alpyaskhalanena yatra patana kcchrea yatronnatir dvre vetralatvitnagahane kaa praveakrama / MSS_3203-2 he sraga manoram vanabhuvastyaktv vierthin ki bhbhtkaakasthitivyasanin vyartha khur tit // MSS_3204-1 alpyasmeva nivsabhmi- tygdvipattirmahat na jtu / MSS_3204-2 ratnkart sanmaayo'bhiynti rj ira kkamukhni bhek // MSS_3205-1 alpyasaiva payas yatkumbha pryate prasiddha tat / MSS_3205-2 brhma teja payata kumbhodbhta papau vrdhim // MSS_3206-1 alpecchurdhtimn prja chyevnugata sad / MSS_3206-2 dio na vikalpeta sa rjavasati vaset // MSS_3207-1 alpena vibhavenaiva vyaydhikya na yuktita / MSS_3207-2 kena vsascchanne pdavistraa yath // MSS_3208-1 alpenpi suraktena sdhanena prayojanam / MSS_3208-2 ohadvayasahyena kntsyena jagajjitam // MSS_3209-1 alpenaiva guena hi kacilloke prasiddhimupayti / MSS_3209-2 ekena karea gaja kar na srya sahasrea // MSS_3210-1 alpe'pi npatidatte pratirute vpi dtumetena / MSS_3210-2 utthyrdey kvacidupaviypi pariadaucityt // MSS_3211-1 alpe'pyapakte mohn na ntimupagacchati / MSS_3211-2 tdai sagata ncair nasairakttmabhi / MSS_3211-3 nimya nipua buddhy vidvn drd vivarjayet // MSS_3212-1 alpe vayasi he ble kucayo patana kuta / MSS_3212-2 adhastt khanane mha girayo na patanti kim // MSS_3213-1 alpo'pi hyariratyanta vardhamnaparkrama / MSS_3213-2 valmko mlaja iva grasate vkamantikt // MSS_3214-1 avaapatito rj mrkhaputraca paita / MSS_3214-2 adhan hi dhana prpya tavanmanyate jagat // MSS_3215-1 avaka suvttn hdayntarna yoitm / MSS_3215-2 itva vihitau dhtr suvttau tadbahi kucau // MSS_3216-1 avakeino'sya yukta jnmi taroraoka iti nma / MSS_3216-2 phalapkavidhurittm yato'nyathsau saoka syt // MSS_3217-1 avakrastrakdha pariprapriyodaya / MSS_3217-2 prc diamatikramya patana pratipadyate // MSS_3218-1 avakre msahne ca vjijaghe suobhane / MSS_3218-2 krca sama susadhi syd granthivraavivrjitam // MSS_3219-1 avagacchati mhacetana priyana hdi alyamarpitam / MSS_3219-2 sthiradhstu tadeva manyate kualadvratay samuddhtam // MSS_3220-1 avagamya kathkta vapu priyabandhostava niphalodaya / MSS_3220-2 bahule'pi gate nikaras tanut dukhamanaga mokyati // MSS_3221-1 avacana vacana priyasanidhv anavalokanameva vilokanam / MSS_3221-2 avayavvaraa ca yadacala- vyatikarea tadagasamarpaam // MSS_3222-1 avacayaparibhogavanti hisrai sahacaritnyamgi knanni / MSS_3222-2 abhidadhurabhito muni vadhbhya samuditasdhvasaviklava ca ceta // MSS_3223-1 avacitakusum vihya vallr yuvatiu komalamlyamlinu / MSS_3223-2 padamupadadhire kulnyaln naparicayo malintman pradhnam // MSS_3224-1 avacitabalipup vedisamrgadak niyamavidhijaln barhi copanetr / MSS_3224-2 giriamupacacra pratyaha s suke niyamitaparikhed tacchiracandrapdai // MSS_3225-1 avajitamadhun tavhamako ruciratayetyavanamya lajjayeva / MSS_3225-2 ravaakuvalaya vilsavaty bhramararutairupakaramcacake // MSS_3226-1 avajay dyate yat tathaivraddhaypi ca / MSS_3226-2 tadhuradhama dna munaya satyavdina // MSS_3227-1 avajay na dtavya kasya cilllaypi v / MSS_3227-2 avajay kta hanyd dtra ntra saaya // MSS_3228-1 avajay yadahasaduccakairbala samullasaddaanamaykhamaala / MSS_3228-2 ruruktamapi tena tatkaa nija vapu punaranayannij rucim // MSS_3229-1 avajto'pi duena guo doo na manyate / MSS_3229-2 nahi campakasaugandhya ptirbhgvahelay // MSS_3230-1 avajnasahasraistu do kaatar dhane / MSS_3230-2 dhane sukhakal y ca spi dukhairvidhyate // MSS_3231-1 avajsphuita prema samkartu ka vara / MSS_3231-2 sadhi na yti sphuita lklepena mauktikam // MSS_3232-1 avatr hyasakhey hare sattvanidherdvij / MSS_3232-2 yath vidsina kuly sarasa syu sahasraa // MSS_3233-1 avati nikhilaloka ya pitevdttm dahati duritari pvako vendhanaukam / MSS_3233-2 vitarati ivasaukhya hanti sasraatru vidadhatu ubhabuddhy ta budh dharmamatra // MSS_3234-1 avatu va savitusturagval sphurati madhyagatruanyak / MSS_3234-2 samabhilambhitatugapayodhar marakataikalateva nabhariya // MSS_3235-1 avadyajamblagaveaya ktodyamn khalasairibhm / MSS_3235-2 kavndravnirjaranirjhariy sajyate vyarthamanorathatvam // MSS_3236-1 avadyamukte pathi ya pravartate pravartayatyanyajana ca nispha / MSS_3236-2 sa sevitavya svahitaii guru svaya tarastrayitu kama param // MSS_3237-1 avadhnena maunena kyea jajinai / MSS_3237-2 vivsayitv dveram avalumped yath vka // MSS_3238-1 avadhraya dharmeu pradhnamavadhnata / MSS_3238-2 nirbharnandakandya govindya mano'rpaya // MSS_3239-1 avadhrya kryagurutmabhavan na bhayya sndratamasatamasam / MSS_3239-2 sutano stanau ca dayitopagame tanuromarjipathavepathave // MSS_3240-1 avadhidinvadhijv prasda jvantu pathikajanajy / MSS_3240-2 durlaghyavartmaailau stanau pidhehi prappli // MSS_3241-1 avadhidivasa prptacya tanorvirahasya v ravirayamupaityasta sakhyo mampi ca jvitam / MSS_3241-2 tadalamaphalairbandhai prasda namo'stu te hdaya sahas pkotpa viambaya dimam // MSS_3242-1 avadhidivasa so'ya ntrgata kimiyat kaa vitara nayane payaitanme pura sakhi shasam / MSS_3242-2 iyamiyamaha rhajvlkarlitarodas malayajarasbhyaktairagai patmyabhi kaumudm // MSS_3243-1 avadhra ktavat bhavat mayi yatkukarmamahim sa hi me / MSS_3243-2 yadi ctako na labhate'mbu ghand vacanyat bhavati kmbumuca // MSS_3244-1 avadhraya dhanavikala kuru gauravamakasapada pusa / MSS_3244-2 asmda hi mugdhe dhanasiddhyai rpanirmam // MSS_3245-1 avadhtapraipt pact satapyamnamanaso'pi / MSS_3245-2 nibhtairvyapatrapante dayitnunayairmanasvinya // MSS_3246-1 avadhyribhirnt hariaistulyavttitm / MSS_3246-2 anyonyasypi jihrma ki puna sahavsinm // MSS_3247-1 avadhehi kaamehi bhrtarbhvaja bhvaya gira na / MSS_3247-2 carame caksti cetasi mkasvapnopamo bhva // MSS_3248-1 avadhau divasvasnakle bhavanadvri vilocane dadhn / MSS_3248-2 avalokya samgata tad mm atha rm vikasanmukh babhva // MSS_3249-1 avadhya vthavgamyam aktya nsti kicana / MSS_3249-2 loke buddhimatmatra tasmtt yojaymyaham // MSS_3250-1 avadhy brhma gvo striyo blca jtaya / MSS_3250-2 ye cnnni bhujta ye ca syu aragat // MSS_3251-1 avadhyairindupdnm asdhyaicandanmbhasm / MSS_3251-2 dehomabhi subodha te sakhi kmtura mana // MSS_3252-1 avadhyo brhmao bla str tapasv ca rogabhk / MSS_3252-2 ye cnnni bhuktni ye ca syu araa gat // MSS_3253-1 avadhyo brhmao bla str tapasv ca rogabhk / MSS_3253-2 vihit vyagit tem apardhe garyasi // MSS_3254-1 avanatavadanenduricchatva vyavadhimadhratay yadasthitsmai / MSS_3254-2 aharata sutarmato'sya ceta sphuamabhibhayati striyastrapaiva // MSS_3255-1 avanatairasa prayma ghra pathi vabh iva varatitk / MSS_3255-2 mama hi sadasi gauravapriyasya kulajanadaranaktara hi caku // MSS_3256-1 avanamya vakasi nimagnakuca- dvitayena ghamupaghavat / MSS_3256-2 dayitena tatkaacaladraan- kalakikiravamudsi vadh // MSS_3257-1 avanau anai anaistva nidadhsi padadvaya svasya / MSS_3257-2 lakya payasi na vadasi bhajasi jala baka tato'si sita // MSS_3258-1 avanti kvyamnarca bharcormaukhariekhara (?) / MSS_3258-2 iyo baca sakrntakntavedyavac kavi // MSS_3259-1 avantintho'yamudagrabhur vilavakstanuvttamadhya / MSS_3259-2 ropya cakrabhramamuatejs tvareva yatnollikhito vibhti // MSS_3260-1 avanti ye janakasam munvar caturvidha gaamanavadyavttaya / MSS_3260-2 svadehavaddalitamadakrayo bhavantu te mama guravo bhavntak // MSS_3261-1 avandhya divasa kuryd dharmata kmato'rthata / MSS_3261-2 gate hi divase tasmis tadna tasya jvitam // MSS_3262-1 avandhyakopasya vihanturpad bhavanti vay svayameva dehina / MSS_3262-2 amaranyena janasya jantun na jtahrdena na vidvidara // MSS_3263-1 avamnahata yacca dattamaraddhay dhanam / MSS_3263-2 are niphala bja kiptamakiptameva tat // MSS_3264-1 avamnraimathita durvgindhanavivardhitajvlam / MSS_3264-2 satpuru kopgni jnmbughaai praamayanti // MSS_3265-1 avamnena mahat praharakrodhavismayai / MSS_3265-2 tapsi kayamynti yasva sudurnayai // MSS_3266-1 avamuktamapakrntamukhya tanna kama yudhi / MSS_3266-2 pitpaitmaha maula tat kruddha sntvita kamam // MSS_3267-1 avaya kevalakavaya kr syu kevala dhr / MSS_3267-2 vr paitakavayas tnavamant tu kevala gavaya // MSS_3268-1 avayaveu parasparabibitev atulanirmalakntiu tattano / MSS_3268-2 ayamaya pravibhga iti sphua jagati nicinute caturo'pi ka // MSS_3269-1 avalambitaviupada karitajanacakuratulagati / MSS_3269-2 patramayo'pi padrtha patagatmeti guayogt // MSS_3270-1 avalipteu mrkheu raudrashasikeu ca / MSS_3270-2 tathaivpetadharmeu na maitrmcared budha // MSS_3271-1 avalepamanagasya vardhayanti balhak / MSS_3271-2 karayanti tu dharmasya mrutoddhtakar // MSS_3272-1 avalokanamapi sukhayati kuvalayadalacrucapalanayany / MSS_3272-2 ki punaralakacaladdyuti- sarabhasamligana tanvy // MSS_3273-1 avalokitamanumodita- mligitamaganbhiranurgai / MSS_3273-2 adhivndvanakuja marakatapuja namasyma // MSS_3274-1 avalokya nartitaikhaimaalair navanradairniculita nabhastalam / MSS_3274-2 divase'pi vajulanikujamitvar viati sma vallabhavatasita rast // MSS_3275-1 avalokya stanau vadhv gujphalavibhitau / MSS_3275-2 nivasya roditi kli kuto vydhakaumbin // MSS_3276-1 avaendriyacittn hastisnnamiva kriy / MSS_3276-2 durbhagbharaapryo jna bhra kriy vin // MSS_3277-1 avaya kopgnistava sutanu nirvsyati cirt svaobhmrha mukhamapi ca te hsyati ucam / MSS_3277-2 bhavadgohny mama tu divas ynti ya ime na temvtti punarapi mano dyata iti // MSS_3278-1 avaya nidhana sarvair gantavyamiha mnavai / MSS_3278-2 avayabhvinyarthe vai satpo neha vidyate // MSS_3279-1 avaya piturcra putra samanuvartate / MSS_3279-2 nahi ketakavkasya bhavatymalakphalam // MSS_3280-1 ... ... ... ... ... ... / MSS_3280-2 avaya prin pr rakitavy yathbalam // MSS_3281-1 avaya bhvina na bhvitvd vidhyupasthitam / MSS_3281-2 ayameva hi te kla prvamsdangata // MSS_3282-1 avaya bhvino bhv bhavanti mahtamapi / MSS_3282-2 nagnatva nlakahasya mahhiayana hare // MSS_3283-1 avayabhvibhvn pratkro bhaved yada / MSS_3283-2 tad dukhairna bdhyante nalarmayudhihir // MSS_3284-1 avaya ytracirataramuitvpi viay viyoge ko bhedastyajati na jano yat svamamn / MSS_3284-2 vrajanta svtantrydatulaparitpya manasa svaya tyakt hyete amasukhamananta vidadhati // MSS_3285-1 avaya labhate kart phala ppasya karmaa / MSS_3285-2 ghora parygate kle druma pupamivrtavam // MSS_3286-1 avayakraai prn dhrayatyeva ctaka / MSS_3286-2 prrthanbhagabhto'pi akrdapi na ycate // MSS_3287-1 avayagatvarai prair mtyukle mahtmanm / MSS_3287-2 paropakracet kacit sidhyet tadamta mtam // MSS_3288-1 avayanipattimahphalhym adrghastr parimakalym / MSS_3288-2 kma vyayysakarmupeyn na tveva jtu kayadoayuktm // MSS_3289-1 avayabhavyevanavagrahagrah yay di dhvati vedhasa sph / MSS_3289-2 tena vtyeva taynugamyate janasya cittena bhvatman // MSS_3290-1 avayamynti vaa vipacitm upyasadaabalena sapada / MSS_3290-2 bhavatyudra vidhivat prayojite phala hi rj kvacidarthasiddhaye // MSS_3291-1 avayamindriyaistta vartitavya svagocare / MSS_3291-2 caargastu yastatra ta budha parivarjayet // MSS_3292-1 avayameva bhoktavya karma tvakaya phalam / MSS_3292-2 nbhukta kyate karma kalpakoiatairapi // MSS_3293-1 avayameva bhoktavya kta karma ubhubham / MSS_3293-2 ktakarmakayo nsti kalpakoiatairapi // MSS_3294-1 avayyakaai prn sadhrayati tittiri / MSS_3294-2 ycbhagabhayd bhto na daivamapi ycate // MSS_3295-1 avasarapahita sarva subhitatva prayti yat kicit / MSS_3295-2 ca prayasamaye kharaninado magalo bhavati // MSS_3296-1 avasarapahita sarva subhitatva praytyasktamapi / MSS_3296-2 kudhi kadaanamapi nitar bhoktu sapadyate svdu // MSS_3297-1 avasarapahit v guagaarahitpi obhate pusm / MSS_3297-2 ratisamaye raman bhaahnistu bhaa bhavati // MSS_3298-1 avasaramadhigamya ta harantyo hdayamayatnaktojjvalasvarp / MSS_3298-2 avaniu padamaganstadn nyadadhata vibhramasapado'gansu // MSS_3299-1 avasita hasita prasita mud vilasita hrasita smarabhsitam / MSS_3299-2 na samad pramad hatasamad purahita vihita na samhitam // MSS_3300-1 avaskandapradnasya sarve kl prakrtit / MSS_3300-2 vyasane vartamnasya atrocchidrnvitasya ca // MSS_3301-1 avaskandabhayd rj prajgaraktaramam / MSS_3301-2 divsupta sad hanyn nidrvykulasainikam // MSS_3302-1 avasth pjyate rjan na arra arrim / MSS_3302-2 tad vanacaro rma idn npat gata // MSS_3303-1 avkiran vayovddhs ta ljai paurayoita / MSS_3303-2 patairmandaroddhtai krormaya ivcyutam // MSS_3304-1 avkirstamasyandhe kilbi naraka patet / MSS_3304-2 ya prana vitatha bryt pa san dharmanicaye // MSS_3305-1 avcyavdca bahn vadiyanti tavhit / MSS_3305-2 nindantastava smarthya tato dukhatara nu kim // MSS_3306-1 avpa spatrapat sa bhpatir jitendriy dhuri krtitasthiti / MSS_3306-2 asavare ambaravairivikrame kramea tatra sphuatmupeyui // MSS_3307-1 avpustpamatyartha apharya palvalodake / MSS_3307-2 putraketrdisaktena mamatvena yath gh // MSS_3308-1 avpta prgalbhya pariataruca ailatanaye kalako naivya vilasati akasya vapui / MSS_3308-2 amuyeya manye vigaladamtasyandaiire ratirnt ete rajanirama ghamurasi // MSS_3309-1 avptairdrghim paricayamudanvattaabhuvm asau bhti ymadyutibhirudakairmekhalabhuva / MSS_3309-2 agastyasykrd vacanamiti kopdudadhin ghta keeu prasabhamiva vindhyakitidhara // MSS_3310-1 avpyate v kimiyadbhavaty cittaikapadymapi vidyate ya / MSS_3310-2 yatrndhakra kila cetaso'pi jihmetarairbrahma tadapyavpyam // MSS_3311-1 avpyn kmayasvrthn nnavpyn kadcana / MSS_3311-2 pratyutpannnanubhavan m ucastvamangatn // MSS_3312-1 avmabhgena yad valitv v phakatimapkaroti / MSS_3312-2 tadahni tatraiva ktntagehe rogbhibhto niyata prayti // MSS_3313-1 avluklakamd prite gartaodhanam / MSS_3313-2 kodardhamite khte jalasikte vapettarum / MSS_3313-3 kadalkriau ropyau mle dattv tu gomayam // MSS_3314-1 avhit vinayanti sarvakarmakam api / MSS_3314-2 k vydhipartg jyante'tyantavhant // MSS_3315-1 avikriamapi sajjanam aniamanrya prabdhate'tyartham / MSS_3315-2 kamaliny kimiha kta himasya yatt sad dahati // MSS_3316-1 aviktaktabhaumarav susthnasth suceit vme / MSS_3316-2 ytrsu damtr durg durgi trayati // MSS_3317-1 avikriy caiva samrit sama haranti jla mama pakio hyam / MSS_3317-2 vivdameyanti paraspara yad samgamiyanti ca madvaa tad // MSS_3318-1 avikreya lavaa pakvamanna dadhi kra madhu taila ghta ca / MSS_3318-2 til msa mlaphalni ka rakta vsa sarvagandh guaca // MSS_3319-1 avigrahasypyatulena hetun sametabhinnadvayamrti tihata / MSS_3319-2 tavaiva nnyasya jagatsu dyate viruddhavebharaasya kntat // MSS_3320-1 avicrayato yuktikathana tuakhaanam / MSS_3320-2 ncepakta rjan bluksviva mtritam // MSS_3321-1 avicrea yat karma kta tanmarmakntanam / MSS_3321-2 prasahya stharad att rvaariya // MSS_3322-1 avijitya ya tmnam amtyn vijigate / MSS_3322-2 amitrn vjitmtya so'vaa parihyate // MSS_3323-1 avijtaprabandhasya vaco vcaspaterapi / MSS_3323-2 vrajatyaphalatmeva nayadruha ivehitam // MSS_3324-1 avijtaprayuktena dharit mama vsas / MSS_3324-2 savt aradabhrea candralekheva obhate // MSS_3325-1 avijtavieasya sarvatejo'pahria / MSS_3325-2 svmino nirvivekasya tamasaca kimantaram // MSS_3326-1 avijtasya vijna vijtasya ca nicaya / MSS_3326-2 rambha karma avad rabdhasyntadaranam // MSS_3327-1 avijtasya vijna vijtasya vinicaya / MSS_3327-2 arthadvaidhasya sadehac chedana eadaranam // MSS_3328-1 avijtvasaktena dit mama vsas / MSS_3328-2 chdit aradabhrea candralekheva dyate // MSS_3329-1 avijte pare tattve strdhtistu niphal / MSS_3329-2 vijte'pi pare tattve strdhtistu niphal // MSS_3330-1 avijto dhta khaga ubhasapattinaka / MSS_3330-2 vijta sakalaivaryadyako bhavati prabho / MSS_3330-3 tasmt te gun vakye yathokta munipugavai // MSS_3331-1 avijnd rjo bhavati matihna parijanas tatastatprdhnyd bhavati na sampe budhajana / MSS_3331-2 budhaistyakte rjye bhavati hi na ntirguavat pranay ntau sanpamavaa nayati kulam // MSS_3332-1 avijya phala yo hi karma tvevnudhvati / MSS_3332-2 sa ocet phalavely yath kiukasecaka // MSS_3333-1 avijynyasmarthya svasmarthya pradarayet / MSS_3333-2 upahsamavpnoti tathaivyamihcala // MSS_3334-1 avitathamanorathapatha- prathaneu praguagarimagtar / MSS_3334-2 suratarusada sa bhavn abhilaaya kitvara na kasya // MSS_3335-1 avitptatay tathpi me hdaya nirayameva dhvati / MSS_3335-2 avasyayitu kam sukha na vidheyeu vieasapada // MSS_3336-1 avidagdha pati str prauh nyako gu / MSS_3336-2 guin tygin stoko vibhavaceti dukhakt // MSS_3337-1 avidagdha ramakahino durlabhayoidyuv jao vipra / MSS_3337-2 apamtyurupakrnta kmivyjena me rtrau // MSS_3338-1 aviditaguntar no doa prptadeavsnm / MSS_3338-2 svdhnakukum api yadvidadhati bahumati nle // MSS_3339-1 aviditagupi satkavi- bhaiti kareu vamati madhudhrm / MSS_3339-2 anadhigataparimalpi hi harati da mlatml // MSS_3340-1 aviditaparamnando vadati jano viayameva ramayam / MSS_3340-2 tilatailameva mia yena na da ghta kvpi // MSS_3341-1 aviditaparavedano manobhr dhruvamayamevamanaga eva nityam / MSS_3341-2 yadi punarabhaviyadasya cga na khalu tad vyathayiyadanyadeham // MSS_3342-1 aviditaaasavie v nisarati vaktrato yem / MSS_3342-2 gudavadanavivarabhedo radanairanumyate tem // MSS_3343-1 aviditasukhadukha nirgua vastu kicij jaamatiriha kacin moka itycacake / MSS_3343-2 mama tu matamanagasmeratruyaghran madakalamadirknvimoko hi moka // MSS_3344-1 aviditvtmana akti parasya na samutsuka / MSS_3344-2 gacchannabhimukho vahnau na yti patagavat // MSS_3345-1 avidya jvana nya dikny cedabndhav / MSS_3345-2 putrahna gha nya sarvany daridrat // MSS_3346-1 avidya purua ocya ocya mithunamaprajam / MSS_3346-2 nirhr praj ocy ocya rramarjakam // MSS_3347-1 avidykmakarmdipabandha vimocitum / MSS_3347-2 ka aknuyd vintmna kalpakoiatairapi // MSS_3348-1 avidynin vidy bhvan bhavanin / MSS_3348-2 dridryanana dna la durgatinanam // MSS_3349-1 avidybjavidhvasd ayamrea caku / MSS_3349-2 klau bhtabhaviyantau vartamnamavviat // MSS_3350-1 avidvcaiva vidvca brhmao daivata mahat / MSS_3350-2 pratacprataca yathgnirdaivata mahat // MSS_3351-1 avidvsamala loke vidvsamapi v puna / MSS_3351-2 pramad hyutpatha netu kmakrodhavanugam // MSS_3352-1 avidvnapi bhplo vidyvddhopasevay / MSS_3352-2 par riyamavpnotijalsannataruryath // MSS_3353-1 avidheye jane pus kopa kimupajyate / MSS_3353-2 vidheye'pi ca ka kopas tanniveitajvite // MSS_3354-1 avidheyo bhtyajana ahni mitryadyaka svm / MSS_3354-2 vinayarahit ca bhry mastakalni catvri // MSS_3355-1 avinayabhuvmajnn amya bhavannapi praktikuildvidybhysa khalatvavivddhaye / MSS_3355-2 phaibhayabhtmastcchedakamastamasmasau viadharapharatnloko bhaya tu bhyate // MSS_3356-1 avinayaratamdardte vaamavaa hi nayanti vidvia / MSS_3356-2 rutavinayanidhi samritas tanurapi naiti parbhava kvacit // MSS_3357-1 avini tu tadviddhi yena sarvamida tatam / MSS_3357-2 vinamavyayasysya na kacit kartumarhati // MSS_3358-1 avininamagrmyam akarot stavhana / MSS_3358-2 viuddhajtibhi koa ratnairiva subhitai // MSS_3359-1 avinta suto jta katha na dahantmaka / MSS_3359-2 vintastu suto jta katha na puruottama // MSS_3360-1 avintasya y vidy s cira naiva tihati / MSS_3360-2 markaasya gale baddh man mlik yath // MSS_3361-1 avinto bhtyajano npatiradt ahni mitri / MSS_3361-2 avinayavat ca bhry mastakalni catvri // MSS_3362-1 avibhviteuviaya prathama madano'pi nnamabhavat tamas / MSS_3362-2 udite dia prakaayatyamun yadadharmadhmni dhanurcake // MSS_3363-1 avibhvyatrakamadahima- dyutibimbamastamitabhnu nabha / MSS_3363-2 avasannatpamatamisramabhd apadoataiva viguasya gua // MSS_3364-1 avibhramlokanadurbhagi pravyaktavaktrastanamaalni / MSS_3364-2 agni re pmarakminnm apuyatruya kimritni // MSS_3365-1 avimyametadabhilayati sa dviat vadhena viaybhiratim / MSS_3365-2 bhavavtaye nahi tath sa vidhi kva arsana kva ca vimuktipatha // MSS_3366-1 avirata parakryakt sat madhurimtiayena vaco'mtam / MSS_3366-2 api ca mnasamambunidhiryao vimalaradacandiracandrik // MSS_3367-1 aviratakusumvacyakhedn nihitabhujlatayaikayopakaham / MSS_3367-2 vipulataranirantarvalagna- stanapihitapriyavakas lalambe // MSS_3368-1 aviratatarusahasramadhya- sthitivigalatpuruavrat ivaite / MSS_3368-2 pratipadamatiktar kit parikalayanti bhaya samantato'pi // MSS_3369-1 aviratamaklamamuddhta- dhartala susmitollasadvadanam / MSS_3369-2 jagadnandavidhyinam upaimi araa prabhu eam // MSS_3370-1 aviratamadhupngramindindirm abhisaraanikuja rjahaskulasya / MSS_3370-2 pravitatabahula sadma padmlayy vitarati ratimakorea lltaga // MSS_3371-1 aviratamidamambha svecchayocclayanty vikacakamalakntottnapidvayena / MSS_3371-2 parikalita ivrghya kmabtithibhya salilamiva vitra blallsukhnm // MSS_3372-1 avirataratallysajtaramm upaamamupaynta nisahe'ge'gannm / MSS_3372-2 punaruasi viviktairmtarivvacrya jvalayati madangni mlatn rajobhi // MSS_3373-1 aviratavirutakapotm arpitarasamvoti ghanavalana / MSS_3373-2 navalatikmatiktara- taralitamadiradvay mudira // MSS_3374-1 aviratmbujasagatisagalad- bahalakesarasavaliteva y / MSS_3374-2 lalitavastuvidhnasukhollasat- tanuruh tanurtmabhuvo'vatt // MSS_3375-1 aviralakamalaviksa sakallimadaca kokilnanda / MSS_3375-2 ramyo'yameti saprati lokotkahkara kla // MSS_3376-1 aviralakaravlakampanair bhrukutarjanagarjanairmuhu / MSS_3376-2 dade tava vairi mada sa gata kvpi tavekae kat // MSS_3377-1 aviraladhrnikara jaladairjalamutsjadbhiratimtram / MSS_3377-2 mnivadhhdayebhya kluyamaeato mam // MSS_3378-1 aviralapatadbpotpaprasiktakapolay vacanaviaya sadeo'nyastay vihito na te / MSS_3378-2 manasi kimapi dhyyanty tu kaa tava kntay pathika nihit di kaa nave karukure // MSS_3379-1 aviralapargasaikata- makarandataragimanuvanntam / MSS_3379-2 pikayuvatijnudaghn ghante madhupayoitastit // MSS_3380-1 aviralaparivhairarua sran smaradahanaikhoavsapraica tasy / MSS_3380-2 subhaga bata kgy spardhaynyonyamebhi kriyata iva puro bh pakil psul ca // MSS_3381-1 aviralapulaka saha vrajanty pratipadamekatara stanastaruy / MSS_3381-2 ghaitavighaita priyasya vakas- taamuvi kandukavibhrama babhra // MSS_3382-1 aviralaphalinvanaprasna kusumitakundasugandhigandhavha / MSS_3382-2 guamasamayaja cirya lebhe viralaturakaasturakla // MSS_3383-1 aviralamadajalanivaha bhramarakulnkasevitakapolam / MSS_3383-2 abhimataphaladtra kmea gaapati vande // MSS_3384-1 aviralamadadhrdhautakumbha araya phaivaravtagtra siddhasdhydivandya / MSS_3384-2 tribhuvanajanavighnadhvntavidhvasadako vitaratu gajavaktra satata magala va // MSS_3385-1 aviralamiva dmn pauarkea naddha snapita iva ca dugdhasrotas nirbharea / MSS_3385-2 kavalita iva ktsnacaku sphritena prasabhamamtamegheneva sndrea sikta // MSS_3386-1 aviralavigalanmadajala- kapolaplnilnamadhupakula / MSS_3386-2 udbhinnanavamaru- reiriva dvipamukho jayati // MSS_3387-1 aviralavilolajalada kuajrjunanpasurabhivanavta / MSS_3387-2 ayamyta klo hanta mt pathikagehinya // MSS_3388-1 aviruddha sukhastha yo dukhamrge niyojayet / MSS_3388-2 janmajanmntare dukh sa nara sydasaayam // MSS_3389-1 avilambi suvtta ca udara ctipjitam / MSS_3389-2 ntidrgha sama pha kicicca vinata ubham // MSS_3390-1 avilambe ktyasiddhau mntrikairpyate yaa / MSS_3390-2 vilambe karmabhulya vikhypyvpyate dhanam // MSS_3391-1 aviviktvatistabdhau stanvhyvivdtau / MSS_3391-2 viviktvnatveva daridrviva garhitau // MSS_3392-1 avivekamatirnpatir mantr guavatsu vakritagrva / MSS_3392-2 yatra khalca prabals tatra katha sajjanvasara // MSS_3393-1 avivekavthramvivrtha kayalobhviva saritnurgam / MSS_3393-2 vijigumivnayapramdv avasda viikhau vininyatustam // MSS_3394-1 aviveki kucadvadva hantu nma jagattrayam / MSS_3394-2 rutipraayinorakor ayukta janamraam // MSS_3395-1 avivekini bhple nayanti guin gu / MSS_3395-2 pravsarasike knte yath sdhvy stanonnati // MSS_3396-1 avivekini bhpe ya karoty samddhaye / MSS_3396-2 ysymyahamaneneti karoty sa mddhaye // MSS_3397-1 aviveko hi sarvem pad parama padam / MSS_3397-2 vivekarahito loke paureva na saaya // MSS_3398-1 aviadacala netraprntvalokanamasphua cakitacakit vca spara kvacijjanasakule / MSS_3398-2 iti tava may premrambhe ya eva nirkit kahinamanaso d bhvsta eva virajyata // MSS_3399-1 avirakntaptre navyadae sumukhi sabhtasnehe / MSS_3399-2 madgehadpakalike kathamupaytsi nirvam // MSS_3400-1 aviuddhakulotpann dehrpaajvik ahcara / MSS_3400-2 kvha rpjv kva bhavanta lghanyajanmagu // MSS_3401-1 avirnto vto dahana iva soya janayati prasakta statyd dalayati kuldrnapi jalam / MSS_3401-2 praste ktyeu vyavasitiranirvyhasudh phalvpti loke pratikalamasabhvyavibhavm // MSS_3402-1 avirma vahed bhra toa ca na vindati / MSS_3402-2 sasatoastath nitya tri iketa gardabht // MSS_3403-1 avirmamaptheyam anlambhamadeakam / MSS_3403-2 tamakntramadhvna kathameko gamiyasi // MSS_3404-1 avivasan dhrtadhuradharo'pi nara puradhrpurato'ndha eva / MSS_3404-2 aeaikkualo'pi kka pratryate ki na pikganbhi // MSS_3405-1 avivast striya sarv adhamottamamadhyam / MSS_3405-2 ya kacid vivaset ts pacttpai sa dahyate // MSS_3406-1 avivsa sad tihet sadhin vigrahea ca / MSS_3406-2 dvaidhbhva samritya ppe atrau balyasi // MSS_3407-1 avivsavidhnya mahptakahetave / MSS_3407-2 pitputravirodhya hirayya namo'stu te // MSS_3408-1 avia viamityhur brahmasva viamucyate / MSS_3408-2 via hanti kilaika ca brahmasva putrapautrakam // MSS_3409-1 avisavdako daka ktajo matimnju / MSS_3409-2 api sakakoo'pi labhate parivraam // MSS_3410-1 avisavdana dna samayasyvyatikrama / MSS_3410-2 vartayanti bhtni samyakpraihit ca vk // MSS_3411-1 aviso'pi san prja sarvea ca sama vrajet / MSS_3411-2 praviedapyanhtas tvanyad bhartturjay // MSS_3412-1 avismtopakra syn na kurvta ktaghnatm / MSS_3412-2 hatvopakria vipro njaghamadhacyuta // MSS_3413-1 avro'pi camvrashyyena dvio jayet / MSS_3413-2 camshyyanyn jayarrvykulyate // MSS_3414-1 avtti vinayo hanti hantyanartha parkrama / MSS_3414-2 hanti nitay kam krodham cro hantyalakaam // MSS_3415-1 avttika tyajed dea vtti sopadrav tyajet / MSS_3415-2 tyajen myvina mitra dhana prahara tyajet // MSS_3416-1 avttika prabhu bhty apupa bhramarstarum / MSS_3416-2 ajala ca saro has mucantyapi ciroitam // MSS_3417-1 avttirbhayamantyn madhyn marad bhayam / MSS_3417-2 uttamn tu martynm avamnt para bhayam // MSS_3418-1 avttivydhiokrtn anuvarteta aktita / MSS_3418-2 tmavatsatata payed api kapiplak // MSS_3419-1 avekya svtmna viguamaparnicchati tath phalatyetanno ced vilapati na santha guina / MSS_3419-2 nimru aptu v paribhavitumudyacchati tato'py aho nce ramy saguavijig vidhikt // MSS_3420-1 avemavyprkalanamatursparamacird anunmlattantuprakaraghaanysamasakt / MSS_3420-2 vidatpclvipadapanayaikapraayina pan nirma patagapatiketoravatu na // MSS_3421-1 avaiti tattva sadasattvalakaa vin viea vipartarocana / MSS_3421-2 yadcchay mattavadastacetano jano jinn vacant parmukha // MSS_3422-1 avaitu stri naro vieata karotu citri tapsi bhvata / MSS_3422-2 atattvasasaktamanstathpi no vimuktisaukhya gatabdhamanute // MSS_3423-1 avaimi cainmanagheti ki tu lokpavdo balavn mato me / MSS_3423-2 chy hi bhme aino malatve- nropit uddhimata prajbhi // MSS_3424-1 avaimi te sramata khalu tv krye guruytmasama niyokye / MSS_3424-2 vydiyate bhdharatmavekya kena dehodvahanya ea // MSS_3425-1 avaimi ptamtmna dvayenaiva dvijottam / MSS_3425-2 mrdhni gagpraptena dhautapdmbhas ca va // MSS_3426-1 avaimi saubhgyamadena vacita tava priya yacaturvalokina / MSS_3426-2 karoti lakya ciramasya cakuo na vaktramtmyamarlapakmaa // MSS_3427-1 avaimi hasvalayo valaks tvatkntikrtecapal pulk / MSS_3427-2 uya yukta patit sravant- veantapra parita plavante // MSS_3428-1 avaiavo hato vipro hata rddhamadakiam / MSS_3428-2 abrahmaya hata ketram ancra kula hatam // MSS_3429-1 avyaktamakaramupsya babhva kacit sva labdhavaramavagatya ktrthamn / MSS_3429-2 sadyastribhagalalitasphuradamanda- nandotthay jaatayaiva vaya ktrth // MSS_3430-1 avyaktdni bhtni vyaktamadhyni bhrata / MSS_3430-2 avyaktanidhannyeva tatra k paridevan // MSS_3431-1 avyayavato'pi dhanina svajanasahasra bhavet padasthasya / MSS_3431-2 bhraadhanasya hi satata bandhurapi mukha na darayati // MSS_3432-1 avyaye vyayamyti vyaye yti suvistaram / MSS_3432-2 apurva ko'pi bhras tava bhrati dyate // MSS_3433-1 avyavasyinamalasa daivapara sahascca pariham / MSS_3433-2 pramadeva hi vddhapati necchatyavaghitu lakm // MSS_3434-1 avyavasthitacittasya prasdo'pi bhayakara / MSS_3434-2 vyavasthitaprasanntm kupito'pyabhayakara // MSS_3435-1 avyavasthitavttnm abhinnaruticakum / MSS_3435-2 adharmrjitabhognm rapyahitocit // MSS_3436-1 ... ... ... ... ... ... / MSS_3436-2 avyavasthau hi dyete yuddhe jayaparjayau // MSS_3437-1 avykaraamadhta bhinnadroy taragitaraam / MSS_3437-2 bheajamapathyasahita trayamidamakta vara na ktam // MSS_3438-1 ... ... ... ... ... ... / MSS_3438-2 anykepo bhaviyanty kryasiddherhi lakaam // MSS_3439-1 avykhyey vitarati par prtimantarnimagn kahe lagn harati nitar yntaradhvntajlam / MSS_3439-2 t drkdyairapi bahumat mdhurmudgirant ketykhy kathaya rasane yadyasi tva rasaj // MSS_3440-1 avyjasundaramanuttaramaprameyam aprkta paramamagalamaghripadmam / MSS_3440-2 sadarayedapi sakdbhavat dayrdr drasmi kena tadaha tu vilocanena // MSS_3441-1 avyjasundar t vijnena lalitena yojayat / MSS_3441-2 parikalpito vidhtr ba kmasya viadigdha // MSS_3442-1 avyt sa vo yasya nisargavakra spatyadhijyasmaracpallm / MSS_3442-2 japinaddhoragarjaratna- marcilhobhayakoirindu // MSS_3443-1 avyt svarlokacmaipaalaikhreioktghri kobhra vinetu jaharajui jagadbndhave devak va / MSS_3443-2 rjmuddmado raairasi raatkkasacchedabhm astr khaakr pratihatiguravo yacchruterdohado'bht // MSS_3444-1 avyd vo vajrasrasphuradurunakharakrracakrakramgra- prodbhinnendrrivakasthalagaladasgsrakmragaura / MSS_3444-2 prasphrjatkeargragrathitajaladharareinlbjamlya srycandrvataso naraharirasambaddhagralla // MSS_3445-1 avyd vo valitghriptavicaladbhgolahelonmukha- bhrmyaddikkarikalpitnukarao ntyan gaagrma / MSS_3445-2 yasyoddaitauapukaramarudvykasa muhus trcakramudaktakarapalllmivbhyasyati // MSS_3446-1 avyd vo vmano yasya kaustubhapratibimbit / MSS_3446-2 kautuklokin jt jharva jagattray // MSS_3447-1 avydhigtramanuklatara kalatra vema prasiddhavibhava niit ca vidy / MSS_3447-2 lghya kula caramaklagati samartho mtu kakaparimavibhtayas te // MSS_3448-1 avydhija kauka raroga ppnubandha parua tkamugram / MSS_3448-2 sat peya yanna pibantyasanto manyu mahrja piba pramya // MSS_3449-1 avydhin arrea manas ca nirdhin / MSS_3449-2 prayannarthinm tva jva arad atam // MSS_3450-1 avypareu vypra yo nara kartumicchati / MSS_3450-2 sa eva nidhana yti klotpava vnara // MSS_3451-1 avyprarat vasantasamaye grme vyavyapriy sakt prami palvalmbhasi nave kpodakadveia / MSS_3451-2 kavamloarat aradyadhibhujo hemantanidrlas svairdoairapacyamnavapuo nayantu te atrava // MSS_3452-1 avyhati na aky gaur vin daena rakitum / MSS_3452-2 iti pratyeti mugdho'pi vallava kimu rjakam // MSS_3453-1 avyhta vyhtcchreya hu satya vaded vyhta taddvityam / MSS_3453-2 priya vaded vyhta tatttya dharmya vaded vyhta taccaturtham // MSS_3454-1 avyutpannasvabhvn nramiva spratam / MSS_3454-2 stkrcryaka kartum aya prpto himgama // MSS_3455-1 avyutpanne rotari vakttvamanarthaka pusm / MSS_3455-2 netravihne bhartari lvayamanarthaka strm // MSS_3456-1 avratasypi te dharma krya evntarntar / MSS_3456-2 medhbhto'pi hi bhrmyan ghsagrsa karoti gau // MSS_3457-1 aakta satata sdhu kurp ca pativrat / MSS_3457-2 vydhito devabhaktaca nirdhan brahmacria // MSS_3458-1 aaktastaskara sdhu kurp cet pativrat / MSS_3458-2 rog ca devatbhakto vddh vey tapasvin // MSS_3459-1 aaktastu bhavet sdhur brahmacr va nirdhana / MSS_3459-2 vydhito devabhaktaca vddh nr pativrat // MSS_3460-1 aakt aktimtmy lghante ye ca durjan / MSS_3460-2 te bhavantyupahsya mahatmeva sanidhau // MSS_3461-1 aakte raudrattaikya tvrappeu dhrat / MSS_3461-2 chadmadhrvci pruya ncn auryamdam // MSS_3462-1 aaktairbalina atro kartavya prapalyanam / MSS_3462-2 saritavyo'thav durgo nny te gatirbhavet // MSS_3463-1 aakto ya knti satatamapakriyapi jane vidhatte so'vaya bhujaga iva darvirahita / MSS_3463-2 prabhu saty aktau kamata iha yasmt sucarita sa tejasv lokadvitayavijigurvijayate // MSS_3464-1 aaknuvan sohumadhralocana sahasrarameriva yasya daranam / MSS_3464-2 praviya hemdriguhghntara ninya bibhyad divasni kauika // MSS_3465-1 aakya nrabhet prja akrya naiva krayet / MSS_3465-2 asatya naiva vaktavyam lasya naiva krayet // MSS_3466-1 aakya nrabhet prjo akrya naiva krayet / MSS_3466-2 yathdeagata dharma yathkla ca jvayet // MSS_3467-1 aakya sahas rjan bhvo vettu parasya vai / MSS_3467-2 antasvabhvairgtaistair naipuya payat bham // MSS_3468-1 aakyrambhavttn kuta kledte phalam / MSS_3468-2 kamsvdayata kutastu kavalagraha // MSS_3469-1 aakitamati svastho na aha parisarpati / MSS_3469-2 na csya du vk cpi tasmn nstha saaya // MSS_3470-1 aakitebhya aketa akitebhyaca sarvaa / MSS_3470-2 aakydbhayamutpannam api mla nikntati // MSS_3471-1 aakyamapi aketa nitya aketa akitt / MSS_3471-2 bhaya hi akitjjta samlamapi kntati // MSS_3472-1 aahamalolamajihma tyginamanurgia vieajam / MSS_3472-2 yadi nrayati nara r rreva hi vacit tatra // MSS_3473-1 aahahdaya ktaja snukroa sthita sat mrge / MSS_3473-2 aparpavdakarm ucikarmarata sa khalvrya // MSS_3474-1 aana me vasana me jy me bandhuvargo me / MSS_3474-2 iti me me kurva klavko hanti purujam // MSS_3475-1 aana vasana vso yasya kymamrgata / MSS_3475-2 kkaena sam k gagpyagravhin // MSS_3476-1 aanamtraktajatay guror na piuno'pi uno labhate tulm / MSS_3476-2 api bahpakte sakhit khale na khalu khelati khe latik yath // MSS_3477-1 aandindriyva syu kryyakhilnyapi / MSS_3477-2 etasmt krad vitta sarvasdhanamucyate // MSS_3478-1 aanairaanairblye yauvane ghasmart smart / MSS_3478-2 kalyavaikalyata ee sphua naa vayo nm // MSS_3479-1 aaraaaraapramodabhtair vanatarubhi kriyamacrukarma / MSS_3479-2 hdayamiva durtmanmagupta navamiva rjyamanirjitopabhogyam // MSS_3480-1 aarmadahanajvalatkaukakarkekaa- kaakapitatrave jayati sindhurdhvare / MSS_3480-2 vaya na bahu manmahe nijabhujnamadgiva- cyutstraikhitavajvalitakhava pavam // MSS_3481-1 aastra purua hatv nara sajyate khara / MSS_3481-2 kmi strvadhakartt ca blahant ca jyate // MSS_3482-1 aastraptamavyja purugopakalpitam / MSS_3482-2 vikryate mahmsa ghyat ghyatmidam // MSS_3483-1 antahutabhukikhkavalita jaganmandira sukha viamavtabhugnasanavaccala kmajam / MSS_3483-2 jalasthaaicacal bhuvi vilokya lokasthiti vimucata jan sad viayamrchan tattvata // MSS_3484-1 antntast dhanalavaavrivyatikarair gatacchya kyaciravirasarkanatay / MSS_3484-2 anidr mando'gnirnpasalilacaurnalabhayt kadary kaa sphuamadhanakadapi param // MSS_3485-1 avatamida sarva cintyamna hi bhrata / MSS_3485-2 kadalsanibho loka samo hyasya na vidyate // MSS_3486-1 asastaskarn yastu bali ghti prthiva / MSS_3486-2 tasya prakubhyate rra svargcca parihyate // MSS_3487-1 astracakunpatir andha ityabhidhyate / MSS_3487-2 varamandho na cakumn maddkiptasatpatha // MSS_3488-1 astravidu te na kryamahita vaca / MSS_3488-2 arthastrnabhijn vipul riyamicchatm // MSS_3489-1 aikitn kvyeu strbhyso nirarthaka / MSS_3489-2 kimastyanupantasya vjapeydibhirmakhai // MSS_3490-1 aithilaparispanda kunde tathaiva madhuvrato nayanasuhdo vkcaite na kumalalina / MSS_3490-2 dalati kalik caut nsmistath mgacakum atha ca hdaye mnagranthi svaya ithilyate // MSS_3491-1 aithilamaparvasajya kahe dhaparirabdhabhadbahi stanena / MSS_3491-2 hitatanuruh bhujena bhartur mdumamdu vyatividdhamekabhum // MSS_3492-1 air purua kryo lale brahmaghtina / MSS_3492-2 asambhyaca kartavyas tan manoranusanam // MSS_3493-1 rj stenena gantavyo muktakeena dhvat / MSS_3493-2 cakena tat steyam evakarmsmi dhi mm // MSS_3494-1 aiya sti yo rjan yaca nyamupsate / MSS_3494-2 kadarya bhajate yaca tamhurmhacetasam // MSS_3495-1 atstarao mghe phlgune paupakiau / MSS_3495-2 caitre jalacar sarve vaikhe naravnarau // MSS_3496-1 atenmbhas snna payapna var striya / MSS_3496-2 etadvo mnu pathya snigdhamua ca bhojanam // MSS_3497-1 amahi vaya bhikm vso vasmahi / MSS_3497-2 aymahi mahphe kurvmahi kimvarai // MSS_3498-1 al bhinnamaryd nityasakramaithun / MSS_3498-2 alpyuo bhavantha tath nirayagmina // MSS_3499-1 aucitnilaya pralaya riym ayaas vibhava prabhava rujm / MSS_3499-2 suktanirdalana calana dhte pariharet paravallabhay ratam // MSS_3500-1 aucirvacand yasyaucirbhavati prua / MSS_3500-2 ucicaivuci sadya katha rj na daivatam // MSS_3501-1 auckae'rupte kalahe vsaksayo / MSS_3501-2 rathyprasarpae'bhyage kute narmayupaspet // MSS_3502-1 auddhapraktau rji janat nnurajyate / MSS_3502-2 yath gdhrasamsanna kalahasa samcaret // MSS_3503-1 auddh tu bhaven nr yvacchalya na mucati / MSS_3503-2 niste tu tata alye rajas udhyate tata // MSS_3504-1 auddhn tu sarvsm lay kutsit striya / MSS_3504-2 sad auca na kurvanti bhujate'nna tathvidh // MSS_3505-1 aubhapui kalvapyapramatt svadharmd anudinamupakrncarante budhnm / MSS_3505-2 bahujanaparipu baddhadksta ete tanusukhamapi hitv tanvate rjasevm // MSS_3506-1 aubhodaye jann nayati buddhirna vidyate rak / MSS_3506-2 suhdo'pi santi ripavo viamavia jyate'pyamtam // MSS_3507-1 avannapi boddhavyo mantribhi pthivpati / MSS_3507-2 yath svadoanya vidurembiksuta // MSS_3508-1 aeacakuravaa pratiklo bhavannapi / MSS_3508-2 vinatnandaheturya sa pumnptanandana // MSS_3509-1 aeadopagamapraka- mitrgamotshamahotsavrham / MSS_3509-2 viksaobh janayatyajasra dhana jann dinamambujnm // MSS_3510-1 aealakpatisainyahant rrmasevcaraaikakart / MSS_3510-2 anekadukhhatalokagopt tvasau hanmstava saukhyakart // MSS_3511-1 aeavighnapratiedhadaka- mantrkatnmiva dimukheu / MSS_3511-2 vikepall karakar karotu va prtimibhnanasya // MSS_3512-1 aokanirbhartsitapadmargam kahemadyutikarikram / MSS_3512-2 muktkalpktasinduvra vasantapupbharaa vahant // MSS_3513-1 aoke okrta kimasi bakule'pykulaman nirnanda kunde saha ca sahakrairna ramase / MSS_3513-2 kusumbhe virambha yadiha bhajase kaakaatair asadigdha dagdhabhramara bhavitsi katavapu // MSS_3514-1 aocya ocate ocya ki v ocyo na ocyate / MSS_3514-2 kaca kasyeha ocyo'sti dehe'smin budbudopame // MSS_3515-1 aocynanvaocastva prajvdca bhase / MSS_3515-2 gatsnagatsca nnuocanti pait // MSS_3516-1 aocynha bhtni yo mhastni ocati / MSS_3516-2 taddukhllabhate dukha dvvanarthau nievate // MSS_3517-1 aocyo nirdhana prjo'ocya paitabndhava / MSS_3517-2 aocy vidhav nr putrapautrapratihit // MSS_3518-1 anti ya saskurute nihanti dadti ghtyanumanyate ca / MSS_3518-2 ete aapyatra vinindany bhramanti sasravane nirantam // MSS_3519-1 anti yo msamasau vidhatte vadhnumoda trasadehabhjm / MSS_3519-2 ghti repsi tatastapasv tebhyo duranta bhavameti jantu // MSS_3520-1 anbhycchdaymti prpayan ppaprua / MSS_3520-2 nmara kurute yastu purua so'dhama smta // MSS_3521-1 anta pibata khdata jgrata saviata tihata v / MSS_3521-2 sakdapi cintayathna svadhiko dehabandha iti // MSS_3522-1 aman sdhayelloha lohenmnameva ca / MSS_3522-2 bilbniva kare bilvair mlecchn mlecchai prasdhayet // MSS_3523-1 amtakasya vme badar v dyate'hinilayo v / MSS_3523-2 abhirudagvsya karai srdhe puruatraye toyam // MSS_3524-1 amnamapyupyena loha v jarayen nara / MSS_3524-2 na tu kacid upyo'sti brahmasva yena jryate // MSS_3525-1 ampyahdayo yasya guasra parkate / MSS_3525-2 ucitaiva suvarasya tasygnipatane ruci // MSS_3526-1 araddhay huta datta tapastapta kta ca yat / MSS_3526-2 asadityucyate prtha na ca tat pretya no iha // MSS_3527-1 araddhdarana bhntir dukha ca trividha tata / MSS_3527-2 daurmanasyamayogyeu viayeu ca yogat // MSS_3528-1 araddheya na vaktavya pratyakamapi yad bhavet / MSS_3528-2 yath vnarasagta tathaiva plavate il // MSS_3529-1 arnta dhayantraena kucayoratyaktakhinyayor baddhasphuamaalonnatimilaccola vimucyorasa / MSS_3529-2 nvvicchurita vidhya tamamu vmastanlambin ve pinakhcalai ithilayatykramya pha pad // MSS_3530-1 arntaviritayajaypa- stambhvalrdrgavalambamna / MSS_3530-2 yasya svabhvd bhuvi sacacra klakramdekapado'pi dharma // MSS_3531-1 arntarutiphaptarasanvirbhtabhristav- jihmabrahmamukhaughavighnitanavasvargakriykelin / MSS_3531-2 prva gdhisutena smighait mukt nu mandkin yatprsdaduklavalliranilndolairakheladdivi // MSS_3532-1 arntirbandhut dhatte kaa naasya navara / MSS_3532-2 skandhena pagun pagur nahi vartmani nyate // MSS_3533-1 arvi bhmipatibhi kaavtanidrair anan puro haritaka mudamdadhna / MSS_3533-2 grvgralolakalakikiikninda- mira dadhaddaanacarcuraabdamava // MSS_3534-1 arucchalena sudo hutapvakadhmakaluky / MSS_3534-2 aprpya mnamage vigalati lvayavripra iva // MSS_3535-1 arutamiva khalajalpitam adamiva gurumukhendumlinyam / MSS_3535-2 agaitanijpamna bhmini bhavadarthamacyuta sahate // MSS_3536-1 arutaca samunnaddho daridraca mahman / MSS_3536-2 arthckarma prepsur mha ityucyate budhai // MSS_3537-1 arubhi pdyamkalpya praya hdaysanam / MSS_3537-2 upete dayite knt parivagamupnayat // MSS_3538-1 ava naiva gaja naiva vyghra naiva ca naiva ca / MSS_3538-2 ajputra bali dadyd devo durbalaghtaka // MSS_3539-1 ava snta gaja matta vabha kmamohitam / MSS_3539-2 dramakarasayukta drata parivarjayet // MSS_3540-1 ava astra stra v v naraca nr ca / MSS_3540-2 puruaviea prpt bhavantyayogyca yogyca // MSS_3541-1 ava supto gajo matto gva prathamastik / MSS_3541-2 antapuragato rj drata parivarjayet // MSS_3542-1 avagandhpala triac crayitv vicakaa / MSS_3542-2 vddhadrukacrena samabhga ca krayet // MSS_3543-1 avatthacalapatrgralnatoyakaopame / MSS_3543-2 sthir jvite yasya tatsamo nstyacetana // MSS_3544-1 avatthameka picumandameka nyagrodhameka daa cicik / MSS_3544-2 kapitthabilvmalakatraya ca pacmravp naraka na payet // MSS_3545-1 avatthasya mahattva ko nanu vaktu nara prabhavet / MSS_3545-2 savitari yatrlakmr mande lakmramandste // MSS_3546-1 avatthm balirvyso hanmca vibhaa / MSS_3546-2 kpa paraurmaca saptaite cirajvina // MSS_3547-1 avatthm hata iti yudhi giramant yudhihiro'vdt / MSS_3547-2 punaranutpamavpat ppa ktvnutapyeta // MSS_3548-1 avapha gajaskandho nr ca payodhara / MSS_3548-2 dantadhvanaastra ca yath sthla tath sukham // MSS_3549-1 avapraas vikhyt dhanurvedastataparam / MSS_3549-2 gndharvastramapara vkyurveda eva ca // MSS_3550-1 avapluta vsavagarjita ca str ca citta puruasya bhgyam / MSS_3550-2 avaraa cpyativaraa ca devo na jnti kto manuya // MSS_3551-1 avamadhye ktarav iv yuddhaprapacakt / MSS_3551-2 iv saptasvar grhy bahuabdca niphal // MSS_3552-1 avamedhasahasra ca satya ca tulay dhtam / MSS_3552-2 atyaricyata satya ca iti vedavido vidu // MSS_3553-1 avamedhasahasra ca satya ca tulay dhtam / MSS_3553-2 avamedhasahasrddhi satyameva viiyate // MSS_3554-1 avamedhasahasra ca satya ca tulay dhtam / MSS_3554-2 tulayitv tu paymi satyamevtiricyate // MSS_3555-1 avamedhasahasra ca satya ca tulay dhtam / MSS_3555-2 nbhijnmi yadyasya satyasyrdhamavpnuyt // MSS_3556-1 avamedhasahasrasya phala satya tulntare / MSS_3556-2 dhtv saloyate rjan satye bhavati gauravam // MSS_3557-1 avamedhasahasr sahasra ya samcaret / MSS_3557-2 nsau padamavpnoti madbhaktair yadavpyate // MSS_3558-1 avayna gaja matta gvacaiva prastik / MSS_3558-2 tath cntapure ds drata parivarjayet // MSS_3559-1 aval samsdya yadntarmadhumakik / MSS_3559-2 madhujla prabadhnanti mriyante'vstad dhruvam // MSS_3560-1 avasya lakaa vego mado mtagalakaam / MSS_3560-2 cturya lakaa nry udyoga purualakaam // MSS_3561-1 avn ca patkn bln payayoitm / MSS_3561-2 vidakapan ca cpalyamatimaanam // MSS_3562-1 av ng syandann ca sagh mantr siddh daivata cnuklam / MSS_3562-2 etnyhu sdhanni sma rj yebhyaceya buddhirutkyate me // MSS_3563-1 av yasya jayastasya yasyvstasya medin / MSS_3563-2 av yasya yaas tasya yasyvs tasya kcanam // MSS_3564-1 avrha payapna gajrha tu maithunam / MSS_3564-2 ibikmardana caiva pdacr tu bhojanam // MSS_3565-1 avrha yati dv khavrh rajasvalm / MSS_3565-2 sake vidhav dv sacaila snnamcaret // MSS_3566-1 avcatukoimit lakyekdaaiva ca / MSS_3566-2 saptatriatsahasri tath atacatuayam // MSS_3567-1 saptaticaiva sakhyt procyante pattayastata / MSS_3567-2 akoyo'tilaki pacdhikamitni ca // MSS_3568-1 dviai ca sahasri tath atacatuayam / MSS_3568-2 pacaditi sakhyt mahkauhinik budhai // MSS_3569-1 avinmaitrarevatyo mgo mla punarvasu / MSS_3569-2 puyo jyeh tath hasta prasthne reha ucyate // MSS_3570-1 avin syate vatsa kmadhenusturagamam / MSS_3570-2 tathaiva sgaro vahni yath rj tath praj // MSS_3571-1 avye yamavhanasya nakulasyvi kule mrjrasya ca makeu ghaate y prtirtyantik / MSS_3571-2 ke'rthe vidhureu bandhuu dhe lokpavde anair jey kmijaneu saiva gaikvargasya naisargik // MSS_3572-1 ave javo ve dhaurya maau knti kam npe / MSS_3572-2 hvabhvau ca veyy gyake madhurasvara // MSS_3573-1 dttva dhanike aurya sainike bahudugdhat / MSS_3573-2 gou damastapasviu vidvatsu vvadkat // MSS_3574-1 sabhyevapakaptastu tath skiu satyavk / MSS_3574-2 ananyabhaktirbhtyeu suhitoktica mantriu // MSS_3575-1 mauna mrkheu ca stru ptivratya subhaam / MSS_3575-2 mahdurbhaa caitad vipartamamu ca // MSS_3576-1 avairyna yna strbhir llaiva procyate ll / MSS_3576-2 ms bhukta bhukta cnyad aynamallbhuktam // MSS_3577-1 aakulcalasaptasamudr brahmapuradaradinakararudr / MSS_3577-2 na tva nha nya lokas tadapi kimartha kriyate oka // MSS_3578-1 aadh devatyonis tiryagyonica pacadh / MSS_3578-2 ekadh mnu yonir ime bhtcaturdaa // MSS_3579-1 aapdacatukaro dvimukh dvimukhastath / MSS_3579-2 rjadvre pahed ghoro na ca devo na rkasa // MSS_3580-1 aama brahmarandhra syt para nirvascakam / taddhytv scikgrbha dhmkra vimucyate / MSS_3580-2 tacca jladhara jeya mokada lnacetasm // aam ca amvsy varjany caturda / MSS_3581-2 primrdhadina yvan niiddh sarvakarmasu // MSS_3582-1 aam hantyupdhyya iya hanti caturda / MSS_3582-2 mvsyo'bhaya hanti pratipat phanin // MSS_3583-1 aame dvdae vpi ka ya pacate ghe / MSS_3583-2 kumitryanapritya ki vai sukhatara tata // MSS_3584-1 agayogaparilanaklanena dusdhasiddhisavidha vidadhad vidre / MSS_3584-2 sdayannabhimatmadhun viveka- khyti samdhidhanamaulimairvimukta // MSS_3585-1 agulasya kathito vyormno vicakaai / MSS_3585-2 caturagulamna ca tejastattva nigadyate // MSS_3586-1 adaa tath madhye hne caiva caturdaa / MSS_3586-2 saptgula khura prokta uttamvasya paitai // MSS_3587-1 adaapureu vysasya vacanadvayam / MSS_3587-2 paropakra puyya ppya parapanam // MSS_3588-1 adapi smtayo vadanti yasypardha khalu tasya daa / MSS_3588-2 svasypardha khalu nbhimle ira kuto muayate mgki // MSS_3589-1 an lokapln sabhavatyaato npa / MSS_3589-2 tasmdabhibhavatyea sarvabhtni tejas // MSS_3590-1 abhi kila daantinipuai satprvivkai sama madhyesaudhamanuttamsanagata kryi kurvan nm / MSS_3590-2 viurbhpavapurvidhya kimasau dikplayuk playaty eva bhrntimato man na kurute ksknaya mdhava // MSS_3591-1 avagni yogasya yamo niyama sanam / MSS_3591-2 pryma pratyhro dhra dhynatanmaya // MSS_3592-1 avimni harasya navantni bhrata / MSS_3592-2 vartamnni dyante tnyeva susukhnyapi // MSS_3593-1 samgamaca sakhibhir mahcaiva dhangama / MSS_3593-2 putrea ca parivaga saniptaca maithune // MSS_3594-1 samaye ca priylpa svaytheu ca sanati / MSS_3594-2 abhipretasya lbhaca pj ca janasasadi // MSS_3595-1 aottaraata loka cakyena yathoditam / MSS_3595-2 yasya vijnamtrea n praj pravardhate // MSS_3596-1 aau gu purua dpayanti praj ca kaulya ca dama ruta ca / MSS_3596-2 parkramacbahubhit ca dna yathakti ktajat ca // MSS_3597-1 aau tnyavrataghnni po mla phala paya / MSS_3597-2 havirbhrhmaakmy ca gurorvacanamauadham // MSS_3598-1 aau npemni manuyaloke svargasya lokasya nidaranni / MSS_3598-2 catvryemanvavetni sadbhi catvryemanvavayanti santa // MSS_3599-1 yajo dnamadhyayana tapaca catvryetnyanvavetni sadbhi / MSS_3599-2 dama satyamrjavamnasya catvryetnyanvavayanti santa // MSS_3600-1 aau prvanimittni narasya vinaiyata / MSS_3600-2 brhman prathama dvei brhmaaica virudhyate // MSS_3601-1 brhmaasvni cdatte brhmaca jighsati / MSS_3601-2 ramate ninday cai praas nbhinandati // MSS_3602-1 naitn smarati ktyeu ycita cbhyasyati / MSS_3602-2 etn don nara prjo buddhy buddhv vivarjayet // MSS_3603-1 aau msn yathdityas toya harati ramibhi / MSS_3603-2 tath haret kara rrn nityamarkavrata hi tat // MSS_3604-1 aau yad tu dyante samantd devayonaya / MSS_3604-2 upasarga tamityhur daivamunmattavad budh // MSS_3605-1 aau yasya dio dalni vipula koa suvarcala knta kesarajlamarkakira bhg payodval / MSS_3605-2 nla eamahoraga pravitata vrnidherllay tadva ptu samuddharan kuvalaya krokti keava // MSS_3606-1 aau hakakoayastrinavatirmuktphaln tul pacanmadhugandhamattamadhup krodhoddhat sindhur / MSS_3606-2 avnmayuta prapacacatura vrgann ata datta pyanpea yautakamida vaitlikyrpyatm // MSS_3607-1 asakalpjjayet kma krodha kmavivarjant / MSS_3607-2 arthnarthekay lobha bhaya tattvvamarant // MSS_3608-1 asakalpitameveha yadakasmt pravartate / MSS_3608-2 nivartyrambhamrabdha nanu daivasya karma tat // MSS_3609-1 asakhyapupo'pi manobhavasya pacaiva brthamaya dadti / MSS_3609-2 eva kadaryatvamivvadhrya sarvasvamagrhi madhorvadhbhi // MSS_3610-1 asakhy paradoaj guaj api kecana / MSS_3610-2 svayameva svadoaj vidyante yadi paca // MSS_3611-1 asagatenonnatimgatena calena vakrea malmasena / MSS_3611-2 s durjaneneva samastameta prabdhate bhryugalena lokam // MSS_3612-1 asaghtasya punar mantrasya u yatphalam / MSS_3612-2 ahna dharmakmbhym artha prpnoti kevalam // MSS_3613-1 asacaydaprvasya kayt prvrjitasya ca / MSS_3613-2 karmao bandhampnoti rra na puna puna // MSS_3614-1 asatuasya viprasya tejo vidy tapo yaa / MSS_3614-2 sravantndriyalaulyena jna caivvakryate // MSS_3615-1 asatu dvij na satuca mahbhta / MSS_3615-2 salajj gaik na nirlajjca kulgan // MSS_3616-1 asatucyut sthnn mnt pratyavaropit / MSS_3616-2 svaya copaht bhty ye cpyupahat parai // MSS_3617-1 asatuo'sakllokn pnotyapi surevara / MSS_3617-2 akicano'pi satua ete sarvgavijvara // MSS_3618-1 asatoa para dukha satoa parama sukham / MSS_3618-2 sukhrth puruas tasmt satua satata bhavet // MSS_3619-1 asatoa para ppam ityha bhagavn hari / MSS_3619-2 lobha ppasya bjo'ya moho mla ca tasya vai / MSS_3619-3 asatya tasya hi skandho mahkh suvistar // MSS_3620-1 asatoapar mh satoa ynti pait / MSS_3620-2 asantoasya nstyantas tuistu parama sukham // MSS_3621-1 asatoo'sukhyaiva lobhdindriyavibhrama / MSS_3621-2 tato'sya nayati praj vidyevbhysavarjit // MSS_3622-1 asatygt ppaktmapps tulyo daa spate mirabhvt / MSS_3622-2 ukerdra dahyate mirabhvt tasmt ppai saha sadhi na kuryt // MSS_3623-1 asadadhno mnndha samenpi hato bham / MSS_3623-2 makumbhamivbhittv nvatiheta aktimn // MSS_3624-1 asadigdhaman bhtv vadedikuraso yath / MSS_3624-2 vikubdho vacas yo hi vkyaalyena hanyate // MSS_3625-1 asapattau paro lbho guhyasya kathana tath / MSS_3625-2 padvimokaa caiva mitrasyaitat phalatrayam // MSS_3626-1 asapanna katha bandhur asahiu katha prabhu / MSS_3626-2 antmavit katha vidvn asatua katha sukh // MSS_3627-1 asapdayata kacidartha jtikriyguai / MSS_3627-2 yadcchabdavatpusa sajyai janma kevalam // MSS_3628-1 asaprptaraj gaur prpte rajasi rohi / MSS_3628-2 avyajan bhavet kany kucahn ca nagnik // MSS_3629-1 asabhava hemamgasya janma tathpi rmo lulubhe mgya / MSS_3629-2 prya sampannavipattikle dhiyo'pi pus malin bhavanti // MSS_3630-1 asabhavaguastuty jyate svtmanastrap / MSS_3630-2 karikra sugandhti vadan ko nopahasyate // MSS_3631-1 asabhvya na vaktavya pratyakamapi dyate / MSS_3631-2 il tarati pnya gta gyati vnara // MSS_3632-1 asabhya na bheta bhase yadi tattath / MSS_3632-2 pare hi samudvege ntmanaca ubha phalam // MSS_3633-1 asabhta maanamagayaer ansavkhya karaa madasya / MSS_3633-2 kmasya pupavyatiriktamastra blyt para stha vaya prapede // MSS_3634-1 asabhedya ucirdaka ktnnasya parkaka / MSS_3634-2 sdn ca vieaja sddhyako vidhyate // MSS_3635-1 asabhogena smnya kpaasya dhana parai / MSS_3635-2 asyedamiti sabandho hnau dukhena gamyate // MSS_3636-1 asabhramo vilajjatvam avaj prativdini / MSS_3636-2 hso rja stavaceti pacaite jayahetava // MSS_3637-1 asamata kastava muktimrga punarbhavakleabhayt prapanna / MSS_3637-2 baddhacira tihatu sundarm recitabhrcaturai kakai // MSS_3638-1 asamne tapovddhi sammncca tapakaya / MSS_3638-2 pjay puyahni syn ninday sadgatirbhavet // MSS_3639-1 asamukhlokanambhimukhya niedha evnumatiprakra / MSS_3639-2 pratyuttara mudraameva vc navgann nava eva panth // MSS_3640-1 asavibhg dutm ktaghno nirapatrapa / MSS_3640-2 tdnardhamo loke varjanyo nardhipa // MSS_3641-1 asavtasya kryi prptnyapi vieata / MSS_3641-2 nisaaya vipadyante bhinnaplava ivodadhau // MSS_3642-1 asavtkratay bhinnamantrasya bhpate / MSS_3642-2 sakcchidraghaasyeva na tihatyudayodakam // MSS_3643-1 asaaya katraparigrahakam yadryamasymabhili me mana / MSS_3643-2 sat hi sadehapadeu vastuu pramamantakaraapravttaya // MSS_3644-1 asaaya nyastamupntaraktat yadeva roddhu rmabhirajanam / MSS_3644-2 hte'pi tasmin salilena uklat nirsa rgo nayaneu na riyam // MSS_3645-1 asaaya mahbho mano durnigraha calam / MSS_3645-2 abhysena tu kaunteya vairgyea ca ghyate // MSS_3646-1 asaaya vijnhi kle sarva phaliyati / MSS_3646-2 dhti dhraya visrabdha bhavet sarva samajasam // MSS_3647-1 asakalakalikkulktli- skhalanavikraviksikearm / MSS_3647-2 marudavaniruh rajo vadhbhya samupaharan vicakra koraki // MSS_3648-1 asakalanayanvalokanena smitaparihsamanoharairvacobhi / MSS_3648-2 kamalamukhi murrirevameva kathaya kiyanti dinni vacanya // MSS_3649-1 asakalanayanekitni lajj gatamalasa pariput vida / MSS_3649-2 iti vividhamiyya tsu bh prabhavati maayitu vadhranaga // MSS_3650-1 asakdasaknna na mgo mgatik ramaparigato'pyutpakmka paraiti puna puna / MSS_3650-2 gaayati na tanmytoya hata salilay bhavati hi matistndhn vivekaparmukh // MSS_3651-1 asakn na ne'ti svadhi- niedhabodhirutirmay kalit / MSS_3651-2 gamayati paramanavarata y tamakhartharpamnandam // MSS_3652-1 asakdekarathena tarasvin harihaygrasarea dhanurbht / MSS_3652-2 dinakarbhimukh raareavo rurudhire rudhirea suradvim // MSS_3653-1 asakd yudhi vijitdapi bhto brhadrathjjale durgam / MSS_3653-2 ktv harirnyavtsd vijito'pyakanyo'ri // MSS_3654-1 asakn na vaded prrthayed devat sakt / MSS_3654-2 nlyan paca patn prpoccrya puna puna // MSS_3655-1 asaktamrdhayato yathyatha vibhajya bhakty samapakaptay / MSS_3655-2 gunurgdiva sakhyamyivn na bdhate'sya trigaa parasparam // MSS_3656-1 asagasagadoea satyca mativibhrama / MSS_3656-2 ekartraprasagena khaghaviamban // MSS_3657-1 asajjana sajjanasagisagt karoti dusdhyamapha sdhyam / MSS_3657-2 pupraycchabhuiro'dhirh piplik cumbati candrabimbam // MSS_3658-1 asajjanyu vara na dadyt prtito npa / MSS_3658-2 vara bhasmsuryea dattv nliphala gata // MSS_3659-1 asajjancen madhurairvacobhi akyanta eva pratikartumryai / MSS_3659-2 tatketakreubhiramburer bandhakriyymapi ka praysa // MSS_3660-1 asajjanena saparkd anaya ynti sdhava / MSS_3660-2 madhura tala toya pvaka prpya tapyate // MSS_3661-1 asata rmadndhasya dridrya paramjanam / MSS_3661-2 tmaupamyena bhtni daridra paramkate // MSS_3662-1 asat ca parikepa sat ca parighanam / MSS_3662-2 abhtn ca hisnm adharm ca varjanam // MSS_3663-1 asat dharmabuddhicet sat satpakraam / MSS_3663-2 upoitasya vyghrasya praa paumraam // MSS_3664-1 asat pragraha kma kopacvagraha satm / MSS_3664-2 vyasana doabhulyd atyantamubhaya matam // MSS_3665-1 asat bata sattpi na nyynugat yad / MSS_3665-2 tatastebhyorthaprtty sudhlipseva bhogina // MSS_3666-1 asat sagadoea sat yti matirbhramam / MSS_3666-2 ekartripravsena kha muje pralambitam // MSS_3667-1 asat sagadoea sdhavo ynti vikriym / MSS_3667-2 duryodhanaprasagena bhmo goharae gata // MSS_3668-1 asat sagamutsjya satsu saga samcaret / MSS_3668-2 asat sagadoea mavya lamptavn // MSS_3669-1 asat sahajo bhva channa kenpi hetun / MSS_3669-2 saskra iva bjn phalena saha jyate // MSS_3670-1 asatmupabhogya durjann vibhtaya / MSS_3670-2 picumanda phalhyo'pi kkairevopabhujyate // MSS_3671-1 asat saha sagena ko na ytyadham gatim / MSS_3671-2 payo'pi auanhaste madyamityabhidhyate // MSS_3672-1 asatcarita tadvad vasantdecavaranam / MSS_3672-2 grmdervarana tadvad varderapi varanam // MSS_3673-1 asat bhavati salajj kra nra ca tala bhavati / MSS_3673-2 dambh bhavati vivek priyavakt bhavati dhrtajana // MSS_3674-1 asato'pi bhavati guavn sadbhyo'pi para bhavantyasadvtt / MSS_3674-2 pakdudeti kamala krimaya kamaldapi bhavanti // MSS_3675-1 asato v sato vpi svaya svn varayan gun / MSS_3675-2 hsyat yti akro'pi ki puna prkto jana // MSS_3676-1 asatkryarato'dhra rambh viay ca ya / MSS_3676-2 sa rjaso manuyeu mto janmdhigacchati // MSS_3677-1 asatpratigraht ca narake ytyadhomukhe / MSS_3677-2 eko minnabhug ya sa yti pyavaha nara // MSS_3678-1 asatpralpa pruya paiunyamanta tath / MSS_3678-2 catvri vc rjendra na jalpen nnucintayet // MSS_3679-1 asatya sarvaloke'smin satata satkt priyai / MSS_3679-2 bhartra nnumanyate viniptagata striya // MSS_3680-1 asatyat nihuratktajat bhaya pramdo'lasat vidit / MSS_3680-2 vthbhimno'pi ca drghastrat tathgankdi vinana riya // MSS_3681-1 asatyamapratyayamlakraa kuvsansadmasamddhivraam / MSS_3681-2 vipannidna paravacanorjita ktpardha ktibhirvivarjitam // MSS_3682-1 asatyametad vidita samastam akryakrti m prapaca / MSS_3682-2 kucpalpakramameva kartum cchdana te hdayasya avat // MSS_3683-1 asatyal vikt durgrhyahday sad / MSS_3683-2 yuvatya ppasakalp kaamtrd virgia // MSS_3684-1 asatyasadhasya sata calasysthiracetasa / MSS_3684-2 naiva dev na pitara pratcchantti na rutam // MSS_3685-1 asatyasya vaigmla khstasya vargan / MSS_3685-2 kyasth patrapupi phalni dytakria // MSS_3686-1 asaty satyasak satycsatyarpia / MSS_3686-2 dyante vividh bhvs tasmd yukta parkaam // MSS_3687-1 asaty ca hat v tath paiunyavdin / MSS_3687-2 sadigdho'pi hato mantro vyagracitto hato japa // MSS_3688-1 asatytmague astra hastbhy vinivryate / MSS_3688-2 epi na gati kemy na cny vidyate kvacit // MSS_3689-1 asatyenaiva jvanti vey satyavivarjit / MSS_3689-2 et satyena nayanti madyeneva kulgan // MSS_3690-1 asatsaparkadoea adhastd ynti sdhava / MSS_3690-2 mrgastimiradoea samo'pi viamyate // MSS_3691-1 asatsagd guajo'pi viaysaktamnasa / MSS_3691-2 akasmt pralaya yti gtarakto yath mga // MSS_3692-1 asadajaneu yc mahat nahi lghavya suhdarthe / MSS_3692-2 harirapi pusutebhya svayamarth dhrtarreu // MSS_3693-1 asaddharmastvaya strm asmka bhavati prabho / MSS_3693-2 ppyaso narn yadvai lajj tyaktv bhajmahe // MSS_3694-1 asadbhi sevito rj svaya sannapi dyate / MSS_3694-2 ki sevyo bhogisavto gandhavnapi candana // MSS_3695-1 asadbhirasatmeva bhujyante dhanasapada / MSS_3695-2 phala kimpkavkasya dhvk bhakanti netare // MSS_3696-1 asadvtto nya na ca sakhi guairea rahita priyo mukthrastava caraamle nipatita / MSS_3696-2 ghaina mugdhe vrajatu tava kahapraayitm upyo nstyanyo hdayaparitpopaamane // MSS_3697-1 asanto'bhyarthit sadbhi kicitkrya kadcana / MSS_3697-2 manyante santamtmnam asantamapi vitarum // MSS_3698-1 asanto ye nivartante vedebhya iva nstik / MSS_3698-2 naraka bhajamnste pratipadyanti kilbiam // MSS_3699-1 asanthitapad suvihvalg madaskhalitaceitairmanoj / MSS_3699-2 kva ysyasi varoru suratakle viam ki vnavsik tvam // MSS_3700-1 asabhya piunacaiva ktaghno drghavairia / MSS_3700-2 catvra karmacal jticalapacam // MSS_3701-1 asamagravilokitena ki te dayita paya varoru nirviakam / MSS_3701-2 nahi jtu kugraptamambha sucirepi karotyapetatam // MSS_3702-1 asamajasamasamajasa- masajasametadpatitam / MSS_3702-2 vallavakumrabuddhy hari hari harirkata kutukt // MSS_3703-1 asamartha parityajya samarth paribhujate / MSS_3703-2 np nsti dydya vrabhogy vasundhar // MSS_3704-1 asamaye matirunmiati dhruva karagataiva gat yadiya kuh / MSS_3704-2 punarupaiti nirudhya nivsyate sakhi mukha na vidho punarkyate // MSS_3705-1 asamarth prakurvanti munayo'pyarthasacayam / MSS_3705-2 ki na kurvanti bhpl ye koava praj // MSS_3706-1 asamartho bhavet sdhur nirdhano brahmacryapi / MSS_3706-2 vydhimn devapj ca kurp ca pativrat // MSS_3707-1 asamasamarasampallampan bhanm avadhiravadhi yuddhe yena hampravra / MSS_3707-2 sa kila sakaladptakatranakatralakm- haraakiraaml kasya na syn namasya // MSS_3708-1 asamashasasuvyavasyina sakalalokacamatktikria / MSS_3708-2 yadi bhavanti na vchitasiddhayo hatavidherayao na manasvina // MSS_3709-1 asamne samnatva bhavit kalahe mama / MSS_3709-2 iti matv dhruva mn mgt siha palyate // MSS_3710-1 asampitaktyasapad hatavega vinayena tvat / MSS_3710-2 prabhavantyabhimnalin madamuttambhayitu vibhtaya // MSS_3711-1 asamptajigasya strcint k manasvina / MSS_3711-2 ankramya jagat ktsna no sadhy bhajate ravi // MSS_3712-1 asamai samyamna samaica parihyamasatkra / MSS_3712-2 adhuri viniyujyamnas tribhirarthapati tyajati bhtya // MSS_3713-1 asamyagupayukta hi jna sukualairapi / MSS_3713-2 upalabhypyavidita vidita cpyanuhitam // MSS_3714-1 asahya pumneka krynta ndhigacchati / MSS_3714-2 tuepi vinirmuktas taulo na prarohati // MSS_3715-1 asahya samartho'pi tejasv ki kariyati / MSS_3715-2 rma sugrvashyyt lak nirdagdhavn pur // MSS_3716-1 asahya samartho'pi tejasvyapi karoti kim / MSS_3716-2 nivte patito vahni svayamevopamyati // MSS_3717-1 asahya samartho'pi na krya kartumarhati / MSS_3717-2 tuepi parityakt na prarohanti taul // MSS_3718-1 asahya sahyrth mmanudhytavn dhruvam / MSS_3718-2 pyamna araistkair droadrauikpdibhi // MSS_3719-1 asahyasya kryi siddhi nynti knicit / MSS_3719-2 tasmt samastakryeu sahyo bhpatergati // MSS_3720-1 asahyo'samartho v tejasv ki kariyati / MSS_3720-2 ate patito vahni svayamevopamyate // MSS_3721-1 asahcaiva vijey prabhvanto videhaj / MSS_3721-2 agadeodbhavstk suhast sudhstath // MSS_3722-1 asahyavtoddhatareumaal pracaasrytapatpit mah / MSS_3722-2 na akyate draumapi pravsibhi priyviyognaladagdhamnasai // MSS_3723-1 asahynyapi sohni gaditnyapriyyapi / MSS_3723-2 sthita paraghadvri te nivttimpnuhi // MSS_3724-1 asdhan vittahn buddhimanta suhnmat / MSS_3724-2 sdhayantyu kryi kkakrmamgkhuvat // MSS_3725-1 asdhu sdhurv bhavati khalu jtyaiva puruo na sagd daurjanya na hi sujanat kasyacidapi / MSS_3725-2 prarhe sasarge maibhujagayorjanmajanite mairnherdon spati na tu sarpo maigun // MSS_3726-1 asdhu parigantavya na ca sdhu ca savalam / MSS_3726-2 savala kuru yatnena maraa dhruvanicayam // MSS_3727-1 asdhya nrabhet prja akrya naiva krayet / MSS_3727-2 anta naiva jalpeta abhakya naiva bhakayet // MSS_3728-1 asdhya atrumlokya dyda tasya bhedayet / MSS_3728-2 rjyakma samartha ca yath rmo vibhaam // MSS_3729-1 asdhya sdhumantr tvra vgviamutsjat / MSS_3729-2 dvijihva vadana dhatte duo durjanapannaga // MSS_3730-1 asdhyamanyath doa paricchidya arrim / MSS_3730-2 yath vaidyastath rj astrapirviahyati // MSS_3731-1 asdhyy sukha siddhi siddhycnurajanam / MSS_3731-2 raktyca rati samyak kmastraprayojanam // MSS_3732-1 asmnyollekha virasahatahevkinamala vidhi vande nindmyuta bata na jne kimucitam / MSS_3732-2 anargha nirma lalitatanu yasyeha bhavat na ya ktvpi tv pariharati sargavyasanitm // MSS_3733-1 asra sasra parimuitaratna tribhuvana nirloka loka maraaaraa bndhavajanam / MSS_3733-2 adarpa kandarpa jananayananirmamaphala jagajjrraya kathamasi vidhtu vyavasita // MSS_3734-1 asra sasra sarasakadalsrasado lasadvidyullekhcakitacapala jvitamidam / MSS_3734-2 yadetat truya nagagatanadvegasadam aho dhrya pus tadapi viayn dhvati mana // MSS_3735-1 asra sarvata sro vc srasamuccaya / MSS_3735-2 vc s calit yena sukta tena hritam // MSS_3736-1 asrabhte sasre sra sragalocan / MSS_3736-2 tadartha dhanamicchanti tattyge ca dhanena kim // MSS_3737-1 asrabhte sasre srabht nitambin / MSS_3737-2 iti sacintya vai abhur ardhge kmin dadhau // MSS_3738-1 asr santyete virativiras vtha viay jugupsant yad v nanu sakaladospadamiti / MSS_3738-2 tathpyantastattvapraihitadhiymapyatibalas tadyo'nkhyeya sphurati hdaye ko'pi mahim // MSS_3739-1 asre khalu sasre sra vauramandiram / MSS_3739-2 krbdhau ca hari ete iva ete himlaye // MSS_3740-1 asre khalu sasre sra vauramandiram / MSS_3740-2 haro himlaye ete viu ete mahodadhau // MSS_3741-1 asre khalu sasre srametaccatuayam / MSS_3741-2 ky vsa sat sago gagmbha abhusevanam // MSS_3742-1 asre khalu sasre sukhabhrnti arrim / MSS_3742-2 llpnamivguhe bln stanyavibhrama // MSS_3743-1 asre bata sasre karmatantra arrim / MSS_3743-2 jyante priyasayog viyoge hdayacchida // MSS_3744-1 asre sasre viamaviapke npasukhe ktntencnte prakticapale jvitabale / MSS_3744-2 dhruvpye kye viayamgathatahda karaprai prnahaha parimuanti kudhiya // MSS_3745-1 asre sasre sumatiarae kvyakarae yathea ceante kati na kavaya svasvarucaya / MSS_3745-2 para dugdhasnigdha madhuraracana yastu vacana praste brte v bhavati virala ko'pi sarala // MSS_3746-1 asro nirguo vakra citrarpataynvita / MSS_3746-2 avpa na cird bhraa akracpa khalo yath // MSS_3747-1 asvadhne pitya krayakrta ca maithunam / MSS_3747-2 bhojana ca pardhna tisra pus viamban // MSS_3748-1 asvansthparayvadhrita saroruhiy iras namannapi / MSS_3748-2 upaiti uyan kalama sahmbhas manobhuv tapta ivbhiputm // MSS_3749-1 asvanupanto'pi vednadhijage guro / MSS_3749-2 svabhvauddha sphaiko na saskramapekate // MSS_3750-1 asvantacacadvikacanavallbjayugala- stalasphrjatkamburvilasadalisaghta upari / MSS_3750-2 vin dosaga satatapariprkhilakala kuta prptacandro vigalitakalaka sumukhi te // MSS_3751-1 asvaha lohamay sa yasy krra sakhi prastara ea knta / MSS_3751-2 karakadrvakacumbakeu naiko'pyasau bhrmaka ityavaihi // MSS_3752-1 asvudayamrha kntimn raktamaala / MSS_3752-2 rj harati lokasya hdaya mdubhi karai // MSS_3753-1 asvudvelalvayaratnkarasamudbhava / MSS_3753-2 jagadvijayamgalyaakha kusumadhanvana // MSS_3754-1 asvekadvitriprabhtiparipy prakaayan kal svaira svaira navakamalakandkuraruca / MSS_3754-2 purandhr preyovirahadahanoddpitad kakebhyo bibhyannibhtamiva candro'bhyudayate // MSS_3755-1 asi ar varma dhanuca noccakair vivicya ki prrthitamvarea te / MSS_3755-2 athsti akti ktameva ycay na dita aktimat svayagraha // MSS_3756-1 asijv majv devalo grmayjaka / MSS_3756-2 dhvaka pcakacaiva a vipr drajtaya // MSS_3757-1 asitakhuracatuka ymalagranthipda sravati karasampe mtradhr savegm / MSS_3757-2 daanacalakhalna kukkuaskandhabandha kiivarakahinorurdraga syt turuga // MSS_3758-1 asitagirisama syt kajjala sindhuptre surataruvarakh lekhan patramurv / MSS_3758-2 likhati yadi ghtv rad sarvakla tadapi tava gunma pra na yti // MSS_3759-1 asitanayanalakm lakayitvotpaleu kvaitakanakakc mattahasasvaneu / MSS_3759-2 adhararuciraobh bandhujve priy pathikajana idn roditi bhrntacitta // MSS_3760-1 asitabhujagabhasipatro ruharuhikhitacittatracra / MSS_3760-2 pulakitatanurutkapolaknti pratibhaavikramadarane'yamst // MSS_3761-1 asitabhujagaiuveitam abhinavambhti ketakkusumam / MSS_3761-2 yasavalaylakta- viamiva dantina patitam // MSS_3762-1 asitamekasuritamapyamn na punarea vidhurviada viam / MSS_3762-2 api nipya surairjanitakaya svayamudeti punarnavamravam // MSS_3763-1 asitavasanasragsavt ghangurusravan mgamadamasnt jt tvameva tamasvin / MSS_3763-2 abhisara sukha dantoddyota na tanvi viksaye vasitamathav mucecacaddvirephaghanodgamam // MSS_3764-1 asittm susanaddha samviktacpala / MSS_3764-2 bhujagakuilas tasy bhrvikepa khalyate // MSS_3765-1 asiddhasdhana sadbhi sana daa ucyate / MSS_3765-2 ta yuktyaiva nayed daa yuktadaa praasyate // MSS_3766-1 asidhr via vahni samatve ya prapayati / MSS_3766-2 mlsudhtur sa yog kathyate budhai // MSS_3767-1 asidhrkramakrt varamekpi kki / MSS_3767-2 na parabhrvinirdi sgarntpi medin // MSS_3768-1 asidhrpathe ntha atruoitapicchile / MSS_3768-2 jagma katha lakmr nirjagma katha yaa // MSS_3769-1 asidhenuriya vibhti te jitasarvakitiplamaal / MSS_3769-2 pralaye jagatmivitu sphurat klakarlajihvak // MSS_3770-1 asindrea smanto m bhnno yoitmiti / MSS_3770-2 ata pariharantyjv asi drea te'raya // MSS_3771-1 asimtrasahyasya prabhtriparbhave / MSS_3771-2 anyatucchajanasyeva na smayo'sya mahdhte // MSS_3772-1 asvyad dehe sve paupatirumka samaghano vigupto gopbhirduhitaramayt s kamalabh / MSS_3772-2 yaddedetaj jagadapi mgdkparavaa sa vaya kasya sydahaha viamo manmathabhara // MSS_3773-1 asukhamatha sukha v karma paktivelsv ahaha niyatamete bhujate dehabhja / MSS_3773-2 tadiha purata eva prha mauhurtikacet kathaya phalamammantata ki tata syt // MSS_3774-1 asukhaica vinlpo guhyasya kathana tath / MSS_3774-2 vipadvimokaa caiva mitraty phalatrayam // MSS_3775-1 asubhiraubha tyaktv deha nija kila yogavid viati viada jnlokt parasya kalevaram / MSS_3775-2 nayanavivarai skmai skdaho tava naipua viasi hdaya drau spaa bahica vicease // MSS_3776-1 asubht vadhamcarati kamd vadati vkyamasahyamasntam / MSS_3776-2 parakalatradhannyapi vchati na kurute kimu madyamadkula // MSS_3777-1 asuraracitaprayatnd vijt diviravacan yena / MSS_3777-2 sarakit matimat ratnavat vasumat tena // MSS_3778-1 asurasamaradakairvajrasadhacpair anupamabalavryai svai kulaistulyavrya / MSS_3778-2 raghuriva sa narendro yajavirntakoo bhava jagati gun bhjana bhrjitnm // MSS_3779-1 asurasuranare yo na bhogeu tpta kathamiha manujn tasya bhogeu tpti / MSS_3779-2 jalanidhijalapne yo na jto vitas taikharagatmbhambhapnata ki sa tpyet // MSS_3780-1 asurahitamapydityottha vipattimupgata ditisutaguru prairyoktu na ki kacavat tama / MSS_3780-2 pahati luhat kahe vidymaya mtajvan yadi na vahate sadhymaunavratavyayabhrutm // MSS_3781-1 asuro hitamupadia prahldo nradena garbhastha / MSS_3781-2 tattvavidu varo'bhd- dhitopadea sad uyt // MSS_3782-1 asulabh sakalendumukh ca s kimapi cedamanagaviceitam / MSS_3782-2 abhimukhviva vchitasiddhiu vrajati nirvtimekapade mana // MSS_3783-1 asuhtsasuhccpi saatrur mitravnapi / MSS_3783-2 sapraja prajay hno daivena labhate sukham // MSS_3784-1 ascibhedymsdya bl prauhbhilpim / MSS_3784-2 h kaa muito'smti prabhte vakti kmuka // MSS_3785-1 ascsacre tamasi nabhasi prauhajalada- dhvaniprjamanye patati patn nicaye / MSS_3785-2 ida saudminy kanakakamanya vilasita muda ca mlni ca prathayati pathi svairasudm // MSS_3786-1 asta sadya kusumnyaoka skandht prabhtyeva sapallavni / MSS_3786-2 pdena npaikata sundar saparkamijitanpurea // MSS_3787-1 asta s ngavadhpabhogya mainkamambhonidhibaddhasakhyam / MSS_3787-2 kruddhe'pi pakacchidi vtraatrv avedanja kuliakatnm // MSS_3788-1 asyako dandako nihuro vairaknnara / MSS_3788-2 sa kcchra mahadpnoti nacirt ppamcaran // MSS_3789-1 asyay hatenaiva prvopyodyamairapi / MSS_3789-2 kart ghyate sapat suhdbhirmantribhistath // MSS_3790-1 asyvie manasi yadi sapat pravartate / MSS_3790-2 tugni vyusamyogam iva jnhi suvrata // MSS_3791-1 asyaikapada mtyur ativda riyo vadha / MSS_3791-2 aur tvar lgh vidyy atravastraya // MSS_3792-1 asekato'tyantaniekataca khvioa phalino nirpya / MSS_3792-2 sapthamtra tameva sarpir viagadugdhmbu niecanyam // MSS_3793-1 asevake cnuraktir dna sapriyabhaam / MSS_3793-2 anuraktasya cihnni doe'pi guasagraha // MSS_3794-1 asevitevaradvram adavirahavyatham / MSS_3794-2 anuktaklbavacana dhanya kasypi jvitam // MSS_3795-1 asoh tatklollasadasahabhvasya tapasa kathn virambhevatha ca rasika ailaduhitu / MSS_3795-2 pramoda vo diyt kapaabauvepanayane tvarathilybhy yugapadabhiyukta smarahara // MSS_3796-1 asau gata saugata eva yasmt kuryn nirlambanat mamaiva / MSS_3796-2 sakhi priyaste kaika kimanyan nirtmaka nyatama sa vandya // MSS_3797-1 asau gire talakandarastha prvato manmathacudaka / MSS_3797-2 dharmlasg madhuri kjan savjate pakapuena kntm // MSS_3798-1 asaujanyacetobhavasamucita bhvayati tad vth sasre'sminnahaha samaya ki gamayasi / MSS_3798-2 cird bhyo bhya kalayasi sakhedo bhavasukha tato manye tygt prabhavati par nirvtiriti // MSS_3799-1 asau nstvendu kvacidapi ravi proita iva grahon cakra nabhasi likhitaprochitamiva / MSS_3799-2 aharv rtrirv dvayamapi praluptapravicaya ghanairbaddhavyhai kimidamatighora vyavasitam // MSS_3800-1 asau bibhrattmratviamudayaailasya irasi skhalan prleyuryadi bhavati matto haladhara / MSS_3800-2 tadnmetat tu pratinavatamladyutihara tamo'pi vylola vigalati tadya nivasanam // MSS_3801-1 asaubhgya dhatte paramasukhabhogspadamaya vicitra tadgeha bhavati pthukrtasvaramayam / MSS_3801-2 nivia palyake kalayati sa kntrataraa prasda kopa v janani bhavat yatra tanute // MSS_3802-1 asau maruccumbitacrukesara prasannatrdhipamaalgra / MSS_3802-2 viyuktarmturadivkito vasantaklo hanumnivgata // MSS_3803-1 asau mahklaniketanasya vasannadre kila candramaule / MSS_3803-2 tamisrapake'pi saha priybhir jotsnvato nirviati pradon // MSS_3804-1 asau mahendradvipadnagandhis trimrgagvcivimardata / MSS_3804-2 kavyurdinayauvanotthn cmati svedalavn mukhe te // MSS_3805-1 asau mahendrdrisamnasra patirmahendrasya mahodadheca / MSS_3805-2 yasya karatsainyagajacchalena ytrsu ytva puro mahendra // MSS_3806-1 asau rasaucityaguojjvalo'pi gumpho na kvyavyapadeayogya / MSS_3806-2 dhatte khalasypi na durviahya- dveagrahotsraamantrat ya // MSS_3807-1 asau vidyl iurapi vinirgatya bhavand ihyta sapratyavikalaaraccandravadana / MSS_3807-2 yadlokasthne bhavati puramunmdataralai kakairnr kuvalayitavtyanamiva // MSS_3808-1 asau samarashasa vitanute'grimareyase mukundamamumtmani sthirayitu na ki vchati / MSS_3808-2 ata paratara kuta prataraya vrnidher nidnamiha saste sukhasteca ki kraam // MSS_3809-1 asau samlokitaknanntare vikravispaamarcikesara / MSS_3809-2 vinirgata siha ivodaycald ghtanipandamgo nikara // MSS_3810-1 asau hi dattv timirvakam asta vrajatyunnatakoirindu / MSS_3810-2 jalvaghasya vanadvipasya tka vigramivvaiam // MSS_3811-1 asau hi rm rativigrahapriy rahapragalbh ramaa rahogatam / MSS_3811-2 ratena atrau ramayet parena v no cedudeyatyarua puro ripu // MSS_3812-1 asau hi saketasamutsukbhir vilsinbhirmadanturbhi / MSS_3812-2 saroada sphuritdharbhir druta ravirbhta ivstameti // MSS_3813-1 astagatabhraviravi klavat klidsavidhuvidhuram / MSS_3813-2 nirvabadpa jagadidamadyoti ratnena // MSS_3814-1 asta gatavati savitari pyasapia sudhkara prc / MSS_3814-2 vyaracayadambarakuabhuvi carati kalakastadantare kka // MSS_3815-1 asta gatavati savitari bhartari madhupa niveya konte / MSS_3815-2 kamalinyo'pi ramante kimatra citra mgkm // MSS_3816-1 astagate divnthe nalin madhupacchalt / MSS_3816-2 gilanti svavinya guik klakajm // MSS_3817-1 astagate nijaripvapi kumbhayonau sakocampa jaladhirna tu mdyati sma / MSS_3817-2 gambhratguacamatktaviapn atrukaye'pi mahatmucita hyada syt // MSS_3818-1 astagate bhsvati nndhakrn anaicaro hanti vidhau budhaca / MSS_3818-2 piturguairna pratibhti putro gunvito ya sa guena bhti // MSS_3819-1 astagato'yamaravindavanaikabandhur bhsvnna laghayati ko'pi vidhipratam / MSS_3819-2 he cakra dhairyamavalambya vimuca oka dhrstaranti vipada na tu dnacitt // MSS_3820-1 asta bhsvati lokalocanakalloke gate bhartari strlokocitamcaranti sukta vahnau vilya tvia / MSS_3820-2 apyetstu cikrayeva tapas trkaml dio manye khajanakahakomalatamakjina bibhrati // MSS_3821-1 asta muktirupaitu yatra na tansdhy harerbhaktayas tanna sastiredhat niravadhiryasy prasdodayt / MSS_3821-2 mrdhni rpuruottamapraataya rrmanmnane hddee yadunandanasya jaladaymbhirmkti // MSS_3822-1 asta yatpi kila mastakavartinsv astcalo'himaruc rucimapyalambhi / MSS_3822-2 prya paropaktaye ktino'nepekya svrtha vipatkavalit api bhvayanti // MSS_3823-1 asta ytastimirapaaldattabhaga pataga prpto naivodayagiriiromlamevacla / MSS_3823-2 tatte kla katipalamaya bhti khadyotapota dyota dyota punarapi punardyotat ko vilamba // MSS_3824-1 asta a yti akavadane mna vimucdhun ki mnena mudh natabhru gagand bhrayantyamstrak / MSS_3824-2 ittha tvmanuikayan kititaldunnamya pda anai k vkya ni nisargasubhaga gyatyasau kukkua // MSS_3825-1 astagrastagabhastimatkaratatinyantacacpu prdrimatho himcalamadha prakipya pakadvayam / MSS_3825-2 pacdunnatapucchapujamudayatprcprakacchald aa maalamaindava janayati vyakta bakoviyat // MSS_3826-1 astapratyupakragandhamaktasvaprrthanpekama- pyambhobhirbhuvamrdrayanti jalad jvantyam jantava / MSS_3826-2 daivaja punarasti viriti vgek mayokteti yad viva krtamivdhigacchati tadevghrate marmai // MSS_3827-1 astabdha pjayen mnyn gurn sevedamyay / MSS_3827-2 arced devnnadambhena riyamicchedakutsitm // MSS_3828-1 astabdhatmacpalya vair cpyakarttm / MSS_3828-2 pratyakato vijnyd bhadrat kudratmapi // MSS_3829-1 astabdhamaklbamadrghastra snukroa lakamahryamanyai / MSS_3829-2 arogajtyamudravkya dta vadantyaaguopapannam // MSS_3830-1 astamastakaparyastasamastrkusastar / MSS_3830-2 pnastanasthittmrakamravastreva vru // MSS_3831-1 astamitaviayasag mukulitanayanotpal mduvasit / MSS_3831-2 dhyyati kimapyalakya nitya yogbhiyukteva // MSS_3832-1 astamyui nikare sat rgato'tividhur kumudvat / MSS_3832-2 apada garalamagrahn mukhe samukhe'pi khagaabdavrit // MSS_3833-1 astavyastamitastata pathi patan madya mahdudvaman hastbhy mukhamakik pariudan glrgadan gadgadan / MSS_3833-2 uttlai iubhirbha valayito bbhatsamrtirmahn matto dakiata kaa kipa da matto'yamgacchati // MSS_3834-1 astavyastasamrakampitatay destiraskri hastenlakavallarmakuilmnya karntikam / MSS_3834-2 udvkya priyamrgamadhvagavadhrasta gate bhsvati chinn svaniveameti anakai svapnekaasin // MSS_3835-1 astavyastn kramatatagatn patrimltaragn vedaniva dhtavat muktasadhygarg / MSS_3835-2 dhvntamlnukaparicayacchannalvayaocy dyau pratyagradyumaivirahdvntamakorna yti // MSS_3836-1 astdriprvamupajagmui tigmabhsi jnta takirao'bhyudito na veti / MSS_3836-2 cr ivtha rajantimiraprayukt cerucira caraabhmiu cacark // MSS_3837-1 astdriirovinihita- ravimaalasarasayvaghakam / MSS_3837-2 nayatva klakaula kvpi nabhasairibha siddhyai // MSS_3838-1 astbhimukhe srye udite sapramaale candre / MSS_3838-2 gamana budhasya lagne uditstamite ca ketau // MSS_3839-1 astvalambiravibimbatayodaydri- conmiatsakalacandratay ca syam / MSS_3839-2 sadhypranttaharahastaghtaksya- tladvayeva samalakyata nkalakm // MSS_3840-1 astvilarkkyo makanayanca na ubhad gva / MSS_3840-2 pracalaccipiavi kara kharasadavarca // MSS_3841-1 asti kraamavyakta sarvavypi parparam / MSS_3841-2 snidhydapi durgrhya vivamrtyopalakitam // MSS_3842-1 asti ko'pi timirastanadhaya kicidacitapada sa gyati / MSS_3842-2 yanmangapi niamya k vadhr nvadhtahdayopajyate // MSS_3843-1 asti grv iro nsti dvau bhujau karavarjitau / MSS_3843-2 stharaasmarthyo na rmo na ca rvaa // MSS_3844-1 asti jala jalarau kra tat ki vidhyate tena / MSS_3844-2 laghurapi vara sa kpo yatrkaha jana pibati // MSS_3845-1 asti putro vae yasya bhtyo bhry tathaiva ca / MSS_3845-2 abhve sati satoa svargastho'sau mahtale // MSS_3846-1 asti bhayamasti kautukam asti ca mandkamasti cotkah / MSS_3846-2 bln praayijane bhva ko'pyea naikarasa // MSS_3847-1 asti yadyapi sarvatra nra nrajarjitam / MSS_3847-2 modate na tu hasasya mnasa mnasa vin // MSS_3848-1 asti rstanapatrabhagamakarmudrkitorasthalo deva sarvajagatpatirmadhuvadhvaktrbjacandrodaya / MSS_3848-2 krkroatanornavenduviade darkure yasya bhr bhti sma pralaybdhipalvalatalotkhtaikamustkti // MSS_3849-1 asti svaramayo'drirasti viaya kuttbharvarjita santi kraghtkar jaladhaya santi drum kmad / MSS_3849-2 ki nastaccaritdbhutaravaata sdhya kudh tmyat da yatsavidhe vidhehi sumate tatraiva sarva ramam // MSS_3850-1 asti svduphala kimasti kimathghrtu kama korakas tadvirmyatu nma bhoktumucita patra kimastyantata / MSS_3850-2 sevyo hanta yaddo'pi manujairvkdhama pippalo dusvtantryamida vidhe kathaya tat kasygrato rudyatm // MSS_3851-1 asttyeva ki kuryt asti nstti vijam / MSS_3851-2 nsttyeva a dadyt nhamasmti shasam // MSS_3852-1 astu tvadagastyena jahnormahimanihnava / MSS_3852-2 k kath tasya blasya vivagrse'pyatpyata // MSS_3853-1 astu svastyayanya digdhanapate kailsaailraya- rkahbharaenduvibhramadivnaktabhramatkaumud / MSS_3853-2 yatrla nalakbarbhisararambhya rambhsphurat pimnaiva tanostanoti virahavyagrpi veagraham // MSS_3854-1 aste iv pacimy paracakrabhayya s / MSS_3854-2 ubh kuberadiyaste grmnta nyakri // MSS_3855-1 astokavismayamapasmtaprvavttam udbhtantanabhayajvarajarjara na / MSS_3855-2 ekakaatruitasaghaitapramoham nandaokaabalatvamupaiti ceta // MSS_3856-1 astodaycalavilambiravndubimba- vyjt kaa ravaayornihitravind / MSS_3856-2 trcchalena kusumni samutkipant sadhyeyamgatavat pramadeva kcit // MSS_3857-1 astodaydrigatamarkaakabimbam ahno'tivrdhakadamavalambitasya / MSS_3857-2 trkari pahitu tapanyaaila- nsvasaktamupanetramivbabhse // MSS_3858-1 astopadhnavinihita- ravibimbaironikucitadigaga / MSS_3858-2 vaste'ndhakrakambalam ambaraayane dindhvanya // MSS_3859-1 astyatraiva kilrave tadamta tatraiva hlhala santyasmin malaye parataravastatraiva vtan / MSS_3859-2 yadyadvastvabhijtamasti savidhe tattad durpa n prptavya rasancale karatale bhle ca vedh nyadht // MSS_3860-1 astyadypi catusamudraparikhparyantamurvtala vartante'pi ca tatra tatra rasik gohu sakt np / MSS_3860-2 ekastatra nirdaro bhavati cedanyo bhavet sdaro vgdev vadanmbuje vasati cet ko nma dno jana // MSS_3861-1 astyapratisamdheya stanadvandvasya daam / MSS_3861-2 sphuat kacukn yan nytyvarayatm // MSS_3862-1 astyuttarasy dii devattm himlayo nma nagdhirja / MSS_3862-2 prvparau toyanidh vaghya sthita pthivy iva mnadaa // MSS_3863-1 astyeka bhuvana skma kamadhve yatra vkitum / MSS_3863-2 viaycitravidyy citr calat tath // MSS_3864-1 nakkhyyikn ca akyn sarvavidhnapi / MSS_3864-2 sphura jyate pryas tata eva kalktm // MSS_3865-1 astyeva bhbht mrdhni divi v dyotate'mbuda / MSS_3865-2 marudbhirbhajyamno'pi sa kimeti rastalam // MSS_3866-1 astyevoddmadvnalavikalatara knana yatra tatra prauhottpbhibhta jagadapi sakala nirjal eva nadya / MSS_3866-2 ki re nirlajja garja kalayasi bahuastarjayan pnthabl parjanya tvmam ki kvacidapi gaayantyambudatvena lok // MSS_3867-1 astra vimucya sakala prathamaprayoge bhyo'pi hantumabal vihitodyamasya / MSS_3867-2 pupyudhasya vapureva tadyameka lakya ca hanta aradhica tad babhva // MSS_3868-1 astra str vmano martya paurebhyo'thavetara / MSS_3868-2 vidhiyogd bhavet kma paurua na parityajet // MSS_3869-1 astrajvlvalhapratibalajaladherantaraurvyame sennthe sthite'smin mama pitari gurau sarvadhanvvarm / MSS_3869-2 karla sabhramea vraja kpa samara muca hrdikyaak tte cpadvitye vahati raadhura ko bhayasyvaka // MSS_3870-1 astraprayogakhuralkalahe gan sainyairvto'pi jita eva may kumra / MSS_3870-2 etvatpi parirabhya ktaprasda prddima priyaguo bhagavn gururme // MSS_3871-1 astravyastairastraastrakaaai kttottamge kaa vyhsksariti svanatpraharae varmodvamadvhnini / MSS_3871-2 hyjimukhe sa kosalapatirbhagne pradhne bale ekenaiva rumavat araatairmattadvipastho hata // MSS_3872-1 astri plavagdhipena vihit paulastyavakasthal- saghanaladattadvavipada sdanti bhmruh / MSS_3872-2 utpya prahitaca ailaikharo lakendrahastval- nipio nijakujanirjharajalairjamblapiyate // MSS_3873-1 astrmsa ta priydruhi tmsa smarrerdhanur drmsa mune ilpi nvarmsa svaya pduk / MSS_3873-2 kulymsa mahravo'pi kapayo yodhbabhvustad paulastyo maakbabhva bhagavastva mnumsith // MSS_3874-1 astraughaprasarea rvairasau ya duryaobhgina cakre gautamapayantritabhujasthemnamkhaalam / MSS_3874-2 kacchvartakulrat gamayat vra tvay rvaa tatsamamaho vialyakara jgarti satputrat // MSS_3875-1 astvakaragrahavidhirjanu sahasrair ptato bhavatu vpi tato'rthabodha / MSS_3875-2 durvdikalpitavikalpataragasndrn duprvapakajaladhn kathamuttareyu // MSS_3876-1 asthnagmibhiralakaraairupet bhya padaskhalananihnutiraprasann / MSS_3876-2 vva kpi kukaverjanahasyamn drnirgat nijaghd vanit madndh // MSS_3877-1 asthnbhiniveit ratipateraucityabhago rater vaiyarthya navayauvanasya kimapi prema kalakkura / MSS_3877-2 saubhgyasya vimnan viguat saundaryasrariya grasya viamban kimapara veyratambara // MSS_3878-1 asthnbhinive pryo jaa eva bhavati no vidvn / MSS_3878-2 bldanya ko'mbhasi jighkatndo sphuradbimbam // MSS_3879-1 asthne gamit laya hatadhiy vgdevat kalpate dhikkrya parbhavya mahate tpya ppya v / MSS_3879-2 sthne tu vyayit sat prabhavati prakhytaye bhtaye cetonirvtaye paropaktaye prnte ivvptaye // MSS_3880-1 asthne janasakae mayi mank kc samskandati vylole raanuke vigalite nte ca nbheradha / MSS_3880-2 dhanyo'ya sa kara kuragakad tasminnavasthntare kamptakakarabitgalatay yasyvaka kta // MSS_3881-1 asthne tito vj bahn donavpnuyt / MSS_3881-2 tvadbhavanti te do yvajjvatyasau haya // MSS_3882-1 asthne'bhinivin mrkhnasthna eva satun / MSS_3882-2 anuvartante dhr pitara iva krato bln // MSS_3883-1 asthne hyapi ca sthne satata cnugmini / MSS_3883-2 kruddho dan praayati vividhstejas vta // MSS_3884-1 asthikodavatva kundamukulai phullai paladrumai sgraprakareva dhmakaluevotptibhi apadai / MSS_3884-2 raktkadyutibhi saeadahanlteva puskokilair d prasamciteva pathikairrd vanntasthal // MSS_3885-1 asthi nsti iro nsti bhurasti niraguli / MSS_3885-2 nsti pdadvaya gham agamligati svayam // MSS_3886-1 asthira jvita loke yauvana dhanamasthiram / MSS_3886-2 asthira putradrdi dharma krtirdvaya sthiram // MSS_3887-1 asthira kulasabandha sad vidy vivdin / MSS_3887-2 mado mohya mithyaiva muhrtanidhana dhanam // MSS_3888-1 asthiramanekarga guarahita nityavakraduprpam / MSS_3888-2 prvi surendracpa vibhvyate yuvaticittamiva // MSS_3889-1 asthirea arrea sthira karma samcaret / MSS_3889-2 avayameva ysyanti pr prghrak iva // MSS_3890-1 asthivad dadhivaccaiva akhavad bakavat tath / MSS_3890-2 rjastava yao bhti puna sanysidantavat // MSS_3891-1 asthivarth sukha mse tvaci bhog striyo'kiu / MSS_3891-2 gatau yna svare cj sarva sattve pratihitam // MSS_3892-1 asthistha snyuyuta msaoitalepanam / MSS_3892-2 carmvanaddha durgandhi pra mtrapurayo // MSS_3893-1 jarokasamvia rogyatanamturam / MSS_3893-2 rajasvalamanitya ca bhtvsamima tyajet // MSS_3894-1 nadkla yath vka vka v akuniryath / MSS_3894-2 tath tyajannima deha kcchrd grhd vimucyate // MSS_3895-1 asthni majj ukla ca piturastrayo mat / MSS_3895-2 rakta romi palalam a mturam mat // MSS_3896-1 asthnyasthnyajinamajina bhasma bhasmendurindur gag gagoraga uraga itykul sabhramea / MSS_3896-2 bhveopakaraagaaprpaavyptn nttrambhapraayini ive pntu vco ganm // MSS_3897-1 asnt mala bhukte ajap pyabhakaam / MSS_3897-2 ahut via bhukte adt viamanute // MSS_3898-1 aspyasagatimiha pravidhya soh dahat paaha bandhamapi prapadya / MSS_3898-2 doa prakayasi yatpratirathyameva lokasya tadvimukhat prakakaroi // MSS_3899-1 aspyo'stu malmaso'stvaniyathro'stvato'pyudbhaair doairastu paraatai parivta kkastata k kati / MSS_3899-2 bhukte bhojyamupasthita samupahyaiva svaya bndhavn ya sdan kudhay vicintaya tato dhanyaca puyaca ka // MSS_3900-1 aspe rhubhtyhani nii ca same kalmaacchyayone hsatrsd vidre samupacitavibhvaibhave hdyagandhe / MSS_3900-2 pthodcchdahne dharaitalagatdurlabhe sarvalok- hlda cpydadhne sumukhi tava mukhaupamyalea sudhau // MSS_3901-1 asmatprvai surapatihta draukmaisturaga bhittv komagaitabalai sgaro vardhittm / MSS_3901-2 satkrrtha tava yadi girndied guptapak na rnto'pi praayamucita naiva bandhorvihany // MSS_3902-1 asmatprayasamaye kuru magalni ki rodii priyatame vada kraa me / MSS_3902-2 bho prantha virahnalatvratpa- dhmena vri galita mama locannm // MSS_3903-1 asmadvaravivsapramena prabho kp / MSS_3903-2 vidhtu prabhavet krya shyya ca tathaiva na // MSS_3904-1 asmadripmanilann datto nivsa khalu candanena / MSS_3904-2 itva rod vyajanasya vyur vyaoayaccandanamagasastham // MSS_3905-1 asmadvair aabhdamun jyate hyandhakra sragky mukhamanugata keapacchalena / MSS_3905-2 ta sarutya pragalitamah taramistadaiva prpta sevghaanavidhaye mlatdmabhagy // MSS_3906-1 asmka jalajvin jalamida sadvjirjivrajai ptavya pararaktaraktamanas tpti patn kaya / MSS_3906-2 matvaiva kila rjarja npate tvajjaitraytrotsave mats roditi makik ca hasati dhyyanti vairistriya // MSS_3907-1 asmka paramandirasya carita yadyapyavcya bhavet svm tva kathaymi tena bhavata kicit priydaam / MSS_3907-2 rmad rma npa tvay raamukhe pigraha sdara yasy ssilat parasya hdaye d luhant may // MSS_3908-1 asmka bata maale prathamata paty kara ptyate kckuntalamadhyadeaviayn satyajya bhririya / MSS_3908-2 itylokya kucau payoruhad jtau sunlnanau no nco'pi parbhava viahate ki tdvunnatau // MSS_3909-1 asmka vadarcakra badar ca tavgae / MSS_3909-2 vdaryaasambandhd yya yya vaya vayam // MSS_3910-1 asmka vratametadeva yadaya kujodare jgara ur madanasya vaktramadhubhi satarpayo'tithi / MSS_3910-2 nistri ataa patantu irasachedo'thav jyatm tmya kulavartma putri na mangullaghanya tvay // MSS_3911-1 asmka sakhi vsas na rucire graiveyaka nojjvala no vakr gatiruddhata na hasita naivsti kacinmada / MSS_3911-2 kintvanye'pi jan vadanti subhago'pyasy priyo nnyato di nikipatti vivamiyat manymahe dusthitam // MSS_3912-1 asmkamagamaga payopanata mahdhananidhnam / MSS_3912-2 dssut kimete svdanti vi prasagena // MSS_3913-1 asmkamadhysitametadantas tvadbhavaty hdaya cirya / MSS_3913-2 bahistvaylakriytamidn- muro mura vidviata riyeva // MSS_3914-1 asmkamtmabhrbhtv hantsmneva hasi yat / MSS_3914-2 re re kandarpa tannityam anagatva sadstu te // MSS_3915-1 asmkamekapada eva marudvikra- jmtajlarasitnuktirninda / MSS_3915-2 gambhramagalamdagasahasrajanm abdntaragrahaaaktimapkaroti // MSS_3916-1 asmt para bata yathruti sabhtni ko na kule nivapanni niyacchatti / MSS_3916-2 nna prastivikalena may prasikta dhautrueamudaka pitara pibanti // MSS_3917-1 asmd nnamapuyabhj na svopayog na paropayog / MSS_3917-2 sannapyasadrpatayaiva vedyo dridryamudro guaratnakoa // MSS_3918-1 asmnavehi kalamnalamhatn ye pracaamusalairavadtataiva / MSS_3918-2 sneha vimucya sahas khalat praynti ye svalpapanavanna vaya tilste // MSS_3919-1 asmn m bhaja klakabhagini svapne'pi padmlaye vydhbhya kadarthayanti bahuo mtarvikr ime / MSS_3919-2 yaccakurna nirkatecchaviaya naiva oti ruti pr eva vara praynti na punarnirynti vco bahi // MSS_3920-1 asmn vicitravapuaciraphalagnn ko v vimucati sakhe yadi v vimuca / MSS_3920-2 h hanta kekivara hniriya tavaiva bhplamrdhani punarbhavit sthitirna // MSS_3921-1 asmn sdhu vicintya sayamadhannuccai kula ctmanas tvayyasy kathamapyabndhavakt snehapravtti ca tm / MSS_3921-2 smnyapratipattiprvakamiya dreu dy tvay bhgyyattamatapara na khalu tadvcya vadhbandhubhi // MSS_3922-1 asmbhi kalita pur na bhavat bhukt nbhi kairapi prauh mnavalinti calita ceta sakma tvayi / MSS_3922-2 dhik tv saprati sadbhujagajanatsaleamtanvat gamy sarvajanasya vravanitevotkepaysi na // MSS_3923-1 asmbhi smayalolamauliphalakairmuktvisrdhipa vedoddhrapara karastava para dnmbupta stuta / MSS_3923-2 kintu kmtilaka kamasva kavibhi ki nma nlokyate da spaatara tavpi nibhta pau sa vaisria // MSS_3924-1 asmbhicaturamburiraanvacchedin medin bhrmyadbhirna sa ko'pi nistuaguo do viio jana / MSS_3924-2 yasygre cirasacitni hdaye dukhni saukhyni v sajalpya kaamekamardhamathav nivasya virmyate // MSS_3925-1 asmllokdrdhvamamuya cdho mahattamastihati hyandhakram / MSS_3925-2 tadvai mahmohanamindriy budhyasva m tv pralabheta rjan // MSS_3926-1 asmicandramasi prasannamahasi vykoakundatvii prcna khamupeyui tvayi mangdra gate preyasi / MSS_3926-2 vsa kairavakorakyati mukha tasy sarojyati krodyati manmatho dgapi ca drk candrakntyati // MSS_3927-1 asmiste irasi tad knte vaidryasphaikasuvarhye / MSS_3927-2 obh sv na vahati t baddh suli kuvalayamleyam // MSS_3928-1 asmi jagati mahatyapi kimapi na tadvastu vedhas vihitam / MSS_3928-2 animittavatsaly bhavati yato mturupakra // MSS_3929-1 asmi jae jagati ko nu bhatprama- kara kar nanu bhaved duritasya ptram / MSS_3929-2 itygata tamapi yo'linamunmamtha mtaga eva kimataparamucyate'sau // MSS_3930-1 asmi jarmaraamtyumahtaraga- mirodadhau mahati saparivartamna / MSS_3930-2 puyaplavena suktena narstaranta saprpya tramabhaya sukhampnuvanti // MSS_3931-1 asmin ka prabhavedyogo hyasadhrye'mittmani / MSS_3931-2 laghane ka samartha syd te deva mahevaram // MSS_3932-1 asmin karndrakaranirgalitravinda- kandnukrii cira rucicakravle / MSS_3932-2 kasmai phalya kulakulakoihoma haho mgka kurue karumapsya // MSS_3933-1 asmin kle tu yadyukta tadidn vidhyatm / MSS_3933-2 gata tu nnuocanti gata tu gatameva hi // MSS_3934-1 asmin kuje vinpi pracalati pavana vartate ko'pi nna payma ki na gatvetyanusarati gae bhtabhte'rbhakm / MSS_3934-2 tasmin rdhsakho va sukhayatu vilasan kray kaiabhrir vytanvno mgriprabalavuraghurrvaraudroccandn // MSS_3935-1 asmin kuilakalloladolvikobhite'mbhasi / MSS_3935-2 hsyahetu katha setu sikatmuibhirbhavet // MSS_3936-1 asmin kelivane sugandhapavane kratpuradhrjane gujadbhgakule vilabakule kjatpiksakule / MSS_3936-2 unmlannavapalparimale mallprasnkule yadyekpi na mlat vikasit tatki na ramyo madhu // MSS_3937-1 asmin digvijayodyate patiraya me stditi dhyyati kampa sttvikabhvacati ripukondradr dhar / MSS_3937-2 asyaivbhimukha nipatya samare ysyadbhirrdhva nija panth bhsvati dyate bilamaya pratyarthibhi prthivai // MSS_3938-1 asmin naktamaharvivekavikale kldhame nradai sanaddhairabhito niruddhagaganbhogsu digbhittiu / MSS_3938-2 bhnorna prasarantu nma kira ki tvasya tejasvina sattmtraparigrahea vikasantyadypi padmkar // MSS_3939-1 asminnaghyata pinkabht sallam baddhavepathuradhravilocany / MSS_3939-2 vinyastamagalamahauadhirvary srastoragapratisarea karea pi // MSS_3940-1 asminnabhyudite jagattrayadimullsahetau dim syamlnihare sudhrasanidhau deve nisvmini / MSS_3940-2 vaktra mudritamambujanma bhavat cet ki tata vata naitasyevaramaulimaanamaergyanti vive yaa // MSS_3941-1 asmin na nirgua gotre apatyamupajyate / MSS_3941-2 kare padmarg janma kcamae kuta // MSS_3942-1 asminnambhodavndadhvanijanitarui prekame'ntarika m kka vykulo bhstaruirasi avakravyalenana / MSS_3942-2 dhatte mattebhakumbhavyatikarakarajagrmavajrgrajgrad grsavysaktamuktdhavalitakavalo na sphmatra siha // MSS_3943-1 asminnadvalitavitatastokavicchinnabhugna kicilllopacitavibhava pujitacotthitaca / MSS_3943-2 dhmodgrastaruamahiaskandhanlo davgne svaira sarpan sjati gagane gatvarn patrabhagn // MSS_3944-1 asmin parasparadveaparue puruyue / MSS_3944-2 kevala madhur v dadtynya sauhdam // MSS_3945-1 asmin prakrapaavsaktndhakre do manmaivibhaaramijlai / MSS_3945-2 ptlamudyataphaktigako'ya mmadya sasmarayatva bhujagaloka // MSS_3946-1 asmin praktimanoje lagn pryea mnmath di / MSS_3946-2 sundari yato bhavaty pratikaa kyate madhya // MSS_3947-1 asmin bhvalaye janasya mahim bhgyena sajyate no tatrsti hi kraa prayatat naivtha kacid gua / MSS_3947-2 kkyucibhojine hi vitaratyuccaistu loko bali mukthraparyaya ucaye no hanta hasya yat // MSS_3948-1 asmin marau kimapara vacasmavcya m muca pntha muhurritavatsalo bh / MSS_3948-2 etat tvay jalalavmiallasena da jvalatparikara sikatvitnam // MSS_3949-1 asmin mahatyanavadhau kila klacakre dhanystu ye katipaye ukayogimukhy / MSS_3949-2 lnstvadaghriyugale pariuddhasattvs tntmanastava nakhnavadhrayma // MSS_3950-1 asmin mahmohamaye kahe srygnin rtridinendhanena / MSS_3950-2 msartudarvparighaanena bhtni kla pacatti vrt // MSS_3951-1 asmin varamahe na vartata ida yatkmadevotsave stheya putri nirannay tadadhun kicin mukhe dyatm / MSS_3951-2 ityukte jaratjanena kathamapyadhvanyavadhv tata paryaste'hani kalpitaca kavalo dhautaca dhrrubhi // MSS_3952-1 asmin vasante na nar sahante vadhviyoga ca balsarogam / MSS_3952-2 kuraganbhidravalepabhbhir bhajantu dpt pramad pralipt // MSS_3953-1 asmin sakhe nanu maitvamahsubhike cintmae tvamupalo bhava m mairbh / MSS_3953-2 adyed hi maaya prabhavanti loke ye tagrahaakaualameva bh // MSS_3954-1 asmin sthite vipadabhd iti sacintya varjyate / MSS_3954-2 mhai parivhairpatsevako magalecchubhi // MSS_3955-1 asmi vrajananti jananym asmi vraramati ramaym / MSS_3955-2 samada vyadadhadutsukacets tratryataralacalito'nya // MSS_3956-1 asmi vratanay varavra- preyas ca kuru vrasavitrm / MSS_3956-2 adya hdyasamarairiti mt kcidha tilakkataprvam // MSS_3957-1 asmai kara pravitarantu np na kasmd asyaiva tatra yadabht pratibh kpa / MSS_3957-2 daivd yad pravitaranti na te tadaiva nedakp nijakpakaragrahya // MSS_3958-1 asya koipate parrdhaparay lakkt sakhyay prajcakuravekyamatimiraprakhy kilkrttaya / MSS_3958-2 gyante svaramaama kalayat jtena vandhyodarn mkn prakarea krmaramadugdhodadhe rodhasi // MSS_3959-1 asyatyuccai akalitavapucandano ntmagandha nekuryantrairapi madhurat pyamno jahti / MSS_3959-2 yadvat svara na calati hita chinnaghopatapta tadvat sdhu kujananihato'pyanyathtva na yti // MSS_3960-1 asya dagdhodarasyrthe ki na kurvanti pait / MSS_3960-2 vnarmiva vgdev nartayanti ghe ghe // MSS_3961-1 asya pracaabhujadaabhava knu caucaakarajit sumahpratpa / MSS_3961-2 pratyarthibhpatipalavana vidahya prauhsu diku bahudhamurkaroti // MSS_3962-1 asya prayeu samagraakter agresarairvjibhirutthitni / MSS_3962-2 kurvanti smantaikhman prabhprarohstamaya rajsi // MSS_3963-1 asya rbhojarjasya dvayameva sudurlabham / MSS_3963-2 atr khalairloha tmra sanapatrakai // MSS_3964-1 asya snigdhasya varasya vipattirdru katham / MSS_3964-2 ida ca mukhamdhurya katha ditamagnin // MSS_3965-1 asy netrapatha manye gaty lolacakui / MSS_3965-2 bhavanti pacabasya svab eva vairia // MSS_3966-1 asy prvi ctakairjalaka labdh na cet ki tato bhviprvi dsyate dviguamityabhra tvay gamyate / MSS_3966-2 ete'dyaiva laya vrajanti pthukairetat kulno na ced eka priti tvataiva ktamastyatraiva na saaya // MSS_3967-1 asy munnmapi mohamhe bhgurmahn yatkucaailal / MSS_3967-2 nnradhldi mukha ritorur vyso mahbhratasargayogya // MSS_3968-1 asy vapurvyhavidhnavidy ki dyotaymsa nav sa kma / MSS_3968-2 pratyagasagasphualabdhabhm lvayasm yadimmupste // MSS_3969-1 asy sakhe badhiralokanivsabhmau ki kjitena khalu kokila komalena / MSS_3969-2 ete hi daivahatakstadabhinnavara tv kkameva kalayanti kalnabhij // MSS_3970-1 asy kacn ikhinaca kinu vidhi kalpau vimateragtm / MSS_3970-2 tenyamebhi kimapji pupair abhartsi dattv sa kimardhacandram // MSS_3971-1 asy kararuhakhaita- kapaaprakaanirgat di / MSS_3971-2 paavigalitanikalu svadate pyadhreva // MSS_3972-1 asy karaspardhanagardhanarddhir blatvampat khalu pallavo ya / MSS_3972-2 bhyo'pi nmdharasmyagarva kurvan katha vstu na sa pravla // MSS_3973-1 asy karvatasena jita sarva vibhaam / MSS_3973-2 tathaiva obhate'tyartham asy ravaakualam // MSS_3974-1 asy kntasya rpasya savaupamytiyina / MSS_3974-2 ekaiva gacchet sdya svacchy darparit // MSS_3975-1 asy kmanivsaramyabhavana vaktra vilokydarn nicityeva sudhkara priyatama bhmgata obhanam / MSS_3975-2 nsmauktikakaitavena rucir trpi s rohi manye tadvirahsahiuhday tatsanidhi sevate // MSS_3976-1 asy kueayada aiubhraubhra nsgravarti navamauktikamcaksti / MSS_3976-2 kailsamnasasarovararjahasy nikiptamaamiva jgrati puarke // MSS_3977-1 asy khalu granthinibaddhakea- mallkadambapratibimbavet / MSS_3977-2 smarapraast rajatkareya phasthalhakapaikym // MSS_3978-1 asy padau crutay mahantv apekya saukmyllavabhvabhja / MSS_3978-2 jt pravlasya mahruh jnmahe pallavaabdalabdhi // MSS_3979-1 asy palapijkitamuro nidrkaye dau nirdhauto'dharaoim vilulitasrastasrajo mrdhaj / MSS_3979-2 kcdma daralathcalamiti prtarnikhtairdor ebhi kmaaraistadadbhutamabhd yanme mana klitam // MSS_3980-1 asy phopaviy abhyaga vitanotyasau / MSS_3980-2 lasacchroi caladvei naadgurupayodharam // MSS_3981-1 asy pnastanavypte hdaye'smsu nirdaye / MSS_3981-2 avakalavo'pyasti ntra kutra bibhartu na // MSS_3982-1 asy sayamavn kaco madhukarairabhyarthyamno muhur bhggopanajbhipamacirdunmrukmo nijam / MSS_3982-2 smantena karea komalaruc sindrabinducchald taptyasapiamaalamasvdtumkkati // MSS_3983-1 asy sa crurmadhureva kru vsa vitene malaynilena / MSS_3983-2 amni snairvidadhe'gakni cakra vca pikapacamena // MSS_3984-1 asy sapakaikavidho kacaugha sthne mukhasyopari vsampa / MSS_3984-2 pakasthatvadbahucandrako'pi kalpin yena jita kalpa // MSS_3985-1 asy sargavidhau prajpatirabhccandro nu kntaprabha graikarasa svaya nu madano mso nu pupkara / MSS_3985-2 vedbhysajaa katha nu viayavyvttakauthalo nirmtu prabhaven manoharamida rpa puro muni // MSS_3986-1 asy sargavidhau prajpatiraho candro na sabhvyate no deva kusumyudho na ca madhurdre virica prabhu / MSS_3986-2 etanme matamutthiteyamamtt kcit svaya sindhun y manthcalaloitena haraye dattv riya rakit // MSS_3987-1 asy sugandhinavakukumapakadatto mugdhacaksti tilako madirekay / MSS_3987-2 viargamabhirmamukhravinda- niyandalagnamiva me hdaya dvityam // MSS_3988-1 asy svedmbubinducyutatilakatay vyaktavaktrenduknter vravrea vegaprahaanagaankelivclity / MSS_3988-2 tatptotptatlakramanamitadastavottlatl- llityllobhit sma pratipadamamun kandukakritena // MSS_3989-1 asyke kaapaabhsicapal r svararekhyate dhrsraghana sudaranamadacakra jagatpayati / MSS_3989-2 prodacadvanamlamajanaruc dehena ptmbara dronntaikhaamaalamida rpa harerambuda // MSS_3990-1 asy dhmasarovare bhujabise vaktrravinde bhraman netrabhrbhramare suyauvanajale kastrikpakile / MSS_3990-2 vakojapratikumbhikumbhadalanakrodhdupetya druta magnacittamatagaja kathamasvutthya nirysyati // MSS_3991-1 asynanasya bhavata khalu koire karik yadi bhavedavirapar / MSS_3991-2 yogy kva te karabha kalpatarorlatys te pallav vimalavidrumabhagabhja // MSS_3992-1 asybhysd granthavaryasya iya sarvaja syd visphuraccrubuddhi / MSS_3992-2 artha kma vetti dharma ca moka nisadeha litu paito'pi // MSS_3993-1 asy manoharkrakabarbhratarjit / MSS_3993-2 lajjayeva vane vsa cakrucamarabarhia // MSS_3994-1 asymaprva iva ko'pi kalakarikta candro'para kimuta tanmakaradhvajena / MSS_3994-2 romvalguamilatkucamandarea nirmathya nbhijaladhi dhruvamuddhta syt // MSS_3995-1 asy mukha himarucirnanu yadvidhtr saprya sarvamavaeataytra mukta / MSS_3995-2 ynatmupagato'sya ruc caksti nsgramauktikamidamtasya bindu // MSS_3996-1 asy mukharpratibimbameva jalcca ttnmukurcca mitrt / MSS_3996-2 abhyarthya dhatta khalu padmacandrau vibhaa ycitaka kadcit // MSS_3997-1 asy mukhasystu na pramsya prasya jitv mahim himum / MSS_3997-2 bhrlakmakhaa dadhadardhamindur bhlasttya khalu yasya bhga // MSS_3998-1 asy mukhena lokn htapakajakntin / MSS_3998-2 nisu nit nidr kumudnmivendun // MSS_3999-1 asy mukhenaiva vijitya nitya- spardh milatkukumaroabhs / MSS_3999-2 prasahya candra khalu nahyamna sydeva tihatpariveapa // MSS_4000-1 asy mukhendvadhara sudhbhr bimbasya yukta pratibimba ea / MSS_4000-2 tasythav rrdrumabhji dee sabhvyamnsya tu vidrume s // MSS_4001-1 asymoadhayo jvalantu dadhatu jyoti k api pronmlantu bhujagamaulimaaya krantu dpkur / MSS_4001-2 praavy khalu yyameva yadi ko'pyasta gate bhsvati prauadhvntapayodhimagnajagathastvalambakama // MSS_4002-1 asy yadadaa savibhajya vidy rut dadhraturardhamardham / MSS_4002-2 karntarutkragabhrarekha ki tasya sakhyaiva nav navka // MSS_4003-1 asy yadsyena purastiraca tiraskta tarucndhakram / MSS_4003-2 sphuasphuradbhagikacacchalena tadeva pacdidamasti baddham // MSS_4004-1 asyriprakara araca npate sakhye patantvubhau stkra ca na samukhau racayata kampa ca na prpnuta / MSS_4004-2 tadyukta na punarnivttirubhayorjgarti yanmuktayor ekastatra bhinatti mitramaparacmitramityadbhutam // MSS_4005-1 asy lale racit sakhbhir vibhvyate candanapatralekh / MSS_4005-2 purakmakapolabhittv anagabavraapaikeva // MSS_4006-1 asy vapui truya aiava v ktspadam / MSS_4006-2 jti kplikasyeva na kenpyavadhryate // MSS_4007-1 asy vapui tuly aiavaguj ca yauvana hema / MSS_4007-2 tulayati kutukini kme na namati madhynmanasc // MSS_4008-1 asycedalakval ktamalirebhireda saundarya yadi cakuostaralayo ki manmathasyyudhai / MSS_4008-2 k prti kanakravindamukule pnau stanau cedato manye kcidiya manobhavakt my jaganmohin // MSS_4009-1 asyced gatisaukumryamadhun hasasya garvairala salpo yadi dhryat parabhtairvcayamatvavratam / MSS_4009-2 agnmakahorat yadi datpryaiva s mlat knticet kamal kimatra bahun kyamlambatm // MSS_4010-1 asysirbhujaga svakoasuirka sphuratkim kamponmladarlallavalanaste bhiye bhbhujm / MSS_4010-2 sagrmeu nijgulmayamahsiddhauadhvrudha parvsye viniveya jgulikat yairnma nlambit // MSS_4011-1 asystanim madhye prathim kucayordoca ccalyam / MSS_4011-2 rvo kramea vtto- nnhaca tulyat dadhati // MSS_4012-1 asystanusyandanasasmito vai sa mnaketurjagat vijetum / MSS_4012-2 sakukumlekhamiea vro vyamocayaccrutar patkm // MSS_4013-1 asystanau virahatavaragabhmau svedodabindukusumjalimvikrya / MSS_4013-2 nnd papha pthuvepathuvepamna- kclatkalaravai smarastradhra // MSS_4014-1 asystugamiva stanadvayamida nimneva nbhi sthit dyante viamonnatca valayo bhittau samymapi / MSS_4014-2 age ca pratibhti mrdavamida snigdhasvabhvacira prem manmukhacandramkata iva smereva vaktti ca // MSS_4015-1 asystramaho viyogaduritdasmsu ktv kt svaira gacchasi tattu ki vimasi trsvaha hanta na / MSS_4015-2 vcleu dineu kokilarutairutpacamaprakramai sajyotsnsu ca yminvaara ki nma kurmo vayam // MSS_4016-1 asyaikasypi kyasya sahaj asthikhaak / MSS_4016-2 pthak pthag gamiyanti kimutnya priyo jana // MSS_4017-1 asyaiva rambhoru tvananasya daiva sajvitamanmathasya / MSS_4017-2 vana vidht nanu nrajn nrjanrtha kimu nirmimte // MSS_4018-1 asyaiva sargya bhavatkarasya sarojasirmama hastalekha / MSS_4018-2 ityha dht hariekay ki hastalekhktay taysym // MSS_4019-1 asyodarasya pratitulyaobha nstti dhtr bhuvanatraye'pi / MSS_4019-2 sakhynarekh iva saprayukts tisro virejurvalaya sudaty // MSS_4020-1 asyorvramaasya prvaavidhudvairjyasajja yaa sarvgojjvalaarvaparvatasitargarvanirvsi yat / MSS_4020-2 tatkambupratibimbita kimu aratparjanyarjiriya paryya kimu dugdhasindhupayas sarvnuvda kimu // MSS_4021-1 asra locanakoa eva kpaadravyyate sarvad kahe kkuvaca prasuptakamalakroasthabhgyate / MSS_4021-2 h rvo hdaye viyogikulajkmbhilyate vaidehvirahajvaro raghupaterpkatpyate // MSS_4022-1 asramajasra moktu dhi na karyate nayane / MSS_4022-2 draavya parida tatkaiora vrajastrbhi // MSS_4023-1 asrasrotastaragabhramiu taralit msapake luhanta sthlsthigranthibhagairdhavalabisalatgrsamkalpayanta / MSS_4023-2 mysihasya aure sphuradaruahdambhojasaleabhja pysurdaityavakasthalakuharasarorjahas nakh va // MSS_4024-1 asrknnavanlanrajadalopnttiskmyata- tvamtrntaritmia yadi vapurnaitat prajn pati / MSS_4024-2 pratyagrakaradasravisrapiitagrsagraha ghato gdhradhvkavkstanau nipatata ko v katha vrayet // MSS_4025-1 asvatantr striya kry puruai svairdivniam / MSS_4025-2 viayeu ca sajjantya sasthpya hytmano vae // MSS_4026-1 asvdhyya pikn madanamakhasamrambhaasydhimso nidry janmalagna kimapi madhulih ko'pi durbhikakla / MSS_4026-2 irytrotsukn malayajamarut pnthakntktnta prleyonmlamla samajani samaya kacidautptiko'yam // MSS_4027-1 ahakra kvpi vraja vjina he m tvamiha bhr abhmirdarpmahamapasara tva piuna he / MSS_4027-2 are krodha sthnntaramanusarnanyamanas trilokntho na sphurati hdi devo harirasau // MSS_4028-1 ahakro dhiya brte maina supta prabodhaya / MSS_4028-2 utthite paramnande na tva nha na vai jagat // MSS_4029-1 aha kimamb kimabhatpade taveti mturdhuri ttapcchay / MSS_4029-2 pralobhyatulya pravadantamarbhaka mud hasa jighrati mrdhni puyabhk // MSS_4030-1 ahakte paricchedn avidymaciti tath / MSS_4030-2 jahi yenopalabdhiste kpi synnistuldbhut // MSS_4031-1 aha ca tva ca rjendra lokanthvubhvapi / MSS_4031-2 bahuvrhiraha rjan ahtatpuruo bhavn // MSS_4032-1 aha ca devanand ca kugryadhiyvubhau / MSS_4032-2 naiva abdmbudhe pra kimanye jaabuddhaya // MSS_4033-1 aha tanynatikomalaca stanadvaya vohumala na tvat / MSS_4033-2 itva tatsavahanrthamasy valitraya puyati madhyabhga // MSS_4034-1 aha tvan mahrje pittva nopalakaye / MSS_4034-2 bhrt bhart ca bandhuca pit ca mama rghava // MSS_4035-1 aha tenht kimapi kathaymti vijane sampe csn saralahdayatvdavahit / MSS_4035-2 tata karopnte kimapi vadatghrya vadana ghtv dhammilla mama sakhi nipto'dhararasa // MSS_4036-1 aha na cet sy mayi duabhvanm ime vrajeyurna nirray jan / MSS_4036-2 tadenas yojayata parn svaya mamaiva yukt khalu nanvapatrap // MSS_4037-1 aha nayanaja vri nirohumapi na kama / MSS_4037-2 rma stviyogrto babandha sarit patim // MSS_4038-1 aha naymi mnena mnena kalaha kth / MSS_4038-2 virodhametya kntena knte na paritapyate // MSS_4039-1 ahabhvtyayo jtu sukaro na kathacana / MSS_4039-2 cetanymahambhvo bhautiky vijita sakt / MSS_4039-3 dhytmiky punacaia sphta sphurati no'grata // MSS_4040-1 aha mametyeva bhavasya bja na me na cha bhavabjanti / MSS_4040-2 bje pranae kuta eva janma nirindhano vahnirupaiti ntim // MSS_4041-1 aha mahnasyta kalpito narakastava / MSS_4041-2 may msdika bhukta bhma jnhi m baka // MSS_4042-1 ahayuvaravarinjanamadyatodavrata- sphuraccaturapacamasvarajitnyapakivraja / MSS_4042-2 raslataru ktmasamatulyatmtmano vihantumiha kokila phalinamanyamudvkate // MSS_4043-1 aha rathganmeva priy sahacarva me / MSS_4043-2 ananujtasapark dhri rajanva nau // MSS_4044-1 aha vo rakitetyuktv yo na rakati bhmipa / MSS_4044-2 sa sahatya nihantavya veva sonmda tura // MSS_4045-1 aha sad prasama mahbhujm aya tu m vetti npastopamam / MSS_4045-2 itva kareu suvaramarthin svakhedamkhytumabht ktspadam // MSS_4046-1 aha hi samato rjo ya eva manyate kudh / MSS_4046-2 balvarda sa vijeyo viaparivarjita // MSS_4047-1 ahanyahani boddhavya kimadya sukta ktam / MSS_4047-2 datta v dpita vpi vkshyamapi vkktam // MSS_4048-1 ahanyahani bhtni gacchanti caramlayam / MSS_4048-2 e sthvaramicchanti kimcaryamataparam // MSS_4049-1 ahanyahani bhtni sjatyeva prajpati / MSS_4049-2 adypi na sjatyeka yo'rthina nvamanyate // MSS_4050-1 ahanyahani ycanta ko'vamanyed guru yath / MSS_4050-2 mrjana darpaasyeva ya karoti dine dine // MSS_4051-1 ahanyahanytmana eva tvaj jtu pramdaskhalita na akyam / MSS_4051-2 prajsu ka kena path praytty aeato veditumasti akti // MSS_4052-1 ahamapi pare'pi kavayas tathpi mahadantara parijeyam / MSS_4052-2 aikya ralayoryadyapi tat ki karabhyate kalabha // MSS_4053-1 ahamasmi nlakahas tava khalu tuymi abdamtrea / MSS_4053-2 nha jaladhara bhavata ctaka iva jvana yce // MSS_4054-1 ahamahamikbaddhotsha ratotsavaasini prasarati muhu prauhastr kathmtadurdine / MSS_4054-2 kalitapulak sadya stokodgatastanakorake valayati anairbl vakasthale taral dam // MSS_4055-1 ahamiva dinalakm proitapranth tvamiva pathika panth muktapnthnubandha / MSS_4055-2 ayamapi paradea so'pi yatrsi gant madanamadhuramrte ki vth satvaro'si // MSS_4056-1 ahamiva nyamaraya vayamiva tanut gatni toyni / MSS_4056-2 asmkamivocchvs divas drghca taptca // MSS_4057-1 ahamiha ktavidyo vedit satkaln dhanapatirahameko rpalvayayukta / MSS_4057-2 iti ktagurugarva khidyate ki jano'ya katipayadinamadhye sarvametanna kicit // MSS_4058-1 ahamiha sthitavatyapi tvak tvamapi tatra vasannapi mmaka / MSS_4058-2 na tanusagatamrya susagata hdayasagatameva susagatam // MSS_4059-1 ahameko na me kacin nhamanyasya kasyacit / MSS_4059-2 na ta paymi yasyha na hi so'sti na yo mama // MSS_4060-1 ahametya patagavartman punarakraya bhavmi te / MSS_4060-2 caturai surakminjanai priya yvanna vilobhyase divi // MSS_4061-1 ahameva guru sudrunm iti hlhala tta m sma dpya / MSS_4061-2 nanu santi bhavdni bhyo bhuvane'smin vacanni durjannm // MSS_4062-1 ahameva bal na cpara iti buddhi pralayakar nm / MSS_4062-2 nahi santi mahtale kati prabalairye vijit baloddhat // MSS_4063-1 ahameva mato mahpater iti sarva praktivacintayat / MSS_4063-2 udadheriva nimnagatev abhavannsya vimnan kvacit // MSS_4064-1 aharan kasyacid dravya yo nara sukhamvaset / MSS_4064-2 sarvata akita steno mgogrmamivgata // MSS_4065-1 aharnia jgaraodyato jana rama vidhatte viayecchay yath / MSS_4065-2 taparama cet kurute tath kaa kimanute'nantasukha na pvanam // MSS_4066-1 aharni veti ratya pcchati kramoatnnakarrpad vie / MSS_4066-2 hriy vidagdh kila tanniedhin nyadhatta sadhymadhure'dhare'gulim // MSS_4067-1 ahalykelikle'bht kandarp atadvayam / MSS_4067-2 tatpacababhinnka sahasrko'ndhat gata // MSS_4068-1 ahastni sahastnm apadni catupadm / MSS_4068-2 phalgni tatra mahat jvo jvasya jvanam // MSS_4069-1 ahaha karmakaryati bhpati narapatyati karmakara nara / MSS_4069-2 jalanidhyati kpamap nidhi gatajalyati madyamadkula // MSS_4070-1 ahaha kimadhun mudhaiva badhnsy anucitakrii karadantapatram / MSS_4070-2 nanu tava caulabhru karaplir bhuvanavilocanaklasrapa // MSS_4071-1 ahaha gh kva nu kual baddha sasrasgare kipta / MSS_4071-2 kathamapi labhate pota tenpi nimajjati nitntam // MSS_4072-1 ahaha caa samraa drua kimidamcarita carita tvay / MSS_4072-2 yadiha ctakacacupuodare patati vri tadeva nivritam // MSS_4073-1 ahaha nayane mithydgvat sadkaavarjite ravaayugala duputro v roti na bhitam / MSS_4073-2 skhalati caraadvandva mrge madkulalokavad vapui jaras jre varo vyapaiti kalatravat // MSS_4074-1 ahaha sahajamoh dehagehaprapace navaratamatimagn kminvigrahpti / MSS_4074-2 tadahamiha vihartu satatmodamugdh svahitamahitaktya hanta nnta smarmi // MSS_4075-1 ahnyastamayntni udaynt ca arvar / MSS_4075-2 sukhasynta sad dukha dukhasynta sad sukham // MSS_4076-1 ahpayan npa kla bhtynmanuvartinm / MSS_4076-2 karmamnurpyea vtti samanukalpayet // MSS_4077-1 ahrya sarvamadhyastha kcanadyutimudvahan / MSS_4077-2 satpradakiayogyatvam upayti mahonnata // MSS_4078-1 ahryea kadpyanyair asahryea kenacit / MSS_4078-2 titikkavacenaiva sarva jayati savta // MSS_4079-1 ahi npa ca rdla vddha ca blaka tath / MSS_4079-2 paravna ca mrkha ca sapta suptn na bodhayet // MSS_4080-1 ahisayaiva bhtn krya reyo'musanam / MSS_4080-2 vk caiva madhur lak prayojy dharmamicchat // MSS_4081-1 ahis dhma dharmasya dukhasyyatana sph / MSS_4081-2 sagatyga pada mukter yogbhysa pada uca // MSS_4082-1 ahis paramo dharma ahis param gati / MSS_4082-2 ahis param prtis tvahis parama padam // MSS_4083-1 ahis paramo dharmas tathhis paro dama / MSS_4083-2 ahis parama dnam ahis parama tapa // MSS_4084-1 ahis paramo yajas tathhis para balam / MSS_4084-2 ahis parama mitram ahis parama sukham / MSS_4084-3 ahis parama satyam ahis parama rutam // MSS_4085-1 ahis paramo dharmo hyahisaiva para tapa / MSS_4085-2 ahis parama dnam ityhurmunaya sad // MSS_4086-1 ahisprvako dharmo yasmt sarvahite rata / MSS_4086-2 ykmatkuadads tasmt tnapi rakayet // MSS_4087-1 ahis prathama pupa dvityendriyanigraham / MSS_4087-2 ttya tu day pupa turya dnapupakam // MSS_4088-1 ahis satyamasteya tygo maithunavarjanam / MSS_4088-2 pacasveteu vkyeu sarve dharm pratihit // MSS_4089-1 ahis satyamasteya brahmacaryaparigraha / MSS_4089-2 iniapar cint yama ea prakrtita // MSS_4090-1 ahis satyamasteya aucamindriyanigraha / MSS_4090-2 eta smsika dharma cturvarye'bravnmanu // MSS_4091-1 ahis satyamasteya aucamindriyanigraha / MSS_4091-2 dna damo day knti sarve dharmasdhanam // MSS_4092-1 ahis satyavacana sarvabhtnukampanam / MSS_4092-2 amo dna yathakti grhasthyo dharma uttama // MSS_4093-1 ahis satyavacana sarvabhteu crjavam / MSS_4093-2 kam caivpramdaca yasyaite sa sukh bhavet // MSS_4094-1 ahis satyavacanam nasya damo gh / MSS_4094-2 etat tapo vidurdhr na arrasya oaam // MSS_4095-1 ahis snt v satya auca day kam / MSS_4095-2 varin ligin caiva smnyo dharma ucyate // MSS_4096-1 ahissntsteyabrahmkicanatratam / MSS_4096-2 suptra munibhi prokta rjadveavivarjitam // MSS_4097-1 ahisrasya tapo'kayyam ahisro yajate sad / MSS_4097-2 ahisra sarvabhtn yath mt yath pit // MSS_4098-1 ahita ca hitkra dhryjjalpanti ye nar / MSS_4098-2 avekya mantrabhyste kartavy ktyada // MSS_4099-1 ahitahitavicranyabuddhe rutisamayairbahubhirbahiktasya / MSS_4099-2 udarabharaamtrakevaleccho puruapaoca paoca ko viea // MSS_4100-1 ahitt pratiedhaca hite cnupravartanam / MSS_4100-2 vyasane cparitygas trividha mitralakaam // MSS_4101-1 ahitdanapatrapastrasann atimtrojjhitabhranstika / MSS_4101-2 vinayopahitastvay kuta sado'nyo guavnavismaya // MSS_4102-1 ahituikadnm ae bhogina padam / MSS_4102-2 na savartgnisrathye stht yanmukhamruta // MSS_4103-1 ahite pratiedhaca hite cnupravartanam / MSS_4103-2 vyasane cparitygas trividha mitralakaam // MSS_4104-1 ahite hitabuddhiralpadhr avamanyeta matni mantrim / MSS_4104-2 capala sahasaiva sapatann arikhagbhihata prabudhyate // MSS_4105-1 ahite hitamicchanti nisargt sarasstu ye / MSS_4105-2 pito'pkudao hi rasameva dadtyaram // MSS_4106-1 ahibhavanavidhnnyyudhktya ailn amarajayini sainye rakasmttakakye / MSS_4106-2 kathamiva raabhmau vartate vnarm upavanataruvallpallavonmthi ytham // MSS_4107-1 ahibhao'pyabhayada sukalitahlhalo'pi yo nitya / MSS_4107-2 digvasano'pyakhileas ta aadharaekhara vande // MSS_4108-1 ahirayamadska gha gorasavarjitam / MSS_4108-2 pratiklakalatra ca narakasyparo vidhi // MSS_4109-1 ahirahiriti sabhramapadam itarajana kimapi ktaro bhavatu / MSS_4109-2 vihagapaterhra sa tu saralamladalarucira // MSS_4110-1 ahirja purue'smin dhmr dhtr kulatthavaro'm / MSS_4110-2 mhendr vahati ir bhavati saphena sad toyam // MSS_4111-1 ahiripupatikntttasabaddhaknt- haratanayanihantpradtdhvajasya / MSS_4111-2 sakhisutasutakntttasampjyaknt- pitirasi patant jhnav na puntu // MSS_4112-1 ahiriva janayoga sarvad varjayed ya kuamiva vasu nr tyaktakmo virg / MSS_4112-2 viamiva viayrthn manyamno durant jayati paramahaso muktibhva sameti // MSS_4113-1 ahirbilo jmt eak ca saputri / MSS_4113-2 tmabhgya na payanti bhgineyastu pacama // MSS_4114-1 ahnakla rjrtha svrtha priyahitai saha / MSS_4114-2 parrtha deakle ca bryd dharmrthasahitam // MSS_4115-1 ahnabhujagdhavapurvalayakakaam / MSS_4115-2 aildinandicarita katakandarpadarpakam // MSS_4116-1 vapugavalakma ikhipvakalocanam / MSS_4116-2 sasarvamagala naumi prvatsakhamvaram // MSS_4117-1 ahndrn ptld viamiva nimajjyoddharati ya ya ruhya svarga kavalayati sendrn suragan / MSS_4117-2 mah bhrntv bhrntv raghunalanp yena vijit sa mtyu kla na kamata iti m kra manasi // MSS_4118-1 ahtahday santa satya bravmi niamyat vipinamadhun gatv vso mgai saha kalpyatm / MSS_4118-2 sujanacaritadhvasinyasmin khalodayalini prabhavati kalau nya klo gheu bhavdm // MSS_4119-1 ahetu pakapto yas tasya nsti pratikriy / MSS_4119-2 sa hi snehtmakastantur antarbhtni svyati // MSS_4120-1 ahetu bhrkui naiva sad kurvta prthiva / MSS_4120-2 vin doea yo bhtyn rj dharmea playet // MSS_4121-1 aheriva gudbhto minndy vidiva / MSS_4121-2 rkasbhya iva strbhya sa vidymadhigacchati // MSS_4122-1 aho anaucitya te hdi uddhe'pyauddhavat / MSS_4122-2 aka khalairivkalpi nakhaistkamukhairmama // MSS_4123-1 aho aha namo mahya yadaha vkito'nay / MSS_4123-2 blay trastasragacapalyatanetray // MSS_4124-1 aho ahnmapi lehana syd dukhni nna npasevanni / MSS_4124-2 eko'hin daamupaiti mtyu kmpena daastu sagotramitra // MSS_4125-1 aho ahobhirna kalervidyate sudhsudhrmadhura pade pade / MSS_4125-2 dine dine candanacandratala yao yao dtanayasya gyate // MSS_4126-1 aho ahobhirmahim himgame- 'pyabhiprapede prati t smarrditm / MSS_4126-2 tapartuprtvapi medas bhar vibhvarbhirvibharbabhvire // MSS_4127-1 aho aivaryamattn mattnmiva mninm / MSS_4127-2 asabaddh giro rk ka sahetnusit // MSS_4128-1 aho kathamasmeda himanma vijmbhate / MSS_4128-2 caratyeva sahasrau dhavala timirntaram // MSS_4129-1 aho kanakamhtmya vaktu kenpi akyate / MSS_4129-2 nmasmydaho citra dhattro'pi madaprada // MSS_4130-1 aho klasya skmo'ya ko'pyalakyakrama krama / MSS_4130-2 yatpkaparimena sarva ytyanyarpatm // MSS_4131-1 aho kimapi te uddha yaakusumamudgatam / MSS_4131-2 yasyyamamtasyand blendurbhyapallava // MSS_4132-1 aho kuilabuddhn durgrhyamasat mana / MSS_4132-2 anyadvacasi kahe'nyad anyadohapue sthitam // MSS_4133-1 aho kened buddhir dru tava nirmit / MSS_4133-2 trigu ryate buddhir na tu drumay kvacit // MSS_4134-1 aho khalabhujagasya vicitro'ya vadhakrama / MSS_4134-2 anyasya daati rotram anya prairviyujyate // MSS_4135-1 aho khalabhujagasya viparto vadhakrama / MSS_4135-2 kare lagati cnyasya prairanyo viyujyate // MSS_4136-1 aho gu saumyat ca vidvatt janma satkule / MSS_4136-2 dridrymbudhimagnasya sarvametanna obhate // MSS_4137-1 aho gun prptyartha yatante bahudh nara / MSS_4137-2 mukt yadartha bhagnsy itare ca k kath // MSS_4138-1 aho tama iveda syn na prajyeta kicana / MSS_4138-2 rj cenna bhavelloke vibhajan sdhvasdhun // MSS_4139-1 aho'tinirmohi janasya citra para caritra gaditu na yogyam / MSS_4139-2 mukhe hi cnyaddhdi bhvamanyat devo na jnti kuto manuya // MSS_4140-1 aho'tibalavaddaiva vin tena mahtman / MSS_4140-2 yadasmarthyayukte'pi ncavarge jayapradam // MSS_4141-1 aho tvey sakalajanatmohanakar vidagdh mugdhn harati vivan amadhanam / MSS_4141-2 vipaddkdaksahataralatrai praayin- kakai kkai kapaakuilai kmakitava // MSS_4142-1 aho dnamaho vryam aho dhairyamakhaitam / MSS_4142-2 udravradhr haricandro nidaranam // MSS_4143-1 aho divya cakurvahasi tava spi praayin parkmagrhya yuvatiu vapu sakramayati / MSS_4143-2 samnbhijna kathamitarath payati puro bhavnekastasy pratiktimayreva rama // MSS_4144-1 aho dukhamahodukhamaho dukha daridrat / MSS_4144-2 tatrpi putrabhry bhulyamatidukhadam // MSS_4145-1 aho durant jagato vimhat vilokyat sastidukhadyin / MSS_4145-2 susdhyamapyannavidhnatastapo yato jano dukhakaro'vamanyate // MSS_4146-1 aho durant sasre bhogat yay ht / MSS_4146-2 anaucitydakrteca dev api na bibhyati // MSS_4147-1 aho durjasasargn mnahni pade pade / MSS_4147-2 pvako lohasagena mudgarairabhihanyate // MSS_4148-1 aho durjanasarpasya sarpasya mahadantaram / MSS_4148-2 karamanyasya daati anya prairviyujyate // MSS_4149-1 aho dainyamaho kaa prakyai kaabhagurai / MSS_4149-2 yannopakurydasvrthair martya svajtivigrahai // MSS_4150-1 aho dhanamadndhastu payannapi na payati / MSS_4150-2 yadi payatytmahita sa payati na saaya // MSS_4151-1 aho dhann mahat vidagdhat sukhoitn kpaasya vemani / MSS_4151-2 vrajanti na tygada na bhogyat par ca kcit prathayanti nirvtim // MSS_4152-1 aho dhanui naipuya manmathasya mahtmana / MSS_4152-2 arramakata ktv bhinattyantargata mana // MSS_4153-1 aho dhtr pura sa shasa tadanu striya / MSS_4153-2 naits dukara kicin nisargdiha vidyate // MSS_4154-1 aho dhryamasdhn nindatmanagh striya / MSS_4154-2 muatmiva caur tiha caureti jalpatm // MSS_4155-1 aho nakatrarjasya sbhimna viceitam / MSS_4155-2 parikasya vakratva saprasya suvttat // MSS_4156-1 aho nu kaa satata pravsam tato'tikaa paragehavsa / MSS_4156-2 kadhik ncajanasya sev tato'tika dhanahnat ca // MSS_4157-1 aho nu citra padmotthair baddhstantubhiradraya / MSS_4157-2 avidyamn yvidy tay sarve vakt // MSS_4158-1 aho pra sara spaam asi ntra vicra / MSS_4158-2 luhantastvayi yat sarve snnti jtu kathacana // MSS_4159-1 aho praktisdya lemao durjanasya ca / MSS_4159-2 madhurai kopamyti kaukair upamyati // MSS_4160-1 aho pracchditkryanaipuya parama khale / MSS_4160-2 yattugnirivnarcir dahannapi na lakyate // MSS_4161-1 aho prabhvo vgdevy yanmtagadivkara / MSS_4161-2 rharasybhavat sabhya samo bamayrayo // MSS_4162-1 aho pramd bhagavn prajpati ktimadhy ghait mgeka / MSS_4162-2 yadi pramddanilena bhajyate katha puna akyati kartumdam // MSS_4163-1 aho bata khala puyair mrkho'pyarutapaita / MSS_4163-2 svaguodrae ea paranindsu vkpati // MSS_4164-1 aho bata mahat kaa vipartamida jagat / MSS_4164-2 yenpatrapate sdhur asdhustena tuyati // MSS_4165-1 aho bata vicitri caritni mahtmanm / MSS_4165-2 lakm tya manyante tadbhrea namanti ca // MSS_4166-1 aho bata sabh sabhyair iya maundadha kt / MSS_4166-2 santo vadanti yatsatya sabh na pravianti v // MSS_4167-1 aho bata saritpateridamanryarpa para yadujjvalarucn man suciracarcitsthgun / MSS_4167-2 jaairanupayogibhi parata etya labdhspadai kapatyaniamrjitairjhagiti tanmayatva gata // MSS_4168-1 aho basya sadhna aradi smarabhpate / MSS_4168-2 api so'ya tvima kanyrimupgata // MSS_4169-1 aho brahmayadevasya d brahmayat may / MSS_4169-2 yaddaridratamo lakmm lio bibhratorasi // MSS_4170-1 aho bhavati sdya mdagasya ca khalasya ca / MSS_4170-2 yvanmukhagatau tau hi tvanmadhurabhiau // MSS_4171-1 aho bhry aho putra aho tm aho sukham / MSS_4171-2 aho mt aho bhrt paya myvimohitam // MSS_4172-1 aho bhuva saptasamudravaty dvpeu varevadhipuyametat / MSS_4172-2 gyanti yatratyajan murre karmi bhadryavatravanti // MSS_4173-1 aho madvalepo'yam asr durtmanm / MSS_4173-2 kaurav mahpatvam asmka kila klajam // MSS_4174-1 aho mahaccitramida klagaty duratyay / MSS_4174-2 rurukatyupnadvai iro mukuasevitam // MSS_4175-1 aho mahattva mahatmaprva vipattikle'pi paropakra / MSS_4175-2 yathsyamadhye patito'pi rho kalnidhi puyacaya dadti // MSS_4176-1 aho mahyas pusm uparyupari pauruam / MSS_4176-2 rmejagava abhor bhagnamambhojanlavat // MSS_4177-1 aho myjla hdayahario yatra patita samutthtu bhya prabhavati na kicit kathamapi / MSS_4177-2 na cet tasya cchett paramaguruvkyopanamito nijtmajnkhurvividhadhasadyuktidaanai // MSS_4178-1 aho mybala vio snehabaddhamida jagat // MSS_4179-1 kva deho bhautiko'ntm kva ctm prakte para / MSS_4179-2 kasya ke patiputrdy moha eva hi kraam // MSS_4180-1 aho me saubhgya mama ca bhavabhteca bhaita ghaymropya pratiphalati tasy laghimani / MSS_4180-2 gir dev sadya rutikalitakalhrakalik- madhlmdhurya kipati pariprtyai bhagavat // MSS_4181-1 aho moha pusmiha jagati jti kila ubh jarmtyuvydhnapi jayati y niprabhatay / MSS_4181-2 parasmjjtn vyasanaatamete'pi dadhati svaya sutv tebhyo vidiati sutn s viasitum // MSS_4182-1 aho moho varkasya kkasya yadasau pura / MSS_4182-2 sarsarti narnarti yadaya ikhihasayo // MSS_4183-1 aho ye vara janma sarvapryupajvanam / MSS_4183-2 sujanasyeva ye vai vimukh ynti nrthina // MSS_4184-1 aho raghuiromaerabhinavapratpvali- pracaakiraaprathprasarasdhvasdvayam / MSS_4184-2 surdhipatirambudn kamalamindir sevate himurapi candram satatamambhudhau majjati // MSS_4185-1 ahortramaye loke jarrpea sacaran / MSS_4185-2 mtyurgrasati bhtni pavana pannago yath // MSS_4186-1 ahortri gacchanti sarve prinmiha / MSS_4186-2 yi kapayantyu grme jalamivava // MSS_4187-1 ahortre vibhajate sryo mnuadaivike / MSS_4187-2 rtri svapnya bhtn ceyai karmamaha // MSS_4188-1 aho rpamaho rpam aho mukhamaho mukham / MSS_4188-2 aho madhyamaho madhyam asy sragacakua // MSS_4189-1 aho vidhtastvamatva blio yastvtmasyapratirpamhase / MSS_4189-2 pare'nujvatyaparasya y mtir viparyayacettvamasi dhruva para // MSS_4190-1 na hi kramacediha mtyujanmano arrimastu tadtmakarmabhi / MSS_4190-2 ya snehapo nijasargavddhaye svaya ktaste tamima vivcasi // MSS_4191-1 aho vidhtr hatakena nrtht kto viyogo'pi viyogin na / MSS_4191-2 rathganmnmiva yena sm na vidyate npi sapakavattvam // MSS_4192-1 aho vila bhpla bhuvanatritayodaram / MSS_4192-2 mti mtumaakyo'pi yaoriryadatra te // MSS_4193-1 aho vidapyadhik striyo raktavimnit / MSS_4193-2 aho asevy sdhn rjno'tattvadarina // MSS_4194-1 aho vaicitryametasya sasrasya kimucyate / MSS_4194-2 guo'pi kleahetu syd virnta kahakandale // MSS_4195-1 aho sasravairasya vairasyakraa striya / MSS_4195-2 dollol ca kamal rogbhogageha deham // MSS_4196-1 aho sastiveyeya rgdyuddpanodyat / MSS_4196-2 rasamutpdya sarvem ante vairasyakri // MSS_4197-1 aho satsagatirloke ki ppa na vinayet / MSS_4197-2 na dadti sukha ki v nar puyakarmam // MSS_4198-1 aho samudragambhradhracittamanasvina / MSS_4198-2 ktvpyananyasmnyam ullekha nodgiranti ye // MSS_4199-1 aho shajika prema drdapi virjate / MSS_4199-2 cakoranayanadvandvam hldayati candram // MSS_4200-1 aho susad vttis tulkoe khalasya ca / MSS_4200-2 stokenonnatimyti stokenytyadhogatim // MSS_4201-1 aho strprera nma rajaslaghittmanm / MSS_4201-2 pus vtyeva sarasmayakobhakri // MSS_4202-1 aho sthira ko'pi tavepsito yuv cirya karotpalanyat gate / MSS_4202-2 upekate ya lathabandhalambinr ja kapole kalamgrapigal // MSS_4203-1 aho sthairya te praktiniyamebhya suktin pratijtatygo nahi bhavati kcchre'pi mahati / MSS_4203-2 tath hi tvatsenbharanamitadhtrbharadalat- kaho'pi svga kimu kamahanthacalayati // MSS_4204-1 aho hi me bahvaparddhamyu yadapriya vcyamida mayedam / MSS_4204-2 ta eva dhany suhda parbhava jagatyadvaiva hi ye kaya gat // MSS_4205-1 ahau v hre v balavati ripau v suhdi v maau v loe v kusumaayane v dadi v / MSS_4205-2 te v straie v mama samado yntu divas kvacit puye'raye iva iva iveti pralapata // MSS_4206-1 ahnastricaturambubhi snapayasi sva pukarvarjitair bhuke medhyatari bhadra tarunyavatthapatri ca / MSS_4206-2 puyrayacaro'si na praviasi grma saktkujara jna cet kiyadapyudeti na sam brahmarayo'pi tvay // MSS_4207-1 ahni bhskaramicchanti rtrvamtatejasam / MSS_4207-2 ahni rtrau ca rjnam icchanti guina praj // MSS_4208-1 ahni ravirdahati tvaci vddha pupadhanurdahati prabaloham / MSS_4208-2 rtridina punarantaramanta savtirasti raverna tu kanto // MSS_4209-1 jta npate tvameva nikhil nitya bibhari kiti ailendr svayameva durbharabharstai pratyutdho vrajet / MSS_4209-2 asycoddharae kamo'pi na parastvatto varhdika pavderbharaakriynipuat naiva prabhgocara // MSS_4210-1 kaa vanavsismyaktay siddhramaraddhay pall blakuraga saprati kuta prpto'si mtyormukham / MSS_4210-2 yatrnekakuragakoikadanakrollasallohita- srotobhi pariprayanti parikhmumar pmar // MSS_4211-1 kaa suvivekanyahdayai sasargampta ca tair vikrta badarai sama kititale kugrmasmni sphuam / MSS_4211-2 saviaahaghamhavadane dhtkradrkta ki jntyaguo jano guamato muktphala roditi // MSS_4212-1 kaamapra i api vittacpalvi / MSS_4212-2 adhypayanti vedn dya cirya msi msi bhtim // MSS_4213-1 kimarthamida ceta satmambhodhidurbharam / MSS_4213-2 iti krudheva durvedh paradukhairaprayat // MSS_4214-1 pka na karoi ppini katha pp tvadya pit rae jalpasi ki tavaiva janan ra tvady svas / MSS_4214-2 nirgaccha tvarita ghd bahirito neda tvadya gha h h ntha mamdya dehi maraa jrasya bhgyodaya // MSS_4215-1 ptr symaktakaghanapremavisphritn savrn sakalakaranandanidhamnm / MSS_4215-2 te te hdayanihitktaniyandinetra- vypr punarapi tath subhruvo vibhramm // MSS_4216-1 sarvata sphuratu kairavampibantu jyotsnkarambhamudarabharayacakor / MSS_4216-2 yto yadea caramcalamlacumb pakeruhaprakarajgaraapradpa // MSS_4217-1 ste patigarvavibhramabharabhrntabhramadbndhava- pradhvasasmitakntimat tava tad jta yadetanmukham / MSS_4217-2 sapratyeva haht tadea kurute keoccaykaraa- trsottnitalolalocanapatadbpapluta rvaa // MSS_4218-1 kahadairaspyavibhvyaprva- phodarea ciramgbhirupsyamna / MSS_4218-2 nbhsaroruhaju caturnanena ete kiltra bhagavnaravindanbha // MSS_4219-1 kahrpitakacukcalamuro hastgulmudra- mtrstritahsyamsyamalas paclikkelaya / MSS_4219-2 tiryaglocanaceitni vacas cchekoktisakrntayas tasysdati aiave pratikala ko'pyea kelikrama // MSS_4220-1 kampayan phalabharnatalijlam nartayas taruvarn kusumvanamrn / MSS_4220-2 utphullapakajavan nalin vidhunvan yn manacalayati prasabha nabhasvn // MSS_4221-1 kampitakitibht mahat nikma helbhibhtajaladhitritayena yasya / MSS_4221-2 vryea sahatibhid vihatonnatena kalpntaklavista pavano'nucakre // MSS_4222-1 kampitni hdayni manasvinn vtai praphullasahakraktdhivsai / MSS_4222-2 sabdhita parabhtasya madkulasya rotrapriyairmadhukarasya ca gtandai // MSS_4223-1 kara kraa jantor daurjanyasya na jyate / MSS_4223-2 klaka sudhsindho prin prahraka // MSS_4224-1 kara sarvastr ratnnmiva sgara / MSS_4224-2 guairna parituymo yasya matsario vayam // MSS_4225-1 karaprabhava koa koddaa prajyate / MSS_4225-2 pthiv koadabhy prpyate koabha // MSS_4226-1 karapalita ymo vayastipacaka / MSS_4226-2 rae paryacarad droo vddha oaavaravat // MSS_4227-1 karamullasati mtarapgadee kljanena ghait tava bhti rekh / MSS_4227-2 aivlapaktiriva satatanirjihna- kruyaprapadav kalitnubandh // MSS_4228-1 karamlamapaktya dhanu saba mayyeva ki praharasi smara baddhakopa / MSS_4228-2 tasy muhu kipa arn hariekay tanmanmatho'pi bhava manmatha eva m bh // MSS_4229-1 karaya tvamimamabhyupagamya vda jntu ko'pi yadi v hdaya rutnm / MSS_4229-2 tasypyasakhyabhavabandhaatrjito'ya dvaitabhramo galatu janmaatai kiyadbhi // MSS_4230-1 karaya sarojki vacanyamida bhuvi / MSS_4230-2 akastava vaktrea pmarairupamyate // MSS_4231-1 karntavisarpia kuvalayacchymuacakua kep eva tavharanti hdaya ki sabhramemun / MSS_4231-2 mugdhe kevalametadhitanakhotkhtkamutpulam bhvormlamalkamuktakabarbandhacchald daritam // MSS_4232-1 karitni rasitni yay prasarpat pradyumnarjarathanisvanasodari / MSS_4232-2 uccai raaccaraanpuray purandhry kipra priya kupitaypi taybhisasre // MSS_4233-1 karya garjita ghora jaladn samgame / MSS_4233-2 bl vidhtalajjeva satrsa liyati priyam // MSS_4234-1 karya garjitarava ghanagarjitulya sihasya ynti vanamanyadibh bhayrt / MSS_4234-2 tatraiva pauruanidhi svakulena srdha darpoddhuro vasati vtabhayo varha // MSS_4235-1 karya jayadevasya govindnandinrgira / MSS_4235-2 bli klidsya sphayantu vaya tu na // MSS_4236-1 karyante tapanatanayagrmasalpagho manda manda grasati niyata klapo'pi kahe / MSS_4236-2 pcchyante ktajigamisabhram pravt naivednmapi viayavaimukhyamabhyeti ceta // MSS_4237-1 karya bhpla yaastvadya vidhnayantha na ke irsi / MSS_4237-2 vivabharbhagabhayena dhtr nkri karau bhujagevarasya // MSS_4238-1 karya mmavdd dhanyst yuvataya sakhi kahor / MSS_4238-2 y viahante drgha- priyatamavirahnalsram // MSS_4239-1 karya v paurr mayaitadavadhritam / MSS_4239-2 tihantu dev devyo'pi sevyo nryaa para // MSS_4240-1 karya vravanitpahita sabhy sapraa sapadi pdamudrabhva / MSS_4240-2 ya klidsamaraa hdi nicikya bhoja sa eva parama bhuvi bhvaboddh // MSS_4241-1 karya sagaramahravaceitni gohrashtajanasya manovikra / MSS_4241-2 age karoti pulaka nayane vika knti ca kmapi mukhe sphuraa ca bhvo // MSS_4242-1 karya smarayauvarjyapaaha jmtantnadhvani ntyatkekikuumbakasya dadhata mandr mdagakriym / MSS_4242-2 unmlannavanlakandaladalavyjena romcit hareeva samucchritn vasumat dadhre ilndhradhvajn // MSS_4243-1 karymraphalastuti jalamabht tannrikelntara prya kaakita tathaiva panasa jta dvidhorvrukam / MSS_4243-2 ste'dhomukhameva kdalaphala drkphala kudrat ymatva bata jmbava gatamaho mtsaryadodiha // MSS_4244-1 karatevordhvamatikrayn atyunnatatvt kucamaalena / MSS_4244-2 nanma madhyo'tigurutvabhj nitntamkrnta ivgannm // MSS_4245-1 karanti na kem antakaraa pravlalinya / MSS_4245-2 lalan ivtra latik kusumeu ilmukhairnicit // MSS_4246-1 karanniva g vamanniva khurn pacrdhamujjhanniva svkurvanniva kha pibanniva diachymamaranniva / MSS_4246-2 sgraprakar spanniva dhar vta samananniva rmanntha sa vjir tava katha mdggir gocara // MSS_4247-1 karet kaiikavyye na ikh clayet tata / MSS_4247-2 prvparau samau kryau samsau nicalau karau // MSS_4248-1 kalitorukramapada- padmlaktyanalpapuyabhavam / MSS_4248-2 nijaguagurusvarpa kvyajayati prasannamatimadhuram // MSS_4249-1 kalpa murajinmukhendumadhuronmlanmarunmdhur- dhrodttamanohara sukhayatu tv pcajanyadhvani / MSS_4249-2 lllaghitameghandavibhavo ya kumbhakaravyath- dy dnavadantin daamukha dikcakramkrmati // MSS_4250-1 kalpa yadi varasi pratidina dhrsahasraistathpy- ambhodhau kalayatyagdhajahare kastvakna ramam / MSS_4250-2 ambhoda kaamtramujjhasi paya phe yadi kmbht tat ki na prasaranti nirjharasaridvyjena te krtaya // MSS_4251-1 klpya talpa aikntikalpam udgrathya v surapupagarbh / MSS_4251-2 dvre dgantn parikalpayant mano manojasya camaccakra // MSS_4252-1 kalyd nithcca kukyartha vypriymahe / MSS_4252-2 na ca nirvumo jtu ntstu sukhamsate // MSS_4253-1 kasmikasmitamukhu sakhu vij vijsvapi praayanihnavamcarant / MSS_4253-2 tatraiva rakunayan nayanravindam aspandamhitavat dayite gate'pi // MSS_4254-1 kkia kmpatimandiri praviya ptlasahodari / MSS_4254-2 adhogaternnyaduprjayanti phala bhujag iva vyubhaky // MSS_4255-1 kkoccapade'hamtmakamati krye manodhra ityevavidhabhvajtamucita dhartu na cittntare / MSS_4255-2 vaiamyasya nivraya mgayestatkraa npare svtmanyeva gaveayetyatitar reyaskara te sad // MSS_4256-1 kra vinighat ripubala jetu samuttihat tantra cintayat ktktaatavyprakhkulam / MSS_4256-2 mantriproktanievi kitibhujmakin sarvato dukhmbhonidhivartin sukhalava kntsamliganam // MSS_4257-1 kra kamanyatkulagha lllas s gati saparka kamalkarai kalatay lokottara kjitam / MSS_4257-2 yasyeya guasapadasti mahat tasypi bhavyasya te sarabdhatvamasadgumadgukalahe nha sahe hasa he // MSS_4258-1 kra sa manohara sa mahim tadvaibhava tadvaya s knti sa ca vivavismayakara saubhgyabhgyodaya / MSS_4258-2 ekaikasya vieavaranavidhau tasy sa eva kamo yasysminnuragaprabhoriva bhavejjihvsahasradvayam // MSS_4259-1 kraya mntrikam gatadtasya vacanamdya / MSS_4259-2 ktv pramamdv abhimantrya ca tatra mantraa // MSS_4260-1 kradruo'ya bhayamasmdityanicayo'yamapi / MSS_4260-2 bhavati mahbhairavamapi ivasya rpa ivyaiva // MSS_4261-1 kraparivttistu buddhe paribhava puna / MSS_4261-2 hnirivrthitva parsutvamivparam // MSS_4262-1 kramtravijnasapditamanorath / MSS_4262-2 dhanyste ye na vanti dn kvpyarthin gira // MSS_4263-1 kraveasaubhgyai kandarpapratimo'pi san / MSS_4263-2 ys sagamamsdya prpta ko v na vacanm // MSS_4264-1 krachdyamno'pi na akyo vinighitum / MSS_4264-2 balddhi vivotyeva bhvamantargata nm // MSS_4265-1 krasavti kry suraktenpi kmin / MSS_4265-2 rakta paribhava yti paribhta katha priya // MSS_4266-1 krasadapraja prajay sadgama / MSS_4266-2 gamai sadrambha rambhasado'daya // MSS_4267-1 krlpasabhogair yadyairlajjate jana / MSS_4267-2 aho vakroddhuragrvas taireva karabho'dhama // MSS_4268-1 krhnakntirnidhanavirahito yogadollsabhg vikrnto vivatulya kamalakalitadgvibhramotkamrti / MSS_4268-2 nnprakrti sukharasamayito vrakrntadeho ydgdeva tvameva bhavatu ripugao'pydivarapralopt // MSS_4269-1 krea tath gaty ceay bhitairapi / MSS_4269-2 netravaktravikrbhy jyate'ntarhita mana // MSS_4270-1 krea narea vnarayuv vhena vleyako vyghreaivaratho (?) gavpi gavaya sihena kauleyaka / MSS_4270-2 ymgena pikena kka iti [ca] spardhnubaddhdar yadyapyatra tathpi tadguagaasya labhante na te // MSS_4271-1 krea a gir parabhta prvatacumbane hasacakramae sama dayitay raty vimarde gaja / MSS_4271-2 ittha bhartari me samastayuvatilghyairguai sevite kua nsti vivhita patiriti synnaia doo yadi // MSS_4272-1 kreaiva caturs tarkayanti paregitam / MSS_4272-2 garbhastha ketakpupam modeneva apad // MSS_4273-1 kre madana sukvyaracancturyayuktau guru abhsvapi dyate vyasanit ta davatya striya / MSS_4273-2 svaprevarasagama sukhakara hitv na jvantyaho tasynte kriyate'nay tanayaybhysa kaln katham // MSS_4274-1 krairigitairgaty ceay bhitena ca / MSS_4274-2 netravaktravikraica ghyate'ntargata mana // MSS_4275-1 krairna vidanti vakraphaitrboddhu na medhvina abdkhyeyanijaya kulavadhvargasya naitad vratam / MSS_4275-2 grme'smin juvcyavcakahattmno yuvno jas tattvajopagatdhvagvadhiraya kmajvara sahyatm // MSS_4276-1 kro na manohara ravaayo alyopama kjita vaktra vivikta ktntasamaylambdamlokitam / MSS_4276-2 krsavanane pthagjanacite vsastarau kutsite tat kenstu varka kka kanakgre tavveanam // MSS_4277-1 kakue sataiddhute karoti homa jhaaketudeva / MSS_4277-2 uccanyeva viyoginn yadgarjita saia hi mantrapha // MSS_4278-1 kata patitametya naddimadhya tatrpi dhvanasamutthamalvaliptam / MSS_4278-2 nnvidhvanigatucipramaro yattena uddhimupayti katha arram // MSS_4279-1 kadet pariptukni lakeari sakuntalni / MSS_4279-2 kaa nabha prumahruhasya ikyritnva phalni reju // MSS_4280-1 kadhra kurvan mtyu jayati nicitam / MSS_4280-2 yatra tatra sthito vpi sukhamatyantamanute // MSS_4281-1 ka prasara prasarpata diastva pthvi pthv bhava pratyakktamdirjayaas yumbhirujjmbhitam / MSS_4281-2 rmuddpharahaprthivayaore samujjmbhad bjocchvsavidradimada brahmamrokyati // MSS_4282-1 kamnasavighanarjahasa nrjanagrahilatnalinmahebham / MSS_4282-2 ghryamnaratinyakasapradya- dkguru di niveaya sundarndum // MSS_4283-1 kamutpatatu gacchatu v digantam ambhonidhi viatu tihatu v yatheccham / MSS_4283-2 janmntarrjitaubhubhaknnarm chyeva na tyajati karmaphalnubandha // MSS_4284-1 kaynataakoiktaikapds taddhemadaayugalnyavalambya hastai / MSS_4284-2 kauthalt tava taragavighaitni payanti devi manuj svakalevari // MSS_4285-1 kavpsitapuarka opala manmathasyaknm / MSS_4285-2 payodita radamutpalki sadhygankandukamindubibam // MSS_4286-1 kaymimna jaladharaghaan v dadhna sudhu nna manye priysya irasi irasijairhitprvaobham / MSS_4286-2 yaddv hanta hara manasi kalayase jnantydibhavy- rmorvjacchidyai niitataramasi ta mahnto bruvanti // MSS_4287-1 kasaudhamadhiruhya digagannm ageu nikipati kmyamivgargam / MSS_4287-2 trvarodhavalito lalittmajarr jyotsncchalena muditkhilaloka indu // MSS_4288-1 kasaudhe aisapaastha tamlanla ivaligamuccai / MSS_4288-2 siddhganeya rajan sakm nakatraratnai paripjatva // MSS_4289-1 kt patita toya yath gacchati sgaram / MSS_4289-2 sarvadevanamaskra keava prati gacchati // MSS_4290-1 kt patita punarjalanidhau madhye cira sasthita pacd dusahadeharandhrajanitaklenvita mauktikam / MSS_4290-2 ble blakuragalocanayuge ghora tapa sacaran nsbhaatmupaiti sakhi te bimbdharpekay // MSS_4291-1 ke naana saroruhayuge majramajudhvani tau kalakjita kisalaye pyapnotsava / MSS_4291-2 svargakoidhare nakht paribhavo dhvnte karkaraa rambhy rasanravastaruayo puyni manymahe // MSS_4292-1 ke paya nem nibiaghanagha sabhtgneyacr maj bhnti tsmupari suradhanu kaitavt ketavo'm / MSS_4292-2 vidyunno nlayantrarutimukhanipataddptavarttipraka sainya mrasya manye sphurati vimathitu mnin mnadurgam // MSS_4293-1 kicanya ca rjya ca tulay samatolayam / MSS_4293-2 atyaricyata dridrya rjydapi gudhikam // MSS_4294-1 kicanya sukha loke pathya ivamanmayam / MSS_4294-2 anamitramatho hyetad durlabha sulabha satm // MSS_4295-1 kicanya susatoo nirvamacpalam / MSS_4295-2 etadhu para reya tmajasya jittmana // MSS_4296-1 kicanydatiparicayjjyayopekyamo bhplnmananusarad bibhyadevkhilebhya / MSS_4296-2 gehe tihan kumatiralasa kpakrmai sadharm ki jnte bhuvanacarita ki sukha copabhukte // MSS_4297-1 kicanye ca rjye ca viea sumahnayam / MSS_4297-2 nityodvigno hi dhanavn mtyorsyagato yath // MSS_4298-1 kra obhate rj na vivikta kadcana / MSS_4298-2 ye ta viviktamicchanti te tasya ripava smt // MSS_4299-1 kucitgrgulin tato'nya kicitsamvarjitanetraobha / MSS_4299-2 tiryagvisasarpinakhaprabhea pdena haima vililekha pham // MSS_4300-1 kucitaikajagha darvtordhvoru gopitrdhoru / MSS_4300-2 sutano vasitakramanamad- udarasphuanbhi ayanamidam // MSS_4301-1 kucitor dvau yatra jnubhy dharai gatau / MSS_4301-2 dardurakramamityhu sthnaka dhabhedane // MSS_4302-1 kucya pimauci mama mrdhni vey mantrmbhas pratipada patai pavitre / MSS_4302-2 trasvana prathitathtkamadt prahra hh hato'hamiti roditi viuarm // MSS_4303-1 kucygra nakhavilikhane payati bhrvibhagy ghlee vadati ca ha h muca muceti vcam / MSS_4303-2 kekvaruanayan tane srunetr nnbhva rayati taru nake manmathasya // MSS_4304-1 kubjktaphamunnatavaladvaktrgrapuccha bhayd antarvemaniveitaikanayana nikampakaradvayam / MSS_4304-2 llkravidraskkavikacaddarkarlnana v nivsanirodhapvaragalo mrjramskandati // MSS_4305-1 kumramupadeumicchava sanivttimapathnmahpada / MSS_4305-2 yogaaktijitajanmamtyava layanti yataya sulatm // MSS_4306-1 kulacalapatatrikulnm ravairanuditauasarga / MSS_4306-2 yayvaharidavavipus tulyat dinamukhena dinnta // MSS_4307-1 ktipremasaras vilslasagmin / MSS_4307-2 visre hanta sasre sra sragalocan // MSS_4308-1 kte kicidullekho vibhvayati lakaam / MSS_4308-2 mahatopaplaveneva pita candramaalam // MSS_4309-1 ka ikhay nakhairvilikhita spa kapolasthale maulau dmabhirhata pratidia krman salla pathi / MSS_4309-2 ittha vravilsinktaparhsasya daitydhvare viorvmanaveavibhramabhto hsormaya pntu va // MSS_4310-1 kakaravlo'sau saparye paribhraman / MSS_4310-2 pratyarthisenay da ktntena sama prabhu // MSS_4311-1 kapratanuvapurlataistaradbhis tasymbhas tadatha saromahravasya / MSS_4311-2 akobhi prastavilolabhupakair yomurubhirurojagaaailai // MSS_4312-1 kacakravkairnayanakalanay bandhakbhirnirasto nsta drgeti bhnurnivasati nalinbodhanidrntarle / MSS_4312-2 sandhydpapraroha bahulatilarasavyptapatrntarla vsgre diant hasati navavadhkrodhad bhujiy // MSS_4313-1 ki ktacetas sumahatmuccana chasm calamamkalokasulabho vayaca mokariya / MSS_4313-2 no dk na ca daki na ca puracary mangkate mantro'ya rasnspgeva phalati rkanmtmaka // MSS_4314-1 kibhagnakaaka kena tava praktikomala subhage / MSS_4314-2 dhanyena bhujamla grhya madanasya rjyamiva // MSS_4315-1 ke kavacdahndrarasankalpe kpe tvay rmannyaka rmacandra bhavata pratyarthin vemasu / MSS_4315-2 ghante sahas lulyacamarrdlakhcar- yakorakaglakolaalabhdbhallkabhilldaya // MSS_4316-1 ke yudhi krmuke raghupatervmo'bravd dakia dndnasubhojaneu purato yukta kimittha tava / MSS_4316-2 kmnya punarabravnmama na bh prau jagatsvmina chettu rvaavaktrapaktimiti yo dadyt sa vo magalam // MSS_4317-1 ke yudhi krmuke samavadad vma karo dakia re re dakiahasta bhojanamahdndi te kurvata / MSS_4317-2 pacd gantumayuktamityatha puna so'pyabravdadrava prau rghavamurvaairovndni bhindni kim // MSS_4318-1 ke vasancale kuvalayaym trapdhakt di savalit ruc kucayuge svaraprabhe rmati / MSS_4318-2 bla kacana ctapallava iti prntasmitsyariya liyastmatha rukmi natamukh ka sa putu na // MSS_4319-1 kyante karia pakanimagn mahadvipaireva / MSS_4319-2 prptpado mahnta uddharay mahpubhi // MSS_4320-1 kydvamandagrahamalakacaya vaktramsajya vaktre kahe lagna sukaha punarapi kucayordattaghgasaga / MSS_4320-2 baddhsaktirnitambe patati caraayorya sa tdk priyo me ble lajj praa nahi nahi kuile colaka ki trapkt // MSS_4321-1 keagrahanmitram akryt sanivartayan / MSS_4321-2 avcya kasyacid bhavati ktayatno yathbalam // MSS_4322-1 kopito'pi kulajo na vadatyavcya nipito madhurameva vamet kileku / MSS_4322-2 nco jano guaatairapi sevyamno hsyeu yad vadati tat kalahevavcyam // MSS_4323-1 kaumra samarajayin kurvatorvmavrm etenm kathamiva dimitro vimukt / MSS_4323-2 antarjta vapui kalay tasya te'au pravi prahvbhte prabhavati nahi katriy kpa // MSS_4324-1 kaumrd gurucaraauray brahmavidy- svsthysthmahaha, mahatmarjita kauala yat / MSS_4324-2 nidrhetornii nii kath vat prthivn klakepaupayikamidamapy katha paryaast // MSS_4325-1 krand stanitairvilocanajalnyarntadhrmbubhis tadvicchedabhuvaca okaikhinastulystaidvibhramai / MSS_4325-2 antarme dayitmukha tava a vtti samaivvayos tatki mmania sakhe jaladhara tva dagdhumevodyata // MSS_4326-1 krandita ruditamhatamnane v kasyrdramastu hdaya kimata phala v / MSS_4326-2 yasy mano dravati y jagat svatantr tasystavmba purata kathaymi khedam // MSS_4327-1 kramya yad dvijairbhukta parikaica bndhavai / MSS_4327-2 gobhica npardla rjasyd viiyate // MSS_4328-1 kramya yasya dordaam aricakra prakate / MSS_4328-2 prpnoti puruo loke sa vaikuha iti prathm // MSS_4329-1 kramya sarva klena paraloka ca nyate / MSS_4329-2 karmapavao jantus tatra k paridevan // MSS_4330-1 kramykramya sdhn drcaiva dhanni ca / MSS_4330-2 bhokyanti niranukro rudatmapi bhrata // MSS_4331-1 kramyjeragrimaskandhamuccair sthytho vtaaka iraca / MSS_4331-2 hellol vartma gatvtimartya dymrohan mnabhja sukhena // MSS_4332-1 kramyaikmagrapdena jaghm anymuccairdadna karea / MSS_4332-2 ssthisvna druvaddrutm kacinmadhyt paymsa dant // MSS_4333-1 kramyoccai irasi vasatirbhbhtmunnatn toydna tadapi jaladherlokasatpantyai / MSS_4333-2 drgh chy praktimahati vyomni cbhogabandho he he megha sphayati na te ka kilettha vratya // MSS_4334-1 krnta valibhi prasahya palitairatyantamskandita vrdhakya lathasadhibandhanatay nisthma nirdhma ca / MSS_4334-2 etanme vapurasthikevalajaratkaklamlokaya - - sthlairkarlaparuatvamtraptrktam // MSS_4335-1 krntaprv rabhasena sainikair digaganvyomarajo'bhidit / MSS_4335-2 bherrav pratiabditairghanair jagarja gha gurumatsardiva // MSS_4336-1 krntamantararibhirmadamatsardyair gtra valpalitarogaatnuviddham / MSS_4336-2 drai sutaica ghamvtamuttamarair mta katha bhavatu me manasa prasda // MSS_4337-1 krntsu vasundharsu yavanairsetuhemcala vidre kitibhdgae vikarue nidrti nryae / MSS_4337-2 nirvighnaprasare kalvapi balnnikaaka vaidika panthna kila tatra tatra pariptyeko hi lokottara // MSS_4338-1 krnteva mahopalena munin apteva durvsas statya bata mudriteva jatun nteva mrcch viai / MSS_4338-2 baddhevtanurajjubhi paragun vaktu na akt sat jihv lohaalkay khalamukhe viddheva salakyate // MSS_4339-1 krnte aiave'sminnabhinavavayas sannmnaketor bly netrayugma rutiyugamaviad bhryugenpi srdham / MSS_4339-2 vakojadvandvamuccairbahiriha niragcchroabimbena ska madhya saghya baddhastrivalibhirabhita kryamagkaroti // MSS_4340-1 krmantu tameva ctamapi ca kroantu rephottara imbho'smkamapti vbhidadhat kk vark svayam / MSS_4340-2 gantavya kva tato'nyata parabhta kantavyametvadapy agre kasya nivedyatmidamatikrnto vasanto'dhun // MSS_4341-1 kruyamno nkroen manyureva titikata / MSS_4341-2 krora nirdahati sukta csya vindati // MSS_4342-1 kruo'pi vrajati na rua bhate npabhya notko'pi pravahati mada auryadhairydidharmai / MSS_4342-2 yo yto'pi vyasanamania ktaratva na yti santa prhustamiha sujana tattvabuddhy vivecya // MSS_4343-1 kroakasamo loke suhdanyo na vidyate / MSS_4343-2 yastu duktamdya sukta sva prayacchati // MSS_4344-1 kroannhvayannanyn dhvan maala rudan / MSS_4344-2 g klayati daena imbha sasyvatri // MSS_4345-1 kroaparivdbhy vihisantyabudh budhn / MSS_4345-2 vakt ppamupdatte kamamo vimucyate // MSS_4346-1 kroena na dyate na ca pau prokta samnandyate durgandhena na bdhyate na ca sama modena sajyate / MSS_4346-2 strratnena na rajyate na ca mtasnnena vidveyate mdhyasthena virjito vijayate ko'pyea yogvara // MSS_4347-1 kipantyaravindni mugdhe tava mukhariyam / MSS_4347-2 koadaasamagr kimemasti dukaram // MSS_4348-1 kipasi karamak balirapi baddhastvay tridh madhye / MSS_4348-2 iti jitasakalavadnye tanudne lajjase sutanu // MSS_4349-1 kiptasaptamapetaobham udvahni dhmkuladigvibhgam / MSS_4349-2 vta nabho bhogikulairavasth paroparuddhasya purasya bheje // MSS_4350-1 kipt cmarar prasabhamapahta pauarko vilsa pracchanno vrakambu samajani vihita kahabhrya hra / MSS_4350-2 lupto hsapraka kamapi paribhava prpita pupari candrbhairyadyaobhi pratidharaibhuj nihnut ki ca krti // MSS_4351-1 kiptai pratipakabhmipatibhi kruddhena deva tvay vitrastairna mahyudhni vividhnyvikriyante yudhi / MSS_4351-2 drvarjitamaulayastava purastanvanti te kevala nnkrakiraratnanikarairindryudhni kitau // MSS_4352-1 kepacaraalaghana- keagrahakelikutukataralena / MSS_4352-2 str patirapi gururiti dharma na rvit sutanu // MSS_4353-1 kepavacana tasya na vaktavya kadcana / MSS_4353-2 anukla priya csya vaktavya janasasadi // MSS_4354-1 khu kailsaaila tulayati karaastrkyamsbhil babhrurlglamla calayati capalastakakhi jighsu / MSS_4354-2 bheka pra yiysurbhujagamapi mahghasmarasymbure pryesannapta smarati samucita karma na kudrakarm // MSS_4355-1 khun bhakitasytha nmoccrya samuddharet / MSS_4355-2 mrgadhli kiped dra tasya ghra sukha bhavet // MSS_4356-1 khubhya ki khalairjta khalebhyaca kimkhubhi / MSS_4356-2 anyat paraghotkhtt karma ye na vidyate // MSS_4357-1 khurvchati bhasmastraharaa vylastath maka vyla barhiraya harica vabha gag tath candrakam / MSS_4357-2 ittha dukhamaharnia u vibho sohavyametat katha abhortmadanibodhanapara tv ptu dna vaca // MSS_4358-1 kheaka vthklea mrkha vyasanasasthitam / MSS_4358-2 samlpena yo yukte sa gacchati parbhavam // MSS_4359-1 kheakasya dharmea vibhav syurvae nm / MSS_4359-2 npraj prerayatyeko hantyanyo'tra mgniva // MSS_4360-1 khytanmaracancaturasrasadhi- saddhtvalaktigua sarasa suvttam / MSS_4360-2 sedumapi diva kavipugavn tihatyakhaamiha kvyamaya arram // MSS_4361-1 khyte hasita pitmaha iti trasta kaplti ca vyvtta gururityasau dahana ityvikt bhrut / MSS_4361-2 paulompatirityasyitamatha vrvanamra riy pyd va puruottamo'yamiti ca nyasta sa pupjali // MSS_4362-1 khyyiknurg vrajati sad puyapustaka rotum / MSS_4362-2 daa iva kasarpai palyate dnadharmebhya // MSS_4363-1 khystady rucirrthapo gyanti kodhikt sato / MSS_4363-2 paratu puyairiha haradhma prpta tvay saprati ctanma // MSS_4364-1 gacchat ca tucchnm atucchn ca gacchatm / MSS_4364-2 yadadhvani na saghao ghan tad vth sara // MSS_4365-1 gacchatnavekita- phenrth varakeneva / MSS_4365-2 muitsmi tena jaghan- ukamapi vohu naaktena // MSS_4366-1 gacchadutsavo bhti yathaiva na tath gata / MSS_4366-2 himorudaya sya caksti na tathoasi // MSS_4367-1 gacchadurvndracamsamutthair bhreubhi purit mukhar / MSS_4367-2 vispaamcaa haridvadhn rpa patitygadanurpam // MSS_4368-1 gacchantyavaguhayantyatha puna payanti jighranti ca svrabdha madhumakik na kaamapyasya svaya bhujate / MSS_4368-2 dhanyastvanya upetya nirbhayamamrutsrayan drata svdasvdamida svasabhtamiva svacchandamnandati // MSS_4369-1 gacchan scito yena yennto gha prati / MSS_4369-2 prathama sakhi ka pjya ki kka ki kramelaka // MSS_4370-1 gacchgaccha sajja kuru varaturaga sanidhehi druta me khaga kvsau kpmupanaya dhanu ki kimaga praviam / MSS_4370-2 sarambhonnidritn kitibhti gahane'nyo'nyameva pratcchan vda svapnbhide tvayi cakitad vidvimvirst // MSS_4371-1 gacchmi jhaityaha priyatame krya vidhylpaka gatvetastvamihaiva tiha vijane tvadghe sundare / MSS_4371-2 ityuktv sakhi vacaka sa tu gatastatra sthit y ni sarv s hi gat mamtikuilo no vai tathpygata // MSS_4372-1 gata vigraha vidvn upyai praama nayet / MSS_4372-2 vijayasya hyanityatvd rabhasena na sapatet // MSS_4373-1 gata patiritrita janai vat cakitametya dehalm / MSS_4373-2 kaumudva iirkariyate locane mama kad mgeka // MSS_4374-1 gata pav sarve duryodhanasamhay / MSS_4374-2 tasmai g ca suvara ca ratnni vividhni ca // MSS_4375-1 gatavyayalasya katvamatiobhate / MSS_4375-2 dvityacandram vandyo na vandya pracandram // MSS_4376-1 gataca gatacaiva gatv ya punargata / MSS_4376-2 akarahdayo mrkhas tatraiva nidhana gata // MSS_4377-1 gatnagaitapratiytn vallabhnabhisisrayim / MSS_4377-2 prpi cetasi savipratisre subhruvmavasara sarakea // MSS_4378-1 gatnmaprn prnmapi gacchatm / MSS_4378-2 yadadhvani na saghao ghan tat saro'varam // MSS_4379-1 gate kusumadhanvini tanvy mnasd bahirabht kucakoka / MSS_4379-2 tihatsya sarasruhacaku khajanena cakita sahasaiva // MSS_4380-1 gatya praiptasntvitasakhdattntare sgasi svaira kurvati talpaprvanibhte dhrte'gasavhanam / MSS_4380-2 jtv sparavat tay kila sakhbhrnty svavaka anai khinnstyabhidhya mlitad snandamropita // MSS_4381-1 gatya saprati viyogavisahulgm ambhojin kvacidapi kapitatriyma / MSS_4381-2 et prasdayati paya anai prabhte tanvagi pdapatanena sahasrarami // MSS_4382-1 gatya samprati aratsamaya prasdd advihasya vikasatkumudacchalena / MSS_4382-2 utsrya roamiva vridharoparodham ea prasdayati digvanitmukhni // MSS_4383-1 gatya satvaramas ravirambarntam ullsya pdapatanai sphuasdhyarga / MSS_4383-2 paya prasdayati rgavat pratc- dikkmin prakupitmiva manyamna // MSS_4384-1 gatyaiva kutacideva gaganbhoga ca ktvtmast bhvbhvavilokanspadamamn ntvendumukhynapi / MSS_4384-2 jjvalya jagato vidhya kimapi prpta priyo'hn patir ytvasta praviatvathbdhimathav merau paribhrmyatu // MSS_4385-1 gantau jghike caiva sarve kk sam smt / MSS_4385-2 ketraje akune grhya kkolasteu sarvad // MSS_4386-1 gama nirgama sthna tath vddhikayvubhau / MSS_4386-2 vicrya sarvapayn krayet krayavikrayau // MSS_4387-1 gamarpavicriy adhikaraasahasraikitavipake / MSS_4387-2 svminijaiminiyoginy uparajyati hdayamasmadyamidam // MSS_4388-1 gamdeva narak ryante rauravdaya / MSS_4388-2 viayitva daridr pratyaka naraka vidu // MSS_4389-1 gamrtha hi yatate rakartha hi sarvad / MSS_4389-2 kuumbapoae svm tadanye taskar iva // MSS_4390-1 gamiyanti te bhv ye bhv mayi bhvina / MSS_4390-2 aha tairanusartavyo na temanyato gati // MSS_4391-1 gamena ca yukty ca yo'rtha samabhigamyate / MSS_4391-2 parkya hemavad grhya pakaptagrahea kim // MSS_4392-1 game yasya catvri nirgame srdhapaca ca / MSS_4392-2 ativistravistr cira tihanti no riya // MSS_4393-1 gamo'bhyadhiko bhogd vin prvakramgatt / MSS_4393-2 game'pi bala naiva bhukti stokpi yatra no // MSS_4394-1 garjadgirikujakujaraghanistrakarajvara jynirghoamamandadundubhiravairdhmtamuttambhayan / MSS_4394-2 velladbhairavaruamuanikarairvro vidhatte bhuva tpyatklakarlavaktravighasavykryammiva // MSS_4395-1 garbhambaddhamamarala pitu smaran katraktpardham / MSS_4395-2 paravadhenaiva bhgupravra prairviyojypi ripchinatti // MSS_4396-1 garbhd kulaparivhd caturvaktrato'pi tvatpdbjaprapadanaparn vetsi nacandramaule / MSS_4396-2 myyca prapadanaparevapravtti tvamttha svminneva sati yaducita tatra deva pramam // MSS_4397-1 gaskrii kaiabhapramathane tattanrtha ru nbhpakajamastrat gamayitu jte prayatne riya / MSS_4397-2 svvsonmathanopapditabhayabhrnttmanastatka da abrahmayapar purtanamunervgvttaya pntu va // MSS_4398-1 gradh mitraghna kunirgrmayjaka / MSS_4398-2 rudhirndhe patantyete soma vikrate ca ye // MSS_4399-1 gulphamlambitavalguve vibhti bl kanakgayai / MSS_4399-2 uttramaurvva vaktorv manobhuvacampakacpavall // MSS_4400-1 gneystrapravaprabalamgabha atrusakobhadak yasya prauhapratpnalabahalaikhsvindhanatva praynti / MSS_4400-2 so'ya prcpayodhiprahitakaratattrasaprakopo bglakoiplastribhuvanajanatgtakrti praroha // MSS_4401-1 gneymeti tdiva diamaruo vsar sakucant- vsastare'pi toyd vahati tanuikh tap pramri (?) / MSS_4401-2 talpe'nalpaprakopapravidalitadhliganagranthibandhe labdhv sadhnarandhra nibiayati jao dampat mtariv // MSS_4402-1 gneye yadi koe grmasya purasya v bhavati kpa / MSS_4402-2 nitya sa karoti bhaya dha ca samnua prya // MSS_4403-1 gneyymanalj- vikayuvatipravaradhtulbhaca / MSS_4403-2 ymye makulattha bhojya gndharvikairyoga // MSS_4404-1 ghaayati mantri bruvan hsya prapadyate / MSS_4404-2 sabhvayati doea vtticcheda karoti ca // MSS_4405-1 ghta nyamnasya vadhyasyeva pade pade / MSS_4405-2 sannatarat yti mtyurjantordine dine // MSS_4406-1 ghradvapua skhalanmdugira kicillasadvsaso revaty saniaanisahabhujasytmranetradyute / MSS_4406-2 vsmodamadndhaapadakulavydaak ahasraja pysu parimanthari halino mattasya ytni va // MSS_4407-1 ghrita pakmalamakipadma prntadyutivaityajitmtu / MSS_4407-2 asy ivsycaladindranla- golmalaymalatratram // MSS_4408-1 ghraravavalokanarassvddayacumbana- raddh vgviavaraa ca iraso do ime yairjana / MSS_4408-2 mho laghitasatpatho'yamiti sakruddha ahn hahd ya ri kpapiralunt tasmai nama kalkine // MSS_4409-1 ghrta kamala priyea sud smitvpanta mukha datta vibhramakanduke nakhapada stktya ghau stanau / MSS_4409-2 datt campakamlikorasi bhujnirbhinnaromcay mlallocanay sthita praayinordre'pi pro rasa // MSS_4410-1 ghrta parilhamugranakharai kua ca yaccarvita kipta yad bhuvi nrasatvakupiteneti vyath m kth / MSS_4410-2 he mikya tavaitadeva kuala yadvnaregrahd antasattvanirpaya sahas crkta nman // MSS_4411-1 ghrta maraena janma jaray ytyujjvala yauvana satoo dhanalipsay amasukha prauhganvibhramai / MSS_4411-2 lokairmatsaribhirgu vanabhuvo vylairnp durjanair asthairyea vibhtirapyapaht grasta na ki kena v // MSS_4412-1 ghrtakoipha khuraikharasamkareusturaga pujktykhilghrn kramavaavinamajjnurunmuktakya / MSS_4412-2 phntaprvakavyapanayanara sd dvistrirudvartitga protthya dr nirha kaamatha vapursynuprvy dhunoti // MSS_4413-1 ghrya pustaka dhany sarva vidma iti sthit / MSS_4413-2 ataktvo'pi vanto h na vidmo ja vayam // MSS_4414-1 ghrya ramajamanindyagandhabandhu nivsavasanamasaktamagannm / MSS_4414-2 ray sumanasa ire na bhgair aucitya gaayati ko vieakma // MSS_4415-1 ghryghrya gandha viktamukhapuo darayan dantapakti dhvannunmuktando muhurapi rabhaskay phalagna / MSS_4415-2 gardabhy pdaghtadviguitasurataprtirkaino vegdruhyamuhyannavatarati khara khaitecchacirya // MSS_4416-1 cakmahe bata kimadyatanmavasth tasydya vindhyaikharasya mahonnatasya / MSS_4416-2 yatraiva sapta munayastapas niedu so'ya kildya vasatih piitannm // MSS_4417-1 camydharasindhuvri kabarsabhrasamrjite svedmbhasnapite kapolavigalatkmrapakojjvale / MSS_4417-2 kcmantrarutena nirbharagalanmuktkalpasraj dhanyasyorasi ghramnanayan paceumabhyarcati // MSS_4418-1 carati durjano yat sahas manaso'pyagocarnarthn / MSS_4418-2 tanna na jne jne spati mana ki tu naiva nihuratm // MSS_4419-1 caran bahubhirvairam alpakairapi nayati / MSS_4419-2 janai pratyyito'mtya pretamityatyajannpa // MSS_4419A-1 carecca sakal raticary kmastravihitmanavadym / MSS_4419A-2 deaklabalaaktyanurodhd vaidyatantrasamayoktyaviruddhm // MSS_4420-1 cntakntirunnidrair maykhairahimatvia / MSS_4420-2 dhsarpi kal cndr ki na badhnti locanam // MSS_4421-1 cra bhajate tyajatyapi mada vairgyamlambate kartu vchati sagabhagagalitottugbhimna tapa / MSS_4421-2 daivanyastaviparyayai sukhaikhbhraa praao jana pryastpavilnalohasadmyti karmayatm // MSS_4422-1 cra kulamkhyti deamkhyti bhaam / MSS_4422-2 sabhrama snehamkhyti vapurkhyti bhojanam // MSS_4423-1 cra kulamkhyti vapurkhyti bhojanam / MSS_4423-2 vacana rutamkhyti snehamkhyti locanam // MSS_4424-1 cra khalu kartavya prai kahagatairapi / MSS_4424-2 crai udhyate deho vastra krodakairiva // MSS_4425-1 cra paramo dharma cra parama tapa / MSS_4425-2 cra parama jnam crt ki na sdhyate // MSS_4426-1 cra paramo dharma rutyukta smrta eva ca / MSS_4426-2 tasmdasmin sad yukto nitya sydtmavn dvija // MSS_4427-1 cra paramo dharma sarvemiti nicaya / MSS_4427-2 hncraparttm pretya ceha ca nayati // MSS_4428-1 cra prathamo dharmo n reyaskaro mahn / MSS_4428-2 ihaloke par krti paratra parama sukham // MSS_4429-1 cra ityavahitena may ght y vetrayairavarodhagheu rja / MSS_4429-2 kle gate bahutithe mama saiva jt prasthnaviklavagateravalambanya // MSS_4430-1 cradhrdhavalktn rdhdhavrdhanamnasnm / MSS_4430-2 vidyvivekonnatibhitn bhavdnmiha k praas // MSS_4431-1 craprabhavo dharmo n reyaskaro mahn / MSS_4431-2 ihaloke par krti paratra parama sukham // MSS_4432-1 craprerako rj hyetat klasya kraam / MSS_4432-2 yadi klah prama hi kasmd dharmo'sti kartu // MSS_4433-1 cramcara cird lasyamapsya jtyucitam / MSS_4433-2 loknurgasdhanam rdhanametadeva hare // MSS_4334-1 crasabhavo dharmo dharmd ved samutthit / MSS_4334-2 vedairyaj samutpann yajairdev pratihit // MSS_4435-1 crahna na punanti ved yadyapyadht saha abhiragai / MSS_4435-2 chandsyena mtyukle tyajanti na akunt iva jtapak // MSS_4436-1 crahnasya tu brhmaasya ved aagstvakhil sayaj / MSS_4436-2 k prtimutpdayitu samarth andhasya dr iva darany // MSS_4437-1 crt phalate dharma crt phalate dhanam / MSS_4437-2 crcchriyampnoti cro hantyalakaam // MSS_4438-1 crd vicyuto vipro na vedaphalamanute / MSS_4438-2 crea tu sayukta sapraphalabhk smta // MSS_4439-1 crllabhate dharmam crllabhate dhanam / MSS_4439-2 crcchriyampnoti cro hantyalakaam // MSS_4440-1 crllabhate hyyur crdpsit prajm / MSS_4440-2 crd dhanamakayyam cro hantyalakaam // MSS_4441-1 crllabhate hyyur crllabhate riyam / MSS_4441-2 crt krtimpnoti purua pretya ceha ca // MSS_4443-1 cro grmavsnto ghnt prabhut striya / MSS_4443-2 nparrbrahmapnt phalnta brahmavarcasam // MSS_4444-1 crya saptayuddha syc caturyuddhastu bhrgava / MSS_4444-2 dvbhy caiva bhaved yodha ekena gaako bhavet // MSS_4445-1 crya sarvacesu loka eva hi dhmata / MSS_4445-2 anukuryt tamevto laukikrthe parkaka // MSS_4446-1 cryamnya ubhe'hni krya paia vayugma ucirarcayitv / MSS_4446-2 krea bhojya bhaaasya tuyai dadyt kumriubndhavebhya // MSS_4447-1 cryaca pit caiva mt bhrt ca prvaja / MSS_4447-2 nrtenpyavamantavy brhmaena vieata // MSS_4448-1 cry narapatayaca tulyal na hye paricitirasti sauhda v / MSS_4448-2 ur ciramapi samcit prayatnt sakruddh raja iva nayanti megh // MSS_4449-1 cryea dhanurdeya brhmae suparkite / MSS_4449-2 lubdhe dhrte ktaghne ca mandabuddhau na dyate // MSS_4450-1 cryopsana vedastrrtheu vivekit / MSS_4450-2 tatkarmamanuhna saga sadbhirgira ubh // MSS_4451-1 stryloklambhavigama sarvabhttmadaranam / MSS_4451-2 tyga parigrah ca jrakyadhraam // MSS_4452-1 viayendriyasarodhas tandrlasyavivarjanam / MSS_4452-2 arraparisakhyna pravttivaghadaranam // MSS_4453-1 nrajastamas sattvauddhirnisphat ama / MSS_4453-2 etairupyai sauddha sa hi yogyamtbhavet // MSS_4454-1 cryo brahmao mrti pit mrti prajpate / MSS_4454-2 bhrt marutpatemrtir mt skt kitestanu // MSS_4455-1 dayy bhagin mrtir dharmasytmtithi svayam / MSS_4455-2 agnerabhygato mrti sarvabhtni ctmana // MSS_4456-1 cryo brahmao mrti pit mrti prajpate / MSS_4456-2 mt pthivy mrtica bhrt svo mrtirtmana // MSS_4457-1 cryo brahmalokea prjpatye pit prabhu / MSS_4457-2 atithistvindralokeo devalokasya cartvija // MSS_4458-1 cryau dvrihetau (?) arakalaabharau (?) droabhstatsamno bhmasttasya tto dhanui na sad karaduryodhandy / MSS_4458-2 ittha hantavyacintkulahdayatal kaurav purastd dvyaddostambhal samiti vijayate pavah khavri // MSS_4459-1 cinvnamahanyahanyahani skrn vihrakramn rundhnamarundhathdayamapyrdrasmitrdrariy / MSS_4459-2 tanvnamananyajanmanayanalghymanarghy dam nanda vrajasundarstanatasmrjyamujjmbhate // MSS_4460-1 cramaubha karma dvij bhogya kalpate / MSS_4460-2 aveitagalo nga kimadav hi gacchati // MSS_4461-1 cumbita kmivarea hart sakmavmcibuka manojam / MSS_4461-2 grasatsapuapadmamadhye bhgbhidha (?) korakavad vibhti // MSS_4462-1 cumbya bimbdharamagavallm ligya saspya kapolaplim / MSS_4462-2 rkhaamdya karea knta satrsaymsa saroruhkm // MSS_4463-1 camcaraamamba tavnuvram antasmaran bhuvanamagalamagamagam / MSS_4463-2 nandasgarataragaparamparbhir ndolito na gaaymi gatnyahni // MSS_4464-1 cchanne kititejas manasijavyprameya mana svtm ca dvayametadasti daama dravya pare tama / MSS_4464-2 klkadi nirastamadhun nmpi vargame dravya vri guaca vridarava karmpi vrikriy // MSS_4465-1 cchdayasi ki mugdhe vastredharapallavam / MSS_4465-2 khait eva obhante vrdharapayodhar // MSS_4466-1 cchdityatadigambaramuccakairgm kramya sasthitamudagravilagam / MSS_4466-2 mrdhniskhalattuhinaddhitikoimenam udvkya ko bhuvi na vismayate nageam // MSS_4467-1 cchdya pupapaamea mahntamanta- rvartibhirghakapotairodharbhai / MSS_4467-2 svgni dhmarucimgurav dadhnair dhpyatva paalairnavanradnm // MSS_4468-1 cchidya priyata kadambakusuma yasyridrairnava ytrbhagavidhyino jalamuc klasya cihna mahat / MSS_4468-2 hyadbhi paricumbita nayanayornyasta hdi sthpita smante nihita kathacana tata karvatasktam // MSS_4469-1 cchidya lakmmita eva prvam atraiva visrambhasukhaprasupta / MSS_4469-2 eka para veda sa kaiabhrir mahayatva makarlayasya // MSS_4470-1 cchidyoragamaalkabalankkrasa patri bharturyena arradnavidhin manye jagadrakitam / MSS_4470-2 no cet tena garutmat kabalite ee nirlamban kva ko kva payodhar kva giraya kvaite di nyak // MSS_4471-1 jagma yad lakmr nrikelaphalmbuvat / MSS_4471-2 nirjagma yad lakmr gajabhuktakapitthavat // MSS_4472-1 janandmara- dabhyasyatu vyasastapasyatu v / MSS_4472-2 ekmapi kkalik kokilaknteva nkalayet // MSS_4473-1 janandmara- dabhyasyatu vyasastapasyatu v / MSS_4473-2 kekivadek kek kokilavat pacama ca ki kurute // MSS_4474-1 janmakalpataruknanakmacr yatkautukdupagata kuaja milinda / MSS_4474-2 tatkarmaa susada phalametadeva yatprpya smyamadhun madhumakikbhi // MSS_4475-1 janmana kualamavapi re kujanman pso tvay yadi kta vada tattvametat / MSS_4475-2 utthpito'syanalasrathin yadartha duena tatkuru kalakaya vivametat // MSS_4476-1 janmana pratimuhrtaviearamyy ceitni tava saprati tni tni / MSS_4476-2 cni crumadhuri ca sasmtni deha dahanti hdaya ca vidrayanti // MSS_4477-1 janmana hyamaikito yas tasyprama vacana janasya / MSS_4477-2 partisamdhnamadhyate yair vidyeti te santu kilptavca // MSS_4478-1 janmana sahajatulyarvivartamna- daurgatyato'sti paramo na suhnmamnya / MSS_4478-2 yentmano'parigaayya vinamu deva tvadrayaapuyadhana kto'smi // MSS_4479-1 janmana saha nivsitay mayaiva mtu payodharapayo'pi sama nipya / MSS_4479-2 tva puarkamukha bandhutay nirastam eko nivpasalila pibastyayuktam // MSS_4480-1 janmano vihitabhaktirananyantha srathyakarmai ca dakatay niyukta / MSS_4480-2 ndypyavpa caravaruo'pi sryt puyairvin nahi bhavanti manitni // MSS_4481-1 janmabrahmacr pthulabhujailstambhavibhrjamna- jyghtareisamjntaritavasumat cakrajaitrapraasti / MSS_4481-2 vaka phe ghanstravraakiakahine sakuvna patkn prpto rjanyagohvanagajamgay kautuk jmadagnya // MSS_4482-1 janmabrahmacr sakalaripukulnalpaklgnikalpa kalpnta kalpakart kapiatanuruci kmaga kmadt / MSS_4482-2 knta kmribandhu kapikulatilaka kopana komalga kaualysnudta kalayatu kuala vyuputracira va // MSS_4483-1 janmaviasabhogt kany viamay kt / MSS_4483-2 sparocchvsdibhirhanti tasystvetat parkaam // MSS_4484-1 janmavyavasyin kratuatairrdhya pupyudha kenkri pur tandari tanutyga praygabhrame / MSS_4484-2 yasyrthe sakhi lolanetranalinnlyamnaskhalad- bapmbhapatanntarlavalitagrva patha payasi // MSS_4485-1 janmasiddha kauilya khalasya ca halasya ca / MSS_4485-2 sohu tayormkhkepam alamekaiva s kam // MSS_4486-1 janmasevita dnair mnaica paripoitam / MSS_4486-2 tkavkynmitramapi tatkla yti atrutm / MSS_4486-3 vakroktialyamuddhartu na akya mnasa yata // MSS_4487-1 janmasthitayo mahruha ime kle samunmlit kallol kaabhagur punaram nt parmunnatim / MSS_4487-2 anta prastarasagraho bahirapi bhrayanti gandhadrum bhrta oa na so'stiyo na hasati tvatsapad viplave // MSS_4488-1 janmnugate'pyasmin nle vimukhamambujam / MSS_4488-2 pryea guapreu rtirlakmvatmiyam // MSS_4489-1 janmaiva tama suhtkuilat vaktre gir nirgamo grmotsdakara manaviap pryea yasyraya / MSS_4489-2 dhig dhta sasje sa eva malina krra katha kauika so v kimakalpyatsya bhavat kalpntamyu sthiram // MSS_4490-1 jnulambibhu kambugrvo bal caturdara / MSS_4490-2 bhgyanidhi pthuvak laghumadhur ca padmka // MSS_4491-1 jvasau coanpasya sen mahvanasyvamgkulasya / MSS_4491-2 mattebhasradrumapritasya dvnalo'bhccalamrticaa // MSS_4492-1 jva kapanurgakalay doo na dulat vaidhavya na ca bdhate sadasato sabhvanvyatyayt / MSS_4492-2 yatkicitkarae parasvaharaa vr na pkar no v rjabhaya ca h bata sukha jvanti vrastriya // MSS_4493-1 jvanstt praay kopstatkaabhagur / MSS_4493-2 paritygca nisag bhavanti hi mahtmanm // MSS_4494-1 jvitnt praay kopca kaabhagur / MSS_4494-2 paritygca nisag na bhavanti mahtmanm // MSS_4495-1 jvocchittaye ys prtidvevubhau hi tau / MSS_4495-2 katha nu khalu tau ts sytmupari kasyacit // MSS_4496-1 jvya sarvabhtn rj parjanyavad bhavet / MSS_4496-2 nirjvya tyajantyena uka sara ivaj // MSS_4497-1 jvyaikatara bhva yastvanyamupajvati / MSS_4497-2 na tasmd vindate kema jrnnryasat yath // MSS_4498-1 jau tvadvjirjiprakharakhurataranysallbhirurvy dry deva niryannaviralamavanpla ptlavahni / MSS_4498-2 anyd vivameva pratinpativadhnetradhrmbudhr- vr yadyenamrdarikuladamana dr na nirvpayeyu // MSS_4499-1 j manmathacakravartinpaterdya niakadhr bhrmyadbhgamahjann pikagir sktamkrayan / MSS_4499-2 kuje cyutapatrasastaravati rmn vasantbhidho vypr sumanomarandavasubhir vijyamlambate // MSS_4500-1 jkaraca tana- paribhavasahanaca satyamahamasy / MSS_4500-2 na tu lataleya priyetaradvaktumapi veda // MSS_4501-1 j kkuryc- kepo hasita ca ukarudita ca / MSS_4501-2 iti nidhuvanapitya dhyyastasy na tpymi // MSS_4502-1 j krti plana brhman dna bhogo mitrasarakaa ca / MSS_4502-2 yemete agu na pravtt ko'rthas te prthivoprayea // MSS_4503-1 j teja prthivn s ca vci pratihit / MSS_4503-2 yatte bryurasat sadv sa dharmo vyavahrim // MSS_4504-1 jpayiyasi pada dsyasi dayitasya irasi ki tvarase / MSS_4504-2 asamayamnini mugdhe m kuru bhagnkura prema // MSS_4505-1 jbhagakarn rj na kameta sutnapi / MSS_4505-2 viea ko nu rjaca rjacitragatasya ca // MSS_4506-1 jbhago narendr brhmanmandara / MSS_4506-2 pthak ayy ca nrm aastravihito vadha // MSS_4507-1 jmavpya mahat dviat nikhtn- nirvartya t sapadi labdhamukhaprasda / MSS_4507-2 uccai pramodamanumoditadarana san dhanyo namasyati padmburuha prabhm // MSS_4508-1 jmtraphala rjya brahmacaryaphala tapa / MSS_4508-2 jnamtraphal vidy dattabhuktaphala dhanam // MSS_4509-1 jmeva muner nidhya iras vindhycala sthyatm atyuccai padamicchat punariya no laghany tvay / MSS_4509-2 mainkdimahdhralabdhavasati ya ptavnambudhi tasya tv gilata kapolamilanakleo'pi ki jyate // MSS_4510-1 j mauliu bhbhuj bhayaruj citteu durmedhas prti satsu disu krtiratul yenrpit sarvata / MSS_4510-2 sarva rjyamakaaka ca vihita dhvast dvi sapada so'sau samatavaibhavo vijayate rrjanryaa // MSS_4511-1 jrpea y akti sarve mrdhani sthit / MSS_4511-2 prabhuaktir hi s jey prabhvamahitoday // MSS_4512-1 j akraikhmaipraayin stri cakurnava bhaktirbhtapatau pinkini pada laketi divy pur / MSS_4512-2 utpattirdruhinvaye ca tadaho nedg varo labhyate syccedea na rvaa kva nu puna sarvatra sarve gu // MSS_4513-1 jsapdin dak vras priyavdinm / MSS_4513-2 yo'dado tyajati so'kaya naraka vrajet // MSS_4514-1 jeva ambarariporavalaghany vcheva vigrahavat vaag dor me / MSS_4514-2 anyrthameva kimutpaamabhyupaiti sadeamnayati s kimu srasky // MSS_4515-1 jasya vyavahrm rjava parama dhiym / MSS_4515-2 svtantryamapi tantreu ste kvyaparirama // MSS_4516-1 kase'gakarighopadtijui vbhuvi kitibhuj ce bhavastadapi nate vapui vnavdhivadana / MSS_4516-2 koraratnaparip bhruitajvidhuntanulasan praliptimibhadhjua suravadhnut bhaja ivam // MSS_4517-1 opena payas yadapi s v kavermukhe khelant prathate tathpi kurute no sanmanorajanam / MSS_4517-2 na syd yvadamandasundaragulakrajhakrita saprasyandilasadrasyanarassrnusr rasa // MSS_4518-1 hyarjaktotshair hdayasthai smtairapi / MSS_4518-2 jihvntakyameva na kavitve pravartate // MSS_4519-1 hyasya ki ca dnena suhitasyanena kim / MSS_4519-2 ki akena tlo ki ghanena himgame // MSS_4520-1 hyn msaparama madhyn gorasottaram / MSS_4520-2 tailaprya daridr bhojana bharatarabha // MSS_4521-1 hynnivpalambho niketagm ca picchila panth / MSS_4521-2 dvayamkulayati ceta skandhvradvijtnm // MSS_4522-1 hyo vpi daridro v dukhita sukhito'pi v / MSS_4522-2 nirdoo v sadoo v vayasya param gati // MSS_4523-1 tatyinamynta hanydevvicrayan / MSS_4523-2 hanandeva nistro narakt tasya dukte // MSS_4524-1 tatyinamyntam api vedntapragam / MSS_4524-2 jighsanta jighsyn na tena brahmah bhavet // MSS_4525-1 tanvadbhirdiku patrgranda prptairdrdu tkairmukhgrai / MSS_4525-2 dau rakta sainiknmajvair jvai pact patripgairapyi // MSS_4526-1 tapatyavidumamtum aumantamapi ramisahasre / MSS_4526-2 rgi bhavati lakaamindor indranlaakalacchavilakma // MSS_4527-1 tapsahana pu khhno muhur yadi / MSS_4527-2 aklaphalapk syc chkh pitttmaka ka // MSS_4528-1 tape dhtimat saha vadhv yminvirahi vihagena / MSS_4528-2 sehire na kira himaramer dukhite manasi sarvamasahyam // MSS_4529-1 taralghavahetor murahara tari tavvalambe / MSS_4529-2 apaa paamiha kurue nvikapurue na vivsa // MSS_4530-1 tmratmapanaymi vivara ea lkkt caraayostava devi mrdhn / MSS_4530-2 kopopargajanit tu mukhendubimbe hartu kamo yadi para karumayi syt // MSS_4531-1 tmr kira ravernavadalatvakpallav pdap vallyastrakatulyakntisumanasaurabhyasabhvit / MSS_4531-2 vtyasmin madhumattaapadapadavydhtactadruma- prgbhraprapatatpargapaalmod marud dkia // MSS_4532-1 tmrbh roabhja kantd tkhte mrgae dhrgatena / MSS_4532-2 nicyotant ngarjasya jaje dnasyho lohitasyeva dhr // MSS_4533-1 tmryatalocanulaharllsudhp yyitai gtmreitadivyakelibharitai sphta vrajastrjanai / MSS_4533-2 svedmbhakaabhitena kimapi smerea vaktrendun pdmbhojamdupracrasubhaga paymi dya maha // MSS_4534-1 tmre nayane sphuran kucabhara vso na virmyati svedmbhakaadantura tava mukha hetustu no lakyate / MSS_4534-2 dhik ko veda mana striy iti gir ru priy bhayas tasystatkaaktarekaaparispo hari ptu va // MSS_4535-1 tmrau pjitvohau lelihnau mdutvacau / MSS_4535-2 jihv rakt ca tanv ca tlu rakta praasyate // MSS_4536-1 truyodbhedt knte diryath nyast / MSS_4536-2 smjikamadhyasth kathamany samupayti parabhgam // MSS_4537-1 tithya brhman tu kuryt pratidina ghe / MSS_4537-2 tithye rantidevasya madhuparka gav atam // MSS_4538-1 tithye rddhayajeu devaytrotsaveu ca / MSS_4538-2 mahjane ca siddhrtho na gacched yogavit kvacit // MSS_4539-1 turasya kuto nidr trastasymaritasya ca / MSS_4539-2 artha cintayato vpi kmaynasya v puna // MSS_4540-1 turd vittaharaa mtcca prapalyanam / MSS_4540-2 etad vaidyasya vaidyatva na vaidya prabhuryua // MSS_4541-1 ture ca pit vaidya svasthbhte ca bndhava / MSS_4541-2 gate roge kte svsthye vaidyo bhavati plaka // MSS_4542-1 ture niyamo nsti ble vddhe tathaiva ca / MSS_4542-2 parcrarate caiva ea dharma santana // MSS_4543-1 ttamttamadhikntamukitu ktar apharaakin jahau / MSS_4543-2 ajalau jalamadhralocan locanapratiarralchitam // MSS_4544-1 tte vsasi roddhumakamatay dokandalbhy stanau tasyorasthalamuttaryaviaye sadyo may sajitam / MSS_4544-2 ro tasya kare'dhirohati punarvrmbudhau mmatho majjantmudatrayanmanasijo deva sa mrcchguru // MSS_4545-1 tte smantaratne marakatini hte hematakapatre lupty mekhaly jhaiti maitulkoiyugme ghte / MSS_4545-2 oa bimbohaknty tvadarimgadmitvarmaraye rjan gujphaln sraja iti abar naiva hra haranti // MSS_4546-1 tmakrya mahkrya parakrya na kevalam / MSS_4546-2 tmakryasya doea kpe patati mnava // MSS_4547-1 tmacchandena vartante nryo manmathacodit / MSS_4547-2 na ca dahyanti gacchantya sutaptairapi psubhi // MSS_4548-1 tmacchidra na jnti paracchidri payati / MSS_4548-2 vacchidra yadi jnti paracchidra na payati // MSS_4549-1 tmajanmspada vaa kma dahana vryase / MSS_4549-2 ki tu sanihitnet apyagne ki dahasyaho // MSS_4550-1 tmajdiparikleam tmanyropya mhadh / MSS_4550-2 pratikartumaakto'pi vrddhakye ocate param // MSS_4551-1 tmaja aucavn dntas tapasv vijitendriya / MSS_4551-2 dharmakd vedavidyvit sttviko devayonitm // MSS_4552-1 tmajna samrambhas titik dharmanityat / MSS_4552-2 yamarthnnpakaranti sa vai paita ucyate // MSS_4553-1 tmajnamanysas titik dharmanityat / MSS_4553-2 vk caiva gupt dna ca naitnyantyeu bhrata // MSS_4554-1 tmajn yato dhanyo madhya pitpitmahai / MSS_4554-2 mtpakea mtr ca khyti yti nardhama // MSS_4555-1 tmatattva na jnti karoti bahuvistaram / MSS_4555-2 sa eva nidhana yti nlikerodaka yath // MSS_4556-1 tmadehasya msni bhoktu brahmanna akyate / MSS_4556-2 dehin vada yadyogya satuirjyate yata // MSS_4557-1 tmadoairniyacchanti sarve dukhamukhe jan / MSS_4557-2 manye ducarita te'sti tasyeya nikti kt // MSS_4558-1 tmadved bhaven mtyu paradved dhanakaya / MSS_4558-2 rjadved bhaven no brahmadvet kulakaya // MSS_4559-1 tmana pratiklni parebhyo yadi necchasi / MSS_4559-2 pare pratiklebhyo nivartaya tato mana // MSS_4560-1 tmana pryate ntm parata svata eva v / MSS_4560-2 lakaye'labdhakma tv cintay abala mukham // MSS_4561-1 tmana aktimudvkya mnotshau tu yo vrajet / MSS_4561-2 atrneko'pi hanycca katriyn bhrgavo yath // MSS_4562-1 tmanaca paritre dakin ca sagare / MSS_4562-2 strviprbhyupapattau ca ghnan dharmea na duyati // MSS_4563-1 tmanaca pare ca pratpastava krtinut / MSS_4563-2 bhayakd bhpaterbhur dvi ca suhd ca te // MSS_4564-1 tmanaca pare ca ya samkya balbalam / MSS_4564-2 antara naiva jnti sa tiraskriyate'ribhi // MSS_4565-1 tmanacapalo nsti kuto'nye bhaviyati / MSS_4565-2 tasmt sarvi kryi capalo hantyasaayam // MSS_4566-1 tmanaca prajyca doadaryuttamo npa / MSS_4566-2 viniyacchati ctmnam dau bhtystata praj // MSS_4567-1 tmantmnamanvicchen manobuddhndriyairyatai / MSS_4567-2 tmaiva hytmano bandhur tmaiva ripurtmana // MSS_4568-1 tmannarthayuktena ppe niviate mana / MSS_4568-2 sa karma kalua ktv klee mahati dhyate // MSS_4569-1 tmanma gurornma nmtikpaasya ca / MSS_4569-2 yukmo na ghyt jyehpatyakalatrayo // MSS_4570-1 tman vihita dukham tman vihita sukham / MSS_4570-2 garbhaayymupdya bhujyate paurvadehikam // MSS_4571-1 tmanya nonnatyai chidrea pariprat / MSS_4571-2 bhyo bhyo ghaptra nimajjat ki na payasi // MSS_4572-1 tman saghtena atru atrumuddharet / MSS_4572-2 padalagna karasthena kaakenaiva kaakam // MSS_4573-1 tmanindtmapj ca paranind parastava / MSS_4573-2 ancaritamry vttametaccaturvidham // MSS_4574-1 tmannamupatihate gu sabhavanti viramanti cpada / MSS_4574-2 ityanekaphalabhji m sma bhd arthit kathamivryasagame // MSS_4575-1 tmanaiva guadoakovida ki na vetsi karayavastuu / MSS_4575-2 yattathpi na gurn na pcchasi tva kramo'yamiti tatra kraam // MSS_4576-1 tmano gururtmaiva puruasya vieata / MSS_4576-2 yat pratyaknumnbhy reyo'svanuvindate // MSS_4577-1 tmano na sahyrtha pit mt ca tihati / MSS_4577-2 na putradr na jtir dharmastihati kevalam // MSS_4578-1 tmano balamajtv dharmrthaparivarjitam / MSS_4578-2 alabhyamicchan naikarmyn mhabuddhirihocyate // MSS_4579-1 tmano'bhyudaykk pyamna parea v / MSS_4579-2 deaklabalopeta prrabhetaiva vigraham // MSS_4580-1 tmano mukhadoea badhyante ukasrik / MSS_4580-2 baks tatra na badhyante mauna sarvrthasdhanam // MSS_4581-1 tmano'rdhamiti rauta s rakati dhana praj / MSS_4581-2 arra lokaytr vai dharma svargamn pit n // MSS_4582-1 tmano vadhamhart kvsau vihagataskara / MSS_4582-2 yena tat prathama steya goptureva ghe ktam // MSS_4583-1 tmano vikriyamiva kurvan dadyt samhitam / MSS_4583-2 jalavat parvatchatrn bhindydanupalakita // MSS_4584-1 tmannicchasi hanta vatapurmrge vihartu yadi bhrta sayamavarma kuru tad rakvidhi sarvata / MSS_4584-2 no cedindriyataskaraistava haht tkgrabhrisphurac- cintbhallaatairvibhidya manaso grhyo viveko mai // MSS_4585-1 tmanyapi na vivsas tvn bhavati satsu ya / MSS_4585-2 tasmt satsu vieea sarva praayamicchati // MSS_4586-1 tmanyasya samucchritktaguasyhotarmaucit yadgtrntaravarjandajanayad bhjnirea dvim / MSS_4586-2 bhyo'hakriyate sma yena ca hd skandho na yacnamat tanmarmi dala dala samidalakarmabavraja // MSS_4587-1 tmapakakayyaiva parapakodayya ca / MSS_4587-2 mantradvaidhamamtyn tanna sydiha bhtaye // MSS_4588-1 tmapakaparitygt parapakeu yo rata / MSS_4588-2 sa parairhanyate mho nlavaraglavat // MSS_4589-1 tmapitbhrtaraca tat strputrca atrava / MSS_4589-2 snu var sapatn ca nannd ytaras tath // MSS_4590-1 tmapitmtguai prakhytacottamottama / MSS_4590-2 guairtmabhavai khyta paitkairmtkai pthak // MSS_4591-1 tmaprattirdhat viraktir iti traya svtmani yo dadhti / MSS_4591-2 net sa evsti samastaia- gurayatvnnikhilaprajnm // MSS_4592-1 tmapraas maraa paranind ca td / MSS_4592-2 tathpi vakye kkutstha nsti matsada kapi // MSS_4593-1 tmapraasina dua dha viparidhvakam / MSS_4593-2 sarvatrotsadaa ca loka satkurute naram // MSS_4594-1 tmabuddhi sukha caiva gurubuddhirvieata / MSS_4594-2 parabuddhirarvinya strbuddhi pralayakar // MSS_4595-1 tmabuddhy sukh bhyt gurubuddhy vieata / MSS_4595-2 bahubuddhy vina syt strbuddhy pralayo bhavet // MSS_4596-1 tmabhgyakatadravya strdravyenukampita / MSS_4596-2 arthata puruo nr y nr srthata pumn // MSS_4597-1 tmarak hi satata prva kry vijnat / MSS_4597-2 agnviva hi saprokt vtt rjopajvinm // MSS_4598-1 ekadeadahed agni arra v para gata / MSS_4598-2 saputradra rj tu ghtayed ardhayeta v // MSS_4599-1 tmarakitatantr suparkitakrim / MSS_4599-2 pado nopapadyante puru svadoaj // MSS_4600-1 tmarati parahya sajjanabandhuvarjanam / MSS_4600-2 ripau raddh striy bhakti tasya nind bhaved dhruvam // MSS_4601-1 tmarutdapi viruta kurv spardhay saha mayrai / MSS_4601-2 ki jnanti vark kk kekravn kartum // MSS_4602-1 tmavat satata payed api kapiplikam / MSS_4602-2 tmana pratiklni pare na samcaret // MSS_4603-1 tmavat sarvabhtni paradravyi loavat / MSS_4603-2 mtvat paradrca ya payati sa payati // MSS_4604-1 tmavat sarvabhtni payat ntacetasm / MSS_4604-2 abhinnamtmana sarva ko dt dyate ca kim // MSS_4605-1 tmavarga parityajya paravarga samrayet / MSS_4605-2 svayameva laya yti yath rjnyadharmata // MSS_4606-1 tmavarga parityajya paravargeu ye rat / MSS_4606-2 vnavannaha rodimi tmna naiva rodyate // MSS_4607-1 tmavarga parityajya paravargeu ye rat / MSS_4607-2 sarve te'pi vinayanti yath rj kukardama // MSS_4608-1 tmavstvalpadeo'pi yukta praktisapad / MSS_4608-2 nayaja pthiv ktsn jayatyeva na hyate // MSS_4609-1 tmavikrayii klbe sad akitacetasi / MSS_4609-2 nityamiaviyogrte ki sevakapaau sukham // MSS_4610-1 tmavit saha tay divnia bhogabhgapi na ppampa sa / MSS_4610-2 ht hi viayaikatnat jnadhautamanasa na limpati // MSS_4611-1 tmasapadguai samyak sayukta yuktakriam / MSS_4611-2 mahendramiva rjna prpya loko vivardhate // MSS_4612-1 tmasabhvit stabdh dhanamnamadnvit / MSS_4612-2 yajante nmayajaiste dambhenvidhiprvakam // MSS_4613-1 tmastrdhanaguhyn gopt bandhus tu mitravat / MSS_4613-2 dhanadas tu kubera syd yama syc ca sudaakt // MSS_4614-1 tmastrdhanaguhyn araa samaye suht / MSS_4614-2 proktottamo'yamanyaca tridvyekapadamitraka // MSS_4615-1 tmaheto parrthe v narmahsyrayt tath / MSS_4615-2 ye m na vadantha te nar svargagmina // MSS_4616-1 tm kyaca dvvetau mitrarpvubhvapi / MSS_4616-2 kya mitra parityajya tm yti sunicitam // MSS_4617-1 tm janmaatairdhanrjanadhiy mithy kimysyate pago rrghameti laghitabhuvo daivecchay nirdhan / MSS_4617-2 ityet pururthamlahataya kaicit samutsrit mugdhnmalasotka pratipada kurvanti cittabhramam // MSS_4618-1 tm jeya sad rj tato jeyca atrava / MSS_4618-2 ajittm narapatir vijayeta katha ripn // MSS_4619-1 tmtmanaiva janita putra ityucyate budhai / MSS_4619-2 tasmd bhry nara payen mtvat putramtaram // MSS_4620-1 tmdhnaarr svapat nidray svay / MSS_4620-2 kadannamapi martynm amtatvya kalpate // MSS_4621-1 tmna kupathena nirgamayitu ya skalvyate ktyktyavivekajvitahatau ya kasarpyate / MSS_4621-2 ya puyadrumakhaakhaanavidhau sphrjatkuhryate ta luptavratamudramindriyagaa jitv ubhayurbhava // MSS_4622-1 tmna ca jagat sarva d nityvibhinnay / MSS_4622-2 cidkamaya dhyyan yog yti par gatim // MSS_4623-1 tmna ca para caiva tryate mahato bhayt / MSS_4623-2 krudhyantamapratikrudhyan dvayorea cikitsaka // MSS_4624-1 tmna ca para caiva palyan hanti sayuge / MSS_4624-2 dravyano vyayo'krtir ayaaca palyane // MSS_4625-1 tmna ca para caiva vkya dhra samutpatet / MSS_4625-2 etadeva hi vijna yadtmaparavedanam // MSS_4626-1 tmna dharmaktya ca putradrca payan / MSS_4626-2 devattithibhtyca sa kadarya iti smta // MSS_4627-1 tmna nvamanyeta prvbhirasamddhibhi / MSS_4627-2 mtyo riyamanvicchen nain manyeta durlabhm // MSS_4628-1 tmna niyamaistaistai karayitv prayatnata / MSS_4628-2 prpyate nipuairdharmo na sukhllabhyate sukham // MSS_4629-1 tmna parama pramanikarairaprpyamavyhata jeya yad guruvkadapi jan mhstu muktvaiva tat / MSS_4629-2 koeu pramiteu pacasu parijtu samudyujate naebh kalantarevapi kara ktv vicinvanti hi // MSS_4630-1 tmna prathama rj vinayenopapdayet / MSS_4630-2 tata putrs tato'mtys tato bhtys tata prajm // MSS_4631-1 tmna prathama rj vinayenopapdayet / MSS_4631-2 tato'mtys tato bhtys tata putrs tata praj // MSS_4632-1 tmna bhvayennitya jnena vinayena ca / MSS_4632-2 na punarmriyamasya pacttpo bhaviyati // MSS_4633-1 tmna mantria dtam amtyavacana kramam / MSS_4633-2 kra bruvate aham etvn mantranicaya // MSS_4634-1 tmna mantridta ca cchanna triavaakramam / MSS_4634-2 kra bruvate aham etvn mantranicaya // MSS_4635-1 tmna satata raked drairapi dhanairapi / MSS_4635-2 punardr punarvitta na arra puna puna // MSS_4636-1 tmna sarvath raked rj rakecca medinm / MSS_4636-2 tmamlamida sarvam hurhividuo jan // MSS_4637-1 tmna susthira lakya caiva sthira budha / MSS_4637-2 vedhayet triprakra tu sthiravedh sa ucyate // MSS_4638-1 tm nad bhrata puyatrth satyodak dhtikl damormi / MSS_4638-2 tasy snta pyate puyakarm puyo hytm nityamambho'mbha eva // MSS_4639-1 tm nad sayamapuyatrth satyodak lasamdhiyukt / MSS_4639-2 tasy snta puyakarm punti na vri uddhyati cntartm // MSS_4640-1 tmnandarasajnm ala strvalokanam / MSS_4640-2 bhakitavy hyapp ki gayni suiri kim // MSS_4641-1 tmnamanuoca tva kimanyamanuocasi / MSS_4641-2 yuste hyate yasya sthitasya ca gatasya ca // MSS_4642-1 tmnamanyamatha hanti jahti dharma ppa samcarati yuktamapkaroti / MSS_4642-2 pjya na pjayati vakti vinindyavkya ki ki karoti na nara khalu kopayukta // MSS_4643-1 tmnamambhonidhiretu oa brahmamsicatu v taragai / MSS_4643-2 nsti katirnopacita kadpi payodavtte khalu ctakasya // MSS_4643A-1 tmnamkhyti hi karmabhirnara svalacritraktai ubhubhai / MSS_4643A-2 pranaamapytmakula tath nara puna praka kurute svakarmabhi // MSS_4644-1 tmnamtman vetsi sjasytmnamtman / MSS_4644-2 tman ktin ca tvam tmanyeva pralyase // MSS_4645-1 tmnamlokya ca obhamnam darabimbe stimityatk / MSS_4645-2 haropayne tvarit babhva str priylokaphalo hi vea // MSS_4646-1 tmnameva prathama dearpea yo jayet / MSS_4646-2 tato'mtynamitrca na mogha vijigate // MSS_4647-1 tmnameva prathamam icched guasamanvitam / MSS_4647-2 kurvta guasapannas tata eaparkaam // MSS_4649-1 tmpi cya na mama sarv v pthiv mama / MSS_4649-2 yath mama tathnyem iti buddhy na me vyath // MSS_4650-1 tm prayatndarthebhyo mana samadhitihati / MSS_4650-2 sayogdtmamanaso pravttirupajyate // MSS_4651-1 tmbhidha sukhamanantamakhaameka yajdikarmajanitena sukhena tulyam / MSS_4651-2 m brhi karma sukhada tadapti buddhy ratnkarasya sada nu kullakuam // MSS_4652-1 tm manaca tadvidyair antakaraamucyate / MSS_4652-2 tbhy tu saprayatnbhy sakalpa upajyate // MSS_4653-1 tm buddhndriyyarth bahikaraamucyate / MSS_4653-2 sakalpdhyavasybhy siddhirasya prakrttit // MSS_4654-1 ubhe ete hi karae yatnnantaryake smte / MSS_4654-2 tasmt prayatnasarodhd bhvayennirmanaskatm // MSS_4655-1 tmyatte guagrme nairguya vacanyat / MSS_4655-2 daivyatteu vitteu pus k nma vcyat // MSS_4656-1 tmyamtmani gato hdaye'tiskmo grhyo'calena manas satatbhiyogt / MSS_4656-2 yo ya vicintayati yti sa tanmayatva yasmdata subhagameva gat yuvatya // MSS_4657-1 tm yasya vae nsti kutas tasya pare jan / MSS_4657-2 tmna vaamnya trailokya vartate vae // MSS_4658-1 tm rakya prayatnena yuddhasiddhirhi cacal / MSS_4658-2 te svmivacana sarve pratighya mahaujasa // MSS_4659-1 tmrm vihitaratayo nirvikalpe samdhau jnodrekd vighaitatamogranthaya sattvanih / MSS_4659-2 ya vkante kamapi tamas jyoti v parastt ta mohndha kathamayamamu vettu deva puram // MSS_4660-1 tmrtha jvaloke'smin ko na jvati mnava / MSS_4660-2 para paropakrrtha yo jvati sa jvati // MSS_4661-1 tmrtha ya pan hanyt so'vaya naraka vrajet / MSS_4661-2 devn pit n samabhyarcya khdan msa na doabhk // MSS_4662-1 tmrtha yuktavittn mitramaalabhedinm / MSS_4662-2 atilaghitalokn na bandha kenacit kvacit // MSS_4663-1 tmrthatvena hi preyn viayo na svata priya / MSS_4663-2 svata eva hi sarvem tm priyatamo yata / MSS_4663-3 tata tm sadnando nsya dukha kadcana // MSS_4664-1 tmrthe satatistyjy rjya ratna dhana tath / MSS_4664-2 api sarvasvamutsjya rakedtmnamtman // MSS_4665-1 ... ... ... ... ... ... / MSS_4665-2 tm vai yamito yena sa yamastu viiyate // MSS_4666-1 tm samastajagat bhavatti samyag vijya yad vitanute tvayi bhvabandham / MSS_4666-2 s bhaktirityabhimata yadi siddhamia vyartha vieyamalamastu vieaa na // MSS_4667-1 tm sahaiti manas mana indriyea svrthena cendriyamiti krama ea ghra / MSS_4667-2 yogo'yameva manasa kimagamyamasti yasmin mano vrajati tatra gato'yamtm // MSS_4668-1 tmsti sarvajagatm dhra prvamiti vicintyaiva / MSS_4668-2 pact tattvavicra kuye satyeva citrakarma syt // MSS_4669-1 tm hi dr sarve drasagrahavartinm / MSS_4669-2 ... ... ... ... ... ... // MSS_4670-1 tmya caraa dadhti purato nimnonnaty bhuvi svyenaiva karea karati taro pupa ramakay / MSS_4670-2 talpe ki ca mgatvac viracite nidrti bhgairnijair antapremabharlas priyatammage dadhno hara // MSS_4671-1 tmaiva ttasya caturbhujasya jtacaturdorucita smaro'pi / MSS_4671-2 taccpayo karalate bhruvorjye vaatvagaau cipie kimasy // MSS_4672-1 tmaiva devat sarv sarvamtmanyavasthitam / MSS_4672-2 tm hi janayatye karmayoga arrim // MSS_4673-1 tmaiva bhra iti ta tvayi yo nidhatte so'gni kni kalayatvalasa prapatte / MSS_4673-2 vivatra stra savilakaalakay visrambhasapadiyameva samastamagi // MSS_4674-1 tmaiva yadi ntmnam ahitebhyo nivrayet / MSS_4674-2 ko'nyo hitakarastasmd tmna vrayiyati // MSS_4675-1 tmaiva hytmana sk gatirtm tathtmana / MSS_4675-2 mvamasth svamtmna n skiamuttamam // MSS_4676-1 tmaiva hytmano bandhur tmaiva ripurtmana / MSS_4676-2 tmaiva ctmana sk ktasypyaktasya ca // MSS_4677-1 atmodaya parajynir dvaya ntirityat / MSS_4677-2 tadrktya ktibhir vcaspatya pratyate // MSS_4678-1 tmopakracatur nar na gaayanti gurukulakleam / MSS_4678-2 vedhavyathaiva kiyat ravaso hyavatasabhayasya // MSS_4679-1 tmopamaca bhteu yo vai bhavati prua / MSS_4679-2 nyastadao jitakrodha sa pretya sukhamedhate // MSS_4680-1 tmaupamyena yo vetti durjana satyavdinam / MSS_4680-2 sa eva vacyate tena brhmachgato yath // MSS_4681-1 tmyaupamyena sarvatra sama payati yo'rjuna / MSS_4681-2 sukha v yadi v dukha sa yog paramo mata // MSS_4682-1 dadna pratidina kal samya mahpati / MSS_4682-2 uklapake pravicaran aka iva varddhate // MSS_4683-1 dara rjasadasi dhanena labhate nara / MSS_4683-2 subhaa atrusagrme vikramea yath jayam // MSS_4684-1 darayagu sakhi mahat nihitsi tena irasi tvam / MSS_4684-2 tava lghavadoo'ya saudhapatkeva yaccalasi // MSS_4685-1 darea yath stauti dhanavanta dhanecchay / MSS_4685-2 tath ced vivakartra ko na mucyeta bandhant // MSS_4686-1 darerjavenaiva auryd dnena vidyay / MSS_4686-2 pratyutthnbhigamanair nandasmitabhaai / MSS_4686-3 upakrai svayena vakuryjjagat sad // MSS_4687-1 darant pravi s me suralokasundar hdayam / MSS_4687-2 bena makaraketo ktamrgamavandhyaptena // MSS_4688-1 darya akamaalamida harmyya hemcala dpya dyumai mahmiva katha no bhikave dattavn / MSS_4688-2 ditspallavitapramodasalilavykranetrmbujo jnmo bhgunandanastadakhila na pryao davn // MSS_4689-1 dtavya na dtavya priya bryan nirarthakam / MSS_4689-2 klavat kuryt kla vighnena yojayet // MSS_4690-1 dtu sakdkite'pi kusume hastgramlohita lkrajanavrtaypi sahas rakta tala pdayo / MSS_4690-2 agnmanulepanasmaraamapyatyantakhedvaha hantdhrada kimanyadalakmodo'pi bhryate // MSS_4691-1 dna caiva trt sadhna karaa tath / MSS_4691-2 kepaa ca tvaryukto basya kurute tu ya / MSS_4691-3 nitybhysavat tasya ghrasadhnat bhavet // MSS_4692-1 dnapnalepai kcid garalopatpahriya / MSS_4692-2 sadasi sthitaiva siddhau- adhivall kpi jvayati // MSS_4693-1 dnamapriyakara dna ca priyakrakam / MSS_4693-2 abhpsitnmarthn kle yukta praasyate // MSS_4694-1 dya karamhyebhya kkaevapi varasi / MSS_4694-2 prapya vri sindhubhya sthaleviva ghanghana // MSS_4695-1 dya cpamacala ktvhna gua viamadi / MSS_4695-2 yacitramacyutaaro lakyamabhknnamastasmai // MSS_4696-1 dya daa sakalsu diku yo'ya paribhrmyati bhnubhiku / MSS_4696-2 abdhau nimajjanniva tpaso'ya sadhybhrakyamadhatta syam // MSS_4697-1 dya dhanamanalpa dadnay subhaga tvaka vsa / MSS_4697-2 mugdh rajakaghiy kt dinai katipayairnisv // MSS_4698-1 dya patra tvarita yadi v drv nav v navagomaya v / MSS_4698-2 prayti ytu paratas tadn rjaprasda niyata bravti // MSS_4699-1 dya pratipakakrtinivahn brahmamntare nirvighna dhamat nitntamuditai svaireva tejo'gnibhi / MSS_4699-2 tattdkpuapkaodhitamiva prpta guotkari piastha ca mahattara ca bhavat nikratra yaa // MSS_4700-1 dya msamakhila stanavarjamagn m muca vgurika ymi kuru prasdam / MSS_4700-2 sdanti apakavalagrahanabhij manmrgavkaapar iavo mady // MSS_4701-1 dya vakulagandhn andhkurvan pade pade bhramarn / MSS_4701-2 ayameti mandamanda kvervripvana pavana // MSS_4702-1 dya vri parita sarit mukhebhya ki tvadarjitamanena duraravena / MSS_4702-2 krkta ca vaavdahane huta ca ptlakukikuhare viniveita ca // MSS_4703-1 dya vri yata eva jahti bhyas tatraiva ya sa jalada prathamo janm / MSS_4703-2 vnta pratpsati tadeva tadeva yastu srotapati sa nirapatrapasrthavha // MSS_4704-1 dya viprasvamapi nayed rjyaghtina / MSS_4704-2 dysthi dadhcestu akro daityn jaghna hi // MSS_4705-1 dydya muktstadanu ikhidhiydya mikyavarga dhmabhrnti vahantya svavadanakamalmodalubdhlivnde / MSS_4705-2 paktu bhillya pravtt sarabhasamasakd yaddviatpattaneu brma ki krtipra dhavalitavasudha mallahasya tasya // MSS_4706-1 dymtapramarkacaaka oravindaprabhe pvindravadhrvilokya ca punas tasmin nabhaymikm / MSS_4706-2 cikepopari kopata parijane'saodhya datt sudhety ena ta aina praasati janas tatpimuktrjunam // MSS_4707-1 dvaghaita krya madhye sughaita mama / MSS_4707-2 bhyo vighaita bhyo bhyd ghaayitu prabhu // MSS_4708-1 dvakurita puna pratipada patrvta tv mud saurabhyasphuritaprasnakalita dvtha ho'smyaham / MSS_4708-2 ki brma phalite tvayi drutatara h hanta kimpka he bhyo vykulayanti kaakabhar sarvatra tat ki bruve // MSS_4709-1 dvajanapujaliptavapu vsnilollsita- protsarpadvirahnalena ca tata satpitn dm / MSS_4709-2 sapratyeva niekamarupayas devasya cetobhuvo bhallnmiva pnakarma kurute kma kurageka // MSS_4710-1 dvapyupacracuvinaylakraobhnvita madhye cpi vicitravkyakusumairabhyarcita niphalai / MSS_4710-2 paiunyvinayvamnamalina bbhatsamante ca yad dre vo'stvakulnasagatamasaddharmrthamutpditam // MSS_4711-1 dvdipitmahasya niyamavypraptre jala pact pannagayino bhagavata pdodaka pvanam / MSS_4711-2 bhya ambhujavibhaamair jahnormahareriya kany kalmaanin bhagavat bhgrath dyate // MSS_4712-1 dvyu parketa pacllakaamuttamam / MSS_4712-2 yurhnanar ca lakaai ki prayojanam // MSS_4713-1 dvutsjya kryi paccca prrthayanti ye / MSS_4713-2 te loke hsyat ynti paluharadiva // MSS_4714-1 dveva gajendramaulivilasadda patkval pacd vraarjadhorairatiproddmayodhrit / MSS_4714-2 uddaadhvajalchitpyatha ghanbht rathn tatis tatpact turagval vijayate yodhai sama sarvata // MSS_4715-1 dveva manuyea vartitavya yath kamam / MSS_4715-2 yath nttamartha vai pacttpena yujyate // MSS_4716-1 dikav catursyau kamalajavalmkajau vande / MSS_4716-2 lokalokavidhtror yayorbhid leamtrea // MSS_4717-1 ditmajananya dehinm antat ca dadhate'napyine / MSS_4717-2 bibhrate bhuvamadha sadtha ca brahmao'pyupari tihate nama // MSS_4718-1 ditlo jayanta syc chgrarasasayuta / MSS_4718-2 rudrasakhykarapadair yurvddhikara para / MSS_4718-3 eka eva laghuryasminn ditla sa kathyate // MSS_4719-1 dityacandrahariakaravsavdy akt na jetumatidukhakari yni / MSS_4719-2 tnndriyi balavanti sudurjayni ye nirjayanti bhuvane balinasta eke // MSS_4720-1 dityacandrvanijajajva ukrrkaputr api rhuket / MSS_4720-2 kurvantu nitya dhanadhnyasauhya drghyurrogyaubhnyam va // MSS_4721-1 dityacandrvanilnalau ca dyaurbhmirpo hdaya yamaca / MSS_4721-2 ahaca rtrica ubhe ca sandhye dharmaca jnti narasya vttam // MSS_4722-1 dityasya gatgatairaharaha sakyate jvita vyprairbahukryabhragurubhi klo na vijyate / MSS_4722-2 dv janmajarvipattimaraa trsa ca notpadyate ptv mohamay pramdamadirmunmattabhta jagat // MSS_4723-1 dityasya namaskra ye kurvanti dine dine / MSS_4723-2 janmntarasahasreu dridrya nopajyate // MSS_4724-1 dityasyodayo gna tmbla bhratkath / MSS_4724-2 i bhry sumitra ca aprvi dine dine // MSS_4725-1 dity ki daaite pralayabhayakta svktkade ki volkmaalni tribhuvanadahanyodyatnti bhtai / MSS_4725-2 pysurnrasiha vapuramaragaairbibhrata rgaper d dptsurorastaladaraagaladraktarakt nakh va // MSS_4726-1 ditydapi nityadptamamtaprasyandi candrdapi trailokybharaa maerapi tamaka hutdapi / MSS_4726-2 vivloki vilocandapi parabrahmasvarpdapi svntnandanamastu dhma jagatastoya srasvatam // MSS_4727-1 ditydigrah sarve nakatri ca raya / MSS_4727-2 yu kurvantu te nitya yasyai janmapatrik // MSS_4728-1 ditydy grah sarve yath tuyanti dnata / MSS_4728-2 sarvasve'pi na tuyeta jmt daamo graha // MSS_4728A-1 dityya tama sa meghya grmaoaam / MSS_4728A-2 mrgaramas tu vkya dukhinas tpakrie // MSS_4729-1 dityo'ya sthito mh sneha kuruta m bhayam / MSS_4729-2 bahurpo muhrtaca jvetpi kadcana // MSS_4730-1 dimatsya sa jayatd ya vsocchvsitairjalai / MSS_4730-2 gagane vidadhe'mbhodhi gagana ca mahodadhau // MSS_4731-1 dimadhyanidhaneu sauhda sajjane bhavati netare jane / MSS_4731-2 chedatpananigharatanair nnyabhvamupayti kcanam // MSS_4732-1 dimadhyntarahita dahna purtanam / MSS_4732-2 advityamaha vande madvastrasada harim // MSS_4733-1 dimadhyvasne ca naiva gacchati vikriym / MSS_4733-2 ata eva kulnn np kurvanti sagraham // MSS_4734-1 dirjayaobimbam dara prpya vmayam / MSS_4734-2 temasanidhne'pi na svaya paya nayati // MSS_4735-1 dptavahnisadairmarutvadhtai sarvatra kiukavanai kusumvanamrai / MSS_4735-2 sadyo vasantasamayena samgateya raktuk navavadhriva bhti bhmi // MSS_4736-1 drghea calena vakragatin tejasvin yogin nlbjadyutinhin varamaha dyo na taccaku / MSS_4736-2 dae santi cikitsak dii dii pryea dharmrthino mugdhkkaavkitasya nahi me vaidyo na cpyauadham // MSS_4737-1 drt pratipnthamhitada pratyayonmlati dhvnte svntamaharvyaye'pi na parvtta kuragda / MSS_4737-2 tasy nisahabhuvallivigaladdhammillavad bhagura- grva drghamajvavat priyasakhvargea nta vapu // MSS_4738-1 dtakupitabhavn- ktakaramldibandhanavyasana / MSS_4738-2 kelikalkalahdau devo va akara pyt // MSS_4739-1 dt nakhapadai parirambh cumbitni ghanadantaniptai / MSS_4739-2 saukumryaguasabhtakrtir vma eva suratevapi kma // MSS_4740-1 diprasart priyasya padavmudvkya nirviay virnteu pathivahapariatau dhvnte samutsarpati / MSS_4740-2 gatvaika sauc gha prati pada pnthastriysmin kae m bhdgata ityamandavalitagrva punarvkitam // MSS_4741-1 deyasya pradeyasya kartavyasya ca karmaa / MSS_4741-2 kipramakriyamasya kla pibati tadrasam // MSS_4742-1 dehadha kusumyudhasya vidhya saundaryakathdaridram / MSS_4742-2 tvadagailpt punarvarea cirea jne jagadanvakampi // MSS_4743-1 dau kula parketa tato vidy tato vaya / MSS_4743-2 la dhana tato rpa dea pact vivhayet // MSS_4744-1 dau ghtapi pacdrhajaghanakaibhg / MSS_4744-2 nakhamukhallanasukhad s ki rmsti naiva bho pm // MSS_4745-1 dau citte tata kye sat sajyate jar / MSS_4745-2 asat ca puna kye naiva citte kadcana // MSS_4746-1 dau chytidrghpi prcymalpatar tata / MSS_4746-2 tath maitryasatmdau drghpyalpatar bhavet // MSS_4747-1 dau taddhitakt sneha krya snehamanantaram / MSS_4747-2 ktv sadharmavda ca madhyastha sdhayeddhitam // MSS_4748-1 dau tanvyo bhanmadhy vistriya pade pade / MSS_4748-2 yyinyo na nivartante sat maitrya saritsam // MSS_4749-1 dau tto vara payet tato vitta tata kulam / MSS_4749-2 yadi kacid vare doa ki dhanena kulena kim // MSS_4750-1 dau tvad vyprasth yamavaruadhanadasad bhavantyatigarvit mnonmatt darpotsikt paribhavaharaanirat bhavantyatidru / MSS_4750-2 bhrastebhyo vyprebhyo hatinigaaniyatacaras tath lagurdit lambai krcairdnairvaktrairmunaya iva amadamarat bhavantyatibhadrak // MSS_4751-1 dau tu mandamandni madhye samarasni ca / MSS_4751-2 ante snehyamnni sagatnyuttamai saha // MSS_4752-1 dau tu ramayni madhye tu virasni ca / MSS_4752-2 ante vairyamni sagatni khalai saha // MSS_4753-1 dau darayati nati ynt ynt samunnati dhatte / MSS_4753-2 anuklpi varh cirea tuccha phala dhatte // MSS_4754-1 dau dharme prama vividhavidhibhideat ca prayukti paurvparydhikrau tadanu bahuvidha ctidea tathoham / MSS_4754-2 bdha tantra prasaga nayamanayaatai samyaglocayadbhyo bhinn mmsakebhyo vidadhati bhuvi ke sdara vedarakm // MSS_4755-1 dau namaskti pacd asvacanni ca / MSS_4755-2 subhitapraas ca kavikvyastutis tata // MSS_4756-1 dau namras tatah stabdha kryakle ca nihura / MSS_4756-2 kte krye punarnamra inatulyo vaigjana // MSS_4757-1 dau namr punarvakr svyakryeu tatpar / MSS_4757-2 krynte ca punarvakr kvstu praghtak // MSS_4758-1 dau na vpraayin praayo vidheyo datto'thav pratidina paripoaya / MSS_4758-2 utkipya yat kipati tat prakaroti lajj bhmau sthitasya patand bhayameva nsti // MSS_4759-1 dau necchati nojjhati smarakath vrvimirlas madhye hrparivarjitbhyuparame lajjvinamrnan / MSS_4759-2 bhvairnaikavidhai karotyabhinaya bhyaca y sdar buddhv puprakti ynucarati glnetaraiceitai // MSS_4760-1 dau patravicitrita punarasau mugdhaprasnkita pact snigdhaphalodgame ghanarasai sikto may sarvata / MSS_4760-2 dnonmattadurantavraakasaghaanai kevala so'ya ghrita eva daivavaato mkandabhmruha // MSS_4761-1 dau premakayit haramukhavypralol anair vrbhravidhrit mukulit dhmodgamavyjata / MSS_4761-2 patyu samilit d sarabhasavyvartanavykul prvaty paritimagalavidhau di ivystu va // MSS_4762-1 dau budhyeta paita paamnaca kraam / MSS_4762-2 tato vitarkyobhayato mata reyas tato vrajet // MSS_4763-1 dau majjanacrahratilaka netrjana kuala nsmauktikamlatvikaraa jhakraka npuram / MSS_4763-2 age candanacarcita maigaa kudrvalirghaik tmbla karakakaa caturat grak oaa // MSS_4764-1 dau mt guro patn brahma rjapatnik / MSS_4764-2 dhenurdhtr tath pthv saptait mtara smt // MSS_4765-1 dau mnaparigrahea guru dra samropit pacttpabharea tnavakt nt para lghavam / MSS_4765-2 utsagntaravartinmanugamt sapit gmim sarvgapraayapriymiva tarucchy samlambate // MSS_4766-1 dau ydonivsokti prvravaroktaya / MSS_4766-2 kranranidheruktir nadyuktirjhnavyuktaya // MSS_4767-1 dau rakta pun rakta madhya ujjvalabhsvaram / MSS_4767-2 durnirkyaprabhva ta dya draramraye // MSS_4768-1 dau rjetyadhrki prthiva ko'pi gyate / MSS_4768-2 santanaca naivsau rj npi santana // MSS_4769-1 dau rpavinin kakar kmasya vidhvasin prajmndyakar tapakayakar dharmasya nirmlin / MSS_4769-2 putrabhrtkalatrabhedanakar lajjkuracchedin s m pati sarvadoajanan prpahantr kudh // MSS_4770-1 dau rpavinin kakar kmkuracchedin putrmitrakalatrabhedanakar garvkuracchedin / MSS_4770-2 kma mandakar tapakayakar dharmasya nirmlan s m saprati sarvarogajanan prpahantr kudh // MSS_4771-1 dau lajjayati kta madhye paribhavati riktamavasne / MSS_4771-2 khalasagatasya kathayata yadi susthitamasti kicidapi // MSS_4772-1 dau vara nirdhanatva dhanikatvamanantaram / MSS_4772-2 tathdau pdagamana ynagatvamanantaram / MSS_4772-3 sukhya kalpate nitya dukhya vipartakam // MSS_4773-1 dau vitatya caraau vinamayya kaham utthpya vaktramabhihatya muhuca vats / MSS_4773-2 mtr vivartitamukha mukhalihyamna- pacrdhasusthamanasa stanamutpibanti // MSS_4774-1 dau vismayanistaragamanu ca prekholita sdhvasair vrnamramatha kaa pravikasattra didkrasai / MSS_4774-2 ka sahajbhijtyakalant prem purah prerita cakurbhri kathakathacidagamat preysameda // MSS_4775-1 dau vey punards pacd bhavati kuin / MSS_4775-2 sarvopyaparik vddh nr pativrat // MSS_4776-1 dau hlhalahutabhuj dattahastvalambo blye abhorniilamahas baddhamaitrnirha / MSS_4776-2 prauho rhorapi mukhavientaragkto ya so'ya candras tapati kiraairmmiti prptametam // MSS_4777-1 dya kopastadanu madanastvadviyogas ttya ntyai dtvacanamapara pacama tabhnu / MSS_4777-2 ittha bl niravadhi para tv phala prrthayant h h pacajvalanamadhun sevate yoginva // MSS_4778-1 dya praveasamaya sa kaleryugasya prptastirasktabahdakahasasrtha / MSS_4778-2 hya sdaratay tapaso'nti me'hni ko dvija pratigha bata yatra pjya // MSS_4779-1 dyaklikay buddhy dre va iti nirbhay / MSS_4779-2 sarvabhak na payanti karmabhmi vicetasa // MSS_4780-1 dyantau ca taddyantau taddyantau ca madhyamau / MSS_4780-2 vahnnduvyuvaruaputrau pitsamaprabhau // MSS_4781-1 dydyasya gua tem avpnoti para para / MSS_4781-2 yo yo yvatithacai sa sa tvad gua smta // MSS_4782-1 dynastamas cakoraramargbdhimanthcalo jvturjalajasya vsavadiailendracmai / MSS_4782-2 de rutikarma kumudinokgniprhutir deva somarasyana vijayate vivasya bja ravi // MSS_4783-1 dye jagmui tmracaraite rotra prabuddh javt kicid vsavadimukha pravikasad dv gavkdhvan / MSS_4783-2 satrsena samrit priyatamaprem ca ruddh anair utthnopaniveanni kurute talpe muhu psul // MSS_4784-1 dyena hn jaladhvadya madhyena hna bhuvi varanyam / MSS_4784-2 antena hna dhvanate arra hembhidha sa riyamtanotu // MSS_4785-1 dye baddh virahadivase y ikh dma hitv pasynte vigalitauc y mayodveany / MSS_4785-2 sparaklimayamitanakhensakt srayant gabhogt kahinaviaymekave karea // MSS_4786-1 dye yme tu akha syn mahakho dvityake / MSS_4786-2 padmasttyake yme mahpadma caturthake // MSS_4787-1 dyairmadvihitai padyai kiyadbhiraparairapi / MSS_4787-2 yut paddhatirestu sajjannandadyin // MSS_4788-1 dyo'dhruvas tato maha pratimaho nisruka / MSS_4788-2 aatlas tato rga ekatl ca samat // MSS_4789-1 dyo'ntastho'pyananta diati phalamasvadvitya dvityas trtyka pavargapraktirapi balenpavarga praste / MSS_4789-2 turyacturyabhj visjati catura rotrapntha pumarthn rma tvannmavar jagati katipaya kautuka tanvate na // MSS_4790-1 dvpt parato'pyam npataya sarve samabhygat kanyeya kaladhautakomalaruci krteca lbha para / MSS_4790-2 nka na ca akita na namita notthpita sthnata kenpdamaho mahad dhanurida nirvramurvtalam // MSS_4791-1 dhatte danusnusdanabhujkeyravajrkura- vyhollekhapadvalvalimayairagairmuda mandara / MSS_4791-2 dhrktakrmaphakaaaprakamlo'dhun jnma parata payodhimathanduccaistaro'ya giri // MSS_4792-1 dharmika kadaryo guavimukha paruavganekamati / MSS_4792-2 bhukte sapadamdg brta nkra kimasti daiva v // MSS_4793-1 dhtu vinaya nirgasi nare kupyantu nmevars tena svayauddhireva sukar prya prabh pura / MSS_4793-2 mithymnini manyase yadi tad nitya manovartin dhyt tmaraski citrapaake k v tvadany may // MSS_4794-1 dhturbhuvana tadetadakhila cakumadkakd divya cakurananyalabhyamubhayatrste para dusaham / MSS_4794-2 phle bhtapatermanobhavamukhakudrakayojjgara be ca pratirjadarpadalana balllapthvpate // MSS_4795-1 dhya komalakarmbujakelinlm lsamjamadhiktya samlapant / MSS_4795-2 mandasmitena mayi scivilokitena cetacakoranayan culukcakra // MSS_4796-1 dhya dugdhakalae manthna rntadorlat gop / MSS_4796-2 aprptaprijt daive doa niveayati // MSS_4797-1 dhya drutamkterupaamd vivsana sanidhau ekaika aphara bakoakapacryo jighkan muhu / MSS_4797-2 audsnyanivedanya nidadhad diku kaa caku cacv kica parman vapuraya gmbhryamabhyasyati // MSS_4798-1 dhya mrdhani vthaiva bhara mahnta mrkh nimajjatha katha bhavasgare'smin / MSS_4798-2 vinyasya bhramakhila padayorjanany visrabdhamuttarata palvalatulyamenam // MSS_4799-1 dhra kandamityukta svdhihna ca janmabh / MSS_4799-2 nbhistu maiprkhya hdaya viddhyanhatam // MSS_4800-1 dhrajanmabhtni htkahastlunsike / MSS_4800-2 bhrmadhye mastakadvra daasthneu dhra // MSS_4801-1 dhrya dharvakavidhaye'pykamlokane bhsvntmamahattvasdhanavidhvanye gu kecana / MSS_4801-2 ityasminnupakrakrii sad varge para dustyaje dainyavrakalakamujjhatu katha ceto mahcetasm // MSS_4802-1 dhre hdaye ikhparisare sadhya medhmayi tredh bjatanmannakarupyakallolinm / MSS_4802-2 tv mtarjapato nirakuanijdvaitmtsvdana- prajmbhaculukai sphurantu pulakairagni tugni me // MSS_4803-1 dhikydadharasudh skhalediti prptaakay vidhin / MSS_4803-2 racita tadupaambhe cibuka pramdadhat // MSS_4804-1 dhikm virahaayane sanikraikaprv prcmle tanumiva kalmtrae himo / MSS_4804-2 nt rtri kaa iva may srdhamicchratairy tmevoairvirahamahatmarubhirypayantm // MSS_4805-1 dhivydhipartya adya vo v vinine / MSS_4805-2 ko hi nma arrya dharmpeta samcaret // MSS_4806-1 dhivydhiatairvayasyatitarmrogyamunmlyate lakmryatra patatrivac ca vivtadvr iva vypada / MSS_4806-2 jta jtamavayamu vivaa mtyu karotytmast tat ki nma nirakuena vidhin yan nirmita susthiram // MSS_4807-1 dhtakesaro hast tkagasturagama / MSS_4807-2 gurusro'yamerao nisra khadiradruma // MSS_4808-1 dhtasasvedakarotpaly smitvaghapratiklavca / MSS_4808-2 priyo vihydharamyatky papau cirya pratiedhameva // MSS_4809-1 dhmd vinivartante suhdo bndhavai saha / MSS_4809-2 yena tat saha gantavya tat karma sukta kuru // MSS_4810-1 dhorakuabhayt karikumbhayugma jta payodharayuga hdaye'gannm / MSS_4810-2 tatrpi vallabhanakhakatabhedabhinna naivnyath bhavati yallikhita vidhtr // MSS_4811-1 dhoran gajasanipte irsi cakrairniitai kurgrai / MSS_4811-2 htnyapi yenanakhgrakoi- vysaktakeni cirea petu // MSS_4812-1 dhmtoddhatadvavahnisuhda kroaretkar sataptdhvagamuktakhedaviamavsomasavdina / MSS_4812-2 trtjagaryatsyakuharakiprapraveotk a bhrbhagairiva tarjayanti pavan pluasthalkajjalai // MSS_4813-1 nana mgavky vkya lollakvtam / MSS_4813-2 bhramadbhramarasabhra smarmi sarasruham // MSS_4814-1 nanarta pur abhur govindo rsakttath / MSS_4814-2 brahm pautvampanna strbhi ko na viambita // MSS_4815-1 nanasya mama cedanaucit nirdaya daanadaadyina / MSS_4815-2 odhyate sudati vairamasya tat ki tvay vada vidaya ndharam // MSS_4816-1 nanni harinayannm adbhutni ca samkya jagatym / MSS_4816-2 lajjayeva ghanamaalalno mandamandamahahendurudeti // MSS_4817-1 nanenduaalakma kapole sdara viracita tilaka yat / MSS_4817-2 tatpriye viracitvadhibhage dhautamkaajalaistaralky // MSS_4818-1 nanairvicakase hitbhir vallabhnabhi tanbhirabhvi / MSS_4818-2 rdrat hdayampa ca roo lolati sma vacaneu vadhnm // MSS_4819-1 nanda kumuddnm indu kandalayannayam / MSS_4819-2 laghayatyambarbhoga hanmniva sgaram // MSS_4820-1 nanda ktameva kairavakula prollsito vridhi satpa tapanopalasya amita knty dio'lakt / MSS_4820-2 etenbhyudayena candra bhavat trailokyampyyita kaivalya kamalasya daivaghaita ntrpi nindyo bhavn // MSS_4821-1 nanda dadhati mukhe karodakena ymy dayitatamena sicyamne / MSS_4821-2 ryanty vadanamasiktamapyanalpa- svedmbusnapitamajyatetarasy // MSS_4822-1 nanda vidu tanoti tanute karajvara vidvi rmndivarhapdasarasjanma prama muhu / MSS_4822-2 sadbandhurguasindhurandhalaguo dharmasya vartmvane rmallakmaasenadakiabhujdao'pi dae kau // MSS_4823-1 nanda sadana sutca sudhiya knt na durbhi sanmitra sudhana svayoiti raticjpar sevak / MSS_4823-2 tithya ivapjana pratidina minnapna ghe sdho sagamupsate ca satata dhanyo ghasthrama // MSS_4824-1 nandakandamakarandakarambitni pakeruhi parihtya samgatas tvam / MSS_4824-2 saurabhyasri sahakri tath vidheya yenopahsaviayo na bhaved dvirepha // MSS_4825-1 nandakandamakhilarutisramekam adhytmadpamatidustaramajanbham / MSS_4825-2 kya sndrakucayo parirabhya kma saprpya gopavanit bata puyapuj // MSS_4826-1 nandakri madanajvaradarpahri pyapakaparihsarasnukri / MSS_4826-2 premaprasri parambhyudaynukri vmabhruv harati ki na mano vikri // MSS_4827-1 nanda kvacidaca muca hdaya cturya dhairya tvay stheya kveti vicryat rasikate niryhi parykul / MSS_4827-2 raktmbhojapartaapadanadatpakopamnakama- kubhyatpakmacalcalekaayuga paymi tasy mukham // MSS_4828-1 nandaja okajamaru bpas tayorata iiro bibheda / MSS_4828-2 gagsarayvorjalamuatapta himdrinisyanda ivvatra // MSS_4829-1 nandatavapure draviasya gehe citra vasihavanitsamamjyaptram / MSS_4829-2 vidyullateva parintyati tatra darv dhr vilokayati yogabalena siddha // MSS_4830-1 nandadhmani cidekarase'dvitye tasmin pade'stu mama cittamagocare'pi / MSS_4830-2 yat sadvrajasthitiju suhd kumr- dnmadhnamiva gocaratmupaiti // MSS_4831-1 nandabparomcau yasya svecchvaavadau / MSS_4831-2 ki tasya sdhanairanyai kikar sarvaprthiv // MSS_4832-1 nandamamandamima kuvalayadalalocane dadsi tvam / MSS_4832-2 virahastvayaiva janitas tpayatitar arra me // MSS_4833-1 nandamtramakarandamanantagandha yogndrasusthiramilindamapstabandham / MSS_4833-2 vedntasryakiraaikaviksala herambapdaaradambujamnato'smi // MSS_4834-1 nandamdadhatamyatalocannm nlamvalitakandharamttavaam / MSS_4834-2 pdam mukuamkalitmtaugham kramkalayatmamumantara na // MSS_4835-1 nandamiramadanajvaradpanni ghnurgarasavanti tad tad ca / MSS_4835-2 snehkanni mama mugdhadaca kahe kaa smarmi tava tni gatgatni // MSS_4836-1 nandamugdhanayan riyamakabhittau bibhrat puntu bhavato bhagavn nsiha / MSS_4836-2 yasyvalokanavilsavadivsd utsannalchanamga kamalmukhendu // MSS_4837-1 nandamgadvgni lakhimadadvipa / MSS_4837-2 jnadpamahvyur aya khalasamgama // MSS_4838-1 nandayati ko'tyartha sajjanneva bhtale / MSS_4838-2 prabodhayati padmni tamsi ca nihanti ka // MSS_4839-1 nandayati sattvni yo hi magalamajuvk / MSS_4839-2 nindmeyati loke sa paravkyanighaka // MSS_4840-1 nandayantamaravindavanni dhpair udvejayantamasaknnavakairavi / MSS_4840-2 praklayantamabhito bhuvanni dhmn bhsvantamantakamaha vipad bhajmi // MSS_4841-1 nandayanti madayanti vidayanti yn mansi tava yni vilokanni / MSS_4841-2 ki mantramvahasi tdamauadha v ki v kodari doriyameva rti // MSS_4842-1 nandayanti yukty t sevit ghnanti cnyath / MSS_4842-2 durvijey praktyaiva tasmd vey viopam // MSS_4843-1 nandasindhuraticpalalicitta- sadnanaikasadana kaamapyamukt / MSS_4843-2 y sarvadaiva bhavat tadudantacint tnti tanoti tava saprati dhigdhigasmn // MSS_4844-1 nandasundarapurandaramuktamlya maulau hahena nihita mahisurasya / MSS_4844-2 pdmbuja bhavatu me vijayya maju- majraijitamanoharamambiky // MSS_4845-1 nandastimit samdhiu mukhe gaury vilslas sabhrnt kaamadbhut kaamatha smer nije vaikte / MSS_4845-2 krr kaarsane manasije dagdhe ghkits tatkntruditeruprataral abhorda pntu va // MSS_4846-1 nandasrutirtmano nayanayorantasudhbhyajana prastra praayasya manmathataro pupa prasdo rate / MSS_4846-2 lna hdayadvipasya viayrayeu sacrio dapatyoriha labhyate suktata sasrasra suta // MSS_4847-1 nandnatamlitkiyugala ki tva mudh tihasi jto'si prakaaprakampapulakairagai sthita mugdhay / MSS_4847-2 mucain jaa ki na payasi galadvpmbudhautnan sakhyaiva gadite vimucya rabhast kahe vilagno may // MSS_4848-1 nandya ca vismayya ca may do'si dukhya v vaitya tu mampi saprati kutastvaddarane cakua / MSS_4848-2 tvatsgatyasukhasya nsmi viayastatki vth vyhtair asmin virutajmadagnyadamane pau dhanurjmbhatm // MSS_4849-1 nandya sat bhyt subhitamida mama / MSS_4849-2 pthakpaddhatisamiraparicchedairmanoramam // MSS_4850-1 nandru pravtta me katha dvaiva kanyakm / MSS_4850-2 aki me puparajas vtoddhtena ditam // MSS_4851-1 nandin roditi v nikma y dukhit hsyarasa vidhatte / MSS_4851-2 rakt virakt virat rat ca durlakyacitt khalu vin y // MSS_4852-1 nandena yaoday samadana gopganbhicira saka balavidvi sakusuma siddhai pthivykulam / MSS_4852-2 serya gopakumrakai sakarua paurai surai sasmita yo da sa puntu vo madhuripu protkiptagovardhana // MSS_4853-1 nandodgatabpaprapihita caku kama nekitu bh sveditayaiva kampavidhurau aktau na kahagrahe / MSS_4853-2 v sdhvasagadgadkarapad sakobhalola mana satya yat priyasagamo'pi sucirjjto viyogyate // MSS_4854-1 nandormivyatikaradarasmerasasaktapakma premodgrapravaamasrecitasnigdhatram / MSS_4854-2 antacintbharaparicaykucitabhrlatnta cakuceto harati harilocany tadetat // MSS_4855-1 namr stabakabharea pallavinya obhante kati na lat pargapr / MSS_4855-2 mode madhuni ca mrdave ca ts yo bheda sa khalu madhuvrataikavedya // MSS_4856-1 namrsy pihitavadan cittamadhye nirkye mnrambha sumukhi saphalo mmakna katha syt / MSS_4856-2 yasy yasy dii dii mukha mnato'ha naymi tasy tasy sajalajaladaymalo nandasnu // MSS_4857-1 nayati pathikatarua haria iha prpayannivtmnam / MSS_4857-2 upakalamago'pi komala- kalamvalikavalanottarala // MSS_4858-1 nbhe sarasi natabhruvvaghe cpalydatha payasas taragahastai / MSS_4858-2 ucchryi stanayugamadhyarohi labdha- sparn bhavati kuto'thav vyavasth // MSS_4859-1 nmya phalin kh pakva pakva pratayet / MSS_4859-2 phalrtho'ya samrambho loke pus vipacitm // MSS_4860-1 nyamiva matsyn pajara akuneriva / MSS_4860-2 samastapa mhasya bandhana vmalocan // MSS_4861-1 nt naavanmay tava pura rrma y bhmik vyomkakhakhbarbdhivasavas tvatprtaye'dyvadhi / MSS_4861-2 prto yarhi nirkat tvamadhun yat prrthita dehi me no ced brhi kadpi mnaya punarmmd bhmikm // MSS_4862-1 nt ayangane priyasakhvndai kathacicchalc citrkrntakuragikeva vigalannetrmbudhrtati / MSS_4862-2 bpodvsamukh vidhnitakar nikepitghridvay vivagvellitakuntal navavadhrbhgyena sabhujyate // MSS_4863-1 ntairiukra kraamiha lghyai kimebhi arai prakhytmapi ki na pmarapurmet pura payasi / MSS_4863-2 dtra ptramiti bravti kurute stotri totre rasa dhatte yatra hale kuthalamapi grmakagrma // MSS_4864-1 nto malaycalnmalayajo ratnasthale ropita pyea paripluta pratidina yatnena savarddhita / MSS_4864-2 rabdha yadi tena saurabhabharairbhmaala vsitu tasminneva dine vidhtvaato vajrea crkta // MSS_4865-1 nyate arrea ko'pi vibhava puna / MSS_4865-2 vibhava punarnetu arra kamakama // MSS_4866-1 nlaccukailmukhamudgataika- romvalvipulanlamida priyy / MSS_4866-2 uttugasagatapayodharapadmayugma nbheradha kathayatva mahnidhnam // MSS_4867-1 nl karapallavairapanayannacch tamakacukm saprati vsavmanusarannakarga a / MSS_4867-2 asyca stanasaginmiva vahannagena kastrikm ligatyayamdarea rajanmardhonmiattrakm // MSS_4868-1 nuklyena daivasya vartitavya sukhrthin / MSS_4868-2 dustara pratikla hi pratisrota ivmbhasa // MSS_4869-1 nasya kam satyam ahis dama rjavam / MSS_4869-2 prti prasdo mdhurya mrdava ca yam daa // MSS_4870-1 nasya paro dharma kam ca parama balam / MSS_4870-2 tmajna para jna na satyd vidyate param // MSS_4871-1 nasya paro dharma sarvaprabht mata / MSS_4871-2 tasmd rjnasyena playet kpaa janam // MSS_4872-1 nasyamanukroa ruta la dama ama / MSS_4872-2 rghava obhayantyete agu puruottamam // MSS_4873-1 netu na gat kimu priyasakh bhto bhujagt kimu kruddho v pratiedhavci kimasau prevaro vartate / MSS_4873-2 ittha karasuvaraketakarajaptopaghtacchald ako kpi navohanrajamukh bpodaka mucati // MSS_4874-1 ntaramapi bahiriva hi vyajayitu rasamaeata satatam / MSS_4874-2 asat satkaviskti kcaghati traya veda // MSS_4875-1 ntare caiva bhye ca rj yacaiva sarvad / MSS_4875-2 dio naiva kampeta sa rjavasati vaset // MSS_4876-1 ntarebhya parn raket parebhya punarntarn / MSS_4876-2 parn parebhya svn svebhya sarvn raketa sarvad // MSS_4877-1 ndolanairmadvapu lagant smarmi ve puruyity / MSS_4877-2 samcaranty suratopadea tasy kavallimiva priyy // MSS_4878-1 ndolayan girinikujakarajarjr njgaa kalabha kacana pauruea / MSS_4878-2 atsamunmiitalocanakoa eva kahrave kimiti jvitamujjahsi // MSS_4879-1 ndolayant vapuryatk hindoliky kanakgayai / MSS_4879-2 atarki lokairgaganntarasth svardevatevkhilarparamy // MSS_4880-1 ndolayasyavirata gaganrkamake trgaa ca aina ca tathetari / MSS_4880-2 tejsi bhsurataitprabhtni sdho citra tathpi na jahsi yadndhyamanta // MSS_4881-1 ndolalolake calakckikigaakvaitm / MSS_4881-2 smarasi puruyit t smaracmaracihnayaimiva // MSS_4882-1 ndhratvamndhrabh ca prbhkaraparirama / MSS_4882-2 tatrpi yju kh nlpasya tapasa phalam // MSS_4883-1 ndhr prtinibandhanaikanipu l vidagdhapriy kar suratopacracatur nr ucicolik / MSS_4883-2 bhr puruyitapriyarat lajjnvit grjar kmr ratillas nidhuvane dh mahrrak // MSS_4884-1 nvkik tray vrt daanti ca prthiva / MSS_4884-2 tadvidyaistatkriyopetai cintayed vinaynvita // MSS_4885-1 nvkik tray vrt daantica vat / MSS_4885-2 vidycatasra evait lokasasthitihetava // ... MSS_4886-1 nvkikytmavijna dharmdharmau traysthitau / MSS_4886-2 arthnarthau tu vrty daanty nayetarau // MSS_4887-1 nvkiktrayvrt satrvidy pracakate / MSS_4887-2 satyo'pi hi na satyast daantestu viplave // MSS_4888-1 daantiryad samya netramadhitihati / MSS_4888-2 tad vidyvida e vidy samyagupsate // ... MSS_4889-1 nvkikytmavidy syd kat sukhadukhayo / MSS_4889-2 kamas tay tattva haraokau vyudasyati // MSS_4890-1 nvkik tray vrt daantica vat / MSS_4890-2 vidycatasra evait abhyased npati sad // MSS_4891-1 nvkiky tarkastra vedntdya pratihitam / MSS_4891-2 trayy dharmo hyadharmaca kmo'kma pratihita // MSS_4892-1 nvkikytmavijnd haraokau vyudasyati / MSS_4892-2 ubhau lokvavpnoti trayy tihan yathvidhi // MSS_4893-1 pah pavitra prathama pthivym ap pavitra parama ca mantr / MSS_4893-2 te ca smargyaju pavitra maharayo vykaraa nirhu // MSS_4894-1 pajjalanimagnn hriyat vyasanormibhi / MSS_4894-2 vddhavkyairvin nna naivottra kathacana // MSS_4895-1 patkle tu saprpte yan mitra mitrameva tat / MSS_4895-2 vddhikle tu saprpte durjano'pi suhd bhavet // MSS_4896-1 patkle n nna maraa naiva labhyate / MSS_4896-2 ... ... ... ... ... ... // MSS_4897-1 patklopayuktsu kalsu syt ktarama / MSS_4897-2 ntyavttirvirasya kir bhavane'bhavat // MSS_4898-1 pat tul sahynm tmana pauruasya ca / MSS_4898-2 anpadi suht sarva svaya ca puruyate // MSS_4899-1 pattau patitn ye vddh na santi stra / MSS_4899-2 te ocy bandhn jvanto'pha mtatuly // MSS_4900-1 patsamuddharaadhradhiya pare jt mahatyapi kule na bhavanti sarve / MSS_4900-2 vindhyavu viral khalu pdapste ye dantidantamusalollikhana sahante // MSS_4901-1 patsu ki videna sapattau vismayena kim / MSS_4901-2 bhavitavya bhavatyeva karmamea nicaya // MSS_4902-1 patsu ca na muhyanti nar paditabuddhaya / MSS_4902-2 manodehasamutthbhy dukhbhymarpita jagat // MSS_4903-1 patsu mitra jnyd rae ra raha ucim / MSS_4903-2 bhry ca vibhave ke durbhike ca priytithim // MSS_4904-1 patsvamho dhtimn yah samyak pratipadyate / MSS_4904-2 karmayavayakryi tamhu paita budh // MSS_4905-1 patsveva hi mahat aktirabhivyajyate na sapatsu / MSS_4905-2 aguros tath na gandha prgasti yathgnipatitasya // MSS_4906-1 pada pratariymo yya yukty vadiyatha / MSS_4906-2 bhavanto mama mitri bhavatsu nsti bhtyat // MSS_4907-1 pada prpnuyt svm yasya bhtyasya payata / MSS_4907-2 preu vidyamneu sa bhtyo naraka vrajet // MSS_4908-1 pada kaamynti sapada kaameva ca / MSS_4908-2 kaa janmtha maraa mune kimiva na kaam // MSS_4909-1 pada santi mahat mahatmeva sapada / MSS_4909-2 itare manuya npado na ca sapada // MSS_4910-1 padarthe dhana rakec rmat kuta pada / MSS_4910-2 kadciccalate lakm sacita ca vinayati // MSS_4911-1 padarthe dhana raked drn raked dhanairapi / MSS_4911-2 tmna satata raked drairapi dhanairapi // MSS_4912-1 pad kathita panth indriymasayama / MSS_4912-2 tajjaya sapad mrgo yenea tena gamyatm // MSS_4913-1 padmatha kle tu kurvta na viclayet / MSS_4913-2 aaknuvaca yuddhya nipatet saha mantribhi // MSS_4914-1 padmapahartra dtra sarvasapadm / MSS_4914-2 lokbhirma rrma bhyo bhyo nammyaham // MSS_4915-1 padmgama dv na viao bhaved va / MSS_4915-2 sapada ca suvistr prpya no'dhtimn bhavet // MSS_4916-1 padmpatantn hito'pyyti hetutm / MSS_4916-2 mtjagh hi vatsasya stambhbhavati bandhane // MSS_4917-1 padsthitapanthnm indriymasayamt / MSS_4917-2 tyajyate sapad mrgo yo neastena payata // MSS_4918-1 padi mitrapark rapark ragae bhavati / MSS_4918-2 vinaye vaapark striya park tu nirdhane pusi // MSS_4919-1 padi yenopakta yena ca hasita dasu viamsu / MSS_4919-2 upaktya tayorubhayo punarapi jta nara manye // MSS_4920-1 pado mahatmeva mahatmeva sapada / MSS_4920-2 kyate vardhate candra kadcin naiva trak // MSS_4921-1 padgata hasasi ki dravindha mha lakm sthir na bhavatti kimatra citram / MSS_4921-2 ki tva na payasi na gharjalayantracakre rikt bhavanti bharit punareva rikt // MSS_4922-1 padgata khalu mahayacakravart vistrayatyaktaprvamudrabhvam / MSS_4922-2 klgururdahanamadhyagata samantl lokottara parimala prakakaroti // MSS_4923-1 padgrhaghtn vddh santi na pait / MSS_4923-2 ye mokayitro vai te ntirna vidyate // MSS_4924-1 padbhujagadaasya mantrahnasya sarvad / MSS_4924-2 vddhavkyauadh nna kurvanti kila nirviam // MSS_4925-1 padyapi duranty naiva gantavyamakrame / MSS_4925-2 rhurapyakrameaiva pibannapyamta mta // MSS_4926-1 padyunmrgagamane kryakltyayeu ca / MSS_4926-2 apo'pi hitnve bryt kalyabhitam // MSS_4927-1 pannamahita dv na dyeta kadcana / MSS_4927-2 tadunmlanaklo'ya vidhin nanu scita // MSS_4928-1 pannay sannagir vepamnorumlay / MSS_4928-2 jto me jaray srdha navavadhveva sagama // MSS_4929-1 pannavatsala jagajjanataikabandho vidvanmarlakamalkara rmacandra / MSS_4929-2 janmdikarmavidhurai sumanacakorair camyat tava yaa arad sahasram // MSS_4930-1 pannya vibudhai kartavy suhdo'mal / MSS_4930-2 na taratypada kacid yo'tra mitravivarjita // MSS_4931-1 panno'smi arayo'smi sarvvasthsu sarvad / MSS_4931-2 bhagavastv prapanno'smi raka m aragatam // MSS_4932-1 panmla khalu yuvatayas tannimitto'vamnas ts yvat salilalaharbhagura pakapta / MSS_4932-2 apyeva bho pariataaraccandrabimbbhirma drkartu vadanakamala nlamasmatpriyy // MSS_4933-1 paritod vidu na sdhu manye prayogavijnam / MSS_4933-2 balavadapi ikitnm tmanyapratyaya ceta // MSS_4934-1 paskrllnagtrasya bhmi nisdhra gacchato'vmukhasya / MSS_4934-2 labdhyma dantayoryugmameva sva ngasya prpaduttambhanatvam // MSS_4935-1 paldharamadhravilolanetram modanirbharitamadbhutakntipram / MSS_4935-2 vismitmtamanusmtilobhanyam mudritnanamaho madhura murre // MSS_4936-1 palai prathamamakuritairmaykhair ahn pati prathamaailavihrinm / MSS_4936-2 so'ya karoti surapugavasundar kareu kalpatarupallavabhagalakmm // MSS_4937-1 pigrahadatipraayin kahasthitha vibho sarvaireva haripriyeti kamal so'pyucyate mdhava / MSS_4937-2 no tenpi dunomi matsutaga padmsutasynug vyetydhinivraya satata sagyate vay // MSS_4938-1 pu pnakahina vartula sumanoharam / MSS_4938-2 karairkyate'tyartha ki vddhairapi saspham // MSS_4939-1 pur irasijstrival kapole dantval vigalit na ca me vida / MSS_4939-2 edo yuvataya pathi m vilokya tteti bhaapar khalu vajrapta // MSS_4940-1 pur ca mtsn gorasavaraca bhavati pa / MSS_4940-2 pururdhe kumudanibho dipatha mako yti // MSS_4941-1 ptamtraramayamatptihetu kimpkapkaphalatulyamatho vipke / MSS_4941-2 no vata pracuradoakara viditv pacendriyrthasukhamarthadhiyastyajanti // MSS_4942-1 ptamtrarasike sarasruhasya ki bjamarpayitumicchasi vpikym / MSS_4942-2 kla kalirjagadida na ktajamaje sthitv haniyati tavaiva mukhasya obhm // MSS_4943-1 ptamtrasaundarya kutra nma na vidyate / MSS_4943-2 atyantapratipatty tu durlabho'lakto jana // MSS_4944-1 ptaramayn sayogn priyai saha / MSS_4944-2 apathynmivnnn parimo hi drua // MSS_4945-1 ptlagabhre majjati nre nidghasatapta / MSS_4945-2 na spati palvalmbha pajaraeo'pi kujara kvpi // MSS_4946-1 pnapravisritoruvikaai pacrdhabhgairgurur vellatpvarakamballasarasadgambhraghakula / MSS_4946-2 grmnteu navnasasyahariteddmacandrtapa- smersu kaadsu dhenudhavalvarga parikrmati // MSS_4947-1 pnabhrodvahanaprayatnd girgurutvd vapuo narendra / MSS_4947-2 ubhvalacakraturacitbhy tapovanvttipatha gatbhym // MSS_4948-1 pyamnamasakdbhramaryamair ambhodharai sphuritavcisahasrapatram / MSS_4948-2 krmburimavalokaya eanlam eka jagattrayasara pthupuarkam // MSS_4949-1 pukhgramam ar manasi me magn sama paca te nirdagdha virahgnin vapurida taireva srdha mama / MSS_4949-2 kaa kma niryudho'si bhavat jetu na akyo jano dukh symahameka eva sakalo loka sukha jvatu // MSS_4950-1 pupaprasavn manoharatay vivsya viva jana haho dima tvadeva sahase vddhi svakymiha / MSS_4950-2 yvannaiti paropabhogasahatme tatast tath jtv te hdaya dvidh dalati yattenaiva vandyo bhavn // MSS_4951-1 pjitaivstu girndrakany ki pakaptena manobhavasya / MSS_4951-2 yadyasti dt sarasoktidak ntha patet pdatale vadhnm // MSS_4952-1 ppayugma madanassya dhtr vinirmita valyupahraheto / MSS_4952-2 galladvaya kntarastiramya tasy mahsnehabhta vibhti // MSS_4953-1 pritamida ymatamasatamasairalam / MSS_4953-2 brahmamaala bhti sakajjalakaraavat // MSS_4954-1 praca kalbhirinduramalo ytaca rhormukha sajtaca ghanghano jaladhara raca vyorjavt / MSS_4954-2 nirvttaca phalegrahirdrumavaro dagdhaca dvgnin tva cmait gataca jagata prptaca mtyorvaam // MSS_4955-1 pryamapalita subhagatvakma srdha prayti dayit palitdhikena / MSS_4955-2 pupekaatvamapi avadapohya pka yti priyo nikaameva vilocanena (?) // MSS_4956-1 pryamamacalapratiha samudrampa pravianti yadvat / MSS_4956-2 tadvat km ya pravianti sarve sa ntimpnoti na kmakm // MSS_4957-1 pryeta puna sphuracchaphariksrormibhirvribhir bhyo'pi pravibhajyamnanalina payema toyayam / MSS_4957-2 ityatatantubaddhahdayo naktadina dnadh uyatytapaoitasya sarasastre jaratsrasa // MSS_4958-1 prvasmd viaujakarivamathupayasiktasnorgirndrd ca pratyakpayodhervaruavaravadhnbhiniptavra / MSS_4958-2 meror ca setoravanitalamilanmaulivisrasamna- sragdmno yadya caraamaara paryupsannarendr // MSS_4959-1 pcchante malayajatarnvasantyetya vallr bhante ciraparicitn mlayn nirjharaughn / MSS_4959-2 adya sthitv draviamahilmandire va prabhte prasthtro malayamaruta kurvate savidhnam // MSS_4960-1 pcchasva sakh namaskuru gurn nandasva bandhustriya kvertaasanivianayane mugdhe kimuttmyasi / MSS_4960-2 ste subhru sampa eva bhavandellatligita- nyacattratamladanturadar tatrpi godvar // MSS_4961-1 psi vinirgato'dhvagajanastanvagi gacchmyaha svalpaireva dinai samgama iti jtv uca m kth / MSS_4961-2 itykarya vaca priyasya sahas tanmugdhay ceita yenkasamptatvravirahaklea kto vallabha // MSS_4962-1 psi vyathayati mano durbal vsararr ehyliga kapaya rajanmekik cakravki / MSS_4962-2 nnysakto na khalu kupito nnurgacyuto v daivyattastadiha bhavatmasvatantrastyajmi // MSS_4963-1 pedire'mbarapatha parita patag bhg raslamukulni samrayanti / MSS_4963-2 sakocamacati saras tvayi dnadno mno nu hanta katam gatimabhyupaitu // MSS_4964-1 po vastra tilstaila gandho v sayav tath / MSS_4964-2 pupmadhivsena tath sasargaj gu // MSS_4965-1 po vimukt kvacid pa eva kvacin na kicid garala kvacicca / MSS_4965-2 yasmin vimukt prabhavanti mukt payoda tasmin vimukha kutas tvam // MSS_4966-1 poana csana ca tailbhyaga tathaiva ca / MSS_4966-2 svaya karakta caiva yurputrananam // MSS_4967-1 poanamaktv tu yacnna parimardayet / MSS_4967-2 mardita cpi taccnnam amedhya manurabravt // MSS_4968-1 ptavkyamandtya darpecarita yadi / MSS_4968-2 phalita viparta tat k tatra paridevan // MSS_4969-1 ptasya cptastasytas tasypypto'sti kacana / MSS_4969-2 suguptamapi mantra hi bhinattyptaparapar // MSS_4970-1 ptptasatatermantra saraket tatparastu sa / MSS_4970-2 arakyama mantra hi bhinattyptaparapar // MSS_4971-1 ptvpytmavina gaayati na khala paravyasanakaam / MSS_4971-2 prya sahasrane samaramukhe ntyati kabandha // MSS_4972-1 prapadam iraska cnta kalimalamalmase vapui / MSS_4972-2 viphala gagjalamapi madyaghae darbhamuiriva // MSS_4973-1 prtarghanatay kavalita proddaacatapair dagdha jvanahnita kaluita cintbharai klitam / MSS_4973-2 prasnigdhmtadhray pratidina saplvayactaka tvatta ko'pi na vrivha bhuvane jgarti jnmahe // MSS_4974-1 baddhaktrimasajailsabhittir ropito yadi pada mgavairia v / MSS_4974-2 mattebhakumbhataapanalampaasya nda kariyati katha haridhipasya // MSS_4975-1 baddhapadmamukuljali ycito mm utsjya saprati gata kathamauml / MSS_4975-2 antarniruddhamadhupakvaitairitva svapnyate sma nalin nii labdhanidr // MSS_4976-1 baddhabhmabhkusthapua lala bibhratparmukhariporvidhutdharoha / MSS_4976-2 tmaiva sagaramukhe nijamaalgra- cchychaldabhimukhastava deva jta // MSS_4977-1 baddhtikahorai ramibharai pitmacayai / MSS_4977-2 marditpi caraai paramiha madhuraiva critpi sit // MSS_4978-1 baddh mnu sarve nirbandh karmaordvayo / MSS_4978-2 daive paruakre ca para tbhy na vidyate // MSS_4979-1 baddhya bhuyugala bhavanntarld drkto'pi parisuptajane nithe / MSS_4979-2 gatya mandamanughya padau vyaloki dho maypyatibhayt surate sahsa // MSS_4980-1 badhnat pariveamaalamala vaktrendubimbd bahi kurvaccampakajmbhamakalikkarvatasakriym / MSS_4980-2 tanvagy parintyatva hasatvotsarpatvolbaa lvaya lalatva kcanailknte kapolasthale // MSS_4981-1 blya patirea me jagadida jnti tattva punar bhmadhye samupgat tadapi te vikhyyate ya pati / MSS_4981-2 vddh nsya ghe vasmi sucira tihan sthirtreti tan- mtsarydiva rma bhpa bhavata krtirdiganta gat // MSS_4982-1 blya bhavat samra katidh srdha mldala bhukta kelikathmtairapi tath nta raha sdaram / MSS_4982-2 cittndolanallanairmgad vakasthalsphlanair bhya saprati m vin tava mano rantu katha modate // MSS_4983-1 blydapi yo vidritamadonmattebhakumbhasthal- sthlmadhyakavoaraktarasavanmuktpulkapriya / MSS_4983-2 hastastasya katha prasarpatu pura kcchre'pyavasthntare gartvartavivartamnaaakaprpahre hare // MSS_4984-1 blyd devabl suravarasadane kinargyamna yannmkarya kare'maraguruvacanodgtagthnibaddham / MSS_4984-2 dnaudryhyaaurydvayavimalagua sarvabhogaikasra bhartra kmayantyo hariharaghipdamrdhayanti // MSS_4985-1 blydhigamn mayaiva gamita koi parmunnater asmatsakathayaiva prthivasuta sapratyasau lajjate / MSS_4985-2 ittha khinna ivtmajena yaas dattvalambo'mbudher ytas tratapovanni bhavato vddho gun gaa // MSS_4986-1 bhdgatamaalgrarucaya sanaddhavakasthal somo vraino vipakahdayapronmthina karka / MSS_4986-2 utsmbaradavigrahabhar yasya smargresar mr mravadhstanca na dadhu kobha sa vo'vyjjina // MSS_4987-1 brahmakntamida nibaddha pustrprayogena jagat samastam / MSS_4987-2 vrtra k yatra caturmukhatvam o'pi lobhd gamito yuvaty // MSS_4988-1 bhagurgrabahugua- drghsvdaprad priydi / MSS_4988-2 karati mano madya hradamna baiarajjuriva // MSS_4989-1 bharaasybharaa prasdhanavidhe prasdhanaviea / MSS_4989-2 upamnasypi sakhe pratyupamna vapus tasy // MSS_4990-1 bhti candrarahit na kadpi rtri candro'pi rtrirahito gatakntireva / MSS_4990-2 ki kraa yadanayo pratimsameko jto nirantaratay parirambhayoga // MSS_4991-1 bhti dhsaratara timira purastd antasphuradviralatrakabhrametat / MSS_4991-2 dagdhu viyogivipina sitaramivahner dhmo jvaliyata ivnugatasphuliga // MSS_4992-1 bhti blikeya pisparena pulakitvayav / MSS_4992-2 abhinavavasantasagd virmukuleva blactalat // MSS_4993-1 bhti romarji caladalikulakomal vilky / MSS_4993-2 nbhvivarntargata- madannaladhmalekheva // MSS_4994-1 bhti obhtiayaprapacd edo'sy ramayaobh / MSS_4994-2 ve lasatkuntaladhoran reva ki cruharinmanm // MSS_4995-1 bhtyetad dvicandra viyadapi nikhila hantinastu tridant gagpracaturdh pravilasati lasatpacadanta karndra / MSS_4995-2 avaktra (saptavaktra) pariamati tath agu saptasakhy ake tvatkrtimrty navamiva jagadlakyate koipla // MSS_4996-1 bhicrikahomaistu mantrai akarmasdhaka / MSS_4996-2 yantralekhanakairugrair upujapandibhi // MSS_4997-1 bhimukhyadamtrd dara iva sajjana / MSS_4997-2 ghra raktamarakta v ghti svaprasdata // MSS_4998-1 bhradrakamudacitakikikam tmrapicaraa purua puram / MSS_4998-2 majramajumarudharamambujkam advaitacinmayamandimanantame // MSS_4999-1 bhranry karamdadhno na akase mdhava ki bravi / MSS_4999-2 pallpatir ballavavallabhy karagrahe ki vidadhta akm // MSS_5000-1 bhrdigira kvyev aprabhraa iti smt / MSS_5000-2 streu sasktdanyad apabhraatayoditam // MSS_5001-1 bhugngulipallavau kacabhare vyprayant karau bandhotkaranibaddhamnasatay ny dadhn dam / MSS_5001-2 bhtkepasamunnate stanataeparyastacnuk hrsakocitabhumlasubhaga badhnti ji vadh // MSS_5002-1 bhujyendradia kuberakakubha svliya gha karair cumbymbujin sama kumudinmullsya t dakim / MSS_5002-2 eo'dypi parrucirvijayate rtrvaro drgiti krodhdeva laya jagma caturastrgaa sarvata // MSS_5003-1 bhoga stanayormahatyatimahn muktsraja bhsuro mhtmyvahitaprabhtasumanobo'pi te'nta sthita / MSS_5003-2 bhla svacchavirocana balirasvapysta evodare rom vikriyay yuvatvabhavay vindhyval vartate // MSS_5004-1 bhogabhaavat kucakumbhasapad antarvikramadhuri vilokitni / MSS_5004-2 agnyanagapiunni kulgann dhrtmanmapi mana paritpayanti // MSS_5005-1 bhogacaikakhaa syd dvitya coccakhaakam / MSS_5005-2 tulyanmkita caitad iti madhyamalakaam // MSS_5006-1 bhogina kimapi samprati vsarnte sapannalikhalapallavitopaaly / MSS_5006-2 grmsturabharabandhuragomaygni- dhmvalvalayamekhalino haranti // MSS_5007-1 bhoginetraparivartanavibhramea mrty nitambavalankulat vahanty / MSS_5007-2 yasyanairaviralotkalikkalpa- parykula hdayamambunidhirmamantha // MSS_5008-1 bhoginau maalinau tatkaonmuktakacukau / MSS_5008-2 varamviau spau na tu tanvy payodharau // MSS_5009-1 bhoge ca padaika syt kiciducca dvityakam / MSS_5009-2 prabhunmkita caitat kanihasyeti lakaam // MSS_5010-1 bhyantard bhaya rakan suraked bhyato bhayam / MSS_5010-2 bhyantard bhaya jta sadyo mla nikntati // MSS_5011-1 bhy kucbhymibhakumbhayo rr dyate'svanayorna tbhym / MSS_5011-2 bhayena gopyitamauktikau tau pravyaktamuktbharavimau yat // MSS_5012-1 ma vipacyamna ca samyak pakva ca yo bhiak / MSS_5012-2 jnyt sa bhaved vaidya eas taskaravttaya // MSS_5013-1 mattabhramarakulkulni dhunvann uddhtagrathitarajsi pakajni / MSS_5013-2 kntn gagananadtaragata satpa viramayati sma mtariv // MSS_5014-1 mattn ravaasubhagai kjitai kokiln snukroa manasijaruja sahyat pcchateva / MSS_5014-2 age ctaprasavasurabhirdakio mruto me sndraspara karatala iva vypto mdhavena // MSS_5015-1 madhyhna nadvsa samje devatrcanam / MSS_5015-2 satata uciveacety etad dambhasya jvitam // MSS_5016-1 mantraajayaabdai pratipadahukraghargharrvai / MSS_5016-2 svayamuktasdhuvdair antarayati gyano gtam // MSS_5017-1 mantra surabhi marut ktdau datta phala ca purata kaukaakkhyam / MSS_5017-2 bhagna mukha vimukhat ca tata ukn rj pura panasa krtiriya tavaiva // MSS_5018-1 mantraotsav vipr gvo navatotsav / MSS_5018-2 patyutshayut nrya aha ka raotsava // MSS_5019-1 mantrya tena deva tv tadvaiyarthya samarthaye / MSS_5019-2 apatha karkaodarka satya satyo'pi daivata // MSS_5020-1 manthinkalaa ea sadugdhasindhur vetra ca vsukiraya girirea mantha / MSS_5020-2 sapratyupohamadamantharabhudaa- kayanvasara eva sursurm // MSS_5021-1 mayrtiriputrsa kuddau davaiktn / MSS_5021-2 labdhoday hrbhayena kmp ghnantyanuyyina // MSS_5022-1 maradapi viruta kurv spardhay saha mayrai / MSS_5022-2 ki jnanti vark kk kekrava kartum // MSS_5023-1 mardayati pibhy knte kamalakorake / MSS_5023-2 sindratilake bl kastrtilaka vyadht // MSS_5024-1 mardya vakojayuga nipya bimbdhara me kabar vyudasya / MSS_5024-2 nvsamsannakaro niruddha svapne vayasyo'dya rahasyacea // MSS_5025-1 marn madana sadyo dpta cetasi jyate / MSS_5025-2 sa vddhi nyate kma tasmin dveye'pi yoitm // MSS_5026-1 mayastho hatvgni smo mrgn pidhpayan / MSS_5026-2 vidadhti jvara doas tasml laghanamcaret // MSS_5027-1 mlannavanlanrajatulmlambate locana aithilya navamalliksahacarairagairapi svktam / MSS_5027-2 lpdadhara sphuratkalayati prekhatpravlopamm nandaprabhavca bpakaik muktriya bibhrati // MSS_5028-1 mlitanayann yat surataraso'nusavida kurute / MSS_5028-2 mithunairmitho'vadhritam arcitamidameva kmanirvahaam // MSS_5029-1 mlitlasavivartitatrakkm utkahabandhanadaralathabhuvallm / MSS_5029-2 prasvedavrikaikcitagaabimb sasmtya tmaniameti na ntimanta // MSS_5030-1 mukta hdi mauktika mgad bhillai radopydade lukai karae'valuhi piita rakta na naktacarai / MSS_5030-2 he prndra karndrakumbhadalane bhto bhavnagra anyatraiva phalopadhnamakhila haste yaaste param // MSS_5031-1 muktapupasurabhktakeap muktlatprahasitastanabhrakhinn / MSS_5031-2 puyena kntadhavalyatapakmalkyo dsyo nmupanamanti balttaruya // MSS_5032-1 mumikaihikasukhecchubhirarcanya ligadvaya purariporadhinbhitrtham / MSS_5032-2 preyakargraruhabhvitacandrarekha modya kasya ktino na cirya loke // MSS_5033-1 mla kvaciduddht kvacidapi cchinn sthal barhim namr kusumoccaycca sadaykgrakh lat / MSS_5033-2 ete prvavilnavalkalatay rhavra khina sadyacchedamam vahanti samidh prasyandina pdap // MSS_5034-1 mlakaakitakomalabhunlam rdrguldalamanaganidghatapta / MSS_5034-2 asy karea karamkalaymi kntam raktapakajamiva dvirada sarasy // MSS_5035-1 mlato valitakuntalacruca- crlakaprakaralchitabhlabhga / MSS_5035-2 kakniveaniviktanvirea veacira jayati kuntalakminnm // MSS_5036-1 mlato vidrumargatmra sapallav pupacaya dadhn / MSS_5036-2 kurvantyaok hdaya saoka nirkyam navayauvannm // MSS_5037-1 mlgra sakalabhuvanalghyasaurabhyall- khela klgarutaruvara kvsti dhanyastvadanya / MSS_5037-2 dye'pyeva tvayi viracita vkya saga bhujagai pratysdatpathikajanatpraghtaikatnai // MSS_5038-1 mlgranibaddhakaakatanurnirgandhapupodgama chy na ramahri na ca phala kutkmasatarpaam / MSS_5038-2 burbradruma sdhusagarahitastattvadstmaho anyemapi khin phalavat guptyai vtirjyase // MSS_5038A-1 mld ratnasnormalayavalayitd ca klt payodher yvanta santi kvyapraayanapaavaste viaka vadantu / MSS_5038A-2 mdvkmadhyaniryanmasarasajharmdhurbh gyabhj vcmcryaty padamanubhavitu ko'sti dhanyo madanya // MSS_5039-1 mlntt syakenyatena syte bhau maukaliamue / MSS_5039-2 prpysahy vedanmastadhairyd apyabhrayaccarma nnyasya pe // MSS_5040-1 mtyuto naiva manorathn anto'sti vijtamida maydya / MSS_5040-2 manorathsaktiparasya citta na jyate vai paramrthasagi // MSS_5041-1 mdgantastama iva sarasmni sabhya paka trsrthairiva patiuc phenakai liapd / MSS_5041-2 bhrntydaasphuabisalatcucubhicacu cakrai cakr bandktavirahakccandralekh ivaite // MSS_5042-1 mdyante vasitamaruto yatkucotsedhakampair antardhynt truati ca doryadbahirlakyalbha / MSS_5042-2 pakmotkepavyatikarahato yacca bpas tadete bhvcai truitahdaya manyumvadeyanti // MSS_5043-1 madbhirabhito valivcr lolamnavitatgulihastai MSS_5043-2 subhruvmanubhavt pratipede muimeyamiti madhyamabhai // MSS_5044-1 mya stanamaala pratimuhu sacumbya gaasthal grv pratyavalambya sabhramabalairhanyamna karai / MSS_5044-2 suptasydrinadnikujagahane matta payodnilai karnte maaka kimapyarivadhsrthasya te jalpati // MSS_5045-1 merumalayamurv- valayamalaktya krtikarprai / MSS_5045-2 magalampnuhi nitya guamaya jaya jva yvaddityam // MSS_5045A-1 moda kumudkareu vipada padmeu klnala paceorviikheu sndraiirakra aigrvasu / MSS_5045A-2 mlni mnavatmukheu vinaya cetasu vmabhruv vddhi vrdhiu nikipannudayate devastamkmuka // MSS_5046-1 modavsitacaldharapallaveu nidrkayitavipalalocaneu / MSS_5046-2 vymapatratilakeu vilsinn obh babandha vadaneu madvaea // MSS_5047-1 modhtabhgapakapavanaprekhadrajapijare padma rrvasatti ndbhutamida ramya praktyaiva tat / MSS_5047-2 taccitra yadartikaharudhirapraklinnatkasphurad- dhre'sau bhavatacira nivasati strtve'pi h sat // MSS_5048-1 modin samadhun paridhsarea savykulabhramavat patat purastt / MSS_5048-2 ysitsmi sakhi tena divvasne mattena ki praayin na hi kesarea // MSS_5049-1 modni sumeduri ca mdusvdni ca kmruhm udyneu vaneu labdhajanu santtaremapi / MSS_5049-2 kitu rphalat tavaiva jayin mlra dimaale yasyaitni phalni yauvanavatvakojalakmgh // MSS_5050-1 modena kadambakandalabhuv limpannaea nabha prtisphtamayravndanaanaprastvanpaita / MSS_5050-2 ambhodaprathamodabinduracannirmagharma anair vyurvti bhayakara pravasat meghakarambara // MSS_5051-1 modairmaruto mg kisalayollsais tvac tpas pupai acara phalai akunayo gharmrditchyay / MSS_5051-2 skandhairgandhagajs tvayaiva vihit sarve ktrths tatas tva vivopaktikamo'si bhavat bhagnpado'nye drum // MSS_5052-1 modais te dii dii gatairdramkyam skl lakm tava malayaja draumabhygat sma / MSS_5052-2 ki payma subhaga bhavata krati kroa eva vylastubhya bhavatu kuala muca na sdhayma // MSS_5053-1 mnynmhnty vg gtrt prtrbht / MSS_5053-2 bhogo rogo modo moho dhyeye dhyecche dee keme // MSS_5054-1 mnybhyasannyarayarudita kcchravratnyanvaha medachedapadni prtavidhaya sarve huta bhasmani / MSS_5054-2 trthnmavaghanni ca gajasnna vin yatpada- dvandvmbhoruhasastuti vijayate deva sa nryaa // MSS_5055-1 amnye smtitantre ca lokcre ca sribhi / MSS_5055-2 arrrdha smt jy puypuyaphale sam // MSS_5056-1 mra chittv kuhrea nimba paricarettu ya / MSS_5056-2 yacaina payas sicen naivsya madhuro bhavet // MSS_5057-1 mra yadyapi gat divasste pupasaurabhaphalapracur ye / MSS_5057-2 hanta saprati tathpi jann chyayaiva dalayasyatitpam // MSS_5058-1 mr ki phalabhranamrairaso ramy kimmacchida sacchy kadaldrum surabhaya ki pupitcampak / MSS_5058-2 etst niravagrahograkarabhollhrdharh puna amyo bhrmyasi mha nirmaruti ki mithyaiva martu marau // MSS_5059-1 mrkuro'yamarua- ymalarucirasthinirgata sutanu / MSS_5059-2 navakamahakarparapun mrdhevordhva gata sphurati // MSS_5060-1 mrmajulamajarvaraara satkiuka yaddhanur jy yasylikula kalakarahita chatra situ sitam / MSS_5060-2 mattebho malaynila parabhto yadvandino lokajit so'ya vo vitartartu vitanurbhadra vasantnvita // MSS_5061-1 mre pallavite sthitv kokil madhurasvaram / MSS_5061-2 cukja kmin cittam karantva dtik // MSS_5062-1 mrai kema bhall- takairbhaya plubhistathrogyam / MSS_5062-2 khadiraambhy durbhi- kamarjunai obhan vi // MSS_5063-1 mlena tmrauddhi syc chuddhi ksyasyabhasman / MSS_5063-2 sauddh rajas nrys tainy vegata uci // MSS_5064-1 ya payan vyaya kuryt ydalpatara vyayam / MSS_5064-2 ybhve vyaya kurvan kubero'pi vinayati // MSS_5065-1 yatgrasitaraminibaddha lchanacchavimarasadigdham / MSS_5065-2 candrakaitavamarutpaacakra krayotsjati ki smarabla // MSS_5066-1 yatgulirabhdatirikta subhruv kraimalini madhye / MSS_5066-2 roiu priyakara pthulsu sparampa sakalena talena // MSS_5067-1 yati sarvakry tadtva ca vicrayet / MSS_5067-2 attn ca sarve guadoau ca tattvata // MSS_5068-1 yatmiva vidhvastm j pratihatmiva / MSS_5068-2 dptmiva dia kle pjmapahatmiva // MSS_5069-1 yaty guadoajas tadtve kipranicaya / MSS_5069-2 atte kryaeaja atrubhirnbhibhyate // MSS_5070-1 yaty ca tadtve ca yat sydsvdapealam / MSS_5070-2 tadeva tasya kurvta na lokadviamcaret // MSS_5071-1 yaty pratikrajas tadtve dhanicaya / MSS_5071-2 atte kryaeajo naro'rthairna prahyate // MSS_5072-1 yaty ca jayedm artha sagavivarjant / MSS_5072-2 anityatvena ca sneha kudha yogena paita // MSS_5073-1 yadvreu sarveu kurydptn parkitn / MSS_5073-2 dadta dhana taistu bhsvnusrairivodakam // MSS_5074-1 yavyaya sadnua chedana saayasya ca / MSS_5074-2 ania tasya ca jna mantri trividha phalam // MSS_5075-1 yavyaye'nnasaskre ghopaskrarakae / MSS_5075-2 auce'gnikrye sayojy rak strmiya smt // MSS_5075A-1 yavyayau yasya ca savibhaktau channaca cro nibhtaca mantra / MSS_5075A-2 na cpriya mantriu yo bravti s sgarnt pthiv prasti // MSS_5076-1 yast kalaha pureva kurute na srasane vsaso bhugnabhrratikhayamnamadhara dhatte na keagrahe / MSS_5076-2 agnyarpayati svaya bhavati no vm hahligane tanvy ikita ea saprati puna kopaprakro'para // MSS_5077-1 yasya tvadapi karma karotu kacit tenpi mtaradhika kimihnubhvyam / MSS_5077-2 ste sukha ya iha bhratavarasmany ste sa kicidita uttarato'pastya // MSS_5078-1 yasya turyabhgena vyayakarma pravartayan / MSS_5078-2 anynatailadpo'pi cira bhadri payati // MSS_5079-1 yccaturthabhgena vyayakarma pravartayet / MSS_5079-2 prabhtatailadpo hi cira bhadri payati // MSS_5080-1 yta mmaparicitay velay mandira te coro dayas tvamiti madhura vyharanty bhavaty / MSS_5080-2 mande dpe madhulavamuc mlay mallikn baddha ceto dhataramida bhubandhacchalena // MSS_5081-1 yta sakhi dayita cirt pravst kmga tava virahnalena taptam / MSS_5081-2 sadyo'mu nijamdulgasagadnt satpti naya bhava samukh kimevam // MSS_5082-1 yta kumudevaro vijayate sarvevaro mruto bhga sphrjati bhairavo na nikaa prevaro mucati / MSS_5082-2 ete siddharas prasnaviikho vaidyo'navadyotsavo mnavydhiraya kodari katha tvaccetasi sthsyati // MSS_5083-1 ytaste sampa tava guavimaln paito vdakart kvye bhavye hi revbhavavigatarase rugyuge rogahart / MSS_5083-2 nha jne cikits sakalaguanidhe durdaridratvaroge rmadrjrjunendraprabalamapi yate kalpit s cikits // MSS_5084-1 yt sakhi var vardapi ysu vsaro drgha / MSS_5084-2 dii dii nratarago nratarago mampi hdayea // MSS_5085-1 yt jaladval sarabhasa vidyutsamligit ailn parita saabdamahibhukre narntyati / MSS_5085-2 eva satyapi hanta saprati patirdentara prasthitas tad dukha vinivedyat sakhi katha kasydhungre may // MSS_5086-1 yt madhuymin yadi punarnyta eva prabhu pr yntu vibhvasau yadi punarjanmagraha prrthaye / MSS_5086-2 vydha kokilabandhane vidhuparidhvase ca rhugraha kandarpe haranetraddhitiraha prevare manmatha // MSS_5087-1 yt madhurajan madhurajangtihdyeyam / MSS_5087-2 akurita smaraviap smara via pnastanmabalm // MSS_5088-1 yt rajan bhaviyati mahvileadvnalo nodvega sahas kgi manas kryo rathghvaya / MSS_5088-2 ittha bpaniruddhagadgadatay sabhya kok cira cintpraman vinodavimukho haho vidhi nindati // MSS_5089-1 yt ratinyakasya vipina rrdhikbhygato daivdeva harica tatra caturaceo'pi tatrgamat / MSS_5089-2 ghra parvatakandarodaragata lsya ikhn pura paymti hari nigadya anakairgeha samabhygamat // MSS_5090-1 ytsi vimuca vepathubhara dsi ki kenacin nla colamamu vimuca haratu sveda nithnila / MSS_5090-2 ityantarbhayasannakahamasakd ymti talptithir trasyant parirabhyate suktin svaira navasvairi // MSS_5091-1 yti phullakusuma kusumgamo'yam e akatilak aradgateti / MSS_5091-2 bha prahyati jano na punarmamaitad yuprahamiti yti manovidam // MSS_5092-1 yti yti kheda karoti madhu harati madhukarvny / MSS_5092-2 adhidevat tvameva rriva kamalasya mama manasa // MSS_5093-1 yti yti punareva jala prayti padmkuri vidhunoti dhunoti pakau / MSS_5093-2 unmattavad bhramati kjati mandamanda kntviyogavidhuro nii cakravka // MSS_5094-1 yti riyamajas nayanayorambhoruhapreyas sanha stanayoraya kalayate sabhogayogy dam / MSS_5094-2 vaidagdhyena sahsik vitanute vcmiya prakriy mugdhy punaraindav na sahate mukhymabhikhy mukham // MSS_5095-1 yti skhalitai pdair mukhavaivaryasayuta / MSS_5095-2 lalasvedabhg bhrigadgada bhate vaca // MSS_5096-1 kampamnamadho'vek ppa prpta sad nara / MSS_5096-2 tasmd yatnt parijeya cihnairetairvicakaai // MSS_5097-1 yti ho'bhimukho yadi v kr prakurvan viluthastathgre / MSS_5097-2 ghra tadn dhruvamadhvagn bhavet prabhto dhanadhnyalbha // MSS_5098-1 ytu ytu kheda karotu madhu haratu cpyany / MSS_5098-2 adhidevat tvameva rriva kamalasya mama manasa // MSS_5099-1 yte ca tirohito yadi punardo'nyakrye rato vci smeramukho viaavadana svakleavde muhu / MSS_5099-2 antarvemani vsamicchati bha vydhti yo bhate bhtynmapardhakrtanaparastanmandira na vrajet // MSS_5100-1 yte dayite manorathaatairntv kathacid dina gatv vsagha jae parijane drgh kath kurvati / MSS_5100-2 dasmtyabhidhya satvarapada vydhya cnuka tanvagy ratiktarea manas nta pradpa amam // MSS_5101-1 yte dayite marusthalabhuvmullaghya durlaghyat gehiny paritoabpataralmsajya di mukhe / MSS_5101-2 datv pluamkarrakavaln svencalendard ma karabhasya kearasabhrbalagna raja // MSS_5102-1 yte rabhasdyadi priyatame pratyudgat no cira no v maalitonnatastanataa gha samligita / MSS_5102-2 liya svabhujvalambamathav premrdray no gir sabhvybhihito hatsi sarale svaireva duceitai // MSS_5103-1 yte'rthini gotrabhidyabhimate karo'mucat kuala kmstra kila bhrilocanayuga tasmin samsajjatm / MSS_5103-2 nanvetat kurunyakasya hdaya tasmt samdhyat sabhtas tapaso'tra yo ratiraso mprthato hyatm // MSS_5104-1 yte rutigocara priyatamaprasthnakle puras talpntasthitay tadnanamala dv cira mugdhay / MSS_5104-2 socchvsa dhamanyunirbharagaladbpmbudhauta tay sva vaktra viniveya bharthdaye niabdaka rudyate // MSS_5105-1 ytaiva ni nipatikarai kra dimantara bhminyo bhavaneu bhaagaairagnyalakurvate / MSS_5105-2 mugdhe mnamapkaroi na mangadypi roea te h h blamlato'pyatitar tanv tanustmyati // MSS_5106-1 ytaiva ni mano mgadmunnidramtanvat mno me kathamea saprati nirtaka hdi sthsyati / MSS_5106-2 hpohamima sarojanayan yvad vidhattetar tvat kmanptapatrasuama bimba babhse vidho // MSS_5107-1 yto dayitas taveti sahas na raddadhe bhita sadya samukhat gate'pi sumukh bhrnti nij manyate / MSS_5107-2 kahleibhuje'pi nyahday svapnntara akate pratyvttimiya priyasya kiyat pratyetu todar // MSS_5108-1 yto bhavata piteti sahas mturniamyodita dhldhsarito vihya iubhi krrasn prastutn / MSS_5108-2 drt smeramukha prasrya lalita bhudvaya blako ndhanyasya pura sameti paray prty raadghargharam // MSS_5109-1 yto vanaml ghapatirli samyta / MSS_5109-2 smara sakhi pinistra vipratiedhe para kryam // MSS_5110-1 yt tribhgata kuryd vyaya dharmaparo nara / MSS_5110-2 etadeva hi pitya yadydalpako vyaya // MSS_5111-1 ynta guina dv prahyeddriyeta ca / MSS_5111-2 guino hydt bhya ceante tasya sapade // MSS_5112-1 ynta svapati dv bhakayant sadkhilam / MSS_5112-2 parityakt nijai putrair bndhavai svajanais tath // MSS_5113-1 yntamlokya hari pratolym ly purastdanurgamek / MSS_5113-2 romcakampdibhirucyamna bhm jugha praamantyathainam // MSS_5114-1 ynti tvarita gabhrasarit kleu bhmruh mleu vyathit nidghapathik ktya tade param / MSS_5114-2 yatpupairadhivsana nibiay yacchyay plana yanmandairupavjana ca pavanai ktya tadurvruhm // MSS_5115-1 ynti yatra nivasanti cirya cea nirynti caivamamit sarito yato'm / MSS_5115-2 devairhteu bahuleu maivapbhyo ya prvavat sa jayatdamtaikabhmi // MSS_5116-1 ynti ynti satata nra iira khara na gaayanti / MSS_5116-2 vidmo na hanta divas kasya kimete kariyanti // MSS_5117-1 yntyagre nanu tanubhav uttamar iveme ayylagn phaabhta ivbhnti dr idnm / MSS_5117-2 krgehapratimamadhun mandira dyate me tatra sthtu prasajati mano na kaa na kardham // MSS_5118-1 ynty nijayuvatau vant saaka barhmaparaikhain bharea / MSS_5118-2 lokya vyavadadhata puro mayra kminya radadhuranrjava nareu // MSS_5119-1 ynty divasariya padatalasparnubhvdiva vyomokatarornavnakalikguccha samujjmbhate / MSS_5119-2 tanvannavatasavibhramamasvkuragdm unmlattaruaprabhkarakarastoma samudbhsate // MSS_5120-1 yminostadakor ajanarekhvidhi vitanvanty / MSS_5120-2 pi prasdhiky prpadapga cirea viramya // MSS_5121-1 ysa parahis vaitasikasrameya tava sra / MSS_5121-2 tvmapasrya vibhjya kuraga eo'dhunaivnyai // MSS_5122-1 ysaatalabhyasya prebhyo'pi garyasa / MSS_5122-2 gatirekaiva vittasya dna e vipattaya // MSS_5123-1 ysaokabhayadukhamupaiti martyo mnena sarvajananinditavearpa / MSS_5123-2 vidydaydamayamdiguca hanti jtveti garvavaameti na uddhabuddhi // MSS_5124-1 ysalathabhuvalliradhikasmerai .- -.- lolpgakapolapliralikastomrdhaluptlak / MSS_5124-2 nyasyant madayatyanvta iva pracchdanycala mugdh svedaniptaskmasicayavyaktastan vakasi // MSS_5125-1 ysdalaghutarastanai svanadbhi rntnmavikacalocanravindai / MSS_5125-2 abhyambha kathamapi yoit samhais tairurvnihitacalatpada pracele // MSS_5126-1 ysnavicintayannagaayallbha tata kicidapy ambho mucati krtimtraarao dhrdhara sarvata / MSS_5126-2 tadyatndupayujya vardhayatu v dturyaa vata mauhydetadupekya nayatu v loka prama tata // MSS_5127-1 ysya bahubhirdugdh pt vatsena sadgavm / MSS_5127-2 suikito'pi gopla prayatnena duhta kim // MSS_5128-1 ysyasi kad knte madantakamayi prabhe / MSS_5128-2 iti prenduvadancchdayad vsas mukham // MSS_5129-1 ysyasyavadhvaparyavasite gatveti sabhvyate saprpte tvayi yni tnyapi sukhnyadyparoki na / MSS_5129-2 kitvajtaviyogavedanamida sadyastvayi prasthite ceta ki nu karyattyavidita samya na nicyate // MSS_5130-1 ysymi punastavntikamaha yme vyatte priyety uktv pakajalocan sarabhasa knt samja yayau / MSS_5130-2 jte kvpi ca sjate kimu samyteti mrga muhur dara daramatho may nii mang labdho na nidrrasa // MSS_5131-1 yu karma ca vitta ca vidy nidhanameva ca / MSS_5131-2 pacaitni hi sjyante garbhasthasyaiva dehina // MSS_5132-1 yu kallolalola katipayadivasasthyin yauvanarr arth sakalpakalp ghanasamayataidvibhram bhogapr / MSS_5132-2 kahleopagha tadapi ca na cira yat priybhi prata brahmaysaktacitt bhavata bhavabhaymbhodhipra tartum // MSS_5133-1 yuprane drghamyur vcya mauhrtikairjanai / MSS_5133-2 jvanto bahu manyante mt prakyanti ka puna // MSS_5134-1 yu riya yao dharma loknia eva ca / MSS_5134-2 hanti reysi sarvi puso mahadatikrama // MSS_5135-1 yu r krtiraivaryam ia puruasya y / MSS_5135-2 bhavantyeva hi tatkle yathnicchorviparyay // MSS_5136-1 yusattvabalrogyasukhaprtivivardhan / MSS_5136-2 rasy snigdh sthir hdy hr sttvikapriy // MSS_5137-1 yusra yuavanam tusra kusumasyakavayasya / MSS_5137-2 sundari jvitasro ratibhogarasmtasvda // MSS_5138-1 yuktakebhyacorebhya parebhyo rjavallabht / MSS_5138-2 pthivpatilobhcca prajn pacadh bhayam // MSS_5139-1 yudhn dhanu reham sann ca medin / MSS_5139-2 phaln cmravkasya devn ca mahevara // MSS_5140-1 yurghte gue rog nitya mtyurvidhiu / MSS_5140-2 rogya kautikteu bala me payastu ca // MSS_5141-1 yurdnamahotsavasya vinatakobht mrtimn vivso nayanotsavo mgad krte praka para / MSS_5141-2 nanda kalitkti sumanas vrariyo jvita dharmasyaiva niketana vijayate vra kaligevara // MSS_5142-1 yurdrghatara vapurvaratara gotra garyastara vitta bhritara bala bahutara svmitvamuccaistaram / MSS_5142-2 rogya vigatntara trijagati lghyatvamalpetara sasrmbunidhi karoti sutara ceta kprdrntaram // MSS_5143-1 yurnayati payat pratidina yti kaya yauvana pratyynti gat punarna divas klo jagadbhakaka / MSS_5143-2 lakms toyataragabhagacapal vidyuccala jvita yasmnm aragata araada tva raka rakdhun // MSS_5144-1 yurnrataragabhaguramiti jtv sukhensita lakm svapnavinavarti satata bhogeu baddh ruci / MSS_5144-2 abhrastambaviambi yauvanamiti premvagh striyo yairevtra vimucyate bhavarast taireva baddho jana // MSS_5145-1 yurbala vipulamastu sukhitvamastu kalyamastu vipul tava krtirastu / MSS_5145-2 rrastu dharmamatirastu ripukayo'stu satnavddhirabhivchitasiddhirastu // MSS_5146-1 yuryao bala vittam kkadbhi priyi ca / MSS_5146-2 pitaivrdhanyo'gre daivata hi pit mahat // MSS_5147-1 yurlekh pavanacalanliadpopamey sapaccai madavaacalatkmindilol / MSS_5147-2 tvracntardahati hdaya viprayoga priyebhyas tasmdetat satatamamala brahma nta prapann // MSS_5148-1 yurvaraata n parimita rtrau tadardha gata tasyrdhasya parasya crdhamapara blatvavddhatvayo / MSS_5148-2 ea vydhiviyogadukhasahita sevdibhirnyate jve vritaragacacalatare saukhya kuta prinm // MSS_5149-1 yurvaraata n parimita rtrau tadardha hta tasyrdhasya ca kicideva jaray blyena kicid htam / MSS_5149-2 kicid vydhiviyogadukhamaraairbhplasevrasair naa iamatastaragatarala pus sukha kva kae // MSS_5150-1 yurvyucala surevaradhanurlola bala yauvana vidyudvac capala dhana girinadkallolavac cacalam / MSS_5150-2 truya karikaratlatarala deha ca rogkula jtv sarvamida kurudhvamamala dharma sad nicalam // MSS_5151-1 yurvyuvyathitanalinpatramitra kimanyat sapacchampdyutisahacar svairacr ktnta / MSS_5151-2 kasmdasmin bhramasi tamasi tva prayhi prayga paunapunya bhuvi bhagavat svardhun te dhunte // MSS_5152-1 yurvsaramsavatsaragae gacchatyadra pathair krmanti ktntaksarakhuraku rajorjaya / MSS_5152-2 allaghitaaiav iti vayasadhi dadhn iti vyakt varjitayauvan iti tath nandanti tandrlava // MSS_5153-1 yurvitta ghacchidra mantramaithunabheajam / MSS_5153-2 apamna tapo dna nava gopyni yatnata // MSS_5154-1 yurvitta ghacchidra mantramaithunabheajam / MSS_5154-2 dnamnpamna ca navaitni sugopayet // MSS_5155-1 yurvddhikayotkarahetu klavinirgatam / MSS_5155-2 vchat dhaninmia jvitt parama dhanam // MSS_5156-1 yurvedaktbhysa sarve priyadarana / MSS_5156-2 ryalaguopeta ea vaidyo vidhyate // MSS_5157-1 yurvedamadhyn kevala saparigraham / MSS_5157-2 dyante bahavo vaidy vydhibhi samabhiplut // MSS_5158-1 yua kaa eko'pi na labhya svarakoibhi / MSS_5158-2 sa cennirarthaka nta k nu hnistato'dhik // MSS_5159-1 yua kaa eko'pi na labhya svarakoibhi / MSS_5159-2 sa vth nyate yena tasmai npaave nama // MSS_5160-1 yua kaa eko'pi sarvaratnairna labhyate / MSS_5160-2 nyate yad vth so'pi pramda sumahnayam // MSS_5161-1 yumn prmukho bhujt dhanavn dakimukha / MSS_5161-2 pacime tu yaasv syn na kadcidudamukha // MSS_5162-1 yuya sarvath rakya prinmiha dhmat / MSS_5162-2 apyalpaguasapanno jvan bhadri payati // MSS_5163-1 yustaiccalamapyi arrametan mtyurgrasiyati kadeti na ko'pi veda / MSS_5163-2 adyaiva tad bhajata muktipatha dvijendr jyehgamvadhi hi tihati ki na dara // MSS_5164-1 yuste kiyadasti tatra ca kiyat truyamatrpi vpy ardha nirgilita nitmakatay yatrsti sago na te / MSS_5164-2 e santi kati ka praayajas tatrpi kopo yadi vyartha nicinu cakravki janana kaste hita vakyati // MSS_5165-1 yuste naravra vardhatu sad hemantartriryath lokn priyavardhano bhava sad hemantasryo yath / MSS_5165-2 lokn bhayavardhano bhava sad hemantatoya yath na yntu tavrayo'pi satata hemantapadma yath // MSS_5166-1 yi kaikni yauvanamapi pryo jardhysita sayog virahvasnaviras bhog kaadhvasina / MSS_5166-2 jnanto'pi yathvyavasthitamida lok samasta jagac citra yad gurugarvabhvitadhiya krudhyanti mdyanti ca // MSS_5167-1 yrekh cakrsy kare drghyas vidhi / MSS_5167-2 auryagarvanirvhapraty ca manobhuva // MSS_5168-1 ye vyaye tath nitya tyaktalajjas tu vai bhavet / MSS_5168-2 na kucitena ghena nitya prvaradibhi // MSS_5169-1 yodhane kagati sahyam avpya ya katriyaklartrim / MSS_5169-2 dhr it rmaparavadhasya sabhvayatyutpalapatrasrm // MSS_5170-1 raktatmeti mukha jihv v ymat yad / MSS_5170-2 tad prjo vijnyn mtyumsannamtmana // MSS_5171-1 raktadrghanayano nayanbhirma kandarpakoilalita vapurdadhna / MSS_5171-2 bhyt sa me'dya hdaymburuhdhivart vndavnagarangaracakravart // MSS_5172-1 raktarjibhiriya kusumairnavakandal salilagarbhai / MSS_5172-2 kopd antarbpe smarayati m locane tasy // MSS_5173-1 raktkuradantur kamalin nymin ymin stokonmuktaturamambaramaerat pragalbha maha / MSS_5173-2 apyete sahakrasaurabhamuco vclit kokilair ynti priyaviprayuktayuvatmarmacchido vsar // MSS_5174-1 raktn navamadhu anairpiban padminn klonnidre kuvalayavane ghramna sallam / MSS_5174-2 svinno dnairvipinakari saumya seviyate tvm modnmahamahamikmdian gandhavha // MSS_5175-1 raktyatapupabanayane snigdhjanaymik kmrruakarikrakusumottase mahnlatm / MSS_5175-2 unmlattilakntare mgamadakodrdrabindpam dhatte mugdhatamlakntimadhupvnda vasantariya // MSS_5176-1 raktairnavapallavairviapino netrotsava tanvate tn dhunvannayamabhyupaiti madhurmodo maruddakia / MSS_5176-2 tenligitamtra eva vidhivat prdurbhavannirbhara- krktakayitena manas loko'yamunmdyate // MSS_5177-1 rays tu svakai kuryu srthik srthikai saha / MSS_5177-2 sainik sainikaireva grme'pyubhayavsibhi // MSS_5178-1 rabdhamabdhimathana svahastayitv dvijihvamamarairyat / MSS_5178-2 ucitas tatparimo viama viameva yajjtam // MSS_5179-1 rabdh kimu ketakkisalayairml kimymin karprasya parapar malayajakodasya lekhthav / MSS_5179-2 dhr vaibudhasaindhav nu visayatyho himnmay vi pacaarasya tvakadorbhag katha gyate // MSS_5180-1 rabdh makaradhvajasya dhanuaitasystanurvedhas tvadvileavieadurbalatay jt na tvaddhanu / MSS_5180-2 tat sapratyapi re prasda kimapi premmtasyandin di ntha vidhehi s ratipate ijpi samjyatm // MSS_5181-1 rabdhe dayitmukhapratisame nirmtumasminnapi vyakta janmasamnaklamilitmauccha varati / MSS_5181-2 tmadrohii rohiparivhe paryakapakeruha sakocdatidusthitasya na vidhes tacchilpamunmlitam // MSS_5182-1 rabdhe paahe sthite gurujane bhadrsane laghite skandhoccraanamyamnavadanapracyotitoye ghae / MSS_5182-2 rjhya visarjite mayi jano dhairyea me vismita sva putra kurute pituryadi vaca kastatra bho vismaya // MSS_8183-1 rabhante'lpamevj kma vyagr bhavanti ca / MSS_8183-2 mahrambh ktadhiyas tihanti ca nirkul // MSS_5184-1 rabheta nara karma svapauruamahpayan / MSS_5184-2 nipatti karmao daive paurue ca vyavasthit // MSS_5185-1 rabhetaiva karmi rnta rnta puna puna / MSS_5185-2 karmyrabhama hi purua rrnievate // MSS_5186-1 rabhyate mahatkrya yai kudrairapi prthivai / MSS_5186-2 te cakravartino bhtv jyante bhadrabhjanam // MSS_5187-1 rambhagurv kayi kramea laghv pur vddhimat ca pact / MSS_5187-2 dinasya prvrdhaparrdhabhinn chyeva maitr khalasajjannm // MSS_5188-1 rambharatit'dhairyam asatkryaparigraha / MSS_5188-2 viayopasev cjasra rjasa gualakaam // MSS_5189-1 rambharamayni vimarde virasni ca / MSS_5189-2 pryo vairvasnni sagatni khalai saha // MSS_5190-1 rt kravahne praviracitataprastarntarniaai saragranthikanthvivaravaaviacchtavtbhibhtai / MSS_5190-2 nt kcchrea pnthai vabhiriva nivia jnusakocakubjair antardurvradukhadviguataraktymaymstri ym // MSS_5191-1 rdasau taruvarastava kuntalnm kalpamtmakusumairabhiycamna / MSS_5191-2 bhya samhvayati y kalakahandair rohabhramdugmini tatra yma // MSS_5192-1 rddha kimu daivata kuvalayaistepe tapacandram ki nmyamida ca kcanaruc ki bhgyamujjmbhate / MSS_5192-2 daiva vdya kimnuklikamabhd blapravlariym asy smerado dadhatyavayavaupamya yadetnyapi // MSS_5193-1 rddho mrddhabhiryat tuhinakarakallaktirviatiryad domuumitra bhuvanaparibhav yatpratpapraroha / MSS_5193-2 yat tat kailsaailoddharaamapi m tat samasta tavbht bibhrallukall yadapaharasi na pakajk paroke // MSS_5194-1 rdhayati ya deva tamutkatara vadet / MSS_5194-2 tannynat naiva kuryj joayet tasya sevanam // MSS_5195-1 rdhayitu prema- pratkartha sph para ysm / MSS_5195-2 t nanu saubhagadevyo gaik ktin samrdhy // MSS_5196-1 rdhit hi rjno devavac copasevit / MSS_5196-2 anugrahairyojayanti bhaktn ghnanti viparyaye // MSS_5197-1 rdhit hi lena prayatnaicopasevit / MSS_5197-2 rjna saprasdanti prakupyanti viparyaye // MSS_5198-1 rdhito vpyapardhito v khala karotyeva sadpakram / MSS_5198-2 mrdhn dhto pdatale sthito v daatyavaya khalu dandaka // MSS_5199-1 rdhya patireva tasya ca padadvandvnuvttirvrata kenait sakhi ikitsi vipathaprasthnadurvsan / MSS_5199-2 ki rpea na yatra majjati mano yn kimcryakair ghnagarahasyayuktiu phala ye na drgha yaa // MSS_5200-1 rdhya dugdhajaladhi sudhayaiva devn devya hanta mahate garala didea / MSS_5200-2 ye dhruva praktireva jalayn nceu sanmatirasanmatiruttameu // MSS_5201-1 rdhya bhpatimavpya tato dhanni bhokymahe kila vaya satata sukhni / MSS_5201-2 ityay kalivimohitamnasn kla prayti maravadhireva pusm // MSS_5202-1 rdhyamno npati prayatnd rdhyate nma kimatra citram / MSS_5202-2 aya tvaprva pratimvieo ya sevyamno riputmupaiti // MSS_5203-1 rmdhipatirvivekavikalo nna ras nras vtybhi parukt daa diacatapo dusaha / MSS_5203-2 eva dhanvani campakasya sakale samhrahetvapi tva sicannamtena toyada kuto'pyvikto vedhas // MSS_5204-1 rmbharaasya pallavacayairptatigmatvia pthoda praama naygurutaroretasya dvajvaram / MSS_5204-2 brmas tvmupakraktara gatapry payasapado dagdho'pyea tarurdia parimalairprya nirvsyati // MSS_5205-1 rmukha kurapra ca gopuccha crdhacandrakam / MSS_5205-2 scmukha ca bhalla ca vatsadanta dvibhallakam // MSS_5206-1 karika kkatua ca taynynyapyanekaa / MSS_5206-2 phalni deadeeu bhavanti bahurpata // MSS_5207-1 rmukhena vai carma kuraprea ca krmukam / MSS_5207-2 scmukhena kavacam ardhacandrea mastakam // MSS_5208-1 bhallena hdaya vedhya dvibhallena gua ara / MSS_5208-2 loha ca kkatuena lakya gopucchakena ca // MSS_5209-1 rmai sadanairhayairgajavarairgnai parikranair vdyairyauvanagarvamajulatarairvndaica vmabhruvm / MSS_5209-2 mukti syd yadi tadvihya sakala caitat prav nar kartu hanta tapastu muktisukhada kasmdaraya gat // MSS_5210-1 rmo'yamanargalena balin bhagna samagro mayety antasabhtaharavardhitamadodagra kimunmdyasi / MSS_5210-2 mtaga prativarameva bhavato bhv nidghajvaras tatrpi pratikramarhasi sakhe samyak samlocitum // MSS_5211-1 ripsun mantrabalnvitena prgeva kryo nipua vicra / MSS_5211-2 do baln mantrabala garya akro'surn mantrabald vijigye // MSS_5212-1 rirdhayiu samyag anujv mahpatim / MSS_5212-2 vidyvinayailpdyair tmnamupapdayet // MSS_5213-1 rurukormuneryoga karma kraamucyate / MSS_5213-2 yogrhasya tasyaiva ama kraamucyate // MSS_5214-1 ruhya dramagaita- raudrakle prakayant svam / MSS_5214-2 vtapratcchanapa vahitramiva harasi m sutanu // MSS_5215-1 ruhya npati prvam indriyvn yaktn / MSS_5215-2 kmakrodhdik jitv ripn bhyantarca tn / MSS_5216-1 jayedtmnamevdau vijayynyavidvim / MSS_5216-2 ajittm hi vivao vakuryt katha parn // MSS_5217-1 ruhya ailaikhara tvadvadanpahtakntisarvasva / MSS_5217-2 pratikartumivordhvakara sthita purastn nintha // MSS_5218-1 ruhykrdaailasya candrakntasthalmimm / MSS_5218-2 ntyatyea lasaccrucandraknta ikhvala // MSS_5219-1 rha patita iti svasabhavo'pi svacchn pariharayatmupaiti / MSS_5219-2 karebhyacyutamasitotpala vadhn vcbhistaamanu yannirsurpa // MSS_5220-1 rhakitiplabhlavigalatsvedmbusekoddhat bherjhkticpaakticamatkrollasanm nas / MSS_5220-2 kubhyatkoitalasphuratkhurapua cacaccalatkeara mandabhrntavilocana pratidia ntyanti vjivraj // MSS_5221-1 rhaveutarudharavibhramea mdhuryalivadanmbujamudvahant / MSS_5221-2 lokyat kimanay vanadevat va kaiorake vayasi kpi ca kntiyai // MSS_5222-1 rhasya cit ktnumaraodyogapriyligana purekudravapnamulbaamahmohapraluptasmte / MSS_5222-2 vtsoravatasamlyavalaymodaca ydg bhaved bhvn subhaga svabhvamahim nicetasas tda // MSS_5223-1 rhasvmiko'va syd vittacintitasiddhaye / MSS_5223-2 sarve suratakr ddau bhogalabdhaye // MSS_5224-1 rhntarayauvanasya parito gohranubhrmyatas tattat tsu manogata sunibhta savycikrorhare / MSS_5224-2 vegducchalitsphukaradagarbhs trapgauravt pratyaco valit bhavantu bhavat ktyya vgrmaya // MSS_5225-1 rho malayniladvipavara yukto vilsnugai pta pupavilocanairnavalatpaurgann gaai / MSS_5225-2 abhrmyad vanapattane madhumahpla sphuratkokil- lllpamiladbhramadbhramarikjhkrabherr avai // MSS_5226-1 rho vsayai ghavalabhitale duamrjrakea krrsya grasyamna sakdapi anakairyad vicukroa kra / MSS_5226-2 gageti svmin svmayamamarapaterlabdhavnsanrdha yastu traisrotasmbha spati mati v tatkath ke vidantu // MSS_5227-1 rogya ciramavin narapate toa iva keava kalya tava sarvad airav proddpana devat / MSS_5227-2 brahmdy sakal subhadramavana gaurydayo mtara kurvte kurute karoti kuruta kurvanti kurvantu ca // MSS_5228-1 rogya paramnanda sukhamutsha eva ca / MSS_5228-2 aivarya priyasabhoga vin sarva nirarthakam // MSS_5229-1 rogya bhskardicchec riyamicched hutant / MSS_5229-2 jna mahevardicchen mokamicchej janrdant // MSS_5230-1 rogya bhskardicched dhanamicched hutant / MSS_5230-2 mahevarj jnamicchen muktimicchej janrdant // MSS_5231-1 rogya vidvatt sajjanamaitr mahkule janma / MSS_5231-2 svdhnat ca pus mahadaivarya vinpyarthai // MSS_5232-1 rogya saubhgya dhanhyat nyakatvamnanda / MSS_5232-2 ktapuyasya sydiha sad jayo vchitvpti // MSS_5233-1 rogyabuddhivinayodyamastrarg pacntar pahanasiddhigu bhavanti / MSS_5233-2 cryapustakanivsasahyakar bhystu paca pahana parivardhayanti // MSS_5234-1 rogyamnyamavipravsa sadbhirmanuyai saha saprayoga / MSS_5234-2 svapratyay vttirabhtavsa a jvalokasya sukhni rjan // MSS_5235-1 rogyalakmrupayti pitta- jvartura reukayabhjam / MSS_5235-2 m tva yath ratnakale smarrt ktaprakopapraam sakhbhi // MSS_5236-1 rohu varamaupavhyamapahartu sundar kanyak bhoktu bhogamupasthita sukhamalakartu ca ratnaistanum / MSS_5236-2 samnahyantyamtndhaso hi amite yenaiva hlhale sa svm mama daivata taditaro nmnpi na mnyate // MSS_5237-1 ropayasi mudh ki nhamabhij kila tvadakasya / MSS_5237-2 divya varasahasra sthitveti na yuktamabhidhtum // MSS_5238-1 ropita pthunitambatae taruy kahe ca bhulatay nivia ghta / MSS_5238-2 uttugapnakucanirbharapito'ya kumbha karadahanasya phalni bhukte // MSS_5239-1 ropit api prjy gu lokeu pjitai / MSS_5239-2 pjayantha dnta pratim dyusad nanu // MSS_5240-1 ropit ilym ameva tva bhaveti mantrea / MSS_5240-2 magnpi pariaypadi jramukha vkya hasitaiva // MSS_5241-1 ropyate'm ailgra yath yatnena bhyas / MSS_5241-2 niptyate sukhendhas tathtm guadoayo // MSS_5242-1 rohaa govakujar prsdaailgravanaspatnm / MSS_5242-2 vihnulepo rudhira mta ca svapnevagamygamana ca dhanyam // MSS_5243-1 rohaya tava sajja ivsti tatra sopnaobhivapuramavalicchabhi / MSS_5243-2 bhogndraveaataghiktbhirabdhi- kubdhcala kanakaketakagotragtri // MSS_5244-1 rohatu giriikhara samudramullaghya ytu ptlam / MSS_5244-2 vidhilikhitkaramla phalati kapla na bhpla // MSS_5245-1 rohatyavanruha praviati vabhra nagai spardhate kha vyledhi viceate kititale kujodare lya / MSS_5245-2 antarbhrmyati koarasya virasatylambate vrudha ki tad yanna karoti mrutavaa ytah knurvane // MSS_5246-1 rohanti sukhsannyapaavo ngn hays tajjuas tmbldyupabhujate naavi khdanti hastydaya / MSS_5246-2 prsde caakdayo'pi nivasantyete na ptra stute sa stutyo bhuvane prayacchati kt lokya yah kmitm // MSS_5247-1 rohavallbhirivmbudhr- rjbhirbhmivilambinbhi / MSS_5247-2 salakyate vyoma vaadrumbham ambhodharaymadalaprakam // MSS_5248-1 rjava cnasya ca damacendriyanigraha / MSS_5248-2 ea sdhrao dharma cturvarye'bravn manu // MSS_5249-1 rjava pratipadyasva putreu satata vibho / MSS_5249-2 iha krti par prpya pretya svargamavpsyasi // MSS_5250-1 rjavatva caturtha ca pacama dharmameva hi / MSS_5250-2 madhuratva tata prokta ahameva varnane // MSS_5251-1 rjavamamalakar vinayo vararatnamukunm / MSS_5251-2 dyta durvyasann strjitat marutapicnm // MSS_5252-1 rjavena dht dk y no daiva para prati / MSS_5252-2 atyantamnuybhya pbhyas tadvimocanam // MSS_5253-1 rjavena nara yuktam rjavt savypatrapam / MSS_5253-2 aaktimanta manyanto dharayanti kubuddhaya // MSS_5254-1 rtatraparyaena kari dhdimleti yad vkya cakradharea nakramukhato hkrarorktam / MSS_5254-2 ya stambhe karatanadhvanirabht kare surasypyaho h keti yadakaya sa bhagavn pydapyjjagat // MSS_5255-1 rtadukhyaparitradurgatdi yathkramam / MSS_5255-2 ptramhurdaylnm albhe guavniti // MSS_5256-1 rtadrutasvaraj vibhinnadnaprabhinnalaghuraudr / MSS_5256-2 nindy ubhstu abd pramuditaparipradhant // MSS_5257-1 rtasya me praamato jagadantartman payan na payasi vibho na oi van / MSS_5257-2 durdaivakumbhajanu nanu sprata me ptastadyakaruvarulayo'pi // MSS_5258-1 rt devn namasyanti tapa kurvanti rogia / MSS_5258-2 nirdhan dnamicchanti vddh nr pativrat // MSS_5259-1 rtnmrtisabandha prtivirmakraam / MSS_5259-2 kena ratnamida sa mitramityakaradvayam // MSS_5260-1 rtnmiha jantnm rticcheda karoti ya / MSS_5260-2 akhacakragadhno dvibhuja paramevara // MSS_5261-1 rtrte mudite h proite malin k / MSS_5261-2 mte mriyeta y patyau s str jey pativrat // MSS_5262-1 rteu dyate dna nyaligasya pjanam / MSS_5262-2 anthapretasaskram avamedhaphala labhet // MSS_5263-1 rteu vipreu daynvitaca yacchraddhay svalpamupaiti dnam / MSS_5263-2 anantapra samupaiti rjan yaddyate tanna labhed dvijebhya // MSS_5264-1 rto matsado nnyas tvatto nnya kppara / MSS_5264-2 tulya evvayoryoga katha ntha na psi mm // MSS_5265-1 rto v yadi v trasta pare aragata / MSS_5265-2 ari prn parityajya rakitavya kttman // MSS_5266-1 rdrakkasamukha purataced dyate bhavati tacchubhada v / MSS_5266-2 carma ukamathavsthi viuka bibhradea maraa vidadhti // MSS_5267-1 rdramapi stanajaghann- nirasya sutanu tvayaitadunmuktam / MSS_5267-2 khasthamavptumiva tv tapannauka pibati // MSS_5268-1 rdr kahe mukhbjasrajamavanamayatyambik jnulamb sthne ktvendulekh nibiayati ja pannagendrea nand / MSS_5268-2 kla ktti nibadhntyupanayati kare klartri kapla abhorntyvatre pariaditi pthagvypt va puntu // MSS_5269-1 rdrlaktakamasy caraa mukhamrutena vjayitum / MSS_5269-2 pratipanna prathamatara saprati sevvako me // MSS_5270-1 ryakarmai rajyante bhtikarmi kurvate / MSS_5270-2 hita ca nbhyasyanti pait bharatarabha // MSS_5271-1 ryajananinditn ppaikarasaprakanrm / MSS_5271-2 etvneva guo yadabhasamgamo nirvaraa // MSS_5272-1 ryajuamida vttam iti vijya vatam / MSS_5272-2 santa parrtha kurv nvekante pratikriym // MSS_5273-1 ryat puruajna aurya karuavedit / MSS_5273-2 sthaulalakya ca satatam udsnaguodaya // MSS_5274-1 ryatva ca caturtha ca pacama dharmameva hi / MSS_5274-2 aha sattva dhat saptama shaso'amam // MSS_5275-1 ryadeakularpabalyur- buddhibandhuramavpya naratvam / MSS_5275-2 dharmakarma na karoti jao ya potamujjhati payodhigata sa // MSS_5276-1 ryaputra pit mt bhrt putras tath snu / MSS_5276-2 svni puyni bhujn sva sva bhgyamupsate // MSS_5276-3 bharturbhgya tu bhryaik prpnoti puruarabha // MSS_5277-1 rynaga mahvrata vidadhat vindhynilai pra ktv sgamakri kena muralkle kahora tapa / MSS_5277-2 yensy ratikhedameduramduvsdhivsaspa pyante'dharasdhavo vihasitajyotsnopadaa raha // MSS_5278-1 ry mukhe tu capal tathpi cary na me yata s tu / MSS_5278-2 dak ghaktyeu ta- th dukhe bhavati dukhrt // MSS_5279-1 rye karmai yujna ppe v punarvara / MSS_5279-2 vypya bhtni carate na cyamiti lakyate // MSS_5280-1 ryea sukara hyhury ryakarma dhanajaya / MSS_5280-2 anryakarma tvryea sudukaratara bhuvi // MSS_5281-1 lakya dantamukuln animittahsair avyaktavararamayavaca pravttn / MSS_5281-2 akrayapraayinas tanayn vahanto dhanys tadagarajas malinbhavanti // MSS_5282-1 laknthanrstanataralapayovcimudrt samudrd svargagtaragvaliviralaildustarduttardre / MSS_5282-2 prkailsurastrsuratagativido magnabhsvanmgkd ca prcetasbdherbhavatu mama pura ko'pi yadyasti vra // MSS_5283-1 lapati pikavadhriva payati hariva calati hasva / MSS_5283-2 sphurati taillatikeva svadate tuhinulekheva // MSS_5284-1 lapa yath yathecchasi yukta tava kitava kimapavrayasi / MSS_5284-2 strjtilchanamasau jvitarak sakh subhaga // MSS_5285-1 lambihemaraanh stanasaktahr kandarpadarpaithilktagtrayaya / MSS_5285-2 mse madhau madhurakokilabhgandair nryo haranti hdaya prasabha narm // MSS_5286-1 lambe jagadlambe herambacarambuje / MSS_5286-2 uyanti yadraja spart sadya pratyhavrdhaya // MSS_5287-1 lambygaavikparisare svecchnat khik keyrbhavadalpaeavalay bl samasta dinam / MSS_5287-2 s daivopahtasya mhamanaso bhagnvadheradya me panthna vivtru vadanakenlokya ki vakyati // MSS_5288-1 lambhygaavpikparisare ctadrume majar sarpatsndrapargalampaaraadbhgganobhinm / MSS_5288-2 manye sv tanumuttaryaakalencchdya bl sphurat- kahadhvnanirodhakampitakucavsodgam roditi // MSS_5289-1 lavle sthita toya oa na bhajate yad / MSS_5289-2 ajra tad vijnyn na deya tde jalam // MSS_5290-1 lasya kuru ppakarmai bhava krra krudhas tane naihurya bhaja lobhamohaviaye nidr samdhau hare / MSS_5290-2 jya gaccha parpavdakathane droha vidhehi smare do eva guatvamevamakhil ysyanti cetas tava // MSS_5291-1 lasya prathama pacd vydhip prajyate / MSS_5291-2 pramda saayasthne cittasyehnavasthiti // MSS_5292-1 lasya madamohau ca cpala gohireva ca / MSS_5292-2 stabdhat cbhimnitva tathtygitvameva ca / MSS_5292-3 ete vai sapta dostu sad vidyrthin mat // MSS_5293-1 lasya yadi na bhavej jagatyanartha ko na syd bahudhanako bahuruto v / MSS_5293-2 lasydiyamavani sasgarnt sapr narapaubhica nirdhanaica // MSS_5294-1 lasya strsev sarogat janmabhmivtsalyam / MSS_5294-2 satoo bhrutva a vyght mahattvasya // MSS_5295-1 lasya sthiratmupaiti bhajate cpalyamudyogit mkatva mitabhit vitanute maugdhya bhavedrjavam / MSS_5295-2 ptrptravicrabhvaviraho yacchatyudrtmat mtarlakmi tava prasdavaato do api syurgu // MSS_5296-1 lasya harati praj dhanamyuryao balam / MSS_5296-2 yasminnste tadlasya sarvadokarastu sa // MSS_5297-1 lasya hi manuy arrastho mahn ripu / MSS_5297-2 nstyudyamasamo bandhu ktv ya nvasdati // MSS_5298-1 lasyamapi prndra pratipadya vijmbhate / MSS_5298-2 hatabhga prayatno'pi pratihanyata eva h // MSS_5299-1 lasyt susahyo'pi na gacchatyudaya jana / MSS_5299-2 hastgrsphlito bhmau toyrdra iva kanduka // MSS_5300-1 lasyena hat vidy parahastagat striya / MSS_5300-2 alpabja hata ketra hata sainyamanyakam // MSS_5301-1 lna jayakujarasya dad seturvipadvridhe prvdri karavlacaamahaso llopadhna riya / MSS_5301-2 sagrmmtasgarapramathanakrvidhau mandaro rjan rjati vravairivanitvaidhavyadaste bhuja // MSS_5302-1 lnatvaruevait dantibhirvkapaktaya / MSS_5302-2 sphurat kaakarva ptyante ktacitktai // MSS_5303-1 lnamunmlya sukhbhidhna truyange gamanodyate'smin / MSS_5303-2 palyite kmigae'gann vimardabhtyeva kuc patanti // MSS_5304-1 lne ghyate hast vj valgsu ghyate / MSS_5304-2 hdaye ghyate nr yadda nsti gamyatm // MSS_5305-1 lpa kalakahik na kurute kr na dhradhvani vyhra kalayanti komalagira kjanti no barhia / MSS_5305-2 nrambaradurdinmbaratale dre dvirephadhvani kk kevalameva kektaravai kurvanti karajvaram // MSS_5306-1 lpa smitakaumudsahacaro di praharojjval bhrrntydhvaradkit caraayornysa same bhagura / MSS_5306-2 veeu kaikasph madavidherbandho na vdrayas tanvy naikavikrabhrmadhumadapryo mada sphrjati // MSS_5307-1 lpamlinikarasya niamya bht mugdh vilokya vadana mukura jahti / MSS_5307-2 manda na nivasiti manmathavedanrt krendu mruta bhayt kimu manna bhpa // MSS_5308-1 lpayatyakryi kicidkhyti v svayam / MSS_5308-2 y na prayti ayana spyanutpannasasph // MSS_5309-1 lpd gtrasaspart sasargt sahabhojant / MSS_5309-2 sanc ayand ynt ppa sakramate nm // MSS_5310-1 lpn bhrvilso viralayati lasadbhuvikiptiyta nvigranthi prathimn pratanayati manmadhyanimno nitamba / MSS_5310-2 utpuyatprvamrcchatkucaikharamuro nnamantasmarea sp kodaakoy hariaiudo dyateyauvanar // MSS_5311-1 lpairmadhuraica kcidaparnlokitai sasmitair anyn vibhramakalpanbhiritarnagairanagojjvalai / MSS_5311-2 craicaturai parnabhinavairanyn bhruva kampanair ittha kcana rajayanti sudo manye manastvanyath // MSS_5312-1 li kaplini jaile patyvatygrahaistavlamiti / MSS_5312-2 haragatamiti dusahamapi muhurapi mukharnnigdayati gaur // MSS_5313-1 li kalpaya pura karadpa candramaalamiti prathitena / MSS_5313-2 nanvanena pihita mama cakur maku pduratamogulakena // MSS_5314-1 ligatyanyamanya ramayati vacas llay vkate'nya rodityanyasya heto kalayati apathairanyamanya voti / MSS_5314-2 ete cnyena srdha amanamupagat cintayatyanyamanya strmy ducaritr jagadahitakar kena kaena s // MSS_5315-1 ligadpya gop tadbhu saharirasaydhya / MSS_5315-2 rutveti nicinomyaham agiu durvratm anagasya // MSS_5316-1 ligandharasudhrasapnavako- nipandividhirastu vidrataste / MSS_5316-2 yattva vilokayasi cacaladniptair etvataiva hariki vaya ktrth // MSS_5317-1 ligante malayajatarnsvajante vanntn pcchante ciraparicitn mlayn nirjharaughn / MSS_5317-2 adya sthitv draviamahilbhyantare va prabhte prasthtro malayamaruta kurvate sanidhnam // MSS_5318-1 liganto vasudh nijakhuradalitmivnunetumam / MSS_5318-2 vadanavigatacara iva salakyante javdav // MSS_5319-1 ligannatisaurabhnavayavn bimbdhara pala cumbannkalayan payodharata van ruta hsakam / MSS_5319-2 payan vniamyat damupaskurvallavagrasa bly sakalartusagamasukha dhanya para manyate // MSS_5320-1 ligan bhamagakni sudmsyni cumba nayan vakojorunitambakahanakhararcitrabhva nayan / MSS_5320-2 bimbohmtampibachithilayan nv karakran- sagentisahsakeliparama svaira vicikra n // MSS_5321-1 ligayatyanunayatyavacumbayaty- --- lokayatyanumjatyavaghate ca / MSS_5321-2 prva vilokayati manmathabhvabhinn nyntar smarati kelikta samastam // MSS_5322-1 ligase crulat lavagm cumbase cmbujin kramea / MSS_5322-2 t ctavall madhupa prakma satayasyeva padai kimetat // MSS_5323-1 ligitas tatra bhavn sparye jayariy / MSS_5323-2 parapar vandy kare ktv kp kuru // MSS_5324-1 ligit parairynti praskhalanti same pathi / MSS_5324-2 avyaktni ca bhante dhanino madyap iva // MSS_5325-1 ligya prvmanughya ymy saumy samlokya sahasrabhnu / MSS_5325-2 samdhyrito'pypa niptamabdhau tad vrusagaphala caksti // MSS_5326-1 ligya madhurahuktim alasonmiadka raha kntm / MSS_5326-2 yad bodhayanti supt janmani yn tadeva phalam // MSS_5327-1 ligya mandire ramye sadnandavidhyini / MSS_5327-2 knt knta kuragk kumbhikumbhapayodhar // MSS_5328-1 li plilalitau tava bhta karikrasakhakari kapolau / MSS_5328-2 padmajena ratipacabayor darpaviva suvaranirmitau // MSS_5329-1 li bliatay balirasmai dyat balibhuje na kadpi / MSS_5329-2 kevala hi kalakahainm ea eva kualeu nidnam // MSS_5330-1 lirdivyauadh prokt skmakaakasavt / MSS_5330-2 vimucyate viai pr ptv toyena tajjam // MSS_5331-1 lclitapadmindalacalatsarvgamagkt a- svgliganamarmarktanavmbhojliay y cirt / MSS_5331-2 caitanya kathamapyupetya anakairunmlya netrcala bl kevalameva nyahday nya jagat payati // MSS_5332-1 lbhi apathairanekakapaai kujodara ntay nya tac ca nirkya vikubhitay na prasthita na sthitam / MSS_5332-2 nyast kitu navohanrajad kujopakahe ru tdgbhgakadambaambaracamatkraspo daya // MSS_5333-1 lbhi saha bhita kimapi tadvartmpi savkita paceu kusumairapji kathamapydhya citte mank / MSS_5333-2 tenpi priya cet tath mayi kpkrpayamlambase prea prabala tadatra nikhila tatprtiklya vidhe // MSS_5334-1 lu kelrabhasena bl muhurmamlpamuplapant / MSS_5334-2 rdupkarya gira mady saudminy suammayst // MSS_5335-1 lekhya gagane likhmi bisinstrairvaymyambara svapnlokitamnaymi kanaka grathnmi vapra himai / MSS_5335-2 itydyuktamapi sphua jaamatirjnti satya npo yastdktrapay na vakti sa gataprauhi para vacyate // MSS_5336-1 lekhya nijamullilekha vijane sollekhay rekhay sakalpnakarod vikalpabahulkalpnanalpnapi / MSS_5336-2 adrkdaparaprajpatimata cakre ca tvra vrata tvannirmavidhau kiyanna vidadhe baddhvadhno vidhi // MSS_5337-1 loka eva vimukh kvacidapi divase na daki bhavasi / MSS_5337-2 chyeva tadapi tpa tvameva me harasi mnavati // MSS_5338-1 lokatrastanrktasabhayamahndadhvajjanaugha- vyptadvrapradeapracurakalakalkaranastabdhacaku / MSS_5338-2 kha daa ghetyatimukharamukhais tito loaghtair bhta sarpo ghasynadhigatavivara koata koameti // MSS_5339-1 lokadnc cakumn prabhyukto bhaven nara / MSS_5339-2 tn dattv nopahiseta na haren nopanayet // MSS_5340-1 dpahart bhavedandhas tamogatirasuprabha / MSS_5340-2 dpaprada svargaloke dpaml virjate // MSS_5341-1 lokamrga sahas vrajanty kaycidudveanavntamlya / MSS_5341-2 baddhu na sabhvita eva tvat karea ruddho'pi ca keapa // MSS_5342-1 lokayati panthna dsyattygata kila / MSS_5342-2 racayatydard ve yadi nnyairvakt // MSS_5343-1 lokayati payodharam upamandiramabhinavmbubharanlam / MSS_5343-2 dayitracitacitnala- dhmodgamaakay pathika // MSS_5344-1 lokayed buddhiguopapannai caraica dtaica parapracram / MSS_5344-2 etairviyukto bhavati kitndro janairanetraica samnadharm // MSS_5345-1 alokavanta santyeva bhyso bhskardaya / MSS_5345-2 kalvneva tu grvadrvakarmai karmaha // MSS_5346-1 lokavil me sahas timirapraveavicchinn / MSS_5346-2 unmlitpi dir nimlitevndhakrea // MSS_5347-1 lokntt pratihatatamovttirs prajn tulyodyogas tava dinakta cdhikro mato na / MSS_5347-2 tihatyea kaamadhipatirjyoti vyomamadhye ahe bhge tvamapi divasasytmana chandavart // MSS_5348-1 lokvadhi yadvaena sugati vindanti bhtnyasau disnehavaena s vitanute vae bhujagabhramam / MSS_5348-2 dak bhogiu keucid viamit di nihantu kat tnapyu vinayet kaaruci kcit kaasphrjathu // MSS_5349-1 lokita ghaikhaibhirutkalpair hasairyiysubhirapktamunmanaskai / MSS_5349-2 klika sapadi durdinamantarikam utkahitasya hdaya ca sama ruaddhi // MSS_5350-1 lokairatipalairacaram vistrayadbhirdia nakatradyutimkipadbhiracirdakya sryodayam / MSS_5350-2 pujbhya bhaydivndhatamasa manye dvirephacchaln mlannlasaroruhodarakukontare lyate // MSS_5351-1 lokya komalakapolatalbhiikta- vyaktnurgasubhagmabhirmamrtim / MSS_5351-2 payaia blyamativtya vivartamna grasmani taragitamtanoti // MSS_5352-1 lokya candramasamabhyudita samantd udvelladrmivicalatkalambure / MSS_5352-2 vivagvisriparamuparaparaiva jyotsntman jagadida dhavalkaroti // MSS_5353-1 lokya cikuranikara satata sumano'dhivsayogya te / MSS_5353-2 kmo nija niaga parivtymati saka // MSS_5354-1 lokya p suvimjya netre talpt samutthya vidhya bhm / MSS_5354-2 cumbya knta paridhya vso ynt salajj hdaya dunoti // MSS_5355-1 lokya priyatamamauke vinvau yattasthe namitamukhendu mnavaty / MSS_5355-2 tannna padamavalokaybabhve mnasya drutamapaynamsthitasya // MSS_5356-1 lokya sundari mukha tava mandahsa nandantymandamaravindadhiy milind / MSS_5356-2 ki csitki mgalchanasabhramea cacpua caulayanti cira cakor // MSS_5357-1 locana ca vacana ca nighana ca ys smarannamtavat sarasa kas tvam / MSS_5357-2 ts kimaga piitsrapuraptra gtra smaran mgad na nirkulo'si // MSS_5358-1 locya vkya svayamantartm ha parnandamiva pravia / MSS_5358-2 pryea bhvni bhavanti vastny locyamnni manohari // MSS_5359-1 loya sarvastri purnyuttamottam / MSS_5359-2 vicintya sarvabhteu day kurvanti sdhava // MSS_5360-1 loya sarvastri vicryaiva puna puna / MSS_5360-2 idameka sunipanna dhyeyo nryaa sad // MSS_5361-1 lolmalakval vilulit bibhraccalatkuala kicinmavieaka tanutarai svedmbhas jlakai / MSS_5361-2 tanvy yat suratntatntanayana vaktra rativyatyaye tat tv ptu cirya ki hariharabrahmdibhirdevatai // MSS_5362-1 lolairupagamyate madhukarai keeu mlyagraha knti kpi kapolayo prathayate tmblamantargatam / MSS_5362-2 agnmanulepana parimalairlepanaprakriy vea ko'pi sarojasundarada ste sukha cakuo // MSS_5363-1 lohitamkalayan kandalamutkampita madhukarea / MSS_5363-2 sasmarati pathiu pathiko dayitgulitarjanlalitam // MSS_5364-1 vaktrendu tadagameva sjata srau samagrastvi koa oamagdagdhajagatilpe'pi nlpyita / MSS_5364-2 nieadyutimaalavyayavadallabhaist attan- ea keamaya kimandhatamasastomairabhnnirmita // MSS_5365-1 vatsaramahibhtir na syd asya prabhvea / MSS_5365-2 ukans ca pibed yo jalapi tasya bhrnsti // MSS_5366-1 vayoryodhamukhybhy madartha sdhyatmiti / MSS_5366-2 yasmin paa prakriyate sa sadhi puruntara // MSS_5367-1 varjita iva vinayd anmadhurasmitnanasaroja / MSS_5367-2 akrpitakarayugala kalayati vijaptimkito npate // MSS_5368-1 varjit kicid iva stanbhy vso vasn tarurkargam / MSS_5368-2 paryptapupastabakvanamr sacri pallavin lateva // MSS_5369-1 varjitlakli vsotkampastanrpitaikabhujam / MSS_5369-2 ayana rativivaatano smarmi ithiluka tasy // MSS_5370-1 varta kakude yasya kakud sa udhta / MSS_5370-2 mukeaikena yuktastu hayas tvekasajita // MSS_5371-1 varta saaynm avinayabhavana pattana shasn do sanidhna kapaaatamaya ketramapratyaynm / MSS_5371-2 svargadvrasya vighna narakapuramukha sarvamykaraa stryantra kena sa viamamtamaya prilokasya pa // MSS_5372-1 varta iva toyasya jnvarto yadkula / MSS_5372-2 cittamsa ktvartam upasarga sa ucyate // MSS_5373-1 varta eva nbhiste netre nlasaroruhe / MSS_5373-2 tarag valayastena tva lvaymbuvpik // MSS_5374-1 vartaobh natanbhiknter bhagyo bhruv dvandvacar stannm / MSS_5374-2 jtni rpvayavopamnny adravartni vilsinnm // MSS_5375-1 vartina ubhaphalapradauktiyukt sapannadevamaayo bhtarandhrabhg / MSS_5375-2 av pyadhurvasumatmatirocamns tra payodhaya ivormibhirpatanta // MSS_5376-1 vartairtarpaa- obh irapurairdadhat / MSS_5376-2 gyati mukharitasalil priyasagamamagala suras // MSS_5377-1 vartya kaha sicayena samyag baddhya vakoruhakumbhayugmam / MSS_5377-2 ksau karlambitatailaptr manda samsdati sundar tm // MSS_5378-1 vartya yo muhurmantra dhrayecca prayatnata / MSS_5378-2 aprayatnadhto mantra pracalannagnivad dahet // MSS_5379-1 vc vyaktaty kavipadaviayevcacae samanyo muktsmbhirna ko'pi smarapadamavanau sastuta satyametat / MSS_5379-2 mithyaitad bho katha re nanu atamakth kuntalendrasya tattat kvyastotri dhik tv jaamaya na manoreva mrtiprabheda // MSS_5380-1 vti sphuitapriyagusurabhirnhravricchalt svacchanda kamalkareu vikiran pracchannavahniccha / MSS_5380-2 prta kundasamddhidaranarasaprtiprakarollasan mlkravadhkapolapulakasthairyakamo mruta // MSS_5381-1 vsa kilakicitasya dayit prve vilslas kare kokilakminkalarava smero latmaapa / MSS_5381-2 goh satkavibhi sama katipayairmugdh sito kar kecit sukhayanti ctra hdaya caitre vicitr sraja // MSS_5382-1 vsa kriyat gge ppavrii vrii / MSS_5382-2 stanamadhye taruy v manohrii hrii // MSS_5383-1 vse'smin vidagdh kvacidapi na vibho npi nidropabhoga- yogyatva srastarsth vilayamupagat samukhe vidyude / MSS_5383-2 prodyacya payobht taditi yadi rucirnaiavsetadssvety ukta pntha sudaty hatamadanabhayas tatra mugdho'timugdha // MSS_5384-1 vsotsukapakia kalaruta krmanti vklayn kntbhviviyogabhruradhika krandatyaya ktara / MSS_5384-2 cakrhvo madhup sarojagahana dhvantyulko muda dhatte cruatgato ravirasvastcala cumbati // MSS_5385-1 vso vipinyate priyasakhmlpi jlyate tpo'pi vasitena dvadahanajvlkalpyate / MSS_5385-2 spi tvadvirahea hanta harirpyate h katha kandarpo'pi yamyate viracaya rdlavikritam // MSS_5386-1 vindhyd himdrarviracitavijayastrthaytrprasagd udgrveu prahart npatiu vinamatkandhareu prasanna / MSS_5386-2 ryvarta yathrtha punarapi ktavn mlecchavicchedanbhir deva kabharndro jagati vijayate bsala koipla // MSS_5387-1 virbhavati nr vaya paryastaaiavam / MSS_5387-2 sahaiva vividhai pusm agajonmdavibhramai // MSS_5388-1 virbhavant prathama priyy socchvsamantakaraa karoti / MSS_5388-2 satpadagdhasya ikhaiyno ve purastdaciraprabheva // MSS_5389-1 virbhvadine na yena gaito hetustanynapi kyetpi na cpardhavidhin naty na yo vardhate / MSS_5389-2 pyaprativedinastrijagatdukhadruha sprata premastasya guro katha nu karavai vnihatlghavam // MSS_5390-1 virbhta caturdh ya kapibhi parivrita / MSS_5390-2 hatavn rkasnka rma darathi bhaje // MSS_5391-1 virbhtajyoti brhman ye vyhrsteu m saayo bht / MSS_5391-2 bhadr hye vci lakmrniikt naite vca viplutrth vadanti // MSS_5392-1 virbhtavipuracchavi mukha km kapolasthal savypraparilathe ca nayane'nutshamugdha vapu / MSS_5392-2 ymbhtamukha payodharayuga madhya svabhvocchrito jtnyaiva manoharktiraho garbhodaye subhruva // MSS_5393-1 virbhtnurg kaamudayagirerujjihnasya bhno paracchyai purastdupavanataravo dramveva gatv / MSS_5393-2 ete tasmin nivtt punaraparagiriprntaparyastabimbe pryo bhtystyajanti pracalitavibhava svmina sevamn // MSS_5394-1 virbhte aini tamas mucyamneva rtrir naiasyrcirhutabhuja iva chinnabhyihadhm / MSS_5394-2 mohenntarvaratanuriya lakyate muktakalp gag rodhapatanakalu ghatva prasdam // MSS_5395-1 virbhto jagati suamrpato bhautike'smin jntmsau lasati bhagavn viape mnasye / MSS_5395-2 prn v jvalati bhuvane prasphua aktimrty premadvr prakaitatanurbhsate caityaloke // MSS_5396-1 vilapayodhargra lavaldalapurnanacchyam / MSS_5396-2 tni dinni vapurabht kevalamalasekaa tasy // MSS_5397-1 vivhasamayd ghe vane aiave tadanu yauvane puna / MSS_5397-2 svpaheturanuprito'nyay rmabhurupadhnamea te // MSS_5398-1 viadbhiruajgaa mgair mlasekasarasaica vkakai / MSS_5398-2 ram praviadagnidhenavo bibhrati riyamudritgnaya // MSS_5399-1 vikaroti na sneha rga badhnti no rate / MSS_5399-2 abhiyukt tu mandecch snyakm tu kmin // MSS_5400-1 vikurvanniva navanavendarenurga sarvga suciravirahonmrcchity nalinym / MSS_5400-2 trailokyndhkaraatimiradvearoruatva vykurvan v kimayamudayatyambare tigmaroci // MSS_5401-1 viktn paragun kalayanti t ducetaso bata vidayitu na rgt / MSS_5401-2 karayanti kila kokilakjitni sadhtumeva kila saptanal kirt // MSS_5402-1 via iva dukhena tadgatena garyas / MSS_5402-2 samanvita karuay paray dnamuddharet // MSS_5403-1 voti yadi s mgd svcale kucakcancalam / MSS_5403-2 bhya eva bahireti gauravd unnato na sahate tiraskriym // MSS_5404-1 vvato locanamrgamjau rajo'ndhakrasya vijmbhitasya / MSS_5404-2 astrakatvadvipavrajanm blruo'bhd rudhirapravha // MSS_5405-1 vvn jhagiti jaghana madduklcalena prekhatkrkulitakabarbandhanavyagrapi / MSS_5405-2 ardhocchvsasphuanakhapadlaktbhy stanbhy d dhryasmtinatamukh mohannte may s // MSS_5406-1 vta jnametena jnino nityavairi / MSS_5406-2 kmarpea kaunteya duprenalena ca // MSS_5407-1 vtnyapi nirantaramuccair yoitmurasijadvitayena / MSS_5407-2 rgimita ito vimadbhi pibhirjaghire hdayni // MSS_5408-1 vtya rmadenndhn anyonyaktasavida / MSS_5408-2 svaira hasanti prvasth blonmattapicavat // MSS_5409-1 vedayitumasmka ktajatva prabhu prati / MSS_5409-2 panth reyaskaro nnya t toea vartant // MSS_5410-1 vedyatmavidita kimathpyanukta vaktavyamntararujopaamya nlam / MSS_5410-2 ityucyate kimapi tacchravae nidhtu mta prasda malayadhvajapyakanye // MSS_5411-1 vepate bhramati sarpati mohameti knta vilokayati kjati dnadnam / MSS_5411-2 asta hi bhnumati gacchati cakravk h jvite'pi maraa priyaviprayoga // MSS_5412-1 akya praati pantapihitau pdau karotydard vyjengatamvoti hasita na spaamudvkate / MSS_5412-2 mayylpavati pratpavacan sakhy sama bhate tanvys tihatu nirbharapraayit mno'pi ramyodaya // MSS_5413-1 ay ktadso ya sa dsa sarvadehinm / MSS_5413-2 dskt yena tasya dsyate jagat // MSS_5415-1 klavat kuryt kla vighnena yojayet / MSS_5415-2 vigna nimittato bryn nimitta cpi hetuta // MSS_5416-1 kcanapupakumalakulacchann na k kmtale saujanymtavaribhis tilakita sevyairna ki maalam / MSS_5416-2 panthna suciropacrarucirairvypt na kai sastutais tematra vasanti nihnutagu klena ye mohit // MSS_5417-1 kharvaya garvaytimukharnunndino barhia sarvstrsaya garjitai kalagiro hasn samutsraya / MSS_5417-2 drgskandaya mitramaalamala sadvartma sadaya rmannabda nayatyaya na pavano yvad da kmapi // MSS_5418-1 prayati riya vitarati trailokyatpa haraty avyjmtasecana vidadhati prti par tanvati / MSS_5418-2 etena prasabha cira jalamuc klena drkte pre rjani jtamulbaatamastomvaea jagat // MSS_5419-1 prakayati yastimiri bhaktv bodha d diati bhriguevabha / MSS_5419-2 khedya yasya na paropaktivay dhmn namasyati na kastamina praasyam // MSS_5420-1 prasdayatu puyatu v cakorn kma tanotu kumudeu muda sudhu / MSS_5420-2 eka sa eva paramutkaarhudanta- patrapraveasamadukhasukha kuraga // MSS_5421-1 satamasopalepamalin pyagaurai karair limpannayamudgatairdivamim karprapra sjan / MSS_5421-2 candracandrailaikakuimamaya kotala kalpayan payodgacchati pkapuraaracchyopameyacchavi // MSS_5422-1 khaniragdheya dupr kena pryate / MSS_5422-2 y mahadbhirapi kiptai prakaireva khanyate // MSS_5423-1 khaniragdheyam adhaktajagattray / MSS_5423-2 uddhtyoddhtya tatrasthn aho sadbhi samkt // MSS_5424-1 garta pratipri yasmin vivamapamam / MSS_5424-2 kasya ki kiyadyti vth y viayaiit // MSS_5425-1 ght vikal bhavanti hatatrap nyastagubhimn / MSS_5425-2 bhrmyanti matt iva naasaj dehtivcas taralasvabhv // MSS_5426-1 turagamruhya nitya dhvati ycaka / MSS_5426-2 na crti na ramo hyasya na gatau npi mandat // MSS_5427-1 dhti hanti samddhimantaka krodha riya hanti yaa kadaryat / MSS_5427-2 aplana hanti paca rjann eka kruddho brhmao hanti rram // MSS_5428-1 nma nad manorathajal ttaragkul rgagrhavat vitarkavihag dhairyadrumadhvasin / MSS_5428-2 mohvartasudustartigahan prottugacintta tasy pragat viuddhamanaso nandantu yogvar // MSS_5429-1 nma manuy kcidcaryakhal / MSS_5429-2 yay baddhpradhvanti mukts tihanti kutracit // MSS_5430-1 nih pratih mama kila mahilstsu saukhya kad syd y prnty s vidadhydiha kimapi tath madhyam s paratra / MSS_5430-2 dy s nobhayatrpyahaha tadapi ki saktat ymi tasy y prauhydapragalbhe pratidivasamubhe te kadarthkaroti // MSS_5431-1 panibaddho ntyati ki v naro na dhanikapura / MSS_5431-2 hataailasya vidhe kutra vidheya sukhamupaiti // MSS_5432-1 pavimuktinicalasukh svyattacittasthiti snehadveavidalobhavirati satoatpta mana / MSS_5432-2 cint nityamanityatparicaye sage'pi nisagat savitsekavivekaptamanasmityea mokakrama // MSS_5433-1 paatairbaddh kmakrodhaparya / MSS_5433-2 hante kmabhogrtham anyyenrthasacayn // MSS_5434-1 paatairbaddh vsanbharavhina / MSS_5434-2 kyt kyamupynti vkd vkamivaj // MSS_5435-1 pai partg ye bhavanti naro'rdit / MSS_5435-2 te rtrau erate naiva tadaprptivicintay // MSS_5436-1 picik m bhramayati parito daasvapi disu / MSS_5436-2 svye picavarge sevyai ki na yojayasi // MSS_5437-1 picikvia purato yasya kasyacit / MSS_5437-2 vandate nindati stauti roditi prahasatyapi // MSS_5438-1 balavat ka nairya parama sukham / MSS_5438-2 nir ktv tu sukha svapiti pigal // MSS_5439-1 balavat rjan vipart hi khal / MSS_5439-2 yay baddh pradhvanti muktstihanti paguvat // MSS_5440-1 bhagakar pusm ajeyrtisanibh / MSS_5440-2 tasmd tyajet prjo yadcchec vata sukham // MSS_5441-1 bharea nikhilsu dhvanamathtakumbhagiri v klevaha vividhadeana dravialeyanpi vavte / MSS_5441-2 tidmavitumsva pidhtapmanekajagatm mupsitagirmihgadigadhrcitghrinalinm // MSS_5442-1 bhibht ye marty mahmoh mahoddhat / MSS_5442-2 avamndika dukha na jnanti kadpyaho // MSS_5443-1 mutpdya ckya vacayed ripumantriam / MSS_5443-2 asurebhyo htau datv markau graha surai // MSS_5444-1 y khalu ye dss te ds sarvadehinm / MSS_5444-2 dskt yena tasya dsyate jagat // MSS_5445-1 y ye dss te ds sarvalokasya / MSS_5445-2 ye ds te dsyate loka // MSS_5446-1 ys tanay my krodho'sysuta smta / MSS_5446-2 hisys tanaya ppa ktaghno nrhati prajm // MSS_5447-1 latvalayita baddhamlamavidyay / MSS_5447-2 ko hi tpayitu akta mukhena bhavapdapam // MSS_5448-1 valambopacit na kasya tlatnarthaphala praste / MSS_5448-2 dine dine labdharucirvivasvn mna ca mea ca va ca bhukte // MSS_5449-1 viplutacetaso'bhilaitllbhdalbho varas tasylbhanirkt hi tanutmpadyate prrthan / MSS_5449-2 ivptisamudbhavastu sutar hara pramth dhte setorbhaga ivmbhas vivaat vegena vistryate // MSS_5450-1 saras oaya tapas tanmadhyastha poaya manas / MSS_5450-2 kyaklea odhaya parua ithilaya paramabrahmai kaluam // MSS_5451-1 sno na vai bhtya svminyia tmana / MSS_5451-2 na svm bhtyata svmyam icchan yo rti cia // MSS_5452-1 su rbhavadagavall- bhsaiva dsktadugdhasindhum / MSS_5452-2 mandasmitairninditaradendu vande'ravindsanasundari tvm // MSS_5452A-1 syamanyat punaruktabhta reysi sarvyadhijagmuas te / MSS_5452A-2 putra labhasvtmagunurpa bhavantamya bhavata piteva // MSS_5453-1 hi parama dukha nir parama sukham / MSS_5453-2 pa parityajya sukha svapiti pigal // MSS_5454-1 hi parama dukha nairya parama sukham / MSS_5454-2 yath sachidya knt sukha suvpa pigal // MSS_5455-1 ia ca tilaka ca janany manyate sma kavacdhikamanya / MSS_5455-2 yena sayati hi sarvabhan vikramaikavacat (?) pratipede // MSS_5456-1 rvdamukh str mantramukho brhmaa priyavk / MSS_5456-2 kuala pcchannatithi priyasuhdnandaparipra // MSS_5457-1 viamiva kruddha prabhu pradhanevaram / MSS_5457-2 yatnenopacaren nitya nhamasmti mnava // MSS_5458-1 viea radanacchadadaadnam etena te punaranarthatay na gayam / MSS_5458-2 bdh vidhtumadhare hi na tvakne pyasraghaite ghaate'sya akti // MSS_5459-1 u kntamabhisritavaty yoita pulakaruddhakapolam / MSS_5459-2 nirjigya mukhamindumakhaa khaapatratilakkti knty // MSS_5460-1 u laghitavatakargre nvimardhamukulktady / MSS_5460-2 raktavaiikahatdharatantr- maalakvaitacru cukje // MSS_5461-1 aikatantumavalambya vilambamn rakmi jvamavadhirniyato yadi syt / MSS_5461-2 no ced vidhi sakalalokahitaikakr yat klakamasjat tadida kimartham // MSS_5462-1 ailendrc ilntaskhalitasuradhunkarsrat d trnnaikargasphuritamairuco dakiasyravasya / MSS_5462-2 gatygatya bhtipraatanpaatai avadeva kriyante cratnugarbhstava caraayugasygulrandhrabhg // MSS_5463-1 aiva rkas pusm aiva viamajar / MSS_5463-2 aiva jramadir dhig sarvadoabh // MSS_5464-1 aiavn mamatay kalitas tvaysau nyamamba tava labdhuman mgka / MSS_5464-2 svtmnameva niyata bahudh vibhajya tvatpdayorvinidadhe nakharpadet // MSS_5465-1 carya kathaymi kasya purata kurve kimemi kva v kcit kcanavallar ghairorh samujjmbhate / MSS_5465-2 asy ki ca sakhe dadhanti suam nragabimbopam dv pakvaphalni memdu mano moha samutpadyate // MSS_5466-1 carya pipasya girndratanaye tava / MSS_5466-2 jagadbandhanah abhur yena bandha samicchati // MSS_5467-1 carya vaavnala sa bhagavncaryamambhonidhir yatkarmtiaya vicintya hdaye kampa samutpadyate / MSS_5467-2 ekasyrayaghasmarasya pibatastptirna jt jalair anyasypi mahtmano na vapui svalpo'pi toyavyaya // MSS_5468-1 carya samarmbare ripuyaacandrapratprkayo sarvagrsamaya sahaiva tanute tvatkhagarhu katham / MSS_5468-2 ki cnyat paralokanirbhaya bhavstasmin mahatyutsave ghti tyajatmakampahdayo rj samast bhuva // MSS_5469-1 caryadhmabhiratva guai kimetaj jla tvay viracita yadaprvameva / MSS_5469-2 cetsi mrtirahitnyapi cacalni badhnti yacchrutigata tadaprvameva // MSS_5470-1 caryamutpalado vadanmalendu- snidhyato mama muhurjadimnametya / MSS_5470-2 jtyena candramaineva mahdharasya sadhryate dravamayo manas vikra // MSS_5471-1 caryamrjitamida kimu ki madya cittabhramo yadayaminduranambare'pi / MSS_5471-2 tatrpi kpi nanu citraparapareyam ujjmbhita kuvalayadvitaya yadatra // MSS_5472-1 caryastimit kaa kaamatha prtipramlatpu vtndolitapakajtasumanapyadhrmuca / MSS_5472-2 et kasya haranti hanta na mana kicittrapmajula- premapreraamatra mugdhamuracattrottar (?) daya // MSS_5473-1 caryaikanidhi sa dugdhajaladhirmanye kimanyad yato lebhe janma sa lokalocanasudhsras turadyuti / MSS_5473-2 devkelikacagrahea lalite gagtaragkite niaka niraaki akarajaje'pi yena sthiti // MSS_5474-1 mann nivartante jtaya saha bndhavai / MSS_5474-2 tvayaikenaiva gantavya tat karma sukta kuru // MSS_5475-1 ynairgalita dalairbata kathe prasnariyo nodbhedo'pi phala prati pratidia yt nir khag / MSS_5475-2 ptlaviukamlakuharonmlajjasatatis tmasti tathpyaklajalada dhyyan marukmruha // MSS_5476-1 ramdrama gatv hutahomo jitendriya / MSS_5476-2 bhikbaliparirnta pravrajan pretya vardhate // MSS_5477-1 ram yadi v var pjyo vtha gururmahn / MSS_5477-2 ndayo nma rjo'sti ya svadharmea tihati // MSS_5478-1 rameu dvijtn krye vivadat mitha / MSS_5478-2 na vibryn npo dharma cikran hitamtmana // MSS_5479-1 raya kiyatmea taru sanmrgamrita / MSS_5479-2 pthoda sicyat kle nopekyo drabhvata // MSS_5480-1 raya sarvabhtn nivsa sarvapakim / MSS_5480-2 dadti sad bhga sajalasya payomuca // MSS_5481-1 rayamrayalipsus tuga seveta duradhirohamapi / MSS_5481-2 vinipatati yadi sa tasmt tathpyuparyeva ncnm // MSS_5482-1 rayavaena satata gurut laghut ca jyate janto / MSS_5482-2 vindhye vindhyasamn kario bata darpae laghava // MSS_5483-1 raya kavartm dahanacaia durjana / MSS_5483-2 agnireva tathpyasmin syd bhasmani huta hutam // MSS_5484-1 rayitavyo narapatir arjayitavyni bhri vittni / MSS_5484-2 rabdhavya vitaraam netavya yao'pi daadigbhya // MSS_5485-1 rayeaiva obhante pait vanit lat / MSS_5485-2 bahumlya hi mikya jaita hemni rjate // MSS_5486-1 ritasypradnena dattasya haraena ca / MSS_5486-2 janmaprabhti yad datta sarva nayati bhrata // MSS_5487-1 ritn bhtau svmisevy dharmasevane / MSS_5487-2 putrasyotpdane caiva na santi pratihastak // MSS_5488-1 ritcaiva lokena samddhi ynti vidvia / MSS_5488-2 samddhca vinya tasmn nodvejayet praj // MSS_5489-1 ritya nnamamtadyutaya pada te dehakayopanatadivyapadbhimukhy / MSS_5489-2 lvayapuyanicaya suhdi tvadsye vinyasya ynti mihira pratimsabhinn // MSS_5490-1 liabhmi rasitramuccair loladbhujkrabhattaragam / MSS_5490-2 phenyamna patimpagnm asvapasmriamaake // MSS_5491-1 lipi karoti s mama tanu kahagrahotkahit dpi priyadaran niyamayatyakordidk puna / MSS_5491-2 antacetasi sasthitpi hdaya bhyo viatyeva me rhapremasamgampi navat dhatte priy pratyaham // MSS_5492-1 li rabhasd vilyata ivkrntpyanagena y yasy ktrimacaavastukarakteu khinna mana / MSS_5492-2 ko'ya khamiti pravttasurat jnti y nntara rantu s rama sa eva ramaa eau tu jypat // MSS_5493-1 liya v pdarat pinau mm adarann marmahat karotu v / MSS_5493-2 yath tath v vidadhtu ngaro matpranthastu sa eva npara // MSS_5494-1 leacumbanaratotsavakautukni krdurodarapaa pratibhranaga / MSS_5494-2 bhoga sa yadyapi jaye ca parjaye ca ynormanastadapi vchati jetumeva // MSS_5495-1 leae ratiragannm modae kucakukumar / MSS_5495-2 traea kusumyudho'pi prabhtae rajan babhva // MSS_5496-1 ledanu cumbandanu nakhollekhdanu svntaja- prodbodhdanu sabhramdanu ratrambhdanu prtayo / MSS_5496-2 anyrtha gatayorbhramn militayo sabhaairjnator dampatyoriha ko na ko na tamasi vrvimiro rasa // MSS_5497-1 ledharabimbacumbanasukhlpasmitnysat dre tvadida mitho na sulabha jta mukhlokanam / MSS_5497-2 ittha vyarthaktaikadehaghaanvinysayorvayo keya prtividambanetyavatu va smero'rdhanrvara // MSS_5498-1 leea payodharapraayin pratydianty da dv cdharabaddhatamadhara nirbhartsayanty mukham / MSS_5498-2 rvorghanipanena jaghane pi ca ruddhvnay patyu prema na khaita nipuay mno'pi naivojjhita // MSS_5499-1 lee prathama kramdapahte hdye'dharasyrpae kelidytavidhau paa priyatame knt puna pcchati / MSS_5499-2 antarghavighasabhramarasasphrbhavadgaay t rivisraya nihita svedmbugarbha kara // MSS_5500-1 lee sarvad patyu satevntartman / MSS_5500-2 ardhanrvaratanau gaurvtta samhate // MSS_5501-1 sabhogyogyakleu srdha kntena kmin / MSS_5501-2 vpsaudhe ghodyne ytrsagena tihati // MSS_5502-1 anyacchyvaloke'pi parlpe mangapi / MSS_5502-2 patye kruddhyatyanarthdau svaya cpi nimajjati // MSS_5503-1 aparopagamrambham unnayati vallabham / MSS_5503-2 daridrajaratvrt iire syamtapam // MSS_5504-1 patyu ayyparvtti viyogamiva manyate / MSS_5504-2 devgrapraya ca pravsamiva payati // MSS_5505-1 atisnehasya nisyandd atiprema pravttibhi / MSS_5505-2 chyevnucaret knta ynta tihantamagan // MSS_5506-1 lee sundar sthitavati sahas sarvasatptihetau vyartha pyamptu jalanidhimathane yatna itykalayya / MSS_5506-2 tasmdete virakt jagati sumanaso yat samaststadaddh svargasthnmivai na kathamitarath lghava syt prattam // MSS_5507-1 vapehi mama sdhubhjand yvadagradaanairna dyase / MSS_5507-2 candra maddaanamaalkita kha na ysyasi hi rohibhayt // MSS_5508-1 vasihi mahbho prin sarvampada / MSS_5508-2 spantyanilavalloke kaena pratiynti ca // MSS_5509-1 vsayati kko'pi dukhit pathikganm / MSS_5509-2 tva candrmtajanmpi dahasti kimucyatm // MSS_5510-1 vsayeccpi para sntvadharmrthavttibhi / MSS_5510-2 athsya praharet kle yad vicalite pathi // MSS_5511-1 vsasnehabhaktnm ekamyatana mahat / MSS_5511-2 prakasyeva dharmasya prasdo mrtisundara // MSS_5512-1 vsitasya mama nma sutopalabdhy sadyas tvay saha kodari viprayoga / MSS_5512-2 vyvartittaparuja prathambhravy vkasya vaidyuta ivgnirupasthito'yam // MSS_5513-1 vsya parvatakula tapanoataptam uddmadvavidhuri ca knanni / MSS_5513-2 nnnadnadaatni ca prayitv rikto'si yajjalada saiva tavottamar // MSS_5514-1 vine kapake ca ahy bhaumo'tha rohi / MSS_5514-2 vyatptas tad ah kapilnantapuyad // MSS_5515-1 hauklapake bhnordivase iravkasya / MSS_5515-2 mla jalena piv piben na bhstasya sarpotth // MSS_5516-1 h krttik mgh vac uh hartak / MSS_5516-2 gayy piadnena puy lemaharn // MSS_5517-1 he aak d sthnsthane subhikad / MSS_5517-2 catupaddinya tallabdhyai aadaranam // MSS_5518-1 he rvae msi bjvapanaropae / MSS_5518-2 grmdanyatra valln kecidicchanti ropaam // MSS_5519-1 sapravddherapi vddhikma samena sadhnamihopagacchet / MSS_5519-2 apakvayorv ghaayoravayam anyo'nyabhed samasanipta // MSS_5520-1 sasra tribhuvanamida cinvat tta td naivsmka nayanapadav rotravartmgato v / MSS_5520-2 yo'ya dhatte viayakarigharhbhibhna- kbasyntakaraakaria sayamlnallm // MSS_5521-1 sakt pratikoara viadhar bhno kar mrdhani jvljlakarladvadahana pratyagamligati / MSS_5521-2 sarvnandanacrucandanataroretasya jvtave re jmta vimuca vri bahuo yumadyao jmbhatm // MSS_5522-1 sajya svayameva cumbanavidhi yc vinligana talpnte jaghanena vepathumat paryarpita jnuno / MSS_5522-2 krodhotkampamamarayatyanunayatyasy smarakray prauhaikbhirati priyasya hdaya helbalt karati // MSS_5523-1 sate atamadhikiti bhps toyarirasi te khalu kp / MSS_5523-2 ki grah divi na jgrati te te bhskarasya katamas tulayste // MSS_5524-1 satyalokamakhila bhuvana jaleu nirmajjayet prakupito jaladhirjavena / MSS_5524-2 kitu svamantayitumudyatamaurvamagnim antarvasantamapi hantumasau na akta // MSS_5525-1 satyalokd bhme svairacraktaram / MSS_5525-2 tenurindukar sveda drutanhrabhmikam // MSS_5526-1 sana caiva yna ca sadhya ca vighya ca / MSS_5526-2 krya vkya prayujta dvaidha sarayameva ca // MSS_5527-1 sana prasarodha pratyhraca dhra / MSS_5527-2 dhyna samdhiretni yoggni smtni a // MSS_5528-1 sana prasarodho dhyna caiva samdhika / MSS_5528-2 etac cauaya viddhi sarvayogeu samatam // MSS_5529-1 sanc ayand ynt sagate cpi bhojant / MSS_5529-2 kte sacarate ppa tailabindurivmbhasi // MSS_5530-1 sandekaayyy sabht sahabhojant / MSS_5530-2 pus sakramate ppa ghad ghaamivodakam // MSS_5531-1 sanvasathau ayym anuvrajymupsanam / MSS_5531-2 uttamettama kuryd hne hna same samam // MSS_5532-1 sananaayybhir adbhirmlaphalena v / MSS_5532-2 nsya kacid vased gehe aktito'narcito'tithi // MSS_5533-1 sane pdamropya yo bhukte sa dvijdhama / MSS_5533-2 mukhena dhamate cnna tulya gomsabhakaam // MSS_5534-1 sane llayed bl taru ayane tath / MSS_5534-2 utsage patirh ca llana trividha vidu // MSS_5535-1 sane ayane yne pnabhojanavastuu / MSS_5535-2 dvntara pramatteu praharantyarayo'riu // MSS_5536-1 sane ayane yne bhv laky vieata / MSS_5536-2 puru pradun svabhvo valavattara // MSS_5537-1 san kni yvanti ctakri te'mbuda / MSS_5537-2 tvanto'pi tvayodra na mukt jalabindava // MSS_5538-1 sannataratmeti mtyurjantordine dine / MSS_5538-2 ghta nyamnasya vadhyasyeva pade pade // MSS_5539-1 sannana salila take kpdiknmatiyatnalabhyam / MSS_5539-2 nadi tvamagrysi jalray yasy yugasthyi sulambhamambha // MSS_5540-1 sannamrgamatilaghya natena mrdhn pact prasagavalitena mukhena ynty / MSS_5540-2 ropit katipaye mayi pakajky sktahsamanatipraka kak // MSS_5541-1 sannamitrgamascyamna- samgame vsaravallabhasya / MSS_5541-2 nirynti dp iva rtribhogy paya prabhte gaikghebhya // MSS_5542-1 sannameva npatir bhajate manuya vidyvihnamakulnamasastuta v / MSS_5542-2 pryea bhmipataya pramad latca ya prvato vasati ta pariveayanti // MSS_5543-1 sannayauvanas tva duhiturme yauvana tvay prya / MSS_5543-2 kapitamalakya str galati hi sahasaiva truyam // MSS_5544-1 sannasev npate krastrhipvakai / MSS_5544-2 kaualentimahat vinta snurudhyate (?) // MSS_5545-1 sann kaakino ripubhayad krio'rthanya / MSS_5545-2 phalina prajkayakar dryapi varjayet tem // MSS_5546-1 sannn purato bhogn darayitv puna puna / MSS_5546-2 chgo haritamuyeva dra nto'smi tay // MSS_5547-1 sannbhrajalasya dvavigame vidyudbhaya khino nakrsyd galataca majjanamay ak bhaved vridhau / MSS_5547-2 bhoktavyasya vidhi ubhasya rabhast svdutvanipattaye janto satanute nirktabhiyo bhtyantarotpdanam // MSS_5548-1 sannmavalambya kesaralatmekena pupojjval savya nisahay nitambaphalake ktv karmbhoruham / MSS_5548-2 mlan nayanntavntasalila lghyasya nindyasya v kasyeda dhasauhda pratidina dna tvay smaryate // MSS_5549-1 sannmavalambya kesaralatmekena pupojjval savya nisahay nitambaphalake ktv karmbhoruham / MSS_5549-2 udgrva vada durdine'dya caravunnamya mrgas tvay blodbhrntamgekae suktina kasyyamlokyate // MSS_5550-1 sannya sudrya suptya prakatmane / MSS_5550-2 sulabhytidurgya namacitrya abhave // MSS_5551-1 sanne phalamsanna drage draga phalam / MSS_5551-2 mira tu mire akune phalamhurmania // MSS_5552-1 sanno madhurgata vanabhuva smrjyamityadbhut ryante gira ea tattvamiha na jtu vidhtu kama / MSS_5552-2 yat parais truita tadapyuparata pupodgamai khin yad glna viapairida punariha pratyakamlakyate // MSS_5553-1 sanno valmko dakiaprve vibhtasya / MSS_5553-2 adhyardhe bhavati ir purue jey dii prcym // MSS_5554-1 san yvanti ycsu ctakri cmbuda / MSS_5554-2 tvanto'pi tvay megha na mukt vribindava // MSS_5555-1 saptateryasya vivhapaktir vicchidyate nnamapaito'sau / MSS_5555-2 jvanti t kartanakuanbhy gobhya kimuk yavasa dadti // MSS_5556-1 saptama kula hanti iro'bhyage caturda / MSS_5556-2 msane pacada kmadharme tatham // MSS_5557-1 samantc caturdiku sannikca ye np / MSS_5557-2 tatpars tatpar ye'nye kramd hnabalraya // MSS_5558-1 samastkivikepasamarpitamanobhuvm / MSS_5558-2 manmathoddpana ts viavtta vidhsyate // MSS_5559-1 sargt prativsara rasaatairy bodhit poit kalpntvasare'tha saiva pthiv svaireva dagdh karai / MSS_5559-2 ktvettha kimapi svakarma niyate prvparopapluta kaa so'pi dinntavtakiraas tigmurasta gata // MSS_5560-1 savaratiratibahubhuk kavaml ca karmaha piuna / MSS_5560-2 sthla ko'tidrgha kharvo v kapto v // MSS_5561-1 sasda munirtmanas tata iyavargaparikalpitrhaam / MSS_5561-2 baddhapallavapujalidruma daranonmukhamga tapovanam // MSS_5562-1 s jalsphlanatatpar muktphalaspardhiu kareu / MSS_5562-2 payodharotsarpiu ryama salakyate na cchiduro'pi hra // MSS_5563-1 s vratamatvkor yat pura parisarpaam / MSS_5563-2 saha yta manas tatra tyaktv bhyo nivartanam // MSS_5564-1 sditaprakaanirmalacandrahsa prpta aratsamaya ea viuddhaknta / MSS_5564-2 utkhya ghatamasa ghanaklamugra rmo dasyamiva sabhtabandhujva // MSS_5565-1 sditavyo'sti karlakea sakhedayrha samayo'pakr / MSS_5565-2 taduttamalokakathnubandhas tvad yath syt prayate tathham // MSS_5566-1 sditasya tamas niyaterniyogd kkata punarapakramaena klam / MSS_5566-2 patyus tvimiha mahauadhaya kalatra- sthna parairanabhibhtamamrvahanti // MSS_5567-1 sdya kapakn atrasata sarvad'bhkn / MSS_5567-2 paraytmani ratacittn vibhvya tatkarma kurvata kva bhayam // MSS_5568-1 sdyate katha v auryrayaena gauravadhvasa / MSS_5568-2 tat tatra dattacitta cittajasatpabhjana na jana // MSS_5569-1 sdya daki diam avilamba tyajati cottar tarai / MSS_5569-2 purua haranti knt pryea hi daki eva // MSS_5570-1 sdya bhagamanay dyte vihitbhirucitakelipae / MSS_5570-2 nisrayatkniti kapaaruotsrit sakhya // MSS_5571-1 sdya mandargo'pi bhujagentisagatim / MSS_5571-2 tadbhogttu bhraman kaa prpnoti viamantata // MSS_5572-1 sdya somabhuvamsvahi yatra nitya maktu pralobhayati saikatamaukbham / MSS_5572-2 tat tatra nirvahati saprati nityaktyam etasya vismtaghasya parnubhty // MSS_5573-1 sdypi mahodadhi na vito jto jalairvavo megha prpya na ctako'pi caraau bhnu na lebhe'rua / MSS_5573-2 candra akaraekhare'pi nivasan pakakaye kyate prya sajjanasagato'pi labhate daivnurpa phalam // MSS_5574-1 sdymravanmim prati navmsvdya tanmajar maiva pacamamaca nandanavanabhrnty tay kokila / MSS_5574-2 e vyasamaal ghanairalhativykul kudhvnairbadhirkariyati vth rotri satpatrim // MSS_5575-1 smupari dadyc ca pnyasya vicakaa / MSS_5575-2 eva ymadvaya kuryt tatas tvs na dpayet // MSS_5576-1 sya salilabhare savitramupsya sdara tapas / MSS_5576-2 adhunbjena mank tava mnini tulan mukhasypt // MSS_5577-1 srntamdupravttamaruto meghopaliptmbar vidyutptamuhrtadakakubha suptendutrgrah / MSS_5577-2 dhrklinnakadambasabhtasurmododvah proitair nisaptavisridardurarav nt katha rtraya // MSS_5578-1 srea na harmyata priyatamairytu bahi akyate totkampanimittamyatad gha samligyate / MSS_5578-2 jlai karatalca maruto ratyantakhedacchido dhanyn bata durdina sudinat yti priysagame // MSS_5579-1 sroparame praghatimir kirmrayantyo ni pnthastrmanas smarnalakasantnaakspa / MSS_5579-2 pin prasabha ghanghanaghasaghaato vidyut crbh parita patanti taral khadyotakareaya // MSS_5580-1 sitni hasitni ktni prekitni gaditni gatni / MSS_5580-2 pryao'nukurute lalitg nartakva catura dayitasya // MSS_5581-1 sitv vijane vimuktaviaysaga mano nicala ktv hjjalajntare priyatamrpa para daivatam / MSS_5581-2 dhytv hralatmaykavalaya hastena dhtv may tatsyujyaphalptaye pratidina tannma sajapyate // MSS_5582-1 siye sukhito ghti vihito mohena dragrahas tatsagt sutadsabndhavasuhtsabandhinmudbhava / MSS_5582-2 tannirvhakadarthanparibhavnaucityacintjua ki saukhya katam ghasthitirato'nartho may svkta // MSS_5583-1 sj jana ktaghna kriyamaghnaca sprata jta / MSS_5583-2 iti me manasi vitarko bhavit loka katha bhavit // MSS_5584-1 st marat knt niyat brahmacri / MSS_5584-2 yo dharma ekapatnn kkant tamanuttamam // MSS_5585-1 st kalpamudanvadambuni cira bheje ca bhlnala bhargasya pratimsakarmahutabhukkue'pyahaud vapu / MSS_5585-2 tvraireva tapobhirindurakarodittha janurypana ki kuryd vidhuro na vchati vidhis tallchanaprochanam // MSS_5586-1 st tmramaya arramadhun sauvaravara gata mukthralatrubindunivahairnisvasya me kalpit / MSS_5586-2 svalpa svalpamanalpakalpamadhun drgha vaya kalpita svmin dukha bhavatprasdavaata ki ki na labdha may // MSS_5587-1 st prva vimalajaladhau maana bhpatn nr ca prabalamukue kcanena prasagt / MSS_5587-2 tantrbaddha kathamidamaho kcakhaena srdha bhillkahe marakatamae kmavasth gato'si // MSS_5588-1 st satyayuge balistadanu ca tretyuge bhrgavo rma satyaparkramo'tha bhagavn dharmas tath dvpare / MSS_5588-2 dt ko'pi na csti saprati kalau jvanti kenrthina cetyeva ktanicayena vidhin vyprio nirmit // MSS_5589-1 sdajanamatreti paymi tava locane / MSS_5589-2 bhvibhaasabhr sktkurve tavktim // MSS_5590-1 sdadabhraaradabhramid yaas te nke bhraman npa yadabhramukntaubhram / MSS_5590-2 tat pupavaraamivpsaras dyuloke vypnotyamdiva bhuva tuhinacchalena // MSS_5591-1 sdsmabhmvalayamalayajlepanepathyakrti saptkpraprsadanajanaghanodgtacpapratp a / MSS_5591-2 vrdasmt para ka padayugayugapatptibhptibhya cratnoupatnkaraparicaramandanandannakhend u // MSS_5592-1 sdupta yadetad raabhuvi bhavat vairimtagakumbhn muktbja tadetat trijagati janaymsa krtidruma te / MSS_5592-2 eo mla praka himagirirudadhirdugdhaprlavla jyotsn khpratna kusumamuucayo yasya candra phala ca // MSS_5593-1 sdeva yadrdra kimapi tad kimayamhato'pyha / MSS_5593-2 nihurabhvdadhun kani sakhi raati paaha iva // MSS_5594-1 sd gagdharas tasya bhrt gagdharopama / MSS_5594-2 ekn babandha yo vyln mumocaikn yadcchay // MSS_5595-1 sd gagnvayyakitipatitilako rjarjakita kmplaprauhamauliprakaramairuciprasphuratpdapha / MSS_5595-2 yo'rtikatracakrakrathanakarabhujpliteapt hv- cakracakryudhbho'dadhadurasi ram vci vcmadha // MSS_5596-1 sd yastava putrakas tricaturai patrkurairvto meghonmuktajalaikajvanavidhi sanmrgalabdhspada / MSS_5596-2 so'ya saprati vsarai katipayairadhvanyapuyoccayai sapanna phalanamrapallavataticchyopaliptvani // MSS_5597-1 sd vara kaakitaprakoha svinnguli savavte kumr / MSS_5597-2 tasmin dvaye tatkaamtmavtti sama vibhakteva manobhavena // MSS_5598-1 sna ayita sthita pracalita svapnyito jgta payan mlitalocano vyavaharan mauna prapanno'thav / MSS_5598-2 t premkulavkit smitamukh savramandgam liyant praayrdramugdhalapit paymi naktadivam // MSS_5599-1 sna sukhampae yadi vaik raddhlubhi prrthita kicic asati pacaka atakamityetanna tasydbhutam / MSS_5599-2 ptlavighritmbhasi calatyautptike mrute majjantymapi nvi mucati na yastmeva mlyasthitim // MSS_5600-1 asna svmina prve tanmukhek ktjali / MSS_5600-2 svabhva csya vijya daka kryi sdhayet // MSS_5601-1 sn taabhuvi sasmitena bhartr rambhorravataritu sarasyanicchu / MSS_5601-2 dhunvn karayugamkitu vils tlu salilagatena sicyate sma // MSS_5602-1 sne pi t vyasanini aini vyomni ke sate daityendre jtanidre dravati maghavati klntakntau ktnte / MSS_5602-2 abrahmaya bruve kamalapuakurotriye ntyupye pyd va klaka jhaiti kavalayalllay nlakaha // MSS_5603-1 sne llayed bl taru ayane tath / MSS_5603-2 utthite'pyadhirh ca llana trividha vidu // MSS_5604-1 snai sva vimna ktaparivtibhi sundarsagatais tair devai siddhaica yakairanimianayanairdyamna satam / MSS_5604-2 madhyemaghye payodairmurajasadat bodhayadbhi sumanda- mambha saptya pupairiva nanu mahitas tava reyase stt // MSS_5605-1 sn ntha pitmah tava mah mt tato'nantara sapratyeva hi smburiraan jy jayodbhtaye / MSS_5605-2 pre varaate bhaviyati puna saivnavady snu yukta nma samastastravidu lokevarmidam // MSS_5606-1 sn me manasi ht na s mt s y dervrajati na gocara priy me / MSS_5606-2 jyotsn hi sphuadhavalpi kaumudndor andhn bahalatamomalmasaiva // MSS_5607-1 sm klik yasya kudrga kualktam / MSS_5607-2 kudravajrakanmna prha ngrjuno muni // MSS_5608-1 smntn nivartante suhda saha bandhubhi / MSS_5608-2 sukta dukta vpi gacchantamanugacchati // MSS_5609-1 sstva niirjaraktahdayetrylun vajri prta akitayeva divyapadav gatvtmana uddhaye / MSS_5609-2 aurvottpitavrdhitpakatalddya mukto bahi prcysau divi taptamaka iva pradyotano dyotate // MSS_5610-1 sura kulamandaraya cittametadamalkarayam / MSS_5610-2 rmadhma arakaraya llay bhavajala tarayam // MSS_5611-1 se cet svaghe kuumbabharaa kartu na akto'smyaha seve cet sukhasdhana munivana muanti m taskar / MSS_5611-2 vabhre cet svatanu tyajmi narakd bhrtmahatyvan no jne karavi daiva kimaha martu na v jvitum // MSS_5612-1 sevyate mukha sarvair vidyn yoitmapi / MSS_5612-2 hdayagrhias ts dvitr santi na santi v // MSS_5613-1 skandan kathamapi yoito na yvad bhmatya priyakaradhryamahast / MSS_5613-2 autsukyt tvaritamamstadambu tvat sakrntapratimatay dadhvivnta // MSS_5614-1 skandito bhujalatcalitgrakhm ligito yuvatibhi kalikrthinbhi / MSS_5614-2 dhanyo'si campakataro kusumnurpair s ghanastanaphalai phalito'si yacca // MSS_5615-1 skandhvadhi kahakavipine drk candrahssin chettu prakramite mayaiva taras truyacchirsatatau / MSS_5615-2 asmera galitrugadgadapada bhinnabhruv yadyabhd vaktrevekamapi svaya sa bhagavstanme prama iva // MSS_5616-1 stanyapnj janan panm dralbhcca nardhamnm / MSS_5616-2 gehakarmvadhi madhyamnm jvitt trthamivottamnm // MSS_5617-1 sta bhvamadhigacchatos tayo samadeu karajakatrpa / MSS_5617-2 phiteu maricvacran s sphua kaurapi sphvah // MSS_5618-1 st ki bahubhi paropaktaya sasrasra phala siddha tat pratiklavartini vidhau na stokamapyatra na / MSS_5618-2 ete sma kila mnu vayamapi vyartha vyapetyuo ye svodaraprtireva hi kimapyaau mahsiddhaya // MSS_5619-1 st klampaharaa jaladherjalena dre davgni paridpitamnasnm / MSS_5619-2 etvadastu yadi toyakaairna jihv dandahyate dviguat ca na yti t // MSS_5620-1 st ghatarnulanavidhi sasparana drata salee viaykto'si na mangako pada prpita / MSS_5620-2 ki brma sahakra tvakagunanydairdurlabhn saurabhyea yadadhvagnapi muhu prsi drdapi // MSS_5621-1 st cakurida tiro'cati kiyacceto'pi yadvaibhavair nipratyamaya mune jalanidhirgaita sattapa / MSS_5621-2 etenaiva virantumarhasi na te gaapndhik kcit khytiratapara paramasau parjanyanvvyaya // MSS_5622-1 st tat karakniptaktabhmakanirmajjana- kemaikakamavri palvalaata sindhu tameva stuma / MSS_5622-2 kupyacchakrakarasvarupraharaakukhilgakarat- kllena girivrajena araa yadgarbhavsa kta // MSS_5623-1 st tvat kimanyena daurtmyeneha yoitm / MSS_5623-2 vidhta svodarepi ghnanti putramapi svakam // MSS_5624-1 st tvadakrtirme tvay tathya tu kathyatm / MSS_5624-2 citta kathamivst te harivaravarutau // MSS_5625-1 st tvadasmapauruajua samnittyadbhuta- prrambhbhyadhikakriyasya sa khalu prcya pracro hare / MSS_5625-2 jrasypi ca vindhyakandaradardvrvatrkamair agairagabhto dalanti darato gandhena gandhadvip // MSS_5626-1 st tvadaho samudramahim dre'pi karapriyas tre yasya pipsayaiva maraa prpnoti ghra jana / MSS_5626-2 tasmdambunidhervara laghusara kpo'thav vpik yatra svtmakaradvayena salila pepyate svecchay // MSS_5627-1 st tvad digantaprathitasuyaas sagama sajjann tai ska vairayogo'pyatiayamahitmunnati sanidhatte / MSS_5627-2 loke kasygamiyacchrutipathamavapurvaktraeo'pi rhus trailokyakhytadhmnoryadi raviainorvairit nkariyat // MSS_5628-1 st tvad vacanaracanbhjanatva vidre dre cst tava tanuparrambhasabhvanpi / MSS_5628-2 bhyo bhya praatibhirida ki tu yce vidhey smra smra svajanagaane kpi rekh mampi // MSS_5629-1 st te guinastvad bhiteabhtal / MSS_5629-2 ye guarucirbhya sprata te'pi durlabh // MSS_5630-1 st dratay tadyavadanmbhojmtsvdana nodetyeva manoratho'pi hdaye tatsagam prati / MSS_5630-2 utkahithilktgalatika vketa mmekad sasneha yadi s sarojavadan dhanyo'smyaha tvat // MSS_5631-1 st drea vilea priymligato mama / MSS_5631-2 sveda ki na sarinntho romca ki na parvata // MSS_5632-1 st bhavntaravidhau suviparyayo'yam atraiva janmani nmadharoccabhva / MSS_5632-2 alpa pthu pthurapi kaato'lpa eva svm bhavatyanucara sa ca tatpadrha // MSS_5633-1 st maalamaindava varatanorvaktrariya cet kath koe kutracidsat kuvalaynyako prasago yadi / MSS_5633-2 dre tihatu vallakkalarava prastvan ced gir vrtt cedavalagnakasya yaas vyomna prathyai nama // MSS_5634-1 st mahbodhabalena sdhyo moko vibdhmalasaukhyayukta / MSS_5634-2 dharmrthakm api no bhavanti jna vin tena tadarcanyam // MSS_5635-1 st mdya bhave ubhe sakhi lat nyast tvay mdhav knte tan mama saprayaccha kusuma ki vmun me phalam / MSS_5635-2 nlpa nirmalaymi mauktikamida nyasta tvay dahyatm ittha vibhramasabhramo madayati preysameda // MSS_5636-1 st mna kathana sakhu v mayi nivedyadurvinaye / MSS_5636-2 ithilitaratiguagarv mampi s lajjit sutanu // MSS_5637-1 st varamavake m dohadamasya racaya pgataro / MSS_5637-2 etasmt phalitdapi kevalamudvegamadhigaccha // MSS_5638-1 st vivasana sakhu viditbhipryasre jane tatrpyarpayitu da salilat aknomi na vray / MSS_5638-2 loko hyea paropahsacatura skmegitajo'pyala mta ka araa vrajmi hdaye jro'nurgnala // MSS_5639-1 st sakaakamida vasudhdhipatya trailokyarjyamapi deva tya manye / MSS_5639-2 niakasuptaharikulasakulsu ceta para valati ailavanasthalu // MSS_5640-1 stmanagkarad bhavena dya smaro neti purav / MSS_5640-2 tavaiva deha ritay riyeti navastu vastu pratibhti vda // MSS_5641-1 stmanyatsujan paropakraikakaraadurlalit / MSS_5641-2 satpitapiuneu svaguevapi hanta khidyante // MSS_5642-1 stmaparo loka krpekparo yadi prti / MSS_5642-2 byasanntare patant na vrit parijanenpi // MSS_5643-1 stmeva sarovareya bhavato dugdhodalabdhmta- svdaspardhi sarojavndakhacita hasvatasa paya / MSS_5643-2 sphrollolasutakaracaysraprasiktnila- sparaireva manoharairapagat satpaoaklam // MSS_5644-1 stikya ced dhanamakhilamapyarthistkartumarha nstikya cet tadapi sutar bhogahetorapsyam / MSS_5644-2 aspvpi svayamatirahasthpyate yat tadantas tasmin hetu ka iti nibhta tarkaymo na vidma // MSS_5645-1 stkavacana smtv ya sarpo na nivartate / MSS_5645-2 atadh bhidyate mrdhni iavkaphala yath // MSS_5646-1 stryantmupnte vanavtinipuairjlikairjlabandh mucyant khalbhya vagaabhiraavgahvare sramey / MSS_5646-2 kryant sthalni ramaithilahayai sdibhi pahastair vydhyant ktntairiva mahiacarairdaibhi knanni // MSS_5647-1 stte'bhinavapallavapupair apyanrataratbhiratbhya / MSS_5647-2 dyate sma ayitu ayanye na kaa kaadaypi vadhbhya // MSS_5648-1 ste kacana bhiku saghannavyayni daa / MSS_5648-2 na mametyavyayayugala ycmas ta kimastyanyat // MSS_5649-1 ste'traiva sarasyaho bata kiyn satoapakagraho hasasysya man na dhvati mati rdhmni padme kvacit / MSS_5649-2 supto'dypi vibudhyate na taditastvat pratkmahe velmityuasi priy madhuliha sohu ta eva kam // MSS_5650-1 ste dmodarymiyamudaradar yvalambya trilok samtu aknuvanti prathimabharavadatra naitadyasi / MSS_5650-2 tmet prayitv niraguriva madhudhvasina pupadma- cchadmpannni tni dvipadaanasanbhni nbhpathena // MSS_5651-1 ste dvri vadhrvidhtracanvaiduyavikrntibhr bhretasya baldahri bhavat bht natrtin / MSS_5651-2 ki nmparamatra kryamadhun sdhya samsyate tatpigrahamagalya manujdhstu yatno mahn // MSS_5652-1 ste no suam na cpi kusummodo hi no v mank cturya makarandadnaviaye ki cturya puna / MSS_5652-2 yattva citragata kueayadala pusi gujravair mhtmya ka iva bravmi tadaho he cacarkdhun // MSS_5653-1 ste rohatkanakakamale keliptre mny khelan helonmadamadhukarmnase mnase ya / MSS_5653-2 bhekodrekapraayini valadblajamblajle sa sydutka parimitajale palvale ki marla // MSS_5654-1 ste vidhu paramanirvta eva maulau abhoriti trijagatjanacittavtti / MSS_5654-2 antarnighanayannaladhadukha jnti ka paramte bata tarame // MSS_5655-1 striu prathitayaia pipsitebhya sarakyate'mbudhirapeyatayaiva drt / MSS_5655-2 darkarlamakarlikarlitbhi ki bhyayatyaparamrmiparaparbhi // MSS_5656-1 sthmlambya nteu vaa kudrevartiu / MSS_5656-2 vyaktimyti mahat mhtmyamanukampay // MSS_5657-1 sthya druatara kamapi svabhvam atyantaduktaktmapi ikaya / MSS_5657-2 ghsi syakapade kusumnyamni mta suteu mahat kila rkateyam // MSS_5658-1 sthita sthagitavridapakty sadhyay gaganapacimabhga / MSS_5658-2 sormividrumavitnavibhs rajitasya jaladhe riyamhe // MSS_5659-1 sphlita yat pramadkargrair mdagadhradhvanimanvagacchat / MSS_5659-2 vanyairidn mahiais tadambha ghata kroati drghikm // MSS_5660-1 sphlitairjaladhirrmiparapar drkaroti yadi ratnamavastubuddhy / MSS_5660-2 ratnkaratvamapi tasya bhaved vinaa ratna tu hanta bhavit mahadagadhryam // MSS_5661-1 smk yuvatidmasau tanoti cchyaiva riyamanapyin kimebhi / MSS_5661-2 matvaiva svaguapidhnasbhyasyai pnyairiti vidadhvire'janni // MSS_5662-1 sya nirasya rasitai sucira vihasya gtrntareu ghana varasi ctakasya / MSS_5662-2 taccacukoikuilyatakadharasya prtyayo'sya bhavata parihsamtram // MSS_5663-1 sya pidhya sakala viralgulin karea saghram / MSS_5663-2 ayamuccaraddakra manohara jyotkaroti iu // MSS_5664-1 sya yadyapi hsyavarjitamida lsyena vta vaco netre oasarojaknti tadapi kvpi kaa sthyate / MSS_5664-2 mly karaodyame makarikrambha kucmbhojayor dhp kuntaladhorau suda syatano dyate // MSS_5665-1 sya yasy sudhu kalayati nayanbhy jita pusamha knty vidyut kucbhy jalakanakadhare nirjite hanta moha / MSS_5665-2 kuha durgandhiyukta laghukmivikta pyamajjsravhi- vypta tan makikbhirgatiriti vapua kutsit nsti loke // MSS_5666-1 sya sahsya nayana salsya sindrabinddayaobhi bhlam / MSS_5666-2 nav ca ve haridaced anyairagayairapi bhaai kim // MSS_5667-1 syaprochitaprvaenduyaasa netrvadhtotpala- rgarv daanacchadavyavahitokapravladyutim / MSS_5667-2 et disudhprap trijagata ilp vidhya svaya manye haravadajyata nijastotrapracaa kavi // MSS_5668-1 syarjitajarjarendumalina ktv kare kanduka krkautukamirabhvamanay tmra vahantynanam / MSS_5668-2 bhggragrahakaketakadalaspardhvatn d drghpgataragitaikasuhdmeo'smi ptrkta // MSS_5669-1 syarrdvijarjabdhanakar di ruterlaghin mrdhanyvaligmin kuilat baddhca mukt guai / MSS_5669-2 yatte sundari durvintiriyat dbaly may tan manye makaradhvajo bhavajay jtastvadagresara // MSS_5670-1 syendo pariveavadratipatecmpeyakodaavad dhammillmbumuca kaadyutivadsajjau kipant bhujau / MSS_5670-2 viliyadvali lakyanbhi vigalannvyunnamanmadhyama kicit kicidudacadacalamaho kumbhastan jmbhate // MSS_5671-1 sye prasudhnidhicaraayo klpadruma vaibhava dehe kcanakntat tvaci punarhaiyagavna svayam / MSS_5671-2 yasy locanayornirpadhi sadodtnukamptati s mt jagat prasdapadav sknmude stdum // MSS_5672-1 srvayeccopacitn viparyasyecca karmasu / MSS_5672-2 yath na bhakayantyartha bhakita nirvamanti v // MSS_5673-1 srvayedupacitn sdhu duavraniva / MSS_5673-2 yuktste ca varterann agnviva mahpatau // MSS_5674-1 svarlokduraganagara ntanlokalakmm tanvadbhi kimiva sitat ceitais te na ntam / MSS_5674-2 apyets ramaavirahe vidviatkminn yairnt nakhapadamay maan pimnam // MSS_5675-1 svdita svdumarandabindu- svacchandamindvarasundarbhi / MSS_5675-2 mkandapupa pramadjanasya pramodammodabharairakrt // MSS_5676-1 svditadayitdhara- sudhrasasyeva sktayo madhur / MSS_5676-2 akalitaraslamukulo na kokila kalamudacayati // MSS_5677-1 svditadviradaoitaoaobh sadhyrumiva kal aalchanasya / MSS_5677-2 jmbhvidritamukhasya mukht sphurant ko hartumicchati hare paribhya darm // MSS_5678-1 svditonmuktamivrddhabimba tamomukhd hanta sudhkarasya / MSS_5678-2 smantasmntamudrarpam ida lala nanu pakajky // MSS_5679-1 svdito'si mohd bata vidit vadanamdhur bhavata / MSS_5679-2 madhuliptakura rasanc chedya para vijnsi // MSS_5680-1 svdya pramadradacchada iva ravya nava jalpita bly iva dyamuttamavadhlvayalakmriva / MSS_5680-2 prodghoya ciraviprayuktavanitsandeavva me naivedya carita ca rpamania rka nmstu te // MSS_5681-1 svdya nirviea virahivadhn mdni msni / MSS_5681-2 karakmiea manye nihvati nrado'sthni // MSS_5682-1 svdya svayameva vacmi mahatrmarmacchido vedan m bht kasyacidapyaya paribhavo yceti sasria / MSS_5682-2 paya bhrtariya hi gauravajardhikkrakelisthal mnamlnimas guavyatikaraprgalbhyagarbhacyuti // MSS_5683-1 svdytra madhni apada mada m g kaykurair mkandasya pikn pratritavato mrdhnamadhysita / MSS_5683-2 pratysannatame pike'pi bhavate yenrpit td mdhv tasya vivekavicyutiriya sdguyametan na te // MSS_5684-1 svdyaia kayamakuramurupremnubaddhayo mkandasya yasi kokilayuv nirmti digbhittiu / MSS_5684-2 mdhvkni nipya tasya madhups tatraiva gujantyam ko brtmasat sat ca vacas vartmtiga ceitam // MSS_5685-1 hata kucataena taruy sdhu sohamamuneti papta / MSS_5685-2 truyata priyatamorasi hrt pupaviriva mauktikavi // MSS_5686-1 hate yatra khage syd dhvani kkasvaropama / MSS_5686-2 a kradhvanirv syt sa varjyo narapugavai // MSS_5687-1 hate yatra madhuro dhvani samupajyate / MSS_5687-2 pjya sa khago npate atrusacayanana // MSS_5688-1 hatya cinuma svargam apavargamanukramt / MSS_5688-2 anukle hi dmpatye pratikla na kicana // MSS_5689-1 hatyhatya mrdhn drutamanupibata prasnuta mturdha kicit kubjaikajnoranavaratacalaccrupucchasya dhenu / MSS_5689-2 utkara tarakasya priyatanayatay dattahukramudr visrasatkradhrlavaabalamukhasygamtpti lehi // MSS_5690-1 ha nthavadanasya cumbata s sma takaratmanakaram / MSS_5690-2 stktni sudat vitanvat sattvadattapthuvepathus tad // MSS_5691-1 harannapi na svastho vinidro na prabudhyati / MSS_5691-2 vakti na svecchay kicit sevako'pha jvati // MSS_5692-1 harej jnamarthca pumnamaravat sad / MSS_5692-2 ghta iva keeu mtyun dharmamcaret // MSS_5693-1 have jagaduddaarjamaalarhave / MSS_5693-2 rnsiha mahpla svastyastu tava bhave // MSS_5694-1 haveu ca ye r svmyarthe tyaktajvit / MSS_5694-2 bhartbhakt ktajca te nar svargagmina // MSS_5695-1 haveu mitho'nyonya jighsanto mahkita / MSS_5695-2 yudhyamn para akty svarga yntyaparmukh // MSS_5696-1 ha smai naldanya na jue manaseti yat / MSS_5696-2 yauvannumitensys tanmbhn manobhuv // MSS_5697-1 hra prati yat kathpi amit yan maunamudr mukhe yac cakurvinimlana tanulat yat tnave vartate / MSS_5697-2 eknte yadavasthitiryadapi ca dhynaikatna manas tan manye subhaga tvadarthamanay tapyeta tvra tapa // MSS_5698-1 hra phalamlamtmarucita ayy mah valkala savtya paricchada kuasamitpupi putr mg / MSS_5698-2 vastrnnrayadnabhogavibhav niryantra khino mitrtyadhika gheu ghi ki nma dukhdte // MSS_5699-1 hradoya ca kkadti sydkuni dhvanita raya / MSS_5699-2 kekedhvanih kuvat kik ca traya tvida syt puradaya // MSS_5700-1 hranidrbhayamaithunni smnyametat paubhirnarm / MSS_5700-2 jna narmadhiko vieo jnena hn paubhi samn // MSS_5701-1 hranirhravihrayog susavt dharmavid tu kry / MSS_5701-2 vgbuddhikryi tapas tathaiva dhanyu guptatame tu krye // MSS_5702-1 hrapnatmblagandhamlyaphaldaya / MSS_5702-2 bhujyante yat sa bhogaca tanmata sdhusattamai // MSS_5703-1 hrabhoj kurute'numoda naro vadhe sthvarajagamnm / MSS_5703-2 tasypi tasmd duritnuagam ityha yas ta prati vacmi kicit // MSS_5704-1 hravarge sulabhe vicitre vimuktappe bhuvi vidyamne / MSS_5704-2 prrambhadukha vividha prapoya cedasti gddhirna kimatti msam // MSS_5705-1 hrj jyate vydhir garbht krraca jyate / MSS_5705-2 alakmkaca ayyy svaphdyua kaya // MSS_5706-1 hrrtha karma kurydanindya kuryt ta ca prasadhrartham / MSS_5706-2 pr dhrys tattvavijnahetos tattva jeya yena bhyo na janma // MSS_5707-1 hre ca bhaved rog nao garbhaca maithune / MSS_5707-2 nidry hriyate lakm cinty maraa dhruvam // MSS_5708-1 hre baavnalaca ayane ya kumbhakaryate sadee badhira palyanavidhau siha glo rae / MSS_5708-2 andho vastunirkae'tha gamane khaja pau krandane bhgyenaiva hi labhyate punarasau sarvottama sevaka // MSS_5709-1 hre virati samastaviayagrme nivtti par nsgre nayana yadetadapara yaccaikatna mana / MSS_5709-2 mauna cedamida ca nyamakhila yadvivambhti te tad bry sakhi yogin kimasi bho ki v viyoginyasi // MSS_5710-1 hre vyavahre ca tyaktalajja sukh bhavet / MSS_5710-2 dhana maitrkara dne cdne atrukraam // MSS_5711-1 hre ucit dhvanau madhurat ne pardhnat bandhau nirmamat vane rasikat vclat mdhave / MSS_5711-2 yasaite guaraya pikavara tyaktv kimete jan vandante khalu khajana kmibhuja citr gati karmam // MSS_5712-1 hro garala ttyamalike caku kapla kare vsa kujaracarma bhasmani ratirbh bhujagdhipa / MSS_5712-2 janmlakyamaskika kulamavijt ca jti katha sevyo'smbhirasau picapariadbhart hat smo vayam // MSS_5713-1 hro garalyate pratidina hro'pi bhryate candracaakaryate mdugatirvto'pi vajryate / MSS_5713-2 vso vipinyate malayajlepa sphuligyate h hanta priyaviprayogasamaya sahraklyate // MSS_5174-1 hro dvigua str buddhis ts caturgu / MSS_5174-2 aguo vyavasyaca km cagua smta // MSS_5715-1 hitamukthrya samyak sakalaprayogasampatty / MSS_5715-2 bhvavihno'pi naa smjikacittarajana kurute // MSS_5716-1 hite tava nine sphuita ripuhdghaai / MSS_5716-2 galite tatpriynetre rja citramida mahat // MSS_5717-1 hite nu madhun madhuratve ceitasya gamite nu viksam / MSS_5717-2 babhau nava ivoddhatarga kminvavasara kusumeo // MSS_5718-1 hu satya hi parama dharma dharmavido jan / MSS_5718-2 ... ... ... ... ... ... // MSS_5719-1 hu skmatara kicid amtyaparirakaam / MSS_5719-2 skmt skmatara tebhyo yadtmaparirakaam // MSS_5720-1 hutypyyate srya sryd virathauadhi / MSS_5720-2 tadanna rasarpea ukratvamadhigacchati // MSS_5721-1 hta parito digantagatibhi khbharambarai ki re jlma javena lmaliphalapratyay dhvasi / MSS_5721-2 tasminn ekapade bhidelimaphalavylolatlotkarair adhvno'pi nimlitkamaat na prekay pura // MSS_5722-1 htasybhiekya nisasya vanya ca / MSS_5722-2 na may lakitas tasya svalpo'pykravibhrama // MSS_5723-1 htdya mayotsave nii gha nya vimucygat kba preyajana katha kulabadhrekkin ysyati / MSS_5723-2 vatsa tva tadim naylayamiti rutv yaodgiro rdhmdhavayorjayanti madhurasmerlas daya // MSS_5724-1 hteu vihagameu maako nyn puro vryate madhyevridhi v vasastamairdhatte man rucam / MSS_5724-2 khadyoto'pi na kampate pracalitu madhye'pi tejasvin dhik smnyamacetana prabhumivnmatattvntaram // MSS_5725-1 hto'pi sahyair emtyuktv vimuktanidro'pi / MSS_5725-2 gantuko'pi pathika aithilya naiva vijahti // MSS_5726-1 hto malaycalt pracalito mauhurtiko mruto nedih pathi santi kokilaga gte pratihbhta / MSS_5726-2 ptbhi prativeinbhirabhita satyajya kundlaya soyant sahakrasatatiralirebhirveyate // MSS_5727-1 hto vpyanhto yo rj dvri tihati / MSS_5727-2 sa vai rjyariya bhukte nvamn kadcana // MSS_5728-1 hto hlikenrutamiva vacana tasya ktv kaaika tihsustabdharom kathamapi viapa nisamra vihya / MSS_5728-2 dorbhymvtya vakasthalamalasagatirdnapdapracra tkrotkampabhinnasphuadadharapua pmara ketrameti // MSS_5729-1 htbhyudyat bhik purastdapracoditm / MSS_5729-2 mene prajpatirgrhym api duktakarmaa // MSS_5730-1 htya parityakt janayantyarth sukhbhsam / MSS_5730-2 atyantaparityakt paramnandya kalpante // MSS_5731-1 htya rakyampi yatnenntarvirgi / MSS_5731-2 asanmaitr ca vey ca rca kasya kad sthir // MSS_5732-1 hnikottpadagdhn tray jagat bata / MSS_5732-2 tapanrcii nte tad bhasmeda timira tu na // MSS_5733-1 hldayatvea kharairnakhgrair daiteyavakakhanimutkhanan va / MSS_5733-2 prahldahdya hdaye dvityam anveumicchanniva snuratnam // MSS_5734-1 hldahetuniravadyaarrayai- lvayakntikalukaraena tsm / MSS_5734-2 st kueayadmayathrthataiva paryastabhsvararucmapi bhanm // MSS_5735-1 hvna ki bhavati hi taro kasyacit pranavij prya krya kimapi na kalau kurvate ke parem / MSS_5735-2 pra candra vahati nanu k pcchati mlnacaku kenodanyjanitamasama kaampnoti loka // MSS_5736-1 ikukragudn mdhuryasyntara mahat / MSS_5736-2 tathpi na tadkhytu sarasvatypi akyate // MSS_5737-1 ikutvakkodasr akaasaraayo dhradhlpatk pkasvkranamre irasi niviate kale ukl / MSS_5737-2 kedrebhya pralai praviati apharpaktirdhramrd accha kaccheu paka sukhayati saritmtapdukaplam // MSS_5738-1 ikudadstil dr knt hema ca medin / MSS_5738-2 candana dadhi tmbla mardana guavardhanam // MSS_5739-1 ikurpa payo mla tmbla phalamauadham / MSS_5739-2 bhakayitvpi kartavy snnadndik kriy // MSS_5740-1 ikurdhanva ar prasnavitatirbhgval sijin yasyjvaavartina pramanaso nirviarrdaya / MSS_5740-2 yadbbhihat viracimurajinmtyujayendrdayo vypteamukh iva tribhuvana pydajeya smara // MSS_5741-1 ikurnadpravho dyta mnagrahaca he sutanu / MSS_5741-2 bhrlatik ca taveya bhage rasamadhikamvahati // MSS_5742-1 ikoragrt kramaa parvai parvai yath rasaviea / MSS_5742-2 tadvat sajjanamaitr vipartn tu vipart // MSS_5742A-1 iko rasa yathdya krcakas tyajyate janai / MSS_5742A-2 dharmasra tathdya deha tyajati paita // MSS_5743-1 ikorvikr mataya kavn gav raso blakaceitni / MSS_5743-2 tmblamagrya yuvate kak etnyaho akra na santi nke // MSS_5744-1 iglasaptrciriva jvalitv sarva dina caaruci ama / MSS_5744-2 tadyabhasmeva nabhohasant vibhrjamna tuhinubimbam // MSS_5745-1 igitajs tu magadh prekitajs tu kosal / MSS_5745-2 ardhokt kurupcl sarvokt dakipath // MSS_5746-1 igitkracebhi paracittapravedina / MSS_5746-2 pt sughrag dt vgmino mitabhia // MSS_5747-1 igitkratattvaja hpohavirada / MSS_5747-2 raca ktavidyaca na ca mn vimatsara // MSS_5748-1 igitkratattvajo balavn priyadarana / MSS_5748-2 apramd sad daka prathra sa ucyate // MSS_5749-1 igitena nijarganradhi savibhvya caubhirguajatm / MSS_5749-2 bhaktat ca paricaryaynia sdhikdhikavaa vyadhatta tam // MSS_5750-1 icchat saha vadhbhirabheda yminvirahi vihagnm / MSS_5750-2 pureva mithunni viyoga laghyate na khalu klaniyoga // MSS_5751-1 icchati mn maraa na ca gacchati vairia araam / MSS_5751-2 mnakaraa maraa mnaprasya kevala ktina // MSS_5752-1 icchati at sahasra sasahasra koimhate kartum / MSS_5752-2 koiyuto'pi npatva npo'pi bata cakravartitvam // MSS_5753-1 icchati at sahasra sahasr lakamhate / MSS_5753-2 lakdhipas tato rjya rjycca svargamhate // MSS_5754-1 icchanti kecin narakeu vsa necchanti kecin narakeu vsam / MSS_5754-2 reyo hi tasmn naraka viia na garbhavst parama hi dukham // MSS_5755-1 icchantyabhka kayamtmano'pi na jtayas tulyakulasya lakmm / MSS_5755-2 namanti atrn na ca bandhuvddhi satapyamnairhdayai sahante // MSS_5756-1 icch sundarapya unnatimati bibhrat svay sajay nipdybhyavahravrayugala nikampasapattikam / MSS_5756-2 sapra vidadhe gabhramudara rageitu rgio yasybhd bhuvanai caturdaabhirapypraa durlabham // MSS_5757-1 icchec ced vipul maitr tri tatra na krayet / MSS_5757-2 vgvdamarthasabandha tatpatnparibhaam // MSS_5758-1 icchet paramanusartu pratimsadaranena viadaruci / MSS_5758-2 anavpya yenayoga bhavato hdayepara nidhyeta // MSS_5759-1 icched yas tu sukha nivastumavanau gacchet sa rja sabh kaly girameva sasadi vadet krya vidadhyt kt / MSS_5759-2 akled dhanamarjayedadhipatervarjayed vallabhn kurvtopakti janasya janayet kasypi npakriym // MSS_5760-1 ijycradamhisdnasvdhyyakarmam / MSS_5760-2 aya tu paramo dharmo yad yogentmadaranam // MSS_5761-1 ijydhyayanadnni tapa satya dhti kam / MSS_5761-2 alobha iti mrgo'ya dharmasyavidha smta // MSS_5762-1 tatra prva caturvargo dambhrthamapi sevyate / MSS_5762-2 uttaras tu caturvargo mahtmanyeva tihati // MSS_5763-1 iay sacaran vyu saumye krye ubha smta / MSS_5763-2 pigaly tath dpte dvayo kvpi na obhana // MSS_5764-1 i ca pigal caiva suum ca sarasvat / MSS_5764-2 gndhr hastijihv ca p caiva nigadyate // MSS_5765-1 alambu kuhcaiva akhin daam mat / MSS_5765-2 et pravah jey pradhn daa nik // MSS_5766-1 i nspue vme pigal dakie bhavet / MSS_5766-2 suum tlu bhittvaiva brahmadvra pravartit // MSS_5767-1 iy yadi bhmyambutattve pravahatas tad / MSS_5767-2 sthirasaumydikrym rambha siddhikd bhavet // MSS_5768-1 i somasya n syt pigal sryanik / MSS_5768-2 i saumy bhavet vm pigalogr ca daki // MSS_5769-1 ita kknka pratibhayamita kauikarutd ito gdhravyha kulamidamita kakavayasm / MSS_5769-2 manvasthe'sminnakhilaguavandhye hatamarv api dvitr kecin na khalu kalavca akunaya // MSS_5770-1 ita kek ndais tudati atakoipratibhaair ita kma kma kahinatarabai praharati / MSS_5770-2 ito garjatyuccairjaladharagao bhmaninadair vin ntha jne na sakhi bhavit ki nanu mama // MSS_5771-1 ita krodho gdhra prakaayati paka nijamita sgl teya vivtavadan dhvati pura / MSS_5771-2 ita krra kmo vicarati pica ciramaho mana sasra ka iha patita sthsyati sukham // MSS_5772-1 ita parnarbhakahryaastrn vaidarbhi paynumat maysi / MSS_5772-2 evavidhenhavaceitena tva prrthyase hastagat mamaibhi // MSS_5773-1 ita paurastyy kakubhi vivoti kramadalat- tamisrmarma kiraakaikmambaramai / MSS_5773-2 ito nikrmant navaratiguro prochati vadh svakastrpatrkuramakarikmudritamura // MSS_5774-1 ita pratydet svajanamanugantu vyavasit muhus tihetyuccairvadati guruiye gurusame / MSS_5774-2 punardi bpaprasarakalumarpitavat mayi krre yat tat saviamiva alya dahati mm // MSS_5775-1 ita prleyu pralayamakarot kairavakula- klamacchedotsekai kiraanikarairea tamasm / MSS_5775-2 ito'pyjvaj sakhi na sahate dusahatara- pratpa paceus tadiha araa shasarasa // MSS_5776-1 ita ukl candradyutibhiriha raktruakarais tamisrairapyantaskhalitagatibhirmecakaruci / MSS_5776-2 prabhtarre vilasati purasth suktin mimak jahnudyumaividhijsagama iva // MSS_5777-1 ita oci prcy dii diati bhnoraruatm ito bhga kjannabhikamalin proccalati ca / MSS_5777-2 ito niryntyuccairvihitasurataklntiithila- skhalatpdanysakaaraitamajramabal // MSS_5778-1 ita sa daitya prptarr neta evrhati kayam / MSS_5778-2 viavko'pi savardhya svaya chettumaspratam // MSS_5779-1 ita svapiti keava kulamitas tadyadvim ita ca ararthina ikharipatria erate / MSS_5779-2 ito'pi vaavnala saha samastasavartakair aho vitatamrjita bharasaha ca sindhorvapu // MSS_5780-1 itaradeva bahirmukhamucyate hdi tu yat sphurattaradeva tat/ MSS_5780-2 caritametadadhravitraka dhuri payapratibimbamivsatm // MSS_5781-1 itarappaphalni yathecchay vitara tni sahe caturnana / MSS_5781-2 arasikeu kavitvanivedana irasi m likha m likha m likha // MSS_5782-1 itarabhajanaghanarasata phalanipattirnav bhavediti na / MSS_5782-2 mukt para tu loke svtighanarasa vin na jyeran // MSS_5783-1 itaryapi raksi peturvnarakoiu / MSS_5783-2 rajsi samarotthni tacchoitanadviva // MSS_5784-1 itarcrthamicchanti rpamicchanti drik / MSS_5784-2 jtaya kulamicchanti svargamicchanti tpas // MSS_5785-1 itaretarayantritoruyugma kahinorustanapitbhirmam / MSS_5785-2 bhujamlaaynugaamla mithuna sytamivbhavan niym // MSS_5786-1 itaropyadusdhye caadao mahpati / MSS_5786-2 aduyatyasau nter anti vipula phalam // MSS_5787-1 itacacacctacyutamadhucay vnti catur samr satoa dii dii dianto madhulihm / MSS_5787-2 ninte kntn smarasamarakeliramamuo vijmbhante jmbhkalitakamalmodasuhda // MSS_5788-1 itacandra sndra smaramayavayasadhimadhura sphuranmugdhkelismitamiva maykhai sukhayati / MSS_5788-2 cakor cakra kumudasamudyo'pi ca aran- nirambhe'mumin samasamayamantarvikasati // MSS_5789-1 itacetacdbhirvighaitataa seturudare dharitr durlaghy bahulahimapako girirayam / MSS_5789-2 idn nirvtte karituraganrjanavidhau na jne ytras tava ca ripava kena ca path // MSS_5790-1 itastata cakramao rajobhi kranmanomattamatagajo'yam / MSS_5790-2 ya sarvad pippalabhogatuas tacchntaye tva harimrayasva // MSS_5791-1 itastato bhaan bhri na patet piuna una / MSS_5791-2 avadtatay ki ca na bhedo hasata sata // MSS_5792-1 itastato vtavidhticacalair nrandhritgaganairdhvajukai / MSS_5792-2 lakai kvaatkcanakikikulair amajji dhljaladhau nabhogate // MSS_5793-1 itastato vnti viiya yasy vt akdvemavihravisr / MSS_5793-2 s varyate rauravarjadhn kena pratol manaspyagamy // MSS_5794-1 itastato'smin vilasanti mero samnavapre maisnurg / MSS_5794-2 striyaca patyau surasundarbhi sam navapremai snurg // MSS_5795-1 itastvan netre valaya malaydre nidhirapm aprastvatpdapraayaparatantro nivasati / MSS_5795-2 athtmna ki na smarasi kulaaila kimayaa- patk sarpaughai pratiikharikhsu vahasi // MSS_5796-1 itas trasadvidrutabhbhdujjhit priytha d vanamnavjanai / MSS_5796-2 aasa pdbhutamtmadeaja aitvia talalat kila // MSS_5797-1 iti ktavacany kacidabhyetya bibhyad galitanayanavreryti pdvanmam / MSS_5797-2 karuamapi samartha mnin mnabhede ruditamuditamastra yoit vigraheu // MSS_5798-1 iti kito navati navdhik mahkratn mahanyasana / MSS_5798-2 samrurukurdivamyua kaye tatna sopnaparaparmiva // MSS_5799-1 iti gadantamanantaramagan bhujayugonnamanoccatarastan / MSS_5799-2 praayina rabhasdudarariy valibhaylibhaydiva sasvaje // MSS_5800-1 iti gaditavat ru jaghna sphuritamanoramapakmakearea / MSS_5800-2 ravaaniyamitena kntamany samamasitmburuhea caku ca // MSS_5801-1 iti gantumicchumabhidhya pura kaadiptavikasadvadanm / MSS_5801-2 svakarvalambanavimuktagalat- kalakci kcidaruat tarua // MSS_5802-1 iti guhyatama stram idamukta maynagha / MSS_5802-2 etad buddhv buddhimn syt ktaktyaca bhrata // MSS_5803-1 iti jagati na rakitu samartha kvacidapi kacidapi prasahya nrm / MSS_5803-2 avati tu satata viuddha eka kulayuvat nijasattvapabandha // MSS_5804-1 eva cery nma dukhaikahetur mogha pus dveady parem / MSS_5804-2 yo'ya m bhd rakaygannm atyautsukya pratyuts tanoti // MSS_5805-1 iti tattvadhiya paricintya budh sakalasya janasya vinavaratm / MSS_5805-2 na mangapi cetasi sadadhate ucamagayaasukhanakarm // MSS_5806-1 iti deva bhavatyudrasattvo dhabhaktaca vilsinjano'pi / MSS_5806-2 avarodhasamo mahpatn kimutnya kulaja purandhriloka // MSS_5807-1 iti deva sadaiva hsyabhva paribhve ca janasya nindyat ca / MSS_5807-2 vipadspadat ca ynti mh iha santas tu bhavanti pjany // MSS_5808-1 iti dviktva ucimabhojin dinni te katicin mud yayu / MSS_5808-2 dviraasavatsaravrasundar- paribhis tuimupeyu nii // MSS_5809-1 iti dharmatarormlam auddha yasya mnasam / MSS_5809-2 uddha yasya ca tadrpa phala tasya na saaya // MSS_5810-1 iti nikhilamudramarthasrtha- praihitamekamiheva khagastre / MSS_5810-2 giriamatamida nievya cakre kitipatimantrisamhacakravart // MSS_5811-1 iti netrdivikrair vaamupanta pralnadhairygam / MSS_5811-2 mragrahbhibhta parimaprnirktismaraam // MSS_5812-1 prdurbhtarirasa kae kae jaghanadeagatadim / MSS_5812-2 pakvmramiva vimokyasi prvavadcya nieam // MSS_5813-1 iti pathi viniveittmano ripurapi gacchati sdhu mitratm / MSS_5813-2 tadavanipatimatsardte vinayaguena jagad vaa nayet // MSS_5814-1 iti parigaitrtha stramrgnusr niyamayati yattm ya praj daanty / MSS_5814-2 apunarapagamya prptamrgapracr sarita iva samudra sapadasta vianti // MSS_5815-1 iti pariayamittha ynamekatra yne daracakitakakaprekaa cnayos tatat / MSS_5815-2 divi diviadadh kautukenvalokya praidadhuriva gantu nkamnandasndr // MSS_5816-1 iti prvakarmaniyata bhavitavya jagati yasya jantoryat / MSS_5816-2 tadayatnena sa purata patita prpnotyasdhyamapi // MSS_5817-1 iti prakupitoragapramukhabhagur sarvad nidhya nijacetasi prabaladukhad sastim / MSS_5817-2 vimucata parigrahagrahamanrjava sajjan yadcchata sukhmta rasitumastasarvubham // MSS_5818-1 iti pravre subhage ca satyato vivekinnmapi deva yoitm / MSS_5818-2 cala mano dhvati yatra kutracid viuddhasattv viral puna striya // MSS_5819-1 iti priye pcchati mnavihval kathacidantardhtabpagadgadam / MSS_5819-2 na kicidityeva jagda yad vadh kiyan na tenaiva taysya varitam // MSS_5820-1 iti bahubhirupyai kuan kmukn ktasuktavihn vacan s ktaghn (?) / MSS_5820-2 vanabhuvi mgabandha hanta payanti nitya tadapi hariav kapa vianti // MSS_5821-1 iti madamadanbhy rgia spaargn anavarataratarsaginas tnavekya / MSS_5821-2 abhajata parivtti stha paryastahast rajaniravanatendurlajjaydhomukhva // MSS_5822-1 iti muitadhiya riy praynty rabhasavadavicintya dagdhabhp / MSS_5822-2 balabharabahumnata pataga- vratamupaynti parapratpadpe // MSS_5823-1 iti yasmdubhau lokau dhrayatytmavn npa / MSS_5823-2 prajn ca tata samyag daa dava dhrayet // MSS_5824-1 iti ratisamayopadeayukty ratagurudaritay puradhriloka / MSS_5824-2 nijaparaparabhgavttimaujjht smaraparamdvayabhmiknilna // MSS_5825-1 iti rjagunetn yathoktn yo'nutihati / MSS_5825-2 anubhyeha bhadri pretya svarge mahyate // MSS_5826-1 iti rjyakalatramitraputrn ghadhma ca tya manyamna / MSS_5826-2 gurusattvarajastama kalak prakti htumagd vana narendra // MSS_5827-1 iti vacana bhmipate rutv mantr vihasya ssya / MSS_5827-2 tamuvca kasya rjan veycarite'sti vivsa // MSS_5828-1 iti vadati sakhjane nimlad- dviguitasndratarkipakmaml / MSS_5828-2 apatadalibhayena bharturaka bhavati hi viklavat guo'gannm // MSS_5829-1 iti vadati sakhjane'nurgd dayitatammapara cira pratkya / MSS_5829-2 tadanugamavadanyatni nyadhita mimna ivvan padni // MSS_5830-1 iti viracitabandh paddhatiry mayeya sakalaguigan prtaye sstu nityam / MSS_5830-2 vipulavimaladvyatsatkaln nidhna taruatarairuddh vidviatkauiknm // MSS_5831-1 iti vismtnyakarayamtmana sacivvalambitadhura dhardhipam / MSS_5831-2 parivddhargamanubandhasevay mgay jahra catureva kmin // MSS_5832-1 iti sati senny gacchatas tnanekadh / MSS_5832-2 niidhya hasat kicit tasthe tatrndhakri // MSS_5833-1 iti sasradukhrkatpatpitacetasm / MSS_5833-2 vimuktipdapacchym te kutra sukham nm // MSS_5834-1 iti saarray kaamiva kaad kapayan saha viarray dayitay virasn divasn / MSS_5834-2 dinarajanvihravipartamaha caritai rathacarahvayasya caritni viambitavn // MSS_5835-1 iti striyo devi mahkulodgat viuddhadhrai caritairupsate / MSS_5835-2 sadaiva bhartramananyamnas pati satn parama hi daivatabh // MSS_5836-1 iti sphua tadvacasastaydart surasphropaviambandapi / MSS_5836-2 karkasuptaikakapolakaray ruta ca tadbhitamaruta ca tat // MSS_5837-1 iti smara ghramati cakra ta vadh ca romcabharea karkaau / MSS_5837-2 skhaliyati snigdhatanu priydiya mradyas panabhrudoryugt // MSS_5838-1 iti sma rj nayavartman vrajan samudyam maalauddhimcaret / MSS_5838-2 virjate sdhu viuddhamaala aracchava pratirajayan praj // MSS_5839-1 iti sma rj vinaya naynvito nievamo naradevasevitam / MSS_5839-2 pada samkrmati bhsvara riya iro mahratnagirerivonnatam // MSS_5840-1 itihsapurni uyt tadanantaram / MSS_5840-2 bhuktavn viharec caiva strbhirantapure saha // MSS_5840A-1 tihsapurbhy veda samupabhayet / MSS_5840A-2 bibhetyalparutd vedo mmaya pracariyati // MSS_5841-1 itihsottamdasmj jyante kavibuddhaya / MSS_5841-2 pacabhya iva bhtebhyo lokasavidhayas traya // MSS_5842-1 itrayitv virat sa t punar girnujagrhatar nardhipa / MSS_5842-2 virutya virntavat taptyaye ghanghana ctakamaalmiva // MSS_5843-1 itamapyaniya jyate'vidhin ktam / MSS_5843-2 tasmn na vidhimutsjya prja kurvta kicana / MSS_5843-3 aprekprvakr ca nindyate'vadyakt kat // MSS_5844-1 ito gagbhag ghaitataabhag punarito davajvl jvljvalitataruml vanabhuva / MSS_5844-2 saraha siho'gre dhvanati mama haho na hi gatir vin daiva daiva hariaiureva pralapati // MSS_5845-1 ito dvajvla sthalabhuva ito jlajail ito vydho dhvatyayamanupada vakritadhanu / MSS_5845-2 ito'pyagre tihatyayamajagaro visttamukha kva yyt ki kuryn mgaiuraya daivavaaga // MSS_5846-1 ito na kicit parato na kicid yato yato ymi tato na kicit / MSS_5846-2 vicryama hi jagan na kicit svtmvabodhdadhika na kicit // MSS_5847-1 ito bhraas tato bhraa paramekntiveabhk / MSS_5847-2 na samsrasukha tasya naiva muktisukha bhavet // MSS_5848-1 ito mtyurito vydhir ito vipadito jar / MSS_5848-2 caturag tulyabal hanti lokamanityat // MSS_5849-1 ito vidyutpujasphuritamasakd bhvayatu mm ita keknek haratu hdaya nirdayamidam / MSS_5849-2 ita kmo vma praharatu muhu pukhitaaro gatsi tva dre capalanayane preyasi yata // MSS_5850-1 ito vidyudvallvilasitamita ketakataru- sphuradgandha prodyajjaladaninadasphrjitamita / MSS_5850-2 ita kekikrkalakalarava pakmalad katha ysyantyete virahadivas sabhtaras // MSS_5851-1 ito vipinapaktayas tilakit raslkurair marunmalayabhrita kalamita pikn rutam / MSS_5851-2 itaca navacampakai surabhit samantd dias tadadya mayi t vin bhajatu ghasmaratva smara // MSS_5852-1 ito hsyatara loke kicidanyan na vidyate / MSS_5852-2 yat tu durjana ityha sajjana durjana svayam // MSS_5853-1 ittha kavikuumbasya vacsi vicinoti ya / MSS_5853-2 aniddhavacanasypi tasya vay sarasvat // MSS_5854-1 ittha kelitatrvihtya yamunkle sama rdhay tadromvalimauktikvaliyuge vebhrama bibhrati / MSS_5854-2 tatrhldikucapraygaphalayorlipsvatorhastayor vypr puruottamasya dadatu sphta mud sapadam // MSS_5855-1 ittha kriysu nivasantyapi ysu tsu pus riya prabalasattvabahiktsu / MSS_5855-2 eva ca shasadhanevatha buddhimatsu satuya dnanirat kitip bhavanti // MSS_5856-1 ityaihikena ca pur vihitena cpi svenaiva karmavibhavena ubhubhena / MSS_5856-2 avad bhavet tadanurpavicitrabhoga sarvo hi nma sasursura ea sarga // MSS_5857-1 ittha coprjito yatnd guo'pi vidhure vidhau / MSS_5857-2 sapattaye na na para jyate tu vipattaye // MSS_5858-1 mle hyavikte sad sikte prajnavri / MSS_5858-2 naylavla phalati prya pauruapdapa // MSS_5859-1 ittha talpataldhirohaamiya parrpaaprakriy ayyy vacanakramasya dayitasyaivavidhrdhan / MSS_5859-2 eva kelighopadehali baldnyamn muhu cktiprakarai cira navavadhrlbhiradhypyate // MSS_5859A-1 ittha tena nirkita na ca maypyeva samlokitas tenokta subhagena tatra na may datta vaco manday / MSS_5859A-2 tatsatya kathayli ki sa subhaga kupyen na mahya gata ityuktv sud kaypi valitagrva dau sphrite // MSS_5860-1 ittha duravadhryaiva strcittasya gati kila / MSS_5860-2 anysakti ca kurvanti mriyante ca pati vin // MSS_5861-1 ittha dharmrjit lakmr satatyanapyin / MSS_5861-2 itar tu jalptaturakaanavar // MSS_5862-1 ato yateta dharmea dhanamarjayitu pumn / MSS_5862-2 rj tu sutar yena mla rjyatarordhanam // MSS_5863-1 ittha vhataravmita- manas pusmasprata purata / MSS_5863-2 veavilsavatnm aarraaravyathkathanam // MSS_5864-1 ittha nrrghaayitumala kmibhi kmamsan prleyo sapadi rucaya ntamnntary / MSS_5864-2 cryatva ratiu vilasanmanmamatharvils hrpratyhapraamakual dhava cakrursm // MSS_5865-1 ittha paupatipeala- pakallprayuktavakrokte / MSS_5865-2 haravaataralatrakam nanamavyd bhavny va // MSS_5866-1 ittha prajaiva nmeha pradhna lokavartanam / MSS_5866-2 jvatyarthadaridro'pi dhdaridro na jvati // MSS_5867-1 ittha phalati uddhena sikta sakalpavri / MSS_5867-2 puyabjamapi svalpa pus kiktmiva // MSS_5868-1 tadeva dita devi duasakalpapthas / MSS_5868-2 phalatyaniam ... ... ... ... // MSS_5869-1 ittha madhttha rasamudgirant tadohabandkadhanurvis / MSS_5869-2 kart prasnugapacab vmiesya mano vivea // MSS_5870-1 ittha yuktimupyn kurvasya catuaym / MSS_5870-2 vrajatnduprabhgaura parairakayyat yaa // MSS_5871-1 ittha vihtya vanitbhirudasyamna pnastanorujaghanasthalalinbhi / MSS_5871-2 utsarpitormicayalaghitatradeam autsukyanunnamiva vri pura pratasthe // MSS_5872-1 ittha sabhpatirbhtv ya kvyni parkate / MSS_5872-2 yaas tasya jagadvypi sa sukh tatra tatra ca // MSS_5873-1 ittha samutthavirahnalatvratpa- satpitga karipugava muca okam / MSS_5873-2 dhtr svahastalikhitni lalapae ko vkari parimrjayitu samartha // MSS_5874-1 ittha subuddhiralpena deva yatnena bodhyate / MSS_5874-2 na kcchrepi mahat nirvicramati puna // MSS_5875-1 ittha svadurnayavipkavaena divy pacyut hyavataranti manuyaloke / MSS_5875-2 bhuktv phala taducita ca nij gati te prvrjitena suktena puna praynti // MSS_5876-1 itthamrdhyamno'pi klinti bhuvanatrayam / MSS_5876-2 myet pratyapakrea nopakrea durjana // MSS_5877-1 ityaguhya nighante guhya prakaayanti ca / MSS_5877-2 maurkhybhimnendtu mrkh pratyayamtmani // MSS_5878-1 ityagai sayuta sarvair dehino blakkti / MSS_5878-2 mturhrarasato dehe garbho'bhivardhate // MSS_5879-1 ityajnatamachann svadoonmrgagmina / MSS_5879-2 apurasktasacchstradp bhrayanti nicitam // MSS_5880-1 ityanarthya abdaikaparo ttparyavij jaa / MSS_5880-2 ... ... ... ... ... ... // MSS_5881-1 ityanudvegal ye bhavy dhairyvalamban / MSS_5881-2 drabhramapi nij bhmi saprpnuvanti te // MSS_5882-1 ityanyadupacrea mitramanyat tu satyata / MSS_5882-2 tulye'pi snigdhatyoge taila taila ghta ghtam // MSS_5883-1 ityanyaraktacitt strbhujag hantyasaayam / MSS_5883-2 ... ... ... ... ... ... // MSS_5884-1 ityabuddhidhandhnanidhnairvividhodayai / MSS_5884-2 kapayairasmnyais truyamativhyate // MSS_5885-1 ityarthalobhn mithyaiva vijnakhypanecchava / MSS_5885-2 mrkh putramapi ghnanti na rajyet teu buddhimn // MSS_5886-1 itykhyte pavanatanaya maithilvonmukh s tvmutkahocchvasitahday vkya sabhvya caiva / MSS_5886-2 royatyasmt paramavahit saumya smantinn kntodanta suhdupanata sagamt kicidna // MSS_5887-1 itydiguasapanne lokaytrvidi sthire / MSS_5887-2 nirvta pitarvste yatra loka sa prthiva // MSS_5888-1 itydi dyn sadya prajnmabhivddhaye / MSS_5888-2 vinaya riyamutkara rj alya samuddharet // MSS_5889-1 ityuktavaty yadalopi lajj snaucit cetasi na cakstu / MSS_5889-2 smaras tu sk tadadoatym unmdya yas tattadavvadat tm // MSS_5890-1 ityudgate aini pealakntadt- salpasacalitalocanamnasbhi / MSS_5890-2 agrhi maanavidhirvipartabh- vinysahsitasakhjanamaganbhi // MSS_5891-1 ityetat tapaso dev mahbhgya pracakate / MSS_5891-2 sarvasysya prapayantas tapasa puyamudbhavam // MSS_5892-1 ityet kuilatar krrcr gatatrap capal / MSS_5892-2 yo nma vetti rm sa strbhiraiva vacyate matimn // MSS_5893-1 ityeva bahuhday bahujihv bahukar ca bahumy / MSS_5893-2 tattvena satyarahit ko jnti sphua vey // MSS_5894-1 ityeva yoito rjan bhedasya vyasanasya ca / MSS_5894-2 parbhavasya ca pada sevetakito'tha t // MSS_5895-1 ida kavivarairnityam khynamupajvyate / MSS_5895-2 udayaprepsubhirbhtyair abhijta ivevara // MSS_5896-1 ida ki te nyasta valayini kare vaktrakamala na yukta kopo'ya praayini nirgasyapi jane / MSS_5896-2 bruve mayyeva vasanaviamotkampitakuca mgkys tatkla nayanajalamevottaramabht // MSS_5897-1 ida kilvyjamanohara vapus tapakama sdhayitu ya icchati / MSS_5897-2 dhruva sa nlotpalapatradhray samillat chettumirvyavasyati // MSS_5898-1 ida ktamida kryam idamanyat ktktam / MSS_5898-2 evamhsukhsakta ktnta kurute vae // MSS_5899-1 ida ka ka priyatama nanu vetamatha ki gamiymo ymo bhavatu gamanentha bhavatu / MSS_5899-2 pur yenaiva me ciramanust cittapadav sa evnyo jta sakhi paricit kasya puru // MSS_5900-1 ida ca tv sarvapara bravmi puya pada tta mahviiam / MSS_5900-2 na jtu kmn na bhayn na lobhd dharma tyajej jvitasypi heto // MSS_5901-1 ida jeyamida jeyam iti yas tita caret / MSS_5901-2 api kalpasahasreu naiva jeyamavpnuyt // MSS_5902-1 ida tat klindtaamiha hi kassurabhido yaa vad vaktra skhalitakavala gokulamabht / MSS_5902-2 bhramd veukvapraayamasottramadhura- svarbhirgopbhirdii dii samudgramaniam // MSS_5903-1 ida tat snehasarvasva samamhyadaridrayo / MSS_5903-2 acandanamanaura hdayasynulepanam // MSS_5904-1 ida tvac citra yadavanitale prvaaa kalakdunmukta kimapi ca tadantarvilasati / MSS_5904-2 pravla mikya kuvalayadala manmathadhanur manovvdadhvaniriti mahaccitramadharam // MSS_5905-1 ida te kenokta kathaya kamaltakavadane yadetasmin hemna kaakamiti dhatse khalu dhiyam / MSS_5905-2 ida tad dusdhkramaaparamstra smtibhuv tava prty cakra karakamalamle vinihitam // MSS_5906-1 ida tvihotptayuga prthivy mahbhaya kunik vadanti / MSS_5906-2 yad vyaso maithunasanivio dyeta yad v dhavala kadcit // MSS_5907-1 ida drvkadyutimui kapole katipayai rammbhobhi kra sahajabakulmodasubhagam / MSS_5907-2 samkke tmrdharamanumanuva priyatame manoja te ptu mukhakamalamghrtumathav // MSS_5908-1 ida nabhasi bhaabhramadulkakolhale nicaravilsinnivahadattanetrotsave / MSS_5908-2 parisphurati nirbharapracurapakamagnollasad- varhakulamsala prabalabandamandha tama // MSS_5909-1 ida nsn na cotpanna na csn na bhaviyati / MSS_5909-2 tat tad brahmaiva sadrpam idamitthamavasthitam // MSS_5910-1 ida npaprrthibhirujjhito'rthibhir maiprarohea vivdhya rohaa / MSS_5910-2 kiyaddinairambaramvariyate mudh munirvindhyamarundha bhdharam // MSS_5911-1 ida paramasundara tanupura kuragd nivrya khalu aiava svayamanena nta balt / MSS_5911-2 tadgamanaakay makaraketun ki kta payodharadhardharau trivalivhindustarau // MSS_5912-1 ida prakty viayairvakta parasparastrdhanalolupa jagat / MSS_5912-2 santane vartmani sdhusevite pratihate daabhayopapitam // MSS_5913-1 ida pryo loke na paricitaprva nayanayor na yc yat pusa suguaparima laghayati / MSS_5913-2 viadbhirvivtm svavapui baliprrthanakte traplnairagairyadayamabhavad vmanatanu // MSS_5914-1 ida maghona kulia dhrsanihitnalam / MSS_5914-2 smaraa yasya daityastrgarbhaptya kalpate // MSS_5915-1 ida mada candramasa samantd asmatsapatnasya hariyatti / MSS_5915-2 yasmin purandhrvadanasyalakm nij vyadhu prbhtamambujni // MSS_5916-1 ida yugasahasreu bhaviyadabhavad dinam / MSS_5916-2 tadapyadyatvampanna k kath maravadhe // MSS_5917-1 ida labdhamida naam ida lapsye manoratham / MSS_5917-2 ida cintayatmeva jramyu arrim // MSS_5918-1 ida vaktra skd virahitakalaka aadhara sudhdhrdhra cirapariata bimbamadhara / MSS_5918-2 ime netre rtridivamadhikaobhe kuvalaye tanurlvayn jaladhiravaghe sukhatara // MSS_5919-1 ida viva kuumbo na iti ye sunicaya / MSS_5919-2 te nt paramodr ke vandy na sdhava // MSS_5920-1 ida viva plya vidhivadabhiyuktena manas priyoko jva kusumamiva gharmo glapayati / MSS_5920-2 svaya ktv tyga vilapanavinodo'pyasulabhas tadadypyucchvso bhavati nanu lbho hi ruditam // MSS_5921-1 ida vyomasaromadhye bhti candrasitotpalam / MSS_5921-2 malino'ntargato yatra kalako bhramaryate // MSS_5922-1 ida arra puruasya mohaja yath pthag bhautikamyate gham / MSS_5922-2 yathaudakai prthivataijasairjana klena jto vikto vinayati // MSS_5923-1 yathnalo druu bhinna yate yathnilo dehagata pthak sthita / MSS_5923-2 yath nabha sarvagata na sajjate tath pumn sarvaguraya para // MSS_5924-1 ida arra lathasadhi jarjara patatyavaya parimadurvaham / MSS_5924-2 kimauadha pcchasi mha durmate nirmaya karasyana piba // MSS_5925-1 ida ta ptha pibata pathik mucata mank patha rnti kntsmtijanitacintdviguitm / MSS_5925-2 iti sphtpga mdumadhuravgbhagihasita prapplml harati tarun pathi gatim // MSS_5926-1 ida svajanadehajtanayamtbhrymaya vicitramiha kenacid racitamindrajla nanu / MSS_5926-2 kva kasya kathamatra ko bhavati tattvato dehina svakarmavaavartinas tribhuvane nijo v para // MSS_5927-1 ida svastyayana reham ida buddhivivardhanam / MSS_5927-2 ida yaasya satatam ida nireyasa param // MSS_5928-1 ida hi pusas tapasa rutasya v sviasya sktasya ca buddhadattayo / MSS_5928-2 avicyuto'rtha kavibhirnirpito yaduttamalokagunuvaranam // MSS_5929-1 ida hi prayaasa krayavikrayapattanam / MSS_5929-2 svmisatkraalynm atraivoddhara kriy // MSS_5930-1 ida hi mhtmyavieascaka vadanti cihna mahat mania / MSS_5930-2 mano yade sukhadukhasabhave prayti no haravidavayatm // MSS_5931-1 ida hi vaidagdhyarahasyamuttama pahen na skti kavimnina pura / MSS_5931-2 na kevala t na vibhvayatyasau svakvyabandhena vinayatyapi // MSS_5932-1 idamananyaparyaamanyath hdayasanihite hdaya mama / MSS_5932-2 yadi samarthayase madirekae madanabahato'smi hata puna // MSS_5933-1 idamanucitamakrama ca pus yadiha jarasyapi mnmatho vikra / MSS_5933-2 yadapi ca na kta nitambinn stanapatanvadhi jvita rata v // MSS_5934-1 idamanuditahotu ko'pi homvasna- jvaladanalamavdt kuamkhaalasya / MSS_5934-2 maighaamabhieke prtarasyocureke kalitakiraatoya maala caabhsa // MSS_5935-1 idamantaramupaktaye praktical yvadarthisapadiyam / MSS_5935-2 vipadi niyatodayy punarupakartu kuto'vasara // MSS_5936-1 idamandha tama ktsna jyeta bhuvanatrayam / MSS_5936-2 yadi abdhvaya jyotir sasrn na dpyate // MSS_5937-1 idamanyac ca devare rahasya sarvayoitm / MSS_5937-2 dvaiva purua hdya yoni praklidyate striy // MSS_5938-1 idamapau kapa jarjara pajaro'ya viramati na ghe'smin krramrjraytr / MSS_5938-2 uka mukulitajihva sthyat ki vacobhis tava vacanavinode ndara pmarm // MSS_5939-1 idamaparamadbhutatama yuvatisahasrairvilupyamnasya / MSS_5939-2 vddhirbhavati na hnir yat tava saubhgyakoasya // MSS_5940-1 idamapsya virgi pargir alikadambakamamburuh tat / MSS_5940-2 stanabharea jitastabaknaman- navalate valate'bhimukha tava // MSS_5941-1 idamapratima paya sara sarasijairvtam / MSS_5941-2 sakhe m jalpa nr nayanni dahanti mm // MSS_5942-1 idamamtamameya seyamnandasindhur madhumadhuramapda kicidantardhunoti / MSS_5942-2 yadayamudayallllasn vadhn rativinimayabhj kelibhiryti kla // MSS_5943-1 idamamlnamny lagna stanatae tava / MSS_5943-2 chdyatmuttaryea nava nakhapada sakhi // MSS_5944-1 idamayuktamaho mahadeva yad varatano smarayatyanilo'nyad / MSS_5944-2 smtasayauvanasomapayodharn satuhinas tu hinastu viyogina // MSS_5945-1 idamaiirairantastpd vivaramakta nii nii bhujanyastpgaprasribhirarubhi / MSS_5945-2 anabhilulitajyghtka muhurmaibandhant kanakavalaya srasta srasta may pratisryate // MSS_5946-1 idamasulabhavastuprrthandurnivra prathamamapi mano me pacaba kioti / MSS_5946-2 kimuta malayavtonmlitpupatrair upavanasahakrairdaritevakureu // MSS_5947-1 idamaskhalita dhraya vraya parukar vca / MSS_5947-2 eka sakalajann jagati ripu paruavk purua // MSS_5948-1 idamaha karumtasgara aikiorairomaimarthaye / MSS_5948-2 vrajatu janmani janmani me vapur bhavadupsanasdhanatmiti // MSS_5949-1 idambhti gagane bhindna satata tama / MSS_5949-2 amandanayannandakara maalamaindavam // MSS_5950-1 idamidamiti bhruh prasnair muhuratilobhayat purapuro'ny / MSS_5950-2 anurahasamanyi nyakena tvarayati rantumaho jana manobh // MSS_5951-1 idamidamiti samyak karma yojanya niyatamiti vicintya prpayedhamna / MSS_5951-2 sunayapihitarandhra prkto yasya varga kitipatirupabhukte sa trivarga cirya // MSS_5952-1 idamucchvasitlaka mukha tava virntakatha dunoti mm / MSS_5952-2 nii suptamivaikapakaja viratbhyantaraapadasvanam // MSS_5953-1 idamuddiya vayasy svasamhitadaivata namata / MSS_5953-2 yamunaiva jnudaghn bhavatu na v nviko'stvapara // MSS_5954-1 idamupahitaskmagranthin skandhadee stanayugaparihcchdin valkalena / MSS_5954-2 vapurabhinavamasy puyati sv na obh kusumamiva pinaddha pdupatrodarea // MSS_5955-1 idamubhayabhittisatata- hraguntargataikakucamukulam / MSS_5955-2 guikdhanuriva bl- vapu smara rayati kututena // MSS_5956-1 idametat kariymi tata etad bhaviyati / MSS_5956-2 sakalpa kriyate yo'ya na ta mtyu pratkate // MSS_5957-1 idameva kalerasya madavisphrjita mahat / MSS_5957-2 yan me manorathvpti na rmabhajandapi // MSS_5958-1 idameva narendr svargadvramanargalam / MSS_5958-2 yadtmana pratij ca praj ca pariplyate // MSS_5959-1 idameva para maurkhyam upyaistribhirujjhitam / MSS_5959-2 parkramante yuddheu samamevobhaye bha // MSS_5960-1 idameva mahad dhairya dhr sutapasvinm / MSS_5960-2 vighnavantyapi saprpya yad vighnairna vihanyate // MSS_5961-1 idameva hi janmaphala jvitaphalametadeva yat pusm / MSS_5961-2 laahanitambavatjana- sabhogasukhena yti truyam // MSS_5962-1 idameva hi nirta paiunyd dukhasagama / MSS_5962-2 anyrtha khanato garta kpe pta sunicita // MSS_5963-1 idameva hi pitya cturyamidameva hi / MSS_5963-2 idameva subuddhitvam ydalpataro vyaya // MSS_5964-1 idameva hi pityam iyameva kulnat / MSS_5964-2 ayameva paro dharma ydalpataro vyaya // MSS_5965-1 idn tvrbhirdahana iva bhbhi parigato mamcarya srya kimu sakhi rajanymudayate / MSS_5965-2 aya mugdhe candra kimiti mayi tpa prakaayaty anthn ble kimiha viparta na bhavati // MSS_5966-1 idn tu may jta tygn nsti para sukham / MSS_5966-2 nsti vidysama cakur nsti cakusama balam // MSS_5967-1 idn plak jaharadalavileacatura ikhnmbandha sphurati ukacacpuanibha / MSS_5967-2 tata str hanta kamamadharaknti kalayitu samantn niryti sphuasubhagarga kisalayam // MSS_5968-1 idn van abaramithunocchkhalaraha- kriysakhyenla girivanasaridgrmasuhdm / MSS_5968-2 sphurallomaymacchagalaiukarapratisama- cchadgrbhis tvagbhirvalayitakarrs taabhuva // MSS_5969-1 idn santu kvyni bahni jagattale / MSS_5969-2 yaddaramaya kvyam dya tat tu tadeva h // MSS_5970-1 idnmagamakli racita cnulepanam / MSS_5970-2 idnmeva te ka dhldhsarita vapu // MSS_5971-1 idnmarghanti prathamakalamacchedamudit navgrnnasthlparimalamuco hlikagh / MSS_5971-2 udacaddorvallraitavalaybhiryuvatibhir ghtaprotkiptabhramitamasodgramual // MSS_5972-1 ina sa eva sevyo ya svlokena sudhmuc / MSS_5972-2 dvijendramaala ka samagrayati sapad // MSS_5973-1 indindirairnirbharagarbhamad- unmeavaccampakapupamst / MSS_5973-2 hiramaya sanalekhaheto sajja mabhamiva smarasya // MSS_5974-1 indindiro marande vimukho yadi ki nu madhuni mhtmyam / MSS_5974-2 rasiko vchati no cet rgdharabimbamasya ko bhm (?) // MSS_5975-1 indvara locanayos tulyai nirmya yatnena vidhi kadcit / MSS_5975-2 atulyat vkya tato rajsi nikipya cikepa sa pakamadhye // MSS_5976-1 indvaradalaymam indirnandakandalam / MSS_5976-2 vandrujanamandra vande'ha yadunandanam // MSS_5977-1 indvaraymatanurnpo'sau tva rocangauraarrayai / MSS_5977-2 anyonyaobhparivddhaye v yogas taittoyadayorivstu // MSS_5978-1 indvarasyntarametadasy netrotpalasypi yato himo / MSS_5978-2 tvio'pi naika sahate mukhkhyam kramya tasthvapara akam // MSS_5979-1 indvarki tava tvrakakaba- ptavrae dvitayamauadhameva manye / MSS_5979-2 eka tavdharasudhrasapnamanyad uttugapnakucakukumapakalepa // MSS_5980-1 indvarky sphuavidrumohy saketamuddiya vane caranty / MSS_5980-2 caurai samastbharani htv nsmairno'pahta kimetat // MSS_5981-1 indvarea nayana mukhamambujena kundena dantamadhara navapallavena / MSS_5981-2 agni campakadalai sa vidhya vedh knte katha ghaitavnupalena ceta // MSS_5982-1 indvarodarasahodaramedurarr vso dravatkanakavndanibha dadhna / MSS_5982-2 muktamauktikamanoharahravak ko'ya yuv jagadanagamaya karoti // MSS_5983-1 indu kairaviva kokapaalvmbhojinvallabha megha ctakamaalva madhupareva pupavrajam / MSS_5983-2 mkanda pikasundarva ramavtmevara proita cetovttiriya sad npavara tv draumutkahate // MSS_5984-1 indu taulakhaamaalaruci nityodita jtucid dare meghagharaaghaanagaladdeha vidhatte vidhi / MSS_5984-2 nna lokahitecchay kirati yat satarpaa sarvata ubhrdabhraviiapiarucirabhmau tura diva // MSS_5985-1 indu nindati cakravkayugala bhs nidhi kauika svdukramarocak suktina pp jaa paitam / MSS_5985-2 tyakta sarvajanai khala kauvac grmya pumn ngara ka paitmahagolake'tra nikhilai samnito vartate // MSS_5986-1 indu nindati candana na sahate mallsraja nekate hra dvei sitbjamujjhati bisastoma nighti ca / MSS_5986-2 rbhpla mahdhareu vipinevambhodhitreu ca tvatkrtis tvadaripriy ca vilasatyuccai sphuratpim // MSS_5987-1 indu nindati candana na sahate vidvei pakeruha hra bhramavaiti naiva kurute karprapre mana / MSS_5987-2 svargagmavaghate himagiri gha samligate yatkrtirvirahtureva na mangekatra virmyati // MSS_5988-1 indu nindati taskaro ghapati jro sula khala sdhvmapyasat kulnamakulo jahyj jaranta yuv / MSS_5988-2 vidyvantamanakaro dhanapati nca ca rpojjvala vairpyea hata prabuddhamabudhotka niko jana // MSS_5989-1 indu nindati padmakhaakadaltalpa na v manyate karpra kirati prayti na rati prleyadhrghe / MSS_5989-2 ki vnyat tava viprayogaikhin s dahyamn muhus tvmantarhdayasthita davabhayn netrmbubhi sicati // MSS_5990-1 indu nindatu nma vtha nalin nindantu cakrhvay naivnena sudhkarasya suamhnirna v duryaa / MSS_5990-2 etenaiva ktrthatsya janat yanmodamlambate yajjyotsnsu cira cakorapariac cacpua nyasyati // MSS_5991-1 indu mukhd bahuta tava yad ganti naina mgas tyajati tan mgatayaiva / MSS_5991-2 atyeti mohamahim na himubimba- lakmviambimukhi vittiu pavu // MSS_5992-1 indu vetti divkara malayaja dvnala manyate jntyambujamulmuka kalayati prleyatalpa citm / MSS_5992-2 hrgrakadarthitena manas si samastmim sapratyagnimay na vetti subhag tyakt vark tvay // MSS_5993-1 indu ki kva kalaka sarasijametat kimambu kutra gatam / MSS_5993-2 lalitasavilsavacanair mukhamiti hariki nicita parata // MSS_5994-1 indu praysyati vinakyati trakar sthsyanti lhatimir na maipradp / MSS_5994-2 andha samagramapi kamae bhaviyaty unmeameyati bhavnapi durametat // MSS_5995-1 induprabhrasavida vihaga vihya krnane sphurasi bhrati k ratis te / MSS_5995-2 dya yadi rayasi jalpatu kaumudn govindarjavacas ca vieamea // MSS_5996-1 indubimbdivotkra padmagarbhdivoddhtam / MSS_5996-2 vadana tava tanvagi vimadbhirvibhvyate // MSS_5996A-1 indubhskarayoryatra nabhasacrakhinnayo / MSS_5996A-2 patk pavandht bhajante tlavntatm // MSS_5997-1 indumindumukhi lokaya loka bhnubhnubhiramu paritaptam / MSS_5997-2 vjitu rajanihastaghta tlavntamiva nlavihnam // MSS_5998-1 indumindradigasta sarasvn uttaragabhujarjirantyat / MSS_5998-2 ujjahara jhaaketuravpu apad kumudabandhanamokam // MSS_5999-1 indumukh kumudk rambhor kamalacrukaracara / MSS_5999-2 amtadravalvay hdayagat devi ki dahasi // MSS_6000-1 indurinduriti ki duray bindurea payaso vilokyate / MSS_6000-2 nanvida vijayate mgda ymakomalakapolamnanam // MSS_6001-1 indurmrdhni ivasya ailaduhiturvakro nakhka stane deyd vo'bhyudaya dvaya tadupammlambamna mitha / MSS_6001-2 samvda praavena yasya dalat kyaikaty tayor rdhvadvravicintitena ca hdi dhytasvarpea ca // MSS_6002-1 induryatra na nindyate na madhura dtvaca ryate nlp nipatanti bpakalu nopaiti krya tanu / MSS_6002-2 svdhnmanuklin svaghimligya yat supyate tat ki prema ghramavratamida kaa samcaryate // MSS_6003-1 induryadyudaydrimrdhni na bhavatyadypi tan m sma bhn nsre'pi tamasamuccayamamrunmlayanti tvia / MSS_6003-2 apyakormudamudgiranti kumudairmodayante dia sapratyrdhvamasau tu lchanamabhivyaktu prakiyate // MSS_6004-1 indurlipta ivjanena jait dirmgmiva pramlnruimeva vidrumadala ymeva hemaprabh / MSS_6004-2 krkaya kalay ca kokilavadhkaheviva prastuta sundary purataca hanta ikhin barh sagarh iva // MSS_6005-1 induvratasahasra tu cared ya kyaodhanam / MSS_6005-2 pibed ya cpi gagmbha samau syt na v samau // MSS_6006-1 indus tvadyaas jito'vanipate bhsnidhis tejas kandarpo vapu sudhjalanidhirvco vilsena ca / MSS_6006-2 tathya te jayalametadadhun tvaddnamaddainyayor madhye ka nu vijeyatti viaye dolyate me mana // MSS_6007-1 inddaya candanaminduvaktra caitras tath yasya mahya sapat / MSS_6007-2 vapu ca gramaya sa manye satpakas tva haravahniyogt // MSS_6008-1 indo kalkalpena paktikramanivein / MSS_6008-2 sarvadukhpanodya blakn kt bhuj // MSS_6009-1 indo knti jaatarakarn mattangd gati v trastn netre harasi harit tatra ki nma citram / MSS_6009-2 etac citra punariha jagajjaitrakandarpacpa- rsarvasva yadapaharasi preyasi bhrvilsai // MSS_6010-1 indo ki druhiasya v surapate ki v ktntasya v ki bhtea disthi bhaagaevkya deya may / MSS_6010-2 ittha maanamandirodaracaravyhrato bhkart bht yasya sur prasdhanavidhau pyt sa va akara // MSS_6011-1 indo sakayarakikatasudh ki vedhas nirmit ki dhairypahar harasya vihit kmena knt tanu / MSS_6011-2 ki truyavasantakntilalit grasikt lat ki lvayataragi punariya janmntarpt rati // MSS_6012-1 indoragataya padme sryasya kumude'ava / MSS_6012-2 gus tasya vipake'pi guino lebhire'ntaram // MSS_6013-1 indorasya triymyuvatikucatacandanasthsakasya vyomarcmarasya tripuraharajavallarkorakasya / MSS_6013-2 kadarpakoiplasphaikamaighasyaitadkha al- nsmuktphalasya sthagayati jagat ko'pi bhs vilsa // MSS_6014-1 indorivsya purato yad vimukh spavra bhramasi / MSS_6014-2 tat kathaya ki nu durita sakhi tvay chyayeva ktam // MSS_6015-1 indorekakaly rudreoddhtya mrdhani dhty / MSS_6015-2 sthnamiva tucchametat kalakarpea pariamati // MSS_6016-1 indorlakma tripurajayina kahamla murrir dingn madajalamasbhji gaasthalni / MSS_6016-2 adypyurvvalayatilaka ymalimnvaliptny bhsante vada dhavalita ki yaobhis tvadyai // MSS_6017-1 indo candanabindunaiva daanacchya tadya mukha cakra locanabhallamrjanavidhau asya tat kualam / MSS_6017A-2 bhinnn kucakandar smitasudhkulyeva muktval pdbje dhvanadindranlavalaya rolambamlaiva s // MSS_6017A-1 indau nindy cakorairasamayati nijgara puarkai bhgai dhunyasaga aradi samadhik glnirindvaraica / MSS_6017-2 bhrbhage yasya vairkarayuvatidmekamevopamna paymyarntabpaprakaramayajharg hacr camarya // MSS_6018-1 indra dvyakadhara tvamanthamudadhi pacnana padmaja sindhu svdujala iva sitagala kma ca sadvigraham / MSS_6018-2 ailn pakadhars tathaiva ca hayl lakmpati pigala da sarvamida kvacin na raghurdatta svaya hritam // MSS_6019-1 indra vai ahamhurmalinamuupati mdhava gopasnu vysa matstanja gatarasamudadhi pvaka sarvabhakam / MSS_6019-2 veyputra vasiha janapadavacanai pav cnyajt ittha sacintya mahya kathaya narapate kasya do na santi // MSS_6020-1 indra prakubdhacitto dii dii sakaln dikpatn svadhnn kurvan vajrstrapi suravaravalit devasen nighya / MSS_6020-2 svargadvre yadyoddhatabalinihataprauhahakkninda rutvtihat prakampatkucakalaatakinnargyamna // MSS_6021-1 indra pradhna divi daivateu vipro manuyeu nadu gag / MSS_6021-2 gva pauveu dhaneu dhnya sarvatra gtrasya ira pradhnam // MSS_6021A-1 indragopakaparampar bha knaneu uubhe visarpi / MSS_6021A-2 prva sarabhasgamc cyut padmargaghaiteva karik // MSS_6022-1 indragopairbabhau bhmir nicitaiva pravsinm / MSS_6022-2 anagabairhdbhedasrutalohitabindubhi // MSS_6023-1 indrajic caavryo'si nmnaiva balavnasi / MSS_6023-2 dhik dhik pracchannarpea yudhyase'smadbhaykula // MSS_6024-1 indranlaukapakakomal akhakundakumudendusanibh / MSS_6024-2 taptakcanaviksicampaka- spardhin vasumat praasyate // MSS_6025-1 indras tva npa sundar tava ac putro jayantopamo geha bhti ca vaijayantasada ngo'bhramorvallabha / MSS_6025-2 ittha bodhakarairasatyavacanai svaira stuta sva hari vetti prasphuavikrama sa mahim jeyo harermyina // MSS_6026-1 indrasya vajrea hato vtrsuramahya / MSS_6026-2 medas sarvavicchinna tadarthamupalepanam // MSS_6027-1 indrasyrkasya vyo ca yamasya varuasya ca / MSS_6027-2 candrasya ca pthivy ca npa saptaguo bhavet // MSS_6028-1 indrt prabhutva jvalant pratpa krodho yamd vairavac ca vittam / MSS_6028-2 parkrama rmajanrdanbhym dya rja kriyate arram // MSS_6029-1 indrdy lokapl harividhutapan ngavidydhardy dvey sarve'pi dev priya tava varada ko'sti vandyo garyn / MSS_6029-2 rutv vca priyy iti daamukhata prha vkya dasya l abhu pink ivabhavapaupa arva a ca bharga // MSS_6030-1 indrdyai ki pradatta pradiasi dhavala dhma dhanya yadebhyo mahya yan npi dhatse taghaitaku ki may te'parddham / MSS_6030-2 vivebhyo vivamtarvitarasi yadi v arma karmnusri prottugy kpys tava tuhinagire putri kutropayoga // MSS_6031-1 indrnilayamrkm agne ca varuasya ca / MSS_6031-2 candravitteayo cpi mtr nirhtya vat // MSS_6032-1 indrbhyarthanay prva bharatya caturmukha / MSS_6032-2 pramodya mahendrasya nya samupadiavn // MSS_6033-1 indrya vkamas tanmukhamsvdayannanantya / MSS_6033-2 sphaymi cdya dayitm ligan krtavryya // MSS_6034-1 indriya vijita yena tenaiva bhuvana jitam / MSS_6034-2 ya cendriyai parbhta sa sarvatra parjita // MSS_6035-1 indriyasyendriyasyrthe rgadveau vyavasthitau / MSS_6035-2 tayorna vaamgacchet tau hyasya paripanthinau // MSS_6036-1 indriy jaye yoga samtihed divniam / MSS_6036-2 jitendriyo hi aknoti vae sthpayitu praj // MSS_6037-1 indriy jaye ro dharma carati paita / MSS_6037-2 satyavd bhaved vakt dt bhavati v na v // MSS_6038-1 indriy tu sarve yadyeka karatndriyam / MSS_6038-2 tato'sya karati praj dte pddivodakam // MSS_6039-1 indriy nirodhena rgadveakayea ca / MSS_6039-2 ahisay ca bhtnm amtatvya kalpate // MSS_6040-1 indriy prasagena doamcchatyasaayam / MSS_6040-2 saniyamya tu tnyeva tata siddhi niyacchati // MSS_6041-1 indriy prasagena dharmasysevanena ca / MSS_6041-2 ppn saynti sasrn avidvso nardham // MSS_6042-1 indriy prasn haynmiva vartmasu / MSS_6042-2 dhti kurvta srathye dhty tni jayed dhruvam // MSS_6043-1 indriy vicarat viayevapahriu / MSS_6043-2 sayame yatnamtihed vidvn yanteva vjinm // MSS_6044-1 indriy hi carat yan mano'nuvidhyate / MSS_6044-2 tadasya harati praj vyurnvamivmbhasi // MSS_6045-1 indriymadhihtr bhtn ckhileu y / MSS_6045-2 bhteu satata tasyai vyptyai devyai namo nama // MSS_6046-1 indriymanutsargo mtyun na viiyate / MSS_6046-2 atyartha punarutsarga sdayed daivatnyapi // MSS_6047-1 indriyi ca sayamya rgadveavivarjita / MSS_6047-2 samadukhasukha nta tattvaja sdhurucyate // MSS_6048-1 indriyi paryhur indriyebhya para mana / MSS_6048-2 manasas tu par buddhir yo buddhe paratas tu sa // MSS_6049-1 indriyi pan ktv ved ktv tapomaym / MSS_6049-2 ahismhuti ktv tmayaja yajmyaham // MSS_6050-1 indriyi pur jitv jita tribhuvana tvay / MSS_6050-2 smaradbhariva taidvairam indriyaireva nirjita // MSS_6051-1 ... ... ... ... ... ... / MSS_6051-2 indriyi pramthni harantyapi yatermana // MSS_6052-1 indriyi mana pro jnamyu sukha dhti / MSS_6052-2 dhra preraa dukham icchhakra eva ca // MSS_6053-1 prayatna ktirvara svaradveau bhavbhavau / MSS_6053-2 tasyaitadtmaja sarvam anderdimicchata // MSS_6054-1 indriyi mano buddhir asydhihnamucyate / MSS_6054-2 etairvimohayatyea jnamvtya dehinam // MSS_6055-1 indriyi mahat prepsur niyacchedarthadharmayo / MSS_6055-2 indriyairniyatairbuddhir vardhate'gnirivendhanai // MSS_6056-1 indriyndriyrthebhya prdn mana eva ca / MSS_6056-2 nighya samavyena pratyhramupakramet // MSS_6057-1 indriyyanupakleya labhya reyo ghrame / MSS_6057-2 atasturyrama prhur abdhanyyabdhitam // MSS_6058-1 indriyyantaragi ptayanti yath jann / MSS_6058-2 abhyantars tath rre bhty svrthaparya // MSS_6059-1 indriyyeva tat sarva yat svarganarakvubhau / MSS_6059-2 nightavisni svargya narakya ca // MSS_6060-1 indriyrtheu sarveu na prasajyeta kmata / MSS_6060-2 atiprasakti caite manas sanivartayet // MSS_6061-1 indriyairindracandrdy hrepit yai sur api / MSS_6061-2 aparimlnamnatva tairmartyasythav katham // MSS_6062-1 indriyairindriyrtheu vartamnairanigrahai / MSS_6062-2 tairaya tpyate loko nakatri grahairiva // MSS_6063-1 indro nindati vhamha dinakttvarvvcamevrvata cacrnyacati ki na pannagariporantastrapodrekata / MSS_6063-2 vta khajati pagupujati manorjirbbhavadvjiu dbedjiu vairimabhimukha dhvatsu yvat sukham // MSS_6064-1 indro yacchatamanyurasti dahano yat pvako'pyantaka kno dhanado vimnanirata p jaln pati / MSS_6064-2 a kmahara calo yadanilo yannairto rkasas tan nnyo'vanilokapla bhavata kacit sama syd guai // MSS_6065-1 indro yamo'si varuo'si hutano'si brahm haro harirastyasakd yadukti / MSS_6065-2 bhplamaulimairajitapdapha tasyntasya phalamindhanamudvahmi // MSS_6066-1 ibhakumbhatugakahinetaretara- stanabhradravinivritodar / MSS_6066-2 pariphullagaaphalak paraspara parirebhire kukurakauravastriya // MSS_6067-1 ibhy yadi npadvre samanyante kimadbhutam / MSS_6067-2 idn vibudhadvre temeva puraskriy // MSS_6068-1 ima kanakavarbha bhaai samalaktam / MSS_6068-2 gdhravkyt katha putra tyajadhva pitpiadam // MSS_6069-1 ima tilasumyita yuvatinsiksapua vibhvya sumanojano manasi modampadyate / MSS_6069-2 sakhe bhujagamutphaa saviaphtkthakta vibhvaya na tatsph kuru jahhi taddyatm // MSS_6070-1 ima parityajya para radari svameva bhagna araa budhviat / MSS_6070-2 na vetti yat trtumita ktasmayo na durgay ailabhuvpi akyate // MSS_6071-1 ima loka mtbhakty pitbhakty tu madhyamam / MSS_6071-2 guruuray tveva brahmaloka samanute // MSS_6072-1 im ca vindydanuraktace priyi vakti svadhana dadti / MSS_6072-2 vilokya sahyati vtaro pramri don guakrtanena // MSS_6073-1 im parpsurdurjte parbhibhavaktarm / MSS_6073-2 bhartpriya priyairbhartur nyamasubhirgata // MSS_6074-1 im vidhtu bhujavallimujjval ghtasra vidhin natabhruva / MSS_6074-2 kahorabhvapriyameva kevala mlamantastarala kuto'nyath // MSS_6075-1 im sgaraparyant himavadvindhyakualm / MSS_6075-2 mahmektapatrk rjasiha prastu na // MSS_6076-1 imni pryaas tni veysveva pradpayet / MSS_6076-2 s mucatyacirt sarvam upabhoga tadtmana // MSS_6077-1 im yadi bhavanti no galitayauvan nrucas tad kamalalocans taruamninrm mucat / MSS_6077-2 vilsamadavibhramn bhramati luhayatr jar yato bhuvi vadhus tato bhavati nisphas tanmukhe // MSS_6078-1 im rpasthnasvajanatanayadravyavanit- sutlakmkrtidyutiratimatiprtidhtaya / MSS_6078-2 madndhastrnetraprakticapal sarvabhavinm aho kaa martyas tadapi viayn sevituman // MSS_6079-1 imst kastrprakharakhuraakakatatas tainyo'raynmanu kamalincchannasalil / MSS_6079-2 jale ys has bisakisalayagrsarasik salla lyante yuvatigatividyaikagurava // MSS_6080-1 imst vindhydre ukaharitavavanaghan bhuva krloladviradadaanbhugnatarava / MSS_6080-2 latkuje ysmupanadi rataklntaabar- kapolasvedmbhakaacayanudo vnti maruta // MSS_6081-1 im hindolsu bhramitamahasa kukumaruc traprpkrs taralatarahr calada / MSS_6081-2 udacatkcn bahalataraghoairmanasija- triloksamrjo dadhati jayaghalininadam // MSS_6082-1 ime truyarnavaparimal prauhasurata- pratpaprrambh smaravijayadnapratibhuva / MSS_6082-2 cira cetacaur abhinavavikraikaguravo vilsavypr kimapi vijayante mgadm // MSS_6083-1 ime padme nmbha pulinataametan na tain khametan na vypti stabakayugametan na latik / MSS_6083-2 pravlo'ya nbdhi iirakirao'ya na rajan ghano'ya na prv iva iva vidhe ilparacan // MSS_6084-1 ime mama dhangajasvajanavallabhdehaj- suhjjanakamtulaprabhtayo bha vallabh / MSS_6084-2 mudheti hatacetano bhavavane cira khidyate yato bhavati kasya ko jagati vlukmuivat // MSS_6085-1 ime hi dainyena nimliteka muhu skhalanto vivas turagam / MSS_6085-2 gaj ca saptacchadadnagandhino nivedayantva rae nivartanam // MSS_6086-1 imau rambhstambhau dviradapatikumbhadvayamida tadetal llbja aradamtarami sphuamayam / MSS_6086-2 kimage tanvagy kalayati jagat kntamadhika yadetasy avat paravaamivonmattamiva ca // MSS_6087-1 iya kalvilsin kalvat sampag dhtravindalocan manojaokamocan / MSS_6087-2 navnanradacchasamnakeabhit na kasyacij janasya cittavttitpakhait // MSS_6088-1 iya kiyaccrukuceti payate payaprady hdaya samvtam / MSS_6088-2 dhruva manoj vyataradyaduttara miea bhgradhte karadvay // MSS_6089-1 iya gehe lakmriyamamtavartirnayanayor asvasy sparo vapui bahula candanarasa / MSS_6089-2 aya bhu kahe iiramaso mauktikasara kimasy na preyo yadi paramasahyastu viraha // MSS_6090-1 iya gauruddm tava nibiabandhpi hi katha na vaidarbhdanyat spati sulabhatve'pi hi katham / MSS_6090-2 avandhy ca khyt bhuvi kathamagamy kavivai katha v pya sravati bahu dugdhpi bahubhi // MSS_6091-1 iya gaurek na kvacidapi na sayojanavidhv amuy paymo rasabharamuca kcidaparm / MSS_6091-2 gale baddh dadhmo yadi na dhtiruddmavidhtau bhaya gocorebhyas tadiha ka upya prabhavatu // MSS_6092-1 iya gha mattagajendragmin- vicitrasihsanasasthit sad / MSS_6092-2 anekarmjanallit para vidhervat saiva sat prajrthin // MSS_6093-1 iya cidrppi prakaajaarp bhagavat yadymbhobindurvitarati hi abhorapi padam / MSS_6093-2 punn dhunvn nikhilamapi nnvidhamagha jagat ktsna pydanudinamapyt suradhun // MSS_6094-1 iya tval ll yadadhiruruhe vddhavabho yadunnehe rua yadiha citibhasmpi lilipe / MSS_6094-2 aya ko vypro yadatilaki bhle hutavaho yadagraivi vylo yadakavali hlhalamapi // MSS_6095-1 iya te janan prpt tvadlokanatatpar / MSS_6095-2 snehaprasnavanirbhinnam udvahant stanadvayam // MSS_6096-1 iya triym ataymadhri sudhkardagnirudeti sarvata / MSS_6096-2 tanoti tpa mducandannilo vidhau viruddhe hi vipat pade pade // MSS_6097-1 iya tvabhinnamarydai svanuiai kttmabhi / MSS_6097-2 sarvasahairupyajair amhaireva dhryate // MSS_6098-1 iya dhatte dhre malayajasamre na ca muda na padmn vnde lalitamakarande'pi ramate / MSS_6098-2 na v s snand bhavati navakundvalikule tadetasy bdhharamapi samdhnamiha kim // MSS_6099-1 iya pall bhillairanucitasamrambharasikai samantdkr viaviamabapraayibhi / MSS_6099-2 tarorasya skandhe gamaya samaya kra nibhta na v kaly tadiha mukhamudraiva araam // MSS_6100-1 iya prtirvallhdayabhuvi daivt samudit tath yatnd raky praktimdulpyabahul / MSS_6100-2 yath nain spht piunajanadurvkyadahano dahatyanta oa vrajati na puna sauhdanidhe // MSS_6101-1 iya bl navodvh satya rutv vyath vrajet / MSS_6101-2 kma dhrasvabhveya strsvabhvas tu ktara // MSS_6102-1 iya bl m pratyanavaratamindvaradala- prabhcaura caku kipati kimabhipretamanay / MSS_6102-2 gato moho'smka smarasamarabavyatikara- jvarajvl nt tadapi na vark viramati // MSS_6103-1 iya bl vall mdukisalaya tpavilaya ghanacchya la navamativila parigat / MSS_6103-2 paratvasybhyantargaralalavabhasmktavana bhujaga prottuga kathamiva vark kalayatu // MSS_6104-1 iya bhujaginrit lasadanekapupnvit dvirephatatisevit pramadakhajanlakt / MSS_6104-2 phaladvayabharnat vilasit navai pallavair vilocanapatha gat bhavati kpi haim lat // MSS_6105-1 iya mayi proita eva sagat himatvibht ktamaan sat / MSS_6105-2 itryayeva drutamacchinad ru vicitratrbharani bhskara // MSS_6106-1 iya mahendraprabhtnadhiriya caturdignavamatya mnin / MSS_6106-2 arpahrya madanasya nigraht pinkapi patimptumicchati // MSS_6107-1 iya mukhmbhoruhasanidhne vilambidhammillataticchalena / MSS_6107-2 samgat sdarameva bl dvirephamlmuta v dadhti // MSS_6108-1 iya yasi dviata sudhruca kimakametad dviata kimnanam / MSS_6108-2 yaobhirasykhilalokadhvibhir vibhit dhvati tmas mas // MSS_6109-1 iya ragapraveena kaln copaikay / MSS_6109-2 vacanpaitatvena svaranaipuyamrit // MSS_6110-1 iya vilsadrumadohadarr iya sudh yauvanadugdhasindho / MSS_6110-2 lvayamikyarucicchaeyam iya manakrmaacramui // MSS_6111-1 iya vydhyate bl bhrrasy krmukyate / MSS_6111-2 kak ca aryante mano me hariyate // MSS_6112-1 iya samdhy drdahamupagato hanta malayt tadek tvadgehe karuavati neymi rajanm / MSS_6112-2 samreaivokt navakusumit ctalatik dhunn murddhna nahi nahi nahtyeva kurute // MSS_6113-1 iya s klind kuvalayadalasnigdhamadhur madndhavykjattaruajalarakupraayin / MSS_6113-2 pur yasys tre sarabhasasata murabhido gat pryo gopnidhuvanavinodena divas // MSS_6114-1 iya s lolk tribhuvanalalmaikavasati sa cya dutm svasurapakta yena mama tat / MSS_6114-2 itas tvra kmo gururayamita krodhadahana kto vea cya kathamidamiti bhrmyati mana // MSS_6115-1 iya sunayan dsktatmarasariy / MSS_6115-2 nanenkalakena jayantndu kalakitam // MSS_6116-1 iya surataragi na punaratra nausagamo bhavet taraimajjana pathika naiva pnthgama / MSS_6116-2 nidhya hdaye sad vipulacrukumbhadvaya sakhe ghanaghangame ghanarasasya pra vraja // MSS_6117-1 iya sustan mastakanyastakumbh kusumbhrua cru vso vasn / MSS_6117-2 samastasya lokasya cetapravtti ghtv ghae nyasya ytva bhti // MSS_6118-1 iya s cacatkanakalatik pakajabhuv niikt lvaymtarasabharenudivasam / MSS_6118-2 akasmd romlmadhupapaalha sphurati yat tata ake pupodgamasamayamytamadhun // MSS_6119-1 iya svargdhinthasya lakm ki yakakanyak / MSS_6119-2 athav vipinasyaiva devat kimu prvati // MSS_6120-1 iya hi nidr nayanvalambin laladedupasarpatva mm / MSS_6120-2 adyarp capal jareva y manuyasattva paribhya vardhate // MSS_6121-1 iya hi yoni pratham y prpya jagatpate / MSS_6121-2 tm vai akyate trtu karmabhi ubhalakaai // MSS_6122-1 iya hi lokavyatirekavartin svabhvata prthivat samuddhat / MSS_6122-2 balt taden vinayena yojayen nayasya siddhau vinaya purasara // MSS_6123-1 iyat vayas na sdhita yat parata ki nu kariyatti vedh / MSS_6123-2 tilataulitsya romarekh- cchalata kajjalacramlilimpa // MSS_6123-1 iyat subhagvasth gato'si yasy kte smartakt / MSS_6123-2 mrcch harmi s tava gatapuy nayanasalilena // MSS_6124-1 iyat jagat kiyat bhavit namitnanatmiti yti haya / MSS_6124-2 viyadagaarigaaragavidhau parinartitumutkramatva nabha // MSS_6125-1 iyat pthvmtra tadanu ca nabhomaalamiya- diyn ptlnto jalamapi pthivymiyaditi / MSS_6125-2 iti jtv kpe viditaviayo nyamapara para mugdho bheka prabalatararva prakurute // MSS_6126-1 iyatyapyetasmin niravadhimahatyadhvani gus ta evm dvitr jarahajarah ynti gaanm / MSS_6126-2 aho grmyo loka sa na paramambhi ktadhti smayastabdho yvat kalayati samagra tamidam // MSS_6127-1 iyaty sapattvapi ca saliln tvamadhun na tmrtn harasi yadi ksra sahas / MSS_6127-2 nidghe caau kirati parito'granikarn kbhta kemahaha parihartsi khalu tm // MSS_6128-1 iyatymapi smagry sukta na kta tvay / MSS_6128-2 itva kupito dantn antaka ptayatyalam // MSS_6129-1 iyatyetasmin v niravadhicamatktyatiayo varho v rhu prabhavati camatkraviaya / MSS_6129-2 mahmeko magn yadayamavahad dantaalalai iraea atru nigilati para satyajati ca // MSS_6130-1 iyamatra kaypi di ntid darit padav / MSS_6130-2 cakydyabhidhnj jeyanidhndathnyadunneyam // MSS_3131-1 iyamatra satmalaukik mahat kpi kahoracittat / MSS_3131-2 upaktya bhavanti drata parata pratyupakrabhrava // MSS_6132-1 iyamapratibodhayin raan tv pratham rahasakh / MSS_6132-2 gativibhramasdanrav na uc nnumteva lakyate // MSS_6133-1 iyamavayavai pukmairalaktamaan kalitakusum blevntarlat parioi / MSS_6133-2 vahati ca varroh ramy vivhamahotsava- riyamudayinmudgh ca vyanakti manorujam // MSS_6134-1 iyamasau taralyatalocan gurusamunnatapnapayodhar / MSS_6134-2 pthunitambabharlasagmin priyatam mama jvitahri // MSS_6135-1 iyamnandalatik na grv harida / MSS_6135-2 yato'sy viluhantyete mukt uddhaguntar // MSS_6136-1 iyamiya mayadnavanandin tridaanthajita prasavasthal / MSS_6136-2 kimapara daakadharagehin tvayi karoti karadvayayojanam // MSS_6137-1 iyamiaguya rocat rucirrth bhavate'pi bhrat / MSS_6137-2 nanu vaktvieanisph guaghy vacane vipacita // MSS_6138-1 iyamudaradar durantapr yadi na bhavedabhimnabhagabhmi / MSS_6138-2 kaamapi na sahe bhavdn kuilakakanirkaa npm // MSS_6139-1 iyamudgati harant netranikoca ca vidadhat purata / MSS_6139-2 na vijnma ki tava vadati sapatnva dinanidr // MSS_6140-1 iyea s kartumavandhyarpat samdhimsthya tapobhirtmana / MSS_6140-2 avpyate v kathamanyath dvaya tathvidha prema pati ca tda // MSS_6141-1 iltalabharkrntagrva m ea vakraya / MSS_6141-2 tvayi dukhini caikasmi jvaloka sad sukh // MSS_6142-1 ilik bhramardhyna dhyyant bhramar bhavet / MSS_6142-2 vtargapada dhyyan vtargo bhaved dhruvam // MSS_6143-1 iutrayeaiva jagattrayasya vinirjayt pupamayugena / MSS_6143-2 e dvib saphalkteya priydgambhojapade'bhiicya // MSS_6144-1 ia dadti ghti kryamkhyti pcchati / MSS_6144-2 bhukte bhojayate caiva avidha mitralakaam // MSS_6145-1 iakacite samantt puruanikhte'vae tarurjta / MSS_6145-2 vmana eva hi dhatte phalakusuma sarvaklamiti // MSS_6146-1 i bhry priya mitra putra cpi kanyasam / MSS_6146-2 riktapirna payeta tath naimittika prabhum // MSS_6147-1 ini cpyapatyni dravyi suhda priy / MSS_6147-2 paddharmavimokya bhry cpi sat matam // MSS_6148-1 in bhogn hi vo dev dsyante yajabhvit / MSS_6148-2 tairdattnapradyaibhyo yo bhukte stena eva sa // MSS_6149-1 iprtni kalayet jagatkhyto vased divi / MSS_6149-2 akproktavtto'gd indradyumno diva puna // MSS_6150-1 i blakace yauvanadarpo'tha vddhavairgyam / MSS_6150-2 spi gat so'pi gatas tadapi gata svapnamyeyam // MSS_6151-1 i makh dvijavar ca mayi prasann prajpit bhayarasa samad narendr / MSS_6151-2 evavidhasya ca na me'sti manaprahara kanypiturhi satata bahu cintanyam // MSS_6152-1 ieu visjatyarthn kubera iva kmada / MSS_6152-2 namasyeyu ca ta bhakty iy iva guru sad // MSS_6153-1 io v bahusuktopallito v lio v vyasanaatbhirakito v / MSS_6153-2 daulyj janayati naiva jtvasdhur visrambha bhujaga ivkamadhyasupta // MSS_6154-1 iv sagrmayajena nnpraharambhas / MSS_6154-2 asminnavabhthe snta katha patny may vin // MSS_6155-1 iha kapaakutukataralita- di vivsa kuraga ki kurue / MSS_6155-2 tava rabhasataraliteya vydhavadhrvladhau valate // MSS_6156-1 iha ki kuragavaka kedre kalamamajar tyajasi / MSS_6156-2 tabas tadhanv taghaita kapaapuruo'yam // MSS_6157-1 iha ki pratisphurati me tavgrato nayastranranidhipradvana / MSS_6157-2 avalhavivatamasa puro raver nahi jtu dpakaikh prakate // MSS_6158-1 iha khalu viama pur ktn vilasati jantuu karma vipka / MSS_6158-2 harairasi irsi yni reju iva iva tni luhanti gdhrapdai // MSS_6159-1 iha gamiyati vaidyamati rama prathamameva purastu mahsukham / MSS_6159-2 priyatamasya mgki samgame navakaragraha ghi yath // MSS_6160-1 iha gurujalabhrapragarbh pradaradarbhramabhribhmaveg / MSS_6160-2 taakaakaniyudhyamnave- dviguamahravabhairavs tainya // MSS_6161-1 iha catvri dnni proktni paramaribhi / MSS_6161-2 vicrya nnstri armae'tra paratra ca // MSS_6162-1 bhtebhya cbhaya deya vydhitebhyas tathauadham / MSS_6162-2 dey vidyrthin vidy deyamanna kudhture // MSS_6163-1 iha caiva striyo dhany lasya parirakat / MSS_6163-2 labhage ca nr yamaloka sudrua // MSS_6164-1 la rakya sad strbhir duasagavivarjant / MSS_6164-2 lena hi para svarga str vaiya na saaya // MSS_6165-1 iha jagati janasya kasya citte na vasati saukhyavidhnamukhyavrt / MSS_6165-2 khalu bhavati tadeva tasya sarva bhuvanapatis tu yadvara karoti // MSS_6166-1 iha jagati rataprakriykaualinya kati kati na nithe subhruva sacaranti / MSS_6166-2 mama tu vidhihaty jyamnasmity sahacari paripanth hanta dantureva // MSS_6167-1 iha tava deva nipatat karakamalakuodakena jyante / MSS_6167-2 tattaddradaridra- dvri dvipadnavribhi sarita // MSS_6168-1 iha turagaatai prayntu mrkh dhanarahit vibudh prayntu padbhym / MSS_6168-2 giriikharagatpi kkapakti pulinagatairna samatvameti hasai // MSS_6169-1 iha dukha npdibhya paratra narakdita / MSS_6169-2 prpnoti steyatas tena steya tyjya sad budhai // MSS_6170-1 iha dukha laya prokto dukha hartu laya kama / MSS_6170-2 dukhe ubhe layo dukha dukha ki tasya kathyate // MSS_6172-1 iha dharmrthakmnm avptiphalamiyate / MSS_6172-2 tatrrtha saha kmena nirkyo dharmacaku // MSS_6172-3 parityajya hi yo dharmam arthamarthya payati / MSS_6172-4 kma v kmalbhya na sa buddheu buddhimn // MSS_6173-1 iha nagare pratirathya bhujagasabdharucirasacre / MSS_6173-2 sundari mama matametan nakulapratiplana reya // MSS_6174-1 iha niculanikuje madhyamadhye'sya rantur vijanamajani ayy kasya blapravlai / MSS_6174-2 iti kathayati vnde yoit pntu yumn smitaabalitardhmdhavlokitni // MSS_6175-1 iha niculanikuje vaasabhrabhji svapimi yadi muhrta payasi ketrametat / MSS_6175-2 iti pathikamakasmn mrga evopavia vadati taruaknta gopik sgabhagam // MSS_6176-1 iha nibhtaniptamkapda valayitakrmukavallaya kirt / MSS_6176-2 bhavadalasavilokannabhij mgaghii praharanti gaccha dram // MSS_6177-1 iha nivasati meru ekharo bhdharm iha hi nihitabhr sgar sapta caiva / MSS_6177-2 idamatulamananta bhtala bhribhtod- bhavadharaasamartha sthnamasmadvidhnm // MSS_6178-1 iha nii nibianirantara- kucakumbhadvitayadattahdayabhar / MSS_6178-2 ramaaguakyam satarati tamastaragi kpi // MSS_6179-1 iha paricit jtyandhnmiya na tavonnatir guaparicaye cakumanto tvaytiviambit / MSS_6179-2 kpaavaijmalpkartu gus tava kevala marakata m doodgra kariyati duryaa // MSS_6180-1 iha parimalo yatra vyakto na tatra madhuriyo madhu samadhika yasmis tasmin na gandhasamddhaya / MSS_6180-2 iti maruvaka nindan kunddapetakuthala kamalamadhika smra smra vidati apada // MSS_6181-1 iha puro'nilakampitavigrah milati k na vanaspatin lat / MSS_6181-2 smarasi ki sakhi kntaratotsava na hi ghangamartirudht // MSS_6182-1 iha bahalitamindorddhitn prabhbhir madavikalacakorcacumudrkitbhi / MSS_6182-2 ratibharaparikhedasrastarrtha vadhn karakisalayallbhajanavyajikbhi // MSS_6183-1 iha bhuvi kalayati laghurapi mahat sagena kamapi mahimnam / MSS_6183-2 laghayati candralno nabhastala helay haria // MSS_6184-1 iha bhoga yaa prti sabhsu bahumnyatm / MSS_6184-2 dadyt paratra sugati vidydhanamanuttamam // MSS_6185-1 iha madhupavadhn ptamallmadhn vilasati kamanya kkalsapradya / MSS_6185-2 iha naati salla majar vajulasya pratipadamupadi dakiennilena // MSS_6186-1 iha mahiaviavyastapapha- skhalanasulabharohidgarbhibhrahaty / MSS_6186-2 kuharaviharamaprauhabhallkahikk- cayacakitakirtasrastaastr vannt // MSS_6187-1 iha muhurmuditai kalabhai rava pratidia kriyate kalabhairava / MSS_6187-2 sphurati cnuvana camarcaya kanakaratnabhuv ca marcaya // MSS_6188-1 iha yat kriyate karma tat paratropabhujuyate / MSS_6188-2 siktamlasya vkasya phala khsu dyate // MSS_6189-1 iha yat kriyate karma phala tatraiva bhujyate / MSS_6189-2 karmabhmiriya rjan phalabhmi ca s smt // MSS_6190-1 iha ydavavaakavartm- nugati sgatay maynvabhvi / MSS_6190-2 adhun tadavpticetase me madhurkmadhurpi rocate kim // MSS_6191-1 iha rpamtrasre citrakte kamalakahlre / MSS_6191-2 na raso npi ca gandho madhukara bandho mudh bhramasi // MSS_6192-1 iha re bahal lse bl rhumalmas / MSS_6192-2 slak rasall s tuglli kalrata // MSS_6193-1 ihaloke ca pitbhir y str yasya mahmate / MSS_6193-2 adbhirdatt svardharmea pretyabhve'pi tasya s // MSS_6194-1 iha loke hi dhanina paro'pi svajanyate / MSS_6194-2 svajanastu daridr jvatmeva nayati // MSS_6195-1 iha loke hi dhanin paro'pi svajanyate / MSS_6195-2 svajano'pi daridr tatkad durjanyate // MSS_6196-1 iha loko hato n dridryea yath npa / MSS_6196-2 manuy tath janma mghasnna vin hatam // MSS_6197-1 iha vaavke yaka prativasati divpi yatra bhayaak / MSS_6197-2 tasminnabhinavavadhv nt vtoday kaad // MSS_6198-1 iha vatsn samacrayad iha na svm jagau vam / MSS_6198-2 iti ssra gadato me yamuntre dina yyt // MSS_6199-1 iha vahati bahumahodadhi- vibha mnagarvamiyamurv / MSS_6199-2 devasya kamahamrter na phamapi nikhilampnoti // MSS_6200-1 iha v trayed durgd uta v pretya trayet / MSS_6200-2 sarvath trayet putra putra ityucyate budhai // MSS_6201-1 iha vikasadaokstokapupopakrair ayamatiayarakta saktasusnigdhabhva / MSS_6201-2 tribhuvanajayasajja prjyas mrjyabhja prathayati pthumaitr pupacpasya caitra // MSS_6202-1 iha vicaranti kirts tvdksvacchandatnihantra / MSS_6202-2 tadam gndau m dh ravae kuragava tvam // MSS_6203-1 iha vijayini vae krtidhrkalpa- snapitasakalaloka ryaovigraho'bht / MSS_6203-2 jalaghaa iva yuddhottlabhpladarpa- jvalanaamanallkovida ko'pi vra // MSS_6204-1 iha vidhiviama purktn bhavati hi jantuu karma vipka / MSS_6204-2 kva janakatanay kva rmarm kva ca daakandharamandire nivsa // MSS_6205-1 iha viracayan sdhv iya kriy na nivryate tyajati tu yad mrga moht tad gururakua / MSS_6205-2 vinayarucayas tasmt santa sadaiva niraku parataramata svtantryebhyo vaya hi parmukh // MSS_6206-1 iha vivambharpe candana kasya na priyam / MSS_6206-2 anusvra vilipypi okrasya prayojant // MSS_6207-1 iha vaikasya nmutra amutraikasya no iha / MSS_6207-2 iha cmutra vaikasya nmutraikasya no iha // MSS_6208-1 iha vydhavyha paughaitayantrapraharao mgendr valgat prakharanakhar kulamiha / MSS_6208-2 ihlaghya ailo bahalatarapak saridiha pradpto'gnirmadhyevanamahaha kaa karipate // MSS_6209-1 iha ayygatenpi bandhumadhyasthitena v / MSS_6209-2 mayaivaikena sohavy marmaccheddivedan // MSS_6210-1 iha ikharakarlakoibhidgaaaila- skhalanadalanagarjatphenilo budbudaugha / MSS_6210-2 pavanadhtairareireupral- surabhisaliladpt dvpavatyo vahanti // MSS_6211-1 iha inuin inmapi sarvath / MSS_6211-2 vcmeva prasdena lokaytr pravartate // MSS_6212-1 iha satamase ghangame sukhita bhnavamaindava vapu / MSS_6212-2 taidujjvaladpalekhay harito'm parito vicinvati // MSS_6213-1 iha samadaakuntkrntavnravrut- prasavasurabhitasvacchatoy vahanti / MSS_6213-2 phalabharaparimaymajambnikuja- skhalanamukharabhrisrotaso nirjhariya // MSS_6214-1 iha sarasi salla crupatre vidhunvan darataralitatiryakcacukayitga / MSS_6214-2 anusarati sarga preyasmagraytm anupadasamudacatkahanlo marla // MSS_6215-1 iha sarasi sahara majugujbhirma madhukara kuru keli srdhamambhojinbhi / MSS_6215-2 anupamamakarandmodadattapramod tyajati bata na nidr mlat yvade // MSS_6216-1 iha sarvasvaphalina kulaputramahdrum / MSS_6216-2 niphalatvamala ynti veyvihagabhakit // MSS_6217-1 iha smnynugama samupadianta sthalevanekeu / MSS_6217-2 ligaparmarapar navnanaiyyik ynti // MSS_6218-1 iha sphua tihati ntha kaaka anai anai kara nakhgrallay / MSS_6218-2 iti cchalt kcidalagnakaaka pada tadutsagatale nyaveayat // MSS_6219-1 iha hi navavasante majarpujareu- cchuraadhavaladeh baddhahela saranti / MSS_6219-2 taralamalisamh hrihukrakah bahulaparimallsundara sinduvram // MSS_6220-1 iha hi madhuragta rpametad raso'ya sphurati parimalo'sau spara ea stannm / MSS_6220-2 iti htaparamrthairidriyairbhrmyama svahitakaraadhrtai pacabhirvacito'smi // MSS_6221-1 ihneke satya vamahiame suturag ghi kudr katipayataireva sukhina / MSS_6221-2 gajnmsthna madasalilajamblitabhuv tadeko vindhydrervipinamathav bhpasadanam // MSS_6222-1 ihneke santa satatamupakriyupakti ktaj kurvanto jagati nivasanto'pi sudhiya / MSS_6222-2 kiyantas te santa suktaparipkapraayino vin svrtha ye bhavati paraktyavyasanit // MSS_6223-1 ihviadyena pathtivakra straughaniyandasudhpravha / MSS_6223-2 so'sy ravapatrayuge pral- rekheva dhvatyabhikarakpam // MSS_6224-1 ihaika clo'bhyajani kalad yasya sakalai pipsorambhobhi culukamapi no bhartumaaka / MSS_6224-2 svamhtmyalghgurugahanagarjbhiramita kuitv klinsi rutikuharamabdhe kimiti na // MSS_6225-1 ihaiva narakavydhe cikits na karoti ya / MSS_6225-2 gatv nirauadhasthna sa rog ki kariyati // MSS_6226-1 ihaiva bhuvane jta sattvasasthpana kamam / MSS_6226-2 ghyate kimapi svasthair anyat kimapi jihmagai // MSS_6227-1 ihodyne sampratyahaha parii kramavad am valmks te bhujagakulallvasataya / MSS_6227-2 gats te vistrastabakabharasaurabhyalahar- partavyomna praktigurava ke'pi tarava // MSS_6228-1 ihopapattirmama kena karma kva v praytavyamito bhavediti / MSS_6228-2 vicra yasya na vidyate smtau katha sa dharmapravao bhaviyati // MSS_6229-1 kaadhynasasparair matsyakrmavihagam / MSS_6229-2 poayanti svakn putrn tadvat paitavttaya // MSS_6230-1 kitopadiatva nartitu tatkaoditamuda manobhuvam / MSS_6230-2 kntadantaparipitdhar pidhnanamiya vitanvat // MSS_6231-1 da krayen nysa yena reyo bhaviyati / MSS_6231-2 anye'pi duamantrea na hisanti kadcana // MSS_6232-1 da nigadati priye da samadt kiyadiya nyamlayat / MSS_6232-2 prtarlapati kokile kala jgardiva nia kumudvat // MSS_6233-1 da vyasana prpta bhrtara ya parityajet / MSS_6233-2 ko nma sa bhavet tasya yamea na parityajet // MSS_6234-1 dasya bhavata kathametal lghava muhuratva rateu / MSS_6234-2 kiptamyatamadarayadurvy kcidma jaghanasya mahattvam // MSS_6235-1 de vyavahrgnau mantribhi pariptit / MSS_6235-2 sthne khalu mahpl gacchanti kpa dam // MSS_6236-1 dai vetakkyai rja sanadakai / MSS_6236-2 appn sahasri hanyante ca hatni ca // MSS_6237-1 psita manasa sarva kasya sapadyate sukham / MSS_6237-2 daivyatta yata sarva tasmt satoamrayet // MSS_6238-1 ryay rakato nrr dhik kulasthitidmbhikn / MSS_6238-2 smarndhatvviee'pi tath naramarakata // MSS_6239-1 ryayaiva samudvign purud duacetasa / MSS_6239-2 atisakt palyante rdhtismtikrtaya // MSS_6240-1 ry kalahamla syt kam mla hi sapadm / MSS_6240-2 rydod viprapam avpa janamejaya // MSS_6241-1 ry kulastru na nyakasya niakakelirna pargansu / MSS_6241-2 veysu caitad dvitaya prarha sarvasvamets tadaho smarasya // MSS_6242-1 ryd hi kupyate vey prasagc ca virajyate / MSS_6242-2 stabdhtigamanc cpi dndapi vilupyate // MSS_6243-1 ryprasphuritdharoharucira vaktra na me darita sdhikepapad mangapi giro na rvit mugdhay / MSS_6243-2 maddoai sarasai pratpitamanovttypi kopo'nay kcy ghatarvabaddhavasanagranthy samvedita // MSS_6244-1 rybhayakrodhasamanvitena lubdhena rugdainyanipitena / MSS_6244-2 vidveayuktena ca sevyamnam anna na samyak paripkameti // MSS_6245-1 ... ... ... ... ... ... // MSS_6245-2 rymala khalevste viamvieviva // MSS_6246-1 ryroajvalito nijapatisaga vicintayas tasy / MSS_6246-2 cyutavasanajaghanabhvana- sndrnandena nirvmi // MSS_6247-1 ry lobho mada prti krodho bhti ca shasam / MSS_6247-2 pravtticchidrahetni krye sapta budh jagu // MSS_6248-1 ry gh tvasatua krodhano nityaakita / MSS_6248-2 parabhgyopajv ca aete nityadukhit // MSS_6249-1 a karasthktakcandri kuberamitra rajatcalastha / MSS_6249-2 tathpi bhikanamasya jta vidhau irasthe kuile kuta r // MSS_6250-1 notthai akunai cor grma praviya na labhante / MSS_6250-2 na ca rogrto jvati svastho'pyasvsthyampnoti // MSS_6251-1 notthai akunair vieata ramaalkrntai / MSS_6251-2 ripuveita iva dra tyaktv sthna palyeta // MSS_6252-1 e padapraayabhji muhrtamtra prapriye'pi kuru mnini m prasdam / MSS_6252-2 jntu matpatirasau padayornatnm asmdmapi manorathabhagadukham // MSS_6253-1 o daasya varuo rj daadharo hi sa / MSS_6253-2 a sarvasya jagato brhmao vedapraga // MSS_6254-1 o duratyaya kla iti satyavat ruti / MSS_6254-2 vddhnmapi yad buddhir blavkyairvibhidyate // MSS_6255-1 vara sa jagatpjya sa vgm caturnana / MSS_6255-2 yasysti dravia loke sa eva puruottama // MSS_6256-1 sa evhdayo rhur alasa sa anaicara / MSS_6256-2 vakra kujanm satata vitta yasya na vidyate // MSS_6257-1 vara sarvabhtn hddee'rjuna tihati / MSS_6257-2 bhrmayan sarvabhtni yantrrhni myay // MSS_6258-1 varaghamidamatra hi via ca vabha ca bhasma cdriyate / MSS_6258-2 yas tu na via na vabho na bhasma tasytra k gaan // MSS_6259-1 varaparigrahocita- moho'sy madhupa ki mudh patasi / MSS_6259-2 kanakbhidhnasr vtaras kitavakalikeyam // MSS_6260-1 varamrdhayato vigalitamnasya labdhamaivaryam / MSS_6260-2 sphuameva bhavati laghim garimpi katha na jnma // MSS_6261-1 varasev sulabha- nyakkr durlabhotkar / MSS_6261-2 ciraparicary viphal nirmly nikramo'pi nirayya // MSS_6262-1 varasya jagat ktsna simkulayannimm / MSS_6262-2 asti yo'strktastrkas tasya vaira smaranniva // MSS_6263-1 var piun avad bibhratti kimadbhutam / MSS_6263-2 pryo nidhaya evhn dvijihvn dadhatetarm // MSS_6264-1 var vaca satya tathaivcarita kvacit / MSS_6264-2 te yat svavacoyukta buddhims tat samcaret // MSS_6265-1 varmida tantra pryeautsukyamvahet / MSS_6265-2 yatas tirac caritair ntimrga pradaryate // MSS_6266-1 vart samabhd rudro jyotirmaya umpati / MSS_6266-2 rudrd viurabhddyas trailokyapariplaka // MSS_6267-1 varnughto hi kacid blo'pi myati / MSS_6267-2 vddho'pi na ama yti kacit kpurua puna // MSS_6268-1 var bhridnena yal labhante phala kila / MSS_6268-2 daridras tacca kkiy prpnuyditi na ruti // MSS_6269-1 varea sama prtir na me lakmaa rocate / MSS_6269-2 gatasya gaurava nsti gatasya dhanakaya // MSS_6270-1 varoktd dhanurvedd vysasypi subhitt / MSS_6270-2 padnykya racito grantha sakepato may // MSS_6271-1 atkampapayodhara gurukaprauhaprahrdbhuta svidyadbhlamanekahsyasarasa sakathyapdavyatham / MSS_6271-2 vravramurapraptasubhaga sadayamndhara kiciddattanitambadeanakhara dhanyo rata sevate // MSS_6272-1 atturai ktataharmya suvsita cruira sacampakai / MSS_6272-2 kurvanti nryo'pi vasantakle stana sahra kusumairmanoharai // MSS_6273-1 atprakaito mandas tkas tu pulakdibhi / MSS_6273-2 sa tu tkatara vsaoitvayavo'tra ya // MSS_6274-1 adavaiajaim iire gatamtra eva ciramagai / MSS_6274-2 navayauvaneva tanv nievyate nirbhara vp // MSS_6275-1 adyacchamno'pi siho mattnapi dvipn / MSS_6275-2 nihanti balavs tasmt sadheya ivamicchat // MSS_6276-1 advakritapakmapaktibhiranktasmitairvkit ai etaireva tavdya sundari karakroe jagad vartate / MSS_6276-2 anta psulahemaketakidaladrodurpariyo dormlasya nivedandiha puna krre kimkkasi // MSS_6277-1 annsnikoca kharamukharasukhaprekaa hsalea svbodhdaprasdadhvananamasadavadyoktihelvahel / MSS_6277-2 maunavysagavrtntarapararuciralokaphda yas te sohavy ke kiyanta iva iva kavite kucchal matsarm // MSS_6278-1 anmlitadi mugdhavilasatstkradhrvad avyaktkulakelikkuvikasaddantudhautdharam / MSS_6278-2 ntastabdhapayodhara bhaparivagt kuragdo harotkaravimuktanisahatanordhanyo dhayatynanam // MSS_6279-1 anmlitalocan lathasamastg ramodvejit nivsapratham viratnarasan satyaktakahasvan / MSS_6279-2 prodyatkmajal kalsu kual nirlajjay kmin knt klavat priyasya vaag jt ratnte kaam // MSS_6280-1 anmlitalolalocanayuga vyvartitabhryuga sadadharavedanpraayina m meti mandkaram / MSS_6280-2 tanvagy suratvasnasamaye da may yanmukha svedrdrktapugaayugala tat kena vismaryate // MSS_6281-1 allabdhapraveo'pi snehavicchedakraka / MSS_6281-2 ktakobho narnarti khalo manthnadaavat // MSS_6282-1 allomaabhvabhji kapiaymnubandhacchav- liptatvaci cakorakraharitonmei mlat / MSS_6282-2 ets tarkaya blavnaravadhhastgullabdhrima- spardhvanti phalni bibhrati parmbhirmariya // MSS_6283-1 hamna samrambhn yadi nsdayed dhanam / MSS_6283-2 ugra tapa samrohen na hyanupta prarohati // MSS_6284-1 dnena bhog bhavati medhv vddhasevay / MSS_6284-2 ahisay ca drghyur iti prhurmania // MSS_6285-1 h dhanasya na sukh labdhv cint ca bhyas / MSS_6285-2 labhdano yath mtyur labhda bhavati v na v // MSS_6286-1 ukta ca vakyamna ca bhartsana tiryagkaam / MSS_6286-2 kvacid yathrthakathana vykhy tantrasya avidh // MSS_6287-1 ukta durvacana may na subhage hsye'pi dukhaprada tyaktv tvmapi bhitairapi may nny gan llit / MSS_6287-2 tvmekmanavadyabhaabharai sabhvaymi tvay he nikraakopane vada kta kopa kimartha mayi // MSS_6288-1 ukta parasymiatm anukta ytyadyatm / MSS_6288-2 hdaye alyat dhatte nidhane dhanin dhanam // MSS_6289-1 ukta yat kpaa vaco viracito bhyn vasn vyaya soh ki ca viyogavajratatayo dt muhu preit / MSS_6289-2 baddho'ya praayjalirvinihite bpmbudhaute dau nipydharapallava mgada sarve sakhe vismtam // MSS_6290-1 uktas (uttas) te rudhireha spa te mastaka may / MSS_6290-2 ityet apathn ktv s vai gamy puna puna // MSS_6291-1 ukt gacchati lajjit viramati prem mangikate kellucati jmbhaa racayati prastauti gth muhu / MSS_6291-2 li gatyapar virauti parua cumbatyasau blaka gtra bhajati jmbhate vihasati pratyuttara ycate // MSS_6292-1 dormla khalu darayet stanayuge vastra samlambate a guhena likhenmah smitamukh vr vidhatte m / MSS_6292-2 dantendharapallava vidaati vyakta tath bhate bhvairebhiriha sphua mgad jeyo'bhila sad // MSS_6293-1 ukt bravi surata na may niys tva dauavena gajagmini lajjay v / MSS_6293-2 tmblakajjalakucmayacihnacitra tat sanivedayati m ramaottaryam // MSS_6294-1 uktirnny sphurati niyata dhynamanyanna cste payatyanya na khalu nayana na ravo'pi oti / MSS_6294-2 yma yma pathiu cakita rtiretd no vndraye ciraparicit ke na jvanti nrya // MSS_6295-1 uktena bahun ki v ki ktai apathairghanai / MSS_6295-2 vadmi satyamevaitat tvameva mama mnase // MSS_6296-1 uktvnta bhaved yatra prin prrakaam / MSS_6296-2 anta tatra satya syt satyamapyanta bhavet // MSS_6297-1 kminu vivheu gav muktau tathaiva ca / MSS_6297-2 brhman vipattau ca apathairnsti ptakam // MSS_6298-1 ugragrhamudanvato jalamatikrmatyanlambane vyomni bhrmyati durgama kitibhtm prgbhramrohati / MSS_6298-2 kra yti vikulairahikulai ptlamekkin krtiste nayanbhirma ktaka manye bhaya yoitm // MSS_6299-1 ugratva ca mdutva ca samaya vkya sarayet / MSS_6299-2 andhakramasahtya nogro bhavati bhskara // MSS_6300-1 ugrarpa kucadvandva hraga gdhara tava / MSS_6300-2 candraca kariymi kuru tvad digambaram // MSS_6301-1 ugrbhia gamanua gi parasya dukha hantlatha vyathayati prasabhrdrabhvam / MSS_6301-2 baddha sarojakuhare virahrtandai cakrbhidhasya madhupo'dhikameti dainyam // MSS_6302-1 ugrvagrhamagn kuadhuvanadhutdhorasphlit gai pratyagroddaauoamaraasamaratrastadi n gacakrai / MSS_6302-2 lokylokya ailnurucaraaraacch khalghaayadbhir yasybhittijeturmadakalakaribhi kvpi na prpi ra ga // MSS_6303-1 ugrai pairupahatibhiy rakas dramukt dagdhu yogy hutavahamapi tvatpriyvarauddh / MSS_6303-2 utpayantyo janakatanaytejasaiva svarak rodha yasymanuvidadhate lokaplvarodh // MSS_6304-1 ucita gopanamanayo kucayo kanakdrikntitaskarayo / MSS_6304-2 avadhritavidhumaala- mukhamaalagopana kimiti // MSS_6305-1 ucita nma nra gy ketakymapi kaak / MSS_6305-2 rasagandhojjhite ki te kaak kaakrike // MSS_6306-1 ucita bandhanamanayo kucayugayo kevala tanvi / MSS_6306-2 yuvajanamnasahaka- cauravidhau payatoharayo // MSS_6307-1 ucita praayo vara vihanta bahava khaanahetavo hi d / MSS_6307-2 upacravidhirmanasvinn na tu prvbhyadhiko'pi bhvanya // MSS_6308-1 ucitakarma tanoti na sapadm itaradapyasadeva vivekinm / MSS_6308-2 iti nirastasamastasukhnvaya kathamato na vidatu paita // MSS_6309-1 ucitaguotkipt api purato'pi niveite suvaralave / MSS_6309-2 jhagiti patanti mukhena prakaapramad yath ca tul // MSS_6309A-1 ucitavyayalasya katvamapi obhate / MSS_6309A-2 dvityacandram vandyo na vandya pracandram // MSS_6310-1 ucitmupsya rucitm abhidhehi gira nirantarvahita / MSS_6310-2 apyyatimati purue prabhu kaluea bhyate kathite // MSS_6311-1 ucitena vicrea crut ynti sktaya / MSS_6311-2 vedyatattvvabodhena vidy iva manim // MSS_6312-1 ucca pradea bhaao'dhiruhya bhaatyabhka ravimkama / MSS_6312-2 yad tadnmacirea vir ambhodamukt bhavati prabht // MSS_6313-1 ucca satphalado yathyamahamapyetdgetvat spardh manda madoddhata svajanakenrkea m m kth / MSS_6313-2 drdeva bhavdo'sya mahas dhvast samast svaya naivecchatyayamatyaya guisakha kasypi tejonidhi // MSS_6314-1 uccakucakumbhanihito hdaya clayati jaghanalagngra / MSS_6314-2 atinimnamadhyasakrama- drunibhas tarui tava hra // MSS_6315-1 ucct pradedavatrya nimna yo yti vmo'tha sukhaprado'sau / MSS_6315-2 nimnapradet punaruccadea yako vrajan dakiago'pi asta // MSS_6316-1 uccraajo'tha gir dadhnam ucc raatpakigas tas tam / MSS_6316-2 utka dhara draumavekya aurim utka dhara druka ityuvca // MSS_6316A-1 uccrhairnarairtm rakayo'tiyatnata / MSS_6316A-2 drrohaparibhraavinipta sudusaha // MSS_6317-1 uccvaca jagaddausthyam eka eva niedhati / MSS_6317-2 praviamtro npati prapacamiva na ruti // MSS_6318-1 uccvaca na kuruta svanita pata gs tra mukhni paavo mukulkurudhvam / MSS_6318-2 kara pradya rasik kalayantu hara tra tanoti raita tarua piko'yam // MSS_6319-1 uccvacakarnyyy prvarj yudhihira / MSS_6319-2 yath yath na hyeras tath kuryn mahmati // MSS_6320-1 uccvacni jananni bhavanti yvat karmi tvadakhilni laya na ynti / MSS_6320-2 tat karmamlahananya yatadhvamry yvacchiro na viramej jalabandharoga // MSS_6321-1 uccsanagato nca nca eva na cottama / MSS_6321-2 prasdaikharastho'pi kka ki garuyate // MSS_6322-1 uccitya prathamamadha sthita mgk pupaugha ritaviapa grahtukm / MSS_6322-2 rohu caraamaddaokayaer mla punarapi tena pupito'sau // MSS_6323-1 uccktagrvamaho mudhaiva ki ycase ctakapota megham / MSS_6323-2 atyrjjita garjjitamtramasminn ambhodhare bindulavas tu dre // MSS_6324-1 uccyante sma vemanyaanavirahite yatnata rotriy yatra ymkabjnyapi caakavadhcacukoicyutni / MSS_6324-2 yasmin dtaryakasmc caulavaukarkamuktvacla- bhras tatraiva d yuvatibhiralasa ghrit muktikaugh // MSS_6325-1 uccai kalyavh karajitavasudha sarvad prakmo vikhyta karavtty na ca vacasi kaucitrapknubhv / MSS_6325-2 kopek parasmducitabahukathas tatpara puyaloke citra rjdhirja tvamiva tava ripus tatra kampa pratma // MSS_6326-1 uccai kumbha kapiadaano bandhuraskandhasadhi snigdhtmradyutinakhamairlambavttoruhasta / MSS_6326-2 ra saptacchadaparimalaspardhidnodako'ya bhadra sndradrumagirisarittracr karndra // MSS_6327-1 uccai padamadhitihal lokas tattveu muhyati prya / MSS_6327-2 viayamapi payati sama parvataikhargramrha // MSS_6328-1 uccai prakathana hsa hvana kutsana tath / MSS_6328-2 jmbhaa gtrabha ga ca parvasphoa ca varjayet // MSS_6329-1 uccai hvanamutkaaprahasita ayysanotsarpaa gtrsphoanajmbhani sulabhadravyrthasaprrthanam / MSS_6329-2 blli ganacumbannyabhimukhe sakhy samlokana dkptaca par mukho guakath karasya kayanam // MSS_6330-1 uccai sthnaktodayairbahuvidhairjyotirbhirudyatprabhai ukrdyai kimambhiratra vitath prauhi dadhnairapi / MSS_6330-2 yvallokatamopahena bhavat lakmrna vistryate tvaccandra katha prayti param vddhi sa ratnkara // MSS_6331-1 uccaisthitn vidu padamrohumicchava / MSS_6331-2 satsubhitasopnasevina santu sdhava // MSS_6332-1 uccairadhyayana ciratanakath strbhi sahlpana tsmarbhakallane ratiratho tatpkamithystuti / MSS_6332-2 putrabhrtjania subhagatyogyatvasakrtana svnuhnakathbhivdanavidhirbhikogu dvdaa // MSS_6333-1 uccairadhyayana purtanakath strbhi sahlpana tsmarbhakallana patinutis tatpkamithystuti / MSS_6333-2 deasya karvalambanavidhi pityalekhakriy horgruamantratantrakavidhirbhikogu dvdaa // MSS_6334-1 uccairuccaratu cira cr vartmani taru samruhya / MSS_6334-2 digvypini abdague a kha sabhvan bhmi // MSS_6334A-1 uccairuccaritavya yat kicidajnatpi puruea / MSS_6334A-2 mrkh bahu manyante vidumapi saayo bhavati // MSS_6335-1 uccairuccairavs tena hayaratnamahri ca / MSS_6335-2 dehabaddhamivendrasya ciraklrjita yaa // MSS_6336-1 uccairuccaistarmicchan padnyyacchate mahn / MSS_6336-2 nco ncaistar yti niptabhayaa kay // MSS_6337-1 uccairuyamn natimante vahati y tu gacchant / MSS_6337-2 yacciralabhyamathlpa tats bahu yacchati tvaritam // MSS_6338-1 uccairuttlakheladbhujavanapavanoddhtaailaughapta- sphrodacatpayodhiprakaitamakuasvardhunsagamni / MSS_6338-2 jysus tavni sphuavikaajakoisaghaabhri- bhrayannakatracakravyavahitasumanoviptni abho // MSS_6339-1 uccairuttlagaasthalabahulagaladdnapnapramatta- sphtlivrtagtirutividhtikalonmlitrdhki pakm / MSS_6339-2 bhaktapratyhapthvruhanivahasamunmlanoccairudacac- chudagra ugrrbhaka ibhavadano va sa pydapyt // MSS_6340-1 uccairudghoya jetavya madhyasthacedapaita / MSS_6340-2 paito yadi tatraiva pakapto'dhiropyatm // MSS_6341-1 uccairunmathitasya tena balin daivena dhikkarma lakmmasya nirasyato jalanidherjta kimetvat / MSS_6341-2 gmbhrya kimaya jahti kimaya puti nmbhodharn maryd kimaya bhinatti kimaya na tryate vavam // MSS_6342-1 uccairea taru phala ca pthula dvaiva ha uka pakva livana vihya jaadhs t nliker gata / MSS_6342-2 tmruhya bubhukitena manas buddhi kt bhedane tasya na kevala vigalit cacrgat cratm // MSS_6343-1 uccairdaivdiha paupatau bhabhya tihan klavyla prathayasi pha bha tvadeva / MSS_6343-2 deve drdavinayabhayd yvadeva garutmn kopopa kathamapi tirobhvayan maunamste // MSS_6344-1 uccairnidagndhrau ncairabhadhaivatau / MSS_6344-2 estu svarit jey ajamadhyamapacam // MSS_6345-1 uccairbrahmakhaadvitayasahacara kumbhayugma dadhna pre khanngripakapratibhaavikaarotratlbhir ma / MSS_6345-2 deva aborapatya bhujagapatitanusparddhivarddhiuhastas trailokycaryamrti sa jayati jagatmvara kujarsya // MSS_6346-1 uccairmahrajatarjivirjitsau durvarabhittiriha sndrasudhsavar / MSS_6346-2 abhyeti bhasmaparipuritasmarrer udvahnilocanalalmalalallm // MSS_6347-1 uccairyadyasti mana ki vipad sapad gantr / MSS_6347-2 puruasya manasi bhagne magnevpatsu lakyate lakm // MSS_6348-1 uccairyo madhupnalubdhamanas bh g gann gaair udgto racitlaya khagakulairdentardgatai / MSS_6348-2 sd yaca nievito'dhvagaatairgrmomatnticchide so'ya saprati durmadena dalita chytarurdantin // MSS_6349-1 uccaistanantamabhigamya ghana tavham abhygato'smyatithirea payodharrth / MSS_6349-2 vaktu trap tadapi vacmi vidrabandho khinyamasti ca payodharayormampi // MSS_6350-1 uccaistar matsario'pi lok kurvanti sasatsu pura praasm / MSS_6350-2 na paitarvivasitavyamatra tatsauhda yat kriyate parokam // MSS_6351-1 uccaistardambaraailamaule cyuto ravirgairikagaaaila / MSS_6351-2 tasyaiva ptena vicritasya sadhyrajorjirihojjihte // MSS_6352-1 uccau kucau katar ca kairgabhro nbhi samunnatatara ca nitambabimbam / MSS_6352-2 nimnonnateti suda subhage arre magna mano mama na m punarabhyupaiti // MSS_6353-1 ucchanneva kalau vasya caraare navn punas t nirmya ktas tvay punarapi nyasta padasyandana / MSS_6353-2 bhindnaistarai tvadastraniyatairetatkilodrita rutvnrurasau vihya mihira tv deva seviyate // MSS_6354-1 ucchalan matsyapucchgradaaptahatrasi / MSS_6354-2 jagadudynamambhodhv unmamajja mamajja ca // MSS_6355-1 ucchstrapadavinysa sahasaivbhisapata / MSS_6355-2 atrukha gamukhagrsam agatv na nivartate // MSS_6356-1 ucchidyate dharmavttam adharmo vartate mahn / MSS_6356-2 bhayamhurdivrtra yad ppo na vryate // MSS_6357-1 ucchidri digambarasya vasannyardh ginassvmino ratnlaktibhirvioitavapuobhata subhruva / MSS_6357-2 paurhyca pur manavasaterbhikbhujo'pyakam lakm na vyatanod daridrabharaevajo hi sennvaya // MSS_6358-1 ucchinnrayaktareva kula gotrntara rrgat tmevnugat gatnugatikstyaktnurg praj / MSS_6358-2 ptairapyanavptapauruaphalai kryasya dhrujjhit ki kurvantvathavottam garahitaira gairiva sthyate // MSS_6359-1 ucchia karakharpara pathi gata mrkhairjaairdhikkta viprais tattvavicintakairmanasi ta svtmaprabodhe ktam / MSS_6359-2 ntyanta ca digambara ca jaila blaica mukta jaa imbhacopahasanti catvarapathe dattv muhus tlik // MSS_6360-1 ucchia ivanirmlya vamana avakarpaam / MSS_6360-2 kkavihsamutpann pacaite'tipavitrak // MSS_6361-1 ucchio na spet kha ga niikurynna rake / MSS_6361-2 div ca pjayedena gandhamlydisapad // MSS_6362-1 ucchre padaka ktv yadi ete unas tad / MSS_6362-2 gacchadvallabha vakti tadvemanyacirdapi // MSS_6363-1 ucchnruamaruirgamavac cakurman manthara somavsakadarthitdhararucirvyastlak bhrbhuva / MSS_6363-2 pu karapallave ca nibhtam ete kapolasthal mugdhe kasya tapaphala pariata yasmai taveya da // MSS_6364-1 ucch kalena nirapekatayonmadena yenkulktamida kari babhva / MSS_6364-2 dattv pada irasi hastipakrbhakea manda katha gamita ea vaa prasahya // MSS_6365-1 ucchedana cpacaya pana karana tath / MSS_6365-2 iti vidyvida prhu atrau vtta caturvidham // MSS_6366-1 ucchedyamapi vidvso vardhayantyarimekad / MSS_6366-2 guena vardhita lem yato nieat vrajet // MSS_6367-1 ucchmarurvyttavaktra pravitatarasanpallavlhaskk pi gograbhrntanetra pulakitataralottnal glanla / MSS_6367-2 kutrpyaklntigm kvacidatipihita kvpi tu ggramtra citravyghro'yamptu pramadavanamgtarakstrameti // MSS_6368-1 ucchryo janabhti heturadhika vaiktyamudgrvat sarvatra pratiparvavikramabhava krro marurjanmabh / MSS_6368-2 yasyoccai kaukaakapraayit dhik kaamure paau tasmin rjaparigraha sa ca mahabdadvaybhjanam // MSS_6369-1 ucchvasan madalaprntarekhambaddhakumalam / MSS_6369-2 aparyptamuro vddhe asatyasy stanadvayam // MSS_6370-1 ucchvsa khaakhaastaralitahdaye mkat bhanm uktipratyuktibandho'pyabhinayavihita psul bh suayy / MSS_6370-2 tmeva prasdnunayanakalah cumbana abdanya yatraitat svasti tasmai nibhtanidhuvanyeti nnd namo'stu // MSS_6371-1 ucchvsayantya lathabandhanni gtri kandarpasamkulni / MSS_6371-2 sampavartivadhun priyeu samutsuk eva bhavanti nrya // MSS_6372-1 ucchvsahikkayan gabha ga- vihvamivsavijmbhani / MSS_6372-2 vaktra uno'rdhonmiit ca di dyute praasanti ca vmaceam // MSS_6373-1 ucchvsvadhaya pr sa cocchvsa samraa / MSS_6373-2 samraccala nsti yat priti tadadbhutam // MSS_6374-1 ucchvso'pi na niryti be hdayavartini / MSS_6374-2 ki punarvikaopa padabandh sarasvat // MSS_6375-1 ucyat sa vacanyamaea nevare paruat sakhi sdhv / MSS_6375-2 nayainamanunya, katha v vipriyi janayannanuneya // MSS_6376-1 ucyamno'valambeta paramarmai mkatm / MSS_6376-2 svakarmai tu bdhiryasthairyamdhuryasomavn // MSS_6377-1 ujjgaritabhrmita- danturadalaruddhamadhukaraprakare / MSS_6377-2 kcanaketaki m tava vikasatu saurabhyasabhra // MSS_6378-1 ujjite yad grme gacchat dakiasvar / MSS_6378-2 rgls ta puna sthna kathayanti karasthitam // MSS_6379-1 ujjmbhate kumudinsukta mg ko vivagvikraparipalaramidaa / MSS_6379-2 utstavidrumakulo jaladhes tara gd utkipyama iva kacana rjakambu // MSS_6380-1 ujjmbhnanamullasatkucataa loladbhramadbhrlata svedmbhasnapit gayai vigaladvra saromcay / MSS_6380-2 dhanya ko'pi yuv sa yasya vadane vyprit sprata mugdhe dugdhamahbdhiphenapaalaprakhy kakaccha // MSS_6381-1 ujjvala sarala caiva vakramraktameva ca / MSS_6381-2 netra caturvidha prokta tasya bhv pthak pthak // MSS_6382-1 ujjvalam mitrasayoge sarala putradarane / MSS_6382-2 vakra ca kminbhoge rakta atrudarane // MSS_6383-1 ujjvalaguamabhyudita kudro drau na kathamapi kamate / MSS_6383-2 dagdhv tanumapi alabho dpra dprcia harati // MSS_6384-1 ujjvalacampakamukul- a kitay ya pradpaka spati / MSS_6384-2 kajjalakala kadha muktvnyat tasya ki ghaatm // MSS_6385-1 ujjvallokay snigdh tvay tyakt na rjate / MSS_6385-2 malmasamukh varti pradpaikhay yath // MSS_6386-1 ujjhat ucimivu tamisrm antika vrajati trakarje / MSS_6386-2 dikprasdaguamaanamhe ramihsaviada mukhamaindr // MSS_6387-1 ujjhantya svarakcrjhaiti raanay campakanysamayy tanvatyastrahrn vicakilakalikpaktimudrvalbhi / MSS_6387-2 ki cokapravlairaruamaimayn satyajantyo'vatasn utkr kmabairiva hdi suhdo vallabhn babhvu // MSS_6388-1 ujjhitavayog api ratisamaye naravieanirapek / MSS_6388-2 kaukbhirat api hirayakaipupriy satatam // MSS_6389-1 ujjhitasaubhgyamada- sphuaycna gabhtayoryno / MSS_6389-2 akalitamanasorek dirdt nisrth // MSS_6390-1 ujjhithamiti vatsa na dye rghavea kuladaabhty / MSS_6390-2 k tvamityabhihite bata vanyn rvaye kimiti muhyati ceta // MSS_6391-1 ujjhitv diamambara varatara vso vasnacira hitv vsarasa puna pitvane kailsaharmyraya / MSS_6391-2 tyaktv bhasma kt garganicaya rkhaasradravair deva ptu himdrijpariaya ktv ghastha iva // MSS_6392-1 uugaaparivro nyako'pyauadhnm ayamamtaarra kntiyukto'pi candra / MSS_6392-2 bhavati vigataramirmaala prpya bhno parasadananivia ko laghutva na yti // MSS_6393-1 uuparivha paty muktmaya yadapayad yadapi bisin bhnorjy jahsa kumudvat / MSS_6393-2 tadubhaya mata a ke sa kocita nijaa kay prasarati navrke karkandhphalruarocai // MSS_6394-1 uupariada ki nrhatva nia kimu naucit patiriha na yad das tbhy gaeyarucgaa / MSS_6394-2 sphuamuupaterma vaka sphuranmalinmana- cchavi yadanayorvicchede'pi druta bata na drutam // MSS_6395-1 uurjamukh mgarjakair gajarjavirjitamandagati / MSS_6395-2 yadi s vanit hdaye nihit kva japa kva tapa kva samdhirati // MSS_6396-1 uyita prvadi kramea prakara ga pthula pataga / MSS_6396-2 pre viyadvicyutaramirarvk patannidn kapito'staaile // MSS_6397-1 una vihagairmta jalacarai kmntargata kacchapai phnai pthupa kaphaluhandyasmin muhurmrcchitam / MSS_6397-2 tasminneva sarasyaklajaladengatya tacceita yenkumbhanimagnavanyakari ythai paya pyate // MSS_6398-1 un guapatria sukhaphalnyrd vikrnyadha paryast parito yaastabakit sapallatpallav / MSS_6398-2 prgevpasta pramodahariacchy kathnta gat daivrayamata gajena balin bhagne'bhimnadrume // MSS_6399-1 unnme prsdt tarui paki pa kti / MSS_6399-2 visphurati vaijayant pavanacchinnpaviddheva // MSS_6400-1 uygatamindumaalamida ki khajaradvaya hitv korakat vikasvaratare yte kimindvare / MSS_6400-2 indorbimbamavpya jtarabhasau ki v cakorvimv jta apharvilsapaun netre kura gda // MSS_6401-1 uya tu sahaja kathita guru sad / MSS_6401-2 abhyasedastatandras tu vddho'pi taruo bhavet // MSS_6402-1 uyordhva gamane nipatyavacan vadhonmukh akuni / MSS_6402-2 vme yturnidhana diati vipake vipakasya // MSS_6402A-1 uta v tavn mrga samo gamya praasyate / MSS_6402A-2 suodhyas trividho mrga avidha ca svaka balam // MSS_6403-1 utkaakaakako- gharaaghni hdi na cintayati / MSS_6403-2 asadarasavivaamatir viatyali ketakkusumam // MSS_6404-1 utkahayati meghn ml vnda kalpinm / MSS_6404-2 yn cotkahayatyea mnasa makaradhvaja // MSS_6405-1 utkahkulacakravkayuvatnivsadahata pyadyutiracchadarpaatulmrohati prasthita / MSS_6405-2 kokn kpayeva kukkuaravairhyamne ravau dig jt navadhautavidrumamaicchy ca sautrma // MSS_6406-1 utkahkulamastu kaakakule sajyat te mana snanda picumandakandaladalsvdeu k v kati / MSS_6406-2 etat ki tu tava kramelaka kathakra sahe dusaha tasmin purakakandalkisalaye yensi nindpara // MSS_6407-1 utkahita mano bl sudrasth nava vaya / MSS_6407-2 vidhirvmo ripu kmo h h dukhaparampar // MSS_6408-1 utkahitasya hdaynugu vayasy saketake cirayati pravaro vinoda / MSS_6408-2 sasthpan priyatam virahtur raktasya rgaparivddhikara pramoda // MSS_6409-1 utkahitasya hdaynugat sakhva sakradoarahit viayeu goh / MSS_6409-2 krraseu madanavyasaneu knt str tu kntarativighnakar sapatn // MSS_6410-1 utkampagharmapicchila- dosdhikahastavicyuta caura / MSS_6410-2 ivamste sutanu stanayostava pacalcalayo // MSS_6411-1 utkampin bhayapariskhalituknt te locane pratidia vidhure kipant / MSS_6411-2 krrea druatay sahasaiva dagdh dhmndhitena dahanena na vkitsi // MSS_6412-1 utkampo'pi sakampa eva hdaye cintpi cintnvit nivs api nivasantyanibhta bpo'pi bpyate / MSS_6412-2 knt sasmarato videavasaternakta diva kmina prroh iva nipatanti manaso dukhni dukhnvitt // MSS_6413-1 utkampo hdaye skhalanti vacannyvegalola mano gtra sdati cakurarukalua cint mukha uyati / MSS_6413-2 yasyai sakhi prvara garacan mna sa mukto may vansyst api yoita kititale ysmaya samata // MSS_6414-1 utkara kari gaena vikasanmoda cird barhibhi krkearibhica pajaragatai kopasphurallocanam / MSS_6414-2 kujotsa gabhuvi prakampatarala smantinbhi kat pta rotrapuena deva parita prtarmda gadhvani // MSS_6415-1 utkaro'yamakacaimapau sphrasphuratkesara krrkrakarlavakravikaastabdhordhval glabht / MSS_6415-2 citrepi na akyate'bhilikhitu sarv gasakocanc ctkurvadgirikujakujaraira kumbhasthalastho hari // MSS_6416-1 utkartitu samartho'pi gantu caiva sapakaka / MSS_6416-2 dvirepho gandhalobhena kamale yti bandhanam // MSS_6417-1 utkaravn nijaguo yath yath yti karamanyasya / MSS_6417-2 dhanuriva suvaajanm tath tath sajjano namati // MSS_6418-1 utkaro naiva nitya synnpakaras tathaiva ca / MSS_6418-2 prk karmavaato nitya sadhano nirdhano bhavet // MSS_6419-1 utkalikbhulya tat tat svbhvika dravatva ca / MSS_6419-2 sa ca nirupdhisnehas teneasya priy ga g // MSS_6420-1 utkallolasya lakm lavaajalanidhirlambhita krasindho ko vindhya kaca gaurgururiti marutmabhyudasto viveka / MSS_6420-2 nt karkatvamarkapravahaaharayo hritotsa galakm rjannuddmagaurairajani ca rajanvallabhastvadyaobhi // MSS_6421-1 utkmunmanayantyete bl tadalakatvia / MSS_6421-2 ambhodhars taitvanto gambhr stanayitnava // MSS_6422-1 utkr iva vsayaiu ninidrlas barhio dhpairjlavinistair valabhaya sadigdhaprvat / MSS_6422-2 craprayata sapupabaliu sthneu crcimat sadhyma galadpik vibhajate uddhntavddho jana // MSS_6423-1 utkjati bhramati roditi rrati padmni cotkipati cacupuena dram / MSS_6423-2 toye nimajjati a kamudkate ca kaa priyvirahito nii cakravka // MSS_6424-1 utkjati vasiti muhyati yti tra trt taru tarutalt punareti vpm / MSS_6424-2 vpy na tihati na cti mlakhaa cakra kapsu virahe khalu cakravky // MSS_6425-1 utkjantu vae vae bata bak kk vark api krkurvantu sad nindapaavaste pippale pippale / MSS_6425-2 so'nya ko'pi raslapallavalavagrsollasatpava- kratkokilakahakjanakalllvilsakrama // MSS_6426-1 utktya jvalitt avt kathamapi pretana paiit pemagnimay nigrya sahas dandahyamnodara / MSS_6426-2 dhvatyutplavate muhurnipatati prottihati prekate vivakkroati sapinai jahara muy hate mastakam // MSS_6427-1 utktyotktya ktti prathamamatha pthcchophabhysi msnya asasphikphapidyavayavasulabhnyugrapt ni jagdhv / MSS_6427-2 ttasnyvantranetra prakaitadaana pretara ka kara kd a kasthdasthisastha sthapuagatamapi kravyamavyagramatti // MSS_6428-1 utktyotktya garbhnapi akalayata katrasatnarod uddmasyaikaviatyavadhi vidhasata sarvato rjavayn / MSS_6428-2 pitrya tadraktaprahradasavanamahnandamandyamna- krodhgne kurvato me na khalu na vidita sarvabhtai svabhva // MSS_6429-1 utkabalavryasya vijigorjayaiia / MSS_6429-2 gunuraktaprakter ytr ynamiti smtam // MSS_6430-1 utkamadhyamanikajaneu maitr yadvacchilsu sikatsu jaleu rekh / MSS_6430-2 vaira kramdadhamamadhyamasajjaneu yadvacchilsu sikatsu jaleu rekh // MSS_6431-1 utkoca prtidna ca dytadravya subhitam / MSS_6431-2 kmin prathamvasth sadyo ghti buddhimn // MSS_6432-1 utkocakcaupadhik vacak kitavs tath / MSS_6432-2 ma galdeavttca bhadraprekaikai saha // MSS_6433-1 asamyakkriacaiva mahmtrcikitsak / MSS_6433-2 ilpopacrayuktca nipu puyayoita // MSS_6434-1 evamdyn vijnyt prakllokakaakn / MSS_6434-2 vighacriacnyn anrynryali gina // MSS_6435-1 utkocapritoaka- bhasubhitatarrthacaury / MSS_6435-2 tatkaameva grhy aanyakle na labhyante // MSS_6436-1 utkrnta girikala ghanasaha te vajrasr nakhs tattejaca tadrjita sa ca nagonmth nindo mahn / MSS_6436-2 lasydavimucat giriguh sihena nidrlun sarva vivajayaikasdhanamida labdha na kicit ktam // MSS_6437-1 utkrntnmmiyoparid adhyka babhrumu patravh / MSS_6437-2 mrt pr nnamadypyavek- msu kya tyjit drustrai // MSS_6438-1 utkrmadbhica ya prai prayata iasamata / MSS_6438-2 cintayen manas ga g sa gati param labhet // MSS_6439-1 utkipta karaka kaadvayamida baddh dha mekhal yatnena pratipdit mukharayormajrayormkat / MSS_6439-2 rabdhe rabhasn may priyasakhi krbhisrotsave calastimirvaguhanapaakepa vidhatte vidhu // MSS_6440-1 utkipta sakhi vartipritamukha mkkta npura kcdma nivttagharghararava kipta duklntare / MSS_6440-2 supt pajarasrik parijano'pyghrito nidray nyo rjapathastamsi nivinyehyehi nirgamyatm // MSS_6441-1 utkipta saha kauikasya pulakai ska mukhairnmita bhpn janakasya saayadhiy srdha samsphlitam / MSS_6441-2 vaidehmanas sama ca sahas ka tato bhrgava- prauhhaktikandalena ca sama bhagna tadaia dhanu // MSS_6442-1 utkiptabhudarita- bhujamla ctamukula mama sakhy / MSS_6442-2 kyama rjati bhavata paramuccapadalbha // MSS_6443-1 utkiptamucchritasitukarvalambair uttambhitoubhiratvatar irobhi / MSS_6443-2 raddheyanirjharajalavyapadeamasya vivaktaeu patati sphuamantarkam // MSS_6444-1 utkipt api dantdrai kopanai pattaya param / MSS_6444-2 tadasnaharan khagaghtai svasya pura prabho // MSS_6445-1 utkipya karibhirdrn muktn yodhin divi / MSS_6445-2 prpi jvtmabhirdivy gatirv vigrahairmah // MSS_6446-1 utkipya iibha pdv ste bha gabhayd diva / MSS_6446-2 svacittakalpito garva kasya ntrpi vidyate // MSS_6447-1 utkipylakamlik vilulitmpugaasthald viliyadvalayapraptabhayata prollsya kicit karau / MSS_6447-2 dvrastambhaniaagtralatik kenpi puytman mrglokanadattadirabal tatklamli gyate // MSS_6448-1 utkipyoccai prasphuranta radbhym danta kujara travyam / MSS_6448-2 gaprotaprveymbudasya spaa prpat smyamurvdharasya // MSS_6449-1 utkhta nidhia kay kititala dhmt girerdhtavo nistra saritpatirnpatayo yatnena sasevit / MSS_6449-2 mantrrdhanatatparea manas nt mane ni prpta kavarako'pi na may te'dhun m bhava // MSS_6450-1 utkhtacchinnasadhyruakamalavano vyomaksramadhya manye matto nithhvayavanamahio ma kvavikanmima ku / MSS_6450-2 tatklodbhidyamna saha tanupthubhis trakbudbudaughais tasmdevojjihte kaluitabhuvana bhao dhvntapa ka // MSS_6451-1 utkhtadaivatamivyatana purrer astcalntaritasryamivntarikam / MSS_6451-2 hammrabhbhuji gate suravema viva paymi hramiva nyakaratnanyam // MSS_6452-1 utkhtn pratiropayan kusumitcinvallaghn vardhayan atyuccn namayan pthn vidalayan vileayan sahatn / MSS_6452-2 tknn kaakino bahirniyamayan svropitn playan mlkra iva prayogakualo rjye cira tihati // MSS_6453-1 utkhya cittopavant sumedho- ml kt pustakanikueu / MSS_6453-2 kvyadrummadhiropitn phala par nirvtimunnayma // MSS_6454-1 utkhelattrivaltara gataral romvalaivala- stragvalliryuvat dhruva janamanonirvavras / MSS_6454-2 etasy yadurastaparisare yadblyacpalyayo sthne yauvanailpikalpitacitcaityadvaya dyate // MSS_6455-1 uttasa kekipicchairmarakatavalayaymale doprake hra sndrendranlairmgamadaracito vaktrapatraprapaca / MSS_6455-2 nlbjai ekhararrasitavasanat cetyabhkbhisre sapratyeekan timirabharasakh vartate veall // MSS_6456-1 uttasakautukarasena vilsinn lnni yasya na nakhairapi pallavni / MSS_6456-2 udynamaanataro sahakra sa tvam a grakrakaragocarat gato'si // MSS_6457-1 uttasita bhti mukhaprabhbhir na kicidabja yadaho tadasy / MSS_6457-2 yukta dveva vidhirvidhija karadvaylakaraa cakra // MSS_6458-1 uttasktacandram sabhujagn vcn parvartayan jyotsnbhasmavilepane niravadhisphte mahimni sthita / MSS_6458-2 pre kaccha karoikoihananai svasindhumudghoayann atyanta pathi garjitahasito rudra hasatyarava // MSS_6459-1 uttaseu nanarta na kitibhuj na prekakairlakita sk ka luhito na ca stanatae llvatn kvacit / MSS_6459-2 kaa bhociramantareva jaladherdaivd viro'bhavat kheladvylakul gagharaaparikapramo mai // MSS_6460-1 uttapto'yamuragama ikhitalacchy samlambate vaira shajika vihya ca ikh mla tarorgacchati / MSS_6460-2 ycante ca jala nikujabhavane ttur sriks tapte vrii pa kajni madhupstyaktv rayante lat // MSS_6461-1 uttama pukaraketra trketra na madhyamam / MSS_6461-2 adhama ca kuruketra prabhsa tvadhamdhamam // MSS_6462-1 uttama praiptena ra bhedena yojayet / ncamalpapradnena samaakti parkramai // MSS_6463-1 uttama sucira naiva vipado'bhibhavantyalam / MSS_6463-2 rhugrasanasabhti kaa vicchyayed vidhum // MSS_6464-1 uttama svrjita vitta madhyama piturarjitam / MSS_6464-2 adhama bhrtvitta ca strvittamadhamdhamam // MSS_6465-1 uttama kleavikobha kama sohu na htara / MSS_6465-2 maireva mahagharaa na tu mtkaa // MSS_6466-1 uttama apada prokto madhyama pacabhis tath / MSS_6466-2 kanihastu caturbhi syd eva syurdhruvaks tridh // MSS_6467-1 uttamakule'pi jta sev vidadhti ncalokasya / MSS_6467-2 vadati ca vca ncm udarevarapito martya // MSS_6468-1 uttamataruaprakti pulakdikascitnyatanusakti / MSS_6468-2 sphuasanihitavibhvo nivryate kena gra // MSS_6469-1 uttamapadrtharasik sulabh loke bhavanti sarve'pi / MSS_6469-2 ditapadrtharasikas tvamiva matas tva puna karaa // MSS_6470-1 uttamabhujagasagama- nispandanitambacpalastasy / MSS_6470-2 mandaragiririva vibudhair itastata kyate kya // MSS_6471-1 uttamaradhanadnaa kay pvakotthaikhay hdisthay / MSS_6471-2 deva dagdhavasan sarasvat nsyato bahirupaiti lajjay // MSS_6472-1 uttamaramukha payann adhamaro hriy naman / MSS_6472-2 mtyujvitayoryuddhasabhrama parilokate // MSS_6473-1 uttamavanitaikagati karva saraspaya sakhdhairyam / MSS_6473-2 skanditoru tva hastenaiva span harasi // MSS_6474-1 uttama cintita kuryt proktakr tu madhyama / MSS_6474-2 adhamo'raddhay kuryd akartoccaritam pitu // MSS_6475-1 uttamastoamyti tada ga poyate yadi / MSS_6475-2 vka prasdati prya pdbhya gena na svayam // MSS_6476-1 uttamasya kaa kopo madhyasya praharadvayam / MSS_6476-2 adhamasya tvahortra ppiho naiva mucyate // MSS_6477-1 uttamasypi varasya nco'pi ghamgata / MSS_6477-2 pjanyo yathyogya sarvadevamayo'tithi // MSS_6478-1 uttamasypi varasya nco'pi ghamgata / MSS_6478-2 blo v yadi v vddha sarvasybhygato guru // MSS_6479-1 uttam svaguai khyt madhyamca piturguai / MSS_6479-2 adham mtulasypi vaurasydhamdham // MSS_6480-1 uttam svrjitairdravyai piturvittena madhyam / MSS_6480-2 adham mtvittena strvittendhamdham // MSS_6481-1 uttam tmana khyt pitu khytca madhyam / MSS_6481-2 adham mtult khyt vaurc cdhamdhama // MSS_6482-1 uttam godbhavj jyaihyd brahmaacaiva dhrat / MSS_6482-2 sarvasyaivsya sargasya dharmato brhmaa prabhu // MSS_6483-1 uttamdhamamadhyn rotavya vacana budhai / MSS_6483-2 tatra ctmahita grhya vastavkya yath npa // MSS_6484-1 uttamdhamamadhyni buddhv kryi prthiva / MSS_6484-2 uttamdhamamadhyeu purueu niyojayet // MSS_6485-1 uttamdhamasasaktau jnan sadavttitm / MSS_6485-2 nr ucibhynm a gankhy vyadhd vidhi // MSS_6486-1 uttamn svabhvo'ya paradukhsahiut / MSS_6486-2 svaya dukha ca saprpta manyate'nyasya vryate // MSS_6487-1 uttamnmapi str vivso naiva vidyate / MSS_6487-2 rjapriy kairaviyo ramante madhupai saha // MSS_6488-1 uttamnuttamneva gacchan hnca varjayan / MSS_6488-2 brhmaa rehatmeti pratyavyena dratm // MSS_6489-1 uttamneva seveta prpte kle tu madhyamn / MSS_6489-2 adhamstu na seveta ya icchec reya tmana // MSS_6490-1 uttambhijanopetn na ncai saha vardhayet / MSS_6490-2 ko'pi hi vivekajo yti sarayayatm // MSS_6491-1 uttamctman khyt pitr khytca madhyam / MSS_6491-2 adham mtulai khyt vauraicdhamdham // MSS_6492-1 uttams tjik prokt prask samudraj / MSS_6492-2 kokkkhatalca tath saurraj hay // MSS_6493-1 uttame tu kaa kopo madhyame ghaikdvayam / MSS_6493-2 adhame sydahortra cle marantika // MSS_6494-1 uttamenottama sarva manuy prayatnata / MSS_6494-2 adamkya sarve vaktavya suvicakaai // MSS_6495-1 uttame vighnavattsti adhamo dukhabhjanam / MSS_6495-2 tasmt sarvatra yogyatvc reho vai madhyama smta // MSS_6496-1 uttamai saha sa gena ko na yti samunnatim / MSS_6496-2 mrdhn tni dhryante grathitai kusumai saha // MSS_6497-1 uttamai saha sgatya paitai saha sakathm / MSS_6497-2 alubdhai saha mitratva kurvo nvasdati // MSS_6498-1 uttamai saha sgatya yat prjai satyavdibhi / MSS_6498-2 bandhanastho'pi tiheta na tu rjye nardhamai // MSS_6499-1 uttamai svkto nco nca eva na cottama / MSS_6499-2 bhairavdhihita v tu kadcin naiva kesar // MSS_6500-1 uttamairananujta krya necchec ca tai saha / MSS_6500-2 devai ska sudhpnd rho chinna iro yata // MSS_6501-1 uttamairuttamairnitya sabandhncaret saha / MSS_6501-2 ninu kulamutkaram adhamnadhams tyajet // MSS_6502-1 uttamo ntivakt syd adhamo bahubhaka / MSS_6502-2 na hi svare dhvanis tdg ydk ksye prajyate // MSS_6503-1 uttamo'pi kulajo'pi manuya sarvalokamahito'pi budho'pi / MSS_6503-2 dsat bhajati y bhajamnas t bhajanti gaik kimu santa // MSS_6504-1 uttamo'pyadhamasya syd ycnamrakara kvacit / MSS_6504-2 kaustubhdni ratnni yayce harirambudhim // MSS_6505-1 uttamo'prrthito datte madhyama prrthita puna / MSS_6505-2 ycakairycyamno'pi datte na tvadhamdhama // MSS_6506-1 uttamo madhyamo nco'dhamo bhrtguairnara / MSS_6506-2 kanystrbhaginbhgyo naro'dhamatamo mata // MSS_6507-1 uttamo rasavdaca dhtuvdaca madhyama / MSS_6507-2 adhamo mantravdaca mithyvdo'dhamdhama // MSS_6508-1 uttara gaya kura galocane locane kamalagarvamocane / MSS_6508-2 astu sundari kalindanandin- vciambaragabhramambaram // MSS_6509-1 uttarataca madhkd ahinilaya pacimottare toyam / MSS_6509-2 parihtya pacahastn ardhamapaurua vcyam // MSS_6510-1 uttaranti vinikrya palvala ghapa kamativhittap / MSS_6510-2 dario vanavarhaythap daabha gurabis kur iva // MSS_6511-1 uttarduttara vkyam uttardeva jyate / MSS_6511-2 suviguasapannd bjd bjamivparam // MSS_6512-1 uttarpathakntn ki brmo rmayakam / MSS_6512-2 ys turasabhede na mlyati mukhmbujam // MSS_6513-1 uttaryavinayt trapam rundhat kila tadkaamrgam / MSS_6513-2 varia vikaena vivohur vakasaiva kucamaalamany // MSS_6514-1 uttarea kimtmaiva pacabgniskikam / MSS_6514-2 tava sakhyai may datto na sevya sevit raha // MSS_6515-1 uttarea sad krya prasya na virodhakam / MSS_6515-2 sagrmea vin krya na lakya dakimukham // MSS_6516-1 uttnaphalalubdhn vara rjopajvina / MSS_6516-2 na tu tatsvminastvraparikleai phalanti ye // MSS_6517-1 uttn kati vellit kati raydbhugnamadhy kati kiptotkiptavikucit kati bhujstauryatriknukramt / MSS_6517-2 kalpnteu mahnaasya jhaiti prakrntacakrabhrami- bhrntau kevalamagnihsagaralairlekhtraya ptu va // MSS_6518-1 uttnmupadhya bhulatikmekmap garitm anymapyalas nidhya vipulbhoge nitambasthale / MSS_6518-2 nv kicidavalath vidadhat nivsalollak talpotpanatiryagunnatakuca nidrti todar // MSS_6519-1 uttnocchnamakapitodarasanibhe / MSS_6519-2 kledini strvrae saktir akme kasya jyate // MSS_6520-1 uttnollapitapratritanavarotrai katha bhvyat vkpratyaaniveitkhilajagattattv kavn kal / MSS_6520-2 rathygartavighandbhutaktairghya kva ratnkaro yasyntaaphardhamnanatamajjadgirndr riya // MSS_6521-1 uttnau caraau ktv rusasthau prayatnata / MSS_6521-2 rumadhye tathottnau p padmsana tvidam // MSS_6522-1 uttrakamatisnigdha bhrkepavaavarti ca / MSS_6522-2 sad mukhastha mitra cen netrea capalena kim // MSS_6523-1 uttrayati vipattv iti dhanavattmapekate kitipa / MSS_6523-2 cenneha tadupayogas ta niyata vittasacayo roga // MSS_6524-1 uttlatakotptadarane'pyaprakampita / MSS_6524-2 niyuktastatpramthya straiena vicikitsati // MSS_6525-1 uttlatlvanasapravtta- samrasmantitaketakk / MSS_6525-2 sedire lvaasaindhavn camcarai kacchabhuv prade // MSS_6526-1 uttlptahlrasavivaamanovttitl kasra- protkhtkaklgururuciraruci strotasonmdal / MSS_6526-2 acchadvpavandbhavadakhilacalatkndikogranakr klind vo'stu sadpitasuktacayodrekamndktain // MSS_6527-1 uttllakabhajanni kabarpeu ikraso dantn parikarma nvinahana bhrlsyayogygraha / MSS_6527-2 tiryaglocanaceitni vacas chekoktisakrntaya str mlyati aiave pratikala ko'pyea kelikrama // MSS_6528-1 uttiha kaamekamudvaha sakhe dridryabhra guru rntas tvadaha cirn maraaja seve tvadya sukham / MSS_6528-2 ityukto dhanavarjitena vidu gatv mana avo dridryn maraa vara sukhamiti jtv sa t sthita // MSS_6529-1 uttihati namati vaik pcchati kuala dadti ca sthnam / MSS_6529-2 nikepapimpta dv dharmy kath kurute // MSS_6530-1 uttiha dti ymo ymo ytas tathpi nyta / MSS_6530-2 yta paramapi jvej jvitantho bhavet tasy // MSS_6531-1 uttihanty ratnte bharamuragapatau pinaikena ktv dhtv cnyena vso vigalitakabarbhramase vahanty / MSS_6531-2 bhyas tatklakntidviguitasurataprtin auri va ayymli gya nta vapuralasalasadbhu lakmy puntu // MSS_6532-1 uttihamnastu paro nopekya pathyamicchat / MSS_6532-2 samau hi iairmntau vartsyantvmaya sa ca // MSS_6533-1 uttiha yadi jvant mmicchasi tamnaya / MSS_6533-2 aha netumaakypi sudramidamantaram // MSS_6534-1 uttiha vatsetyamtyamna vaco niamyotthitamutthita san / MSS_6534-2 dadara rj jananmiva sv gmagrata prasravi na siham // MSS_6535-1 uttihrt tarau me taruimama taro aktirrohaa k skdkhymi mugdhe taraimiha raverkhyay k ratirme / MSS_6535-2 vrteya nauprasa ge kathamapi bhavit nvayo sagamrth vrtpti smitsya jitagiramajita rdhayrdhaymi // MSS_6536-1 uttihottiha ki ee prpte paribhave nave / MSS_6536-2 adya vai nirbhay la k pravi sryaramaya // MSS_6537-1 uttrabhralaghunpyalaghlapaugha- sauhityanisahatarea taroradhastt / MSS_6537-2 romanthamantharacaladgurussnams cakre nimladalasekaamaukakea // MSS_6538-1 uttrya dakie prva pacd vme'tinindit / MSS_6538-2 kaicit ko mgacaika kaicit sarve'pi ndt // MSS_6539-1 uttrya phato yti veana vkaroti cet / MSS_6539-2 svasthasya veanaprpti sabhayasya bhaya haret // MSS_6540-1 uttu gapvarakucadvayapit gam li gita pulakitena bhujena raty / MSS_6540-2 rma jaganti madayan nayanbhirma kmo'yameti madaghritanetrapadma // MSS_6541-1 uttu gamattamta gamastakanyastalocana / MSS_6541-2 sann'epi ca sra ge na vcch kurute hari // MSS_6542-1 uttu gavtyanagopuri ghi vittni durarjitni / MSS_6542-2 kadadhaptakari hanta cittitherasya nirarthakni // MSS_6543-1 uttu gaailaikharasthitapdapasya kka ko'pi phalamlabhate sapaka / MSS_6543-2 siha pracaagajakumbhavidrako'pi ucchiameva labhate khalu pakahna // MSS_6544-1 uttu gaailaikharrayaena kecid uddmavcivalit sarito bhavanti / MSS_6544-2 anye puarjalakans taloaptd ambhomuc payasi na kayampnuvanti // MSS_6545-1 uttu gaailaikhare nanu pdapasya kko'pi pakvaphalamlabhate sapaka / MSS_6545-2 siho bal gajavidraadruo'pi sdatyaho tarutale nijapakahna // MSS_6546-1 uttu gastanaparvatdavataradga geva hrval roml navanlanrajaruci seya kalindtmaj / MSS_6546-2 jta trthamida supuyajanaka yatrnayo sagama candro majjati lchanpahtaye nna nakhkacchalt // MSS_6547-1 uttu gastanaparvataistanuruhai romvalbhruhai kcka kaanpuradhvaniparairhrvalvgurai / MSS_6547-2 bhrcpena kakavistaraarai kandarpadvnalair bl khelati pradha nijaguai kmmgo badhyate // MSS_6548-1 uttu gastanabharatntatntamadhya viliyadghanakacavntavntasnam / MSS_6548-2 vakrbjabhramadalibhtabhtanetra mugdhk mama dhuri mandamandameti // MSS_6549-1 uttu gastanabhra ea tarale netre cale bhrlate rgndheu tadohapallavamida kurvantu nma vyathm / MSS_6549-2 saubhgykarapa ktireva likhit pupyudhena svaya madhyasthpi karoti tpamadhika romval kena s // MSS_6550-1 uttu gastanamaaldavataradga geva hrval roml navanlanradaruci seya kalindtmaj / MSS_6550-2 jta trthamida supuyajanaka yatrvayo sagama candro majjati lchanpahdaye nna nakhkacchalt // MSS_6551-1 uttu gastanamaaloparilasatprlambamuktmaer antarbimbitamindranlanikaracchynukridyuti / MSS_6551-2 lajjvyjamupetya namravadan spaa murrervapu payant mudit mude'stu bhavat lakmrvivhotsave // MSS_6552-1 uttu gastanaailadustaramuro nimntinbhisthal bhma dehavana sphuradbhujalata romlijlkulam / MSS_6552-2 vydha pacaara kiratyatitarstkn kakugs tanme brhi manakura ga araa ka sprata ysyasi // MSS_6553-1 uttu gdanilacalukstantc cetobhi saha bhayadarin priym / MSS_6553-2 robhirgurubhiratramutpatantyas toyeu drutatarama gan nipetu // MSS_6554-1 uttu ge ktasarayasya ikhariyuccvacagrvai nyagrodhasya kima ga tasya vacas lghsu parypyate / MSS_6554-2 bandurv sa purkta kimathav satkarma sacayo mrge rkavipatrakhini jano ya prpya virmyati // MSS_6555-1 uttu ge vibhavadrumasya ikhare bhuktv phala svecchay tasmt praskhalita paddvidhivad bhrao nirlambana / MSS_6555-2 ptlodarabhae bahuvidhakleoragdhysite daurgatyvaagarbhake nipatitacitra yadi priti // MSS_6556-1 uttu gaistarubhi kimebhiraphalairkasasparibhir dhanyo'sau nitarmulpaviapo nadystae tihati / MSS_6556-2 eva ya ktabuddhirutthitajalavylolavcvan majjanta janamuddharmi yadi v tenaiva majjmyaham // MSS_6558-1 utthtavya jgtavya yoktavya bhtikarmasu / MSS_6558-2 bhaviyattyeva mana ktv satatamavyathai // MSS_6559-1 utthna tu manuy dak daivavarjitam / MSS_6559-2 aphala dyate loke samyagapyupapditam // MSS_6560-1 utthna sayamo dkyam apramdo dhti smti / MSS_6560-2 samkya ca samrambho viddhi mla bhavasya tat // MSS_6561-1 utthna hi narendr bhaspatirabhata / MSS_6561-2 rjadharmasya yan mla ... ... ... // MSS_6562-1 utthnadhra puruo vgdhrnadhitihati / MSS_6562-2 utthnadhra vgdhr ramayanta upsate // MSS_6563-1 utthnamabhijnanti sarvabhtni bhrata / MSS_6563-2 pratyaka phalamananti karma lokaskikam // MSS_6564-1 utthnayukta satata paremantaraiae / MSS_6564-2 nyampnoti nara parasytmana eva ca // MSS_6565-1 utthnahno rj hi buddhimnapi nityaa / MSS_6565-2 dharayo rip syd bhujaga iva nirvia // MSS_6566-1 utthnenmta labdham utthnensur hat / MSS_6566-2 utthnena mahendrea raihya prpta divha ca // MSS_6567-1 utthnenaidhayet sattvam indhaneneva pvakam / MSS_6567-2 riyo hi satatotthy durbalo'pi samanute // MSS_6568-1 utthne sabhynm uttihati yti teu yteu / MSS_6568-2 matamantarpi rjo vijyprado bahirupaiti // MSS_6568-1 utthpita sayati reuravai sndrkta syandanavaacakrai / MSS_6568-2 vistrita kujarakaratlair netrakrameoparurodha sryam // MSS_6569-1 utthpya bhujag akti mlavtairadhasthitm / MSS_6569-2 suumnntargat pacacakr bhedin ivm // MSS_6570-1 utthya pacime yme ktaauca samhita / MSS_6570-2 hutvgni brhmacrya praviecca ubh sabhm // MSS_6571-1 utthyotthya ppevabhiramati matirmandabuddheryad te naivedvego na ntirna ca bhavati gh kurvata karma nindyam / MSS_6571-2 tat ki naiva prabhte jvaladanalasam raurav nma raudr tkyaklacakrakrakacapaurav rjadhn yamasya // MSS_6572-1 utthyotthya boddhavya kimadya sukta ktam / MSS_6572-2 yua khaamdya ravirasta gamiyati // MSS_6573-1 utthyotthya boddhavya kimadya sukta ktam / MSS_6573-2 datta v dpita vpi vk saty vpi bhit // MSS_6574-1 utthyotthya boddhavya mahadbhayamupasthitam / MSS_6574-2 maraavydhiokn kimadya nipatiyati // MSS_6575-1 utthyotthya lyante daridr manorath / MSS_6575-2 blavaidhavyadagdhn kulastr kuc iva // MSS_6576-1 utthyonnatavsayaiikhare vistritkucita bibhratpdamudastakesarasaa kicid vinidrekaa / MSS_6576-2 drdacitakandhara amavad vydhya pakadvaya mnamlnikara kura gakad kokyate kukkua // MSS_6577-1 utthit eva pjyante jan kryrthibhirnarai / MSS_6577-2 atruvat patita ko nu vandate mnava puna // MSS_6577A-1 utthitgracara pthustan pupajlamapacinvat tarau / MSS_6577A-2 madhyabhajanabhaypadeato nistrap dayitakahamagraht // MSS_6578-1 utthito nii kalnidhirbhaved etadyamukhatulyatptaye / MSS_6578-2 prpito malinabhvametay lajjay nabhasi ytyadyatm // MSS_6579-1 utpakmaornayanayoruparuddhavtti bpa kuru sthiratay viratnubandham / MSS_6579-2 asminnalakitanatonnatabhmibhge mrge padni khalu te viambhavanti // MSS_6580-1 utpatato'pyantarika gacchato'pi mahtalam / MSS_6580-2 dhvata pthiv sarv ndattamupatihati // MSS_6581-1 utpatanti yadke nipatanti mahtale / MSS_6581-2 pakias tadapi prpty ndattamupatihate // MSS_6582-1 utpatant bhramant s namant nalinekan / MSS_6582-2 ampata vitanvn bhramarva bhrama vyadht // MSS_6583-1 utpatantvantarika v ptla praviantu v / MSS_6583-2 carantu v dia sarv hyadatta nopalabhyate // MSS_6585-1 utpatet sarujd ded vydhidurbhikapitt / MSS_6585-2 anyatra vastu gacched v vased v nityamnita // MSS_6586-1 utpatti payas nidhervapurapi khyta sudhmandira spardhante viad latbhasaral hrvalmaava / MSS_6586-2 knt kairavi tava priyasakha grasra smaro ha ho candra kimatra tpajanana tpya yan me bhavn // MSS_6587-1 utpattipariprity kimasy pvanntarai / MSS_6587-2 trthodaka ca vahnica nnyata uddhimarhata // MSS_6588-1 utpattireva viprasya mrtirdharmasya vat / MSS_6588-2 sa hi dharmrthamutpanno brahmabhyya kalpate // MSS_6588A-1 utpattirjamadagnita sa bhagavn deva pink guru aurya yattu na tad gir pathi nanu vyakta hi tatkarmabhi / MSS_6588A-2 tyga saptasamudramudritamahnirvyjadnvadhi kattrabrahmataponidherbhagavata ki v na lokottaram // MSS_6589-1 utpattirdevayajand brahmavd npa pit / MSS_6589-2 suprasannojjval mrtir asy sneha karoti me // MSS_6590-1 utpattirmarut prabhoryugadine prakhypya vivotsave pyharutiu prasiddhiradhik pra vaya pauruam / MSS_6590-2 kkutsthena sama sapatnakalaho daivajat td kkastena guena kcanamaye vyprita pajare // MSS_6591-1 utpattirmalaye samudranilaye panth vto rkasais tatratynapi hanta candanatarchindanti sytrik / MSS_6591-2 vartante savidhasthitca sukhina khoamukhyadrums tanmanye ktinastu te tarukule ye nopayogakam // MSS_6592-1 utpattyutpannai vividhaguaga yatra ynti praih bdhena prktann na ca niyamavidhirnpi sakhyrthadne / MSS_6592-2 ha sarvatra yasya sphurati ca sakala satya evrthavdo mmsbhvamacatyabhinavamadhun mrtire tvady // MSS_6593-1 utpatreva do'rci kusumitevendo karairbhogibhi sroheva jaav phalatu va reyo bhavnpate / MSS_6593-2 yatparyantavivartina surasaritprasya bhrisphurat- phenokavilsamacati vidherjr kaplval // MSS_6594-1 utpath durnad kecid bahubha gabhramvil / MSS_6594-2 taasthnapi nighnanti taras bhinnasetava // MSS_6595-1 utpathena kvacid yti kvacin mrgea gacchati / MSS_6595-2 muhuruo muhu ta capalacapalyate // MSS_6596-1 utpadyante vipadyante madvidh kudrajantava / MSS_6596-2 parrthabaddhakaky tdmudbhava kuta // MSS_6597-1 utpanna sudhiy kule yadakhilaistyakta budhairna kaa yan no vismtamekadpi sujanairyadyanna yukta khalai / MSS_6597-2 daurgatyasya tathvidhasya mahatastasypi kenpi no yad dnmbusaritpravhapatitasykri hastrpaam // MSS_6598-1 utpannaparitpasya buddhirbhavati yd / MSS_6598-2 td yadi prva syt kasya na synmahodaya // MSS_6599-1 utpannaputramtrasya pusa svargo bhaved dhrvam / MSS_6599-2 iibhotpdandeva mandaplo diva yayau // MSS_6600-1 utpannamiha loke vai janmaprabhti mnavam / MSS_6600-2 vividhnyupavartante dukhni ca sukhni ca // MSS_6601-1 tayorekatare mrge yadyenamabhisanayet / MSS_6601-2 na sukha prpya sahyet na dukha prpya sajvaret // MSS_6602-1 utpannasya ruro ga vardhamnasya vardhate / MSS_6602-2 prrthan puruasyeva tasya mtr na vidyate // MSS_6603-1 utpann sarit hradeu sucira tatraiva pustata prpt prvi sgara jalacarsts mukhdeva ye / MSS_6603-2 dvitraireva dinaistimigilakulasysdya kasthat myantyadya na te rahasyapi kt ndeyatsakathm // MSS_6604-1 utpann bahavastaleu sarasmambhoruh cay ye yminyadhipnukriramavaktropamna gat / MSS_6604-2 nbhau bhaumariporajyata mahpadma sa ko'pyekako yastrailokyasamudbhavaprabhaviturjanmvanitva gata // MSS_6605-1 utpannmpada yastu samdhatte sa buddhimn / MSS_6605-2 vaijo bhryay jra pratyake nihnuto yath // MSS_6606-1 utpanneu ca kryeu matiryasya na hyate / MSS_6606-2 sa nistarati durgi gop jradvaya yath // MSS_6607-1 utpanno ghaa cakravartyasi punarvahni praviya tvay prta snnapariramea payas pnena tapta tapa / MSS_6607-2 kramyonnatajnu yan mgad tihannitambasthale kahlambitabhuvallikucayo smnamskandasi // MSS_6608-1 utpalasya ca padmasya matsyasya kumudasya ca / MSS_6608-2 ekajtiprastn rpa gandha pthak pthak // MSS_6609-1 utpalasya hi raktim sdho paropakrit / MSS_6609-2 asdho karubhva svabhvstrividh yath // MSS_6610-1 utpallava iva kiraai kusumita iva trakbhirayamindu / MSS_6610-2 udayatyudayatante surataruriva talacchya // MSS_6611-1 utpaymi drutamapi sakhe matpriyrtha yiyso klakepa kakubhasurabhau parvate parvate te / MSS_6611-2 uklpngai sajalanayanai svgatktya kek pratyudyta kathamapi bhavn gantumu vyavasyet // MSS_6612-1 utptaka tadiha deva vicraya nryao yadi patedathav subhadr / MSS_6612-2 kdambarmadavighritalocanasya yukta hi l galadhta patana pthivym // MSS_6613-1 utptaketuriva manmathanyakasya vajraprahra iva kelilatvanasya / MSS_6613-2 sahrakla iva pnthavadhjanasya grmasya bhti divasa sakhi drita // MSS_6614-1 utptaja chidramasau vivasvn vydya vaktrkti lokabhyam / MSS_6614-2 attu jann dhsararamiri siho yath krasao'bhyudeti // MSS_6615-1 utptya ca kvye duruparutirabhinaye ca nynm / MSS_6615-2 svasthnmapi yadvad dhvast dhr dharitrti // MSS_6616-1 utpdakabrahmadtror garyn brahmada pit / MSS_6616-2 brahmajanma hi viprasya pretya ceha ca vatam // MSS_6617-1 utpdanamapatyasya jtasya pariplanam / MSS_6617-2 pratyartha lokaytry pratyaka strnibandhanam // MSS_6618-1 utpdayati lokasya prti malayamruta / MSS_6618-2 nanu dkiyasapanna sarvasya bhavati priya // MSS_6619-1 utpdayatyalamida manaso vida sdatsaroruhanibha vadana tvadyam / MSS_6619-2 jtv nidnamahamatra samnadukh prairapi priyatame bhavitu samhe // MSS_6620-1 utpdayanto suratasya vighna parasparlpasukha harant / MSS_6620-2 sargia kmijanasya gham akorlalambe sahasaiva nidr // MSS_6621-1 utpdit svayamiya yadi tat tanj ttena v yadi tad bhagin khalu r / MSS_6621-2 yadyanyasagamavat ca tad parastr tattygabaddhamanasa sudhiyo bhavanti // MSS_6622-1 utpdya ktrimn don dhan sarvatra bdhyate / MSS_6622-2 ktadoasahasro'pi nirdhana paramevara // MSS_6623-1 utpdya putrnanca ktv vtti ca tebhyo'nuvidhya kcit / MSS_6623-2 sthne kumr pratipdya sarv arayasastho munivad bubhet // MSS_6624-1 utpdya yat svayamapi prabalnurga- bhjas tathnusarato'pi divkarasya / MSS_6624-2 chy prasarpati sudramanena manye klpta tay sadameva kulnaty // MSS_6625-1 utpuccha pramadocchvasad vapuradhovisrasipakadvaya svairotphlagatikramea parito bhrntv salla muhu / MSS_6625-2 utkahlasakjita kalarut bhyo rirasrasa- nyagbht caaka priymabhisaratyudvepamna kaam // MSS_6626-1 utpucchnatadhtapakatatayo jhtkrio vibhramair udvcystatacacavo layavadutkiptapd muhu / MSS_6626-2 payanto nijakahakamalin kdambinmunnata- grvbhyaramilatkalpaviap ntyanti kekbhta // MSS_6627-1 utpravlnyarayni vpya saphullapa kaj / MSS_6627-2 candra praca kmena pnthadervia ktam // MSS_6628-1 utplutya dra paridhya pak- vadho nirkya kaabaddhalakya / MSS_6628-2 madhyejala buati dattajhampa samatsyamutsarpati matsyara ka // MSS_6629-1 utplutya ya ikharia madakumbhikumbham udbhidya snuatamyatamullala ghe / MSS_6629-2 pacnano niyatay jaraybhibhta so'ya karau lihati bhitalohitka // MSS_6630-1 utpluty ghakoata pracalit stokgraja gha tato vakrasvairapadakramairupagat kicic calanto gale / MSS_6630-2 bhek ptiniptino micimictyunmlitrdheka nakrkravidritnanapuairnirmakika kurvate // MSS_6631-1 utplutyrdardhacandrea lne vaktre'nyasya krodhadaohadante / MSS_6631-2 sainyai kahacchedalne kabandhd bhyo bibhye valgata ssipe // MSS_6632-1 utphla helayaiva drutamabhipatata prvapthvdhargrd uccairarcicapehatibhiriva harerdhvntadant vidra / MSS_6632-2 rakt kumbhairvimukt iva sakalad vismaya sadadhn sadhyoatviast sapadi nipatitstrakst samast // MSS_6633-1 utphullakamalakesara- pargagauradyute mama hi gauri / MSS_6633-2 abhivchita prasiddhyatu bhagavati yumatprasdena // MSS_6634-1 utphullagallapariphullamukhravinda- saugandhyalubdhamadhupkulay ratte / MSS_6634-2 sabhugnapnakucaccukaytigha- mli gito girijay giria puntu // MSS_6635-1 utphullagallairlp kriyante durmukhai sukham / MSS_6635-2 jnti hi puna samyak kavireva kave ramam // MSS_6636-1 utphullatpicchamanoramarr mtu stananyastamukhravinda / MSS_6636-2 saclayan pdasaroruhgra ka kad ysyati dkpatha me // MSS_6637-1 utphullapa kajaniaktalasaddvirepha kicidvinidrakumudotkarasabhtar / MSS_6637-2 mlanaddhavividhdbhutamlyamla citra na kasya tanute lalitastamla // MSS_6637A-1 utphullapa kajavana dadara vimala sara / MSS_6637A-2 sphika vanadevnm iva vibhramadarpaam // MSS_6638-1 utphullapadmavadan dalatkuvalayekam / MSS_6638-2 bandhkakamanyauh mandrastabakastanm // MSS_6639-1 irasukumr g pacapupamaymiva / MSS_6639-2 ekameva jagajjaitr smarea vihitmium // MSS_6640-1 utphullamnasarasruhacrumadhya- niryanmadhuvratabharadyutihribhi / MSS_6640-2 rdhvilocanakakaparamparbhir do haristava sukhni tanotu kmam // MSS_6641-1 utphullaramya sahakra raslabandho kjatpikvalinivsa tath vidhehi / MSS_6641-2 gujadbhramadbhramarakastvayi baddhato nnyn prayti picumandakarravkn // MSS_6642-1 utphullasthalanalinvandamumd uddhta sarasijasabhavah parga / MSS_6642-2 vtybhirviyati vivartita samantd dhatte kanakamaytapatralakmm // MSS_6643-1 utphull navamlik madayati ghrendriyhldin jta dhsarameva kiukatarorymala jlakam / MSS_6643-2 cinvanti kadambakni madhuna pni mattlaya str pnaghanastaneu kaavn sveda karotyspadam // MSS_6644-1 utphullmalakomalotpaladalaymya rmmana- kmya prathamnanirmalaguagrmya rmtmane / MSS_6644-2 yogrhamunndramnasasarohasya sasravi- dhvasya sphuradojase raghukulottasya puse nama // MSS_6645-1 utphullrjunasarjavsitavahatpaurastyajhajhmarut pre kholaskhalitendranlaakalasnigdhmbudareaya / MSS_6645-2 dhrsiktavasudharsurabhaya prptsta evdhun gharmmbhovigamgamavyatikararvhino vsar // MSS_6646-1 utphullairbakulairlava gamukulai ephlikkumalair nlmbhojakulais tath vicikilai krnta ca knta ca yat / MSS_6646-2 tasmin saurabhadhmni dmni kimida saugandhavandhya mudh madhye mugdha kusumbhamumbhasi bhaven naivaia yukta krama // MSS_6647-1 utsa ge v malinavasane saumya nikipya v madgotr ka viracitapada geyamudgtukm / MSS_6647-2 tantrrrdr nayanasalilai srayitv kathacid bhyobhya svayamapi kt mrcchan vismarant // MSS_6648-1 utsa gai saikatn akuniatapadanysarekh kitn jambani nadyo dadhati pariamallambilamblakni / MSS_6648-2 yattoyndoladola pulakayati tanu trakastrikaia- prakrntagranthiparagrasanaparimalotkandharo gandhavha // MSS_6649-1 utsannacchadirucchvasadvti galadbhitti skhalanmaali bhrmyatkuali hiadkhu khuraliprakribhekvali / MSS_6649-2 pacaccarmacaaughapakatipuaprrabdhabhbhkti rmatsenakulvatasa bhavata atrorivsmadgham // MSS_6650-1 utsannampaamamu drakymo nirmalai kad nayanai / MSS_6650-2 cintmaikcakaau vipartaguguau yatra // MSS_6651-1 utsanno madhurasti kokilaravairutsannamastyetadapy utsanna malaynilairidamapi prgeva jnmahe / MSS_6651-2 pnthstuyatha tvataiva kimiti bhrnt yadi priti stokenpi manobhavo vigalatu preu uko graha // MSS_6652-1 utsara gakalitorukar- bhjir uta bhayakarabhl / MSS_6652-2 santu pyakaga jaya taistva gmagoharamilpa ilv // MSS_6653-1 utsarpaddhmalekhtvii tamasi mangvisphuli gyamnair udbhedaistrak viyati parigate pacimmupet / MSS_6653-2 khedenevnatsu skhaladalirasansvabjinpreyasu prya sadhytapgni viati dinapatau dahyate vsarar // MSS_6654-1 utsavdapi ncn kalaho'pi sukhyate / MSS_6654-2 kapardakrdhalbhena kualo bahu manyate // MSS_6655-1 utsavdutsava ynti svargt svarga sukht sukham / MSS_6655-2 raddhadhnca dntca dhanhy ubhakria // MSS_6656-1 utsave vyasane prpte durbhike atrusakae / MSS_6656-2 rjadvre mane ca yastihati sa bndhava // MSS_6657-1 utsraapriyatay pariruddhasarva- dvre ghe niranurodhatay vasanta / MSS_6657-2 sapallaghktadhiyo'pratighapravtter dhigjnate na rabhasnniyater niptam // MSS_6658-1 utsrito hasitaddhitibhi kapold ekvalbhiravadhta iva stanebhya / MSS_6658-2 a gevalabdhaparibhogasukho'ndhakro ghti kearacansu rueva nr // MSS_6659-1 utsrya kuntalamapsya duklaklam unnmya bhulatikmalasstaruya / MSS_6659-2 svedmbusiktatanava sphayanti yasmai tasmai nama suktine malaynilya // MSS_6660-1 utsha sydrase hsye tle kandukasajake / MSS_6660-2 vabhivddhiktpdas trayodaamitkara / MSS_6660-3 laghudvaya virmnta tle kandukasajake // MSS_6661-1 utshakrakasakhvacanairvidhya bhvidhi kanakagauratar gakeu / MSS_6661-2 prevarasya sadanya ktapray mugdh tathpi hdi kampabhara bibharti // MSS_6662-1 utshaprabhuaktibhy mantraakty ca bhrata / MSS_6662-2 upapanno npo yyd vipartamato'nyath // MSS_6663-1 utshavanta puru durbal balina ripum / MSS_6663-2 haniyanti hi sayt tathaite paca kujaram // MSS_6664-1 utshavanto hi nar na loke MSS_6664-2 sdanti karmasvatidukareu // MSS_6664-2 ... ... MSS_6665-1 utshaaktiyutavikramadhairyarir yo vetti gopadamivlpatara samudram / MSS_6665-2 valmka gasada ca sad nagendra lakm svaya tamupayti na dnasattvam // MSS_6666-1 utshaaktihnatvd vddho drghmayas tath / MSS_6666-2 svaireva paribhyete dvvapyetvasaayam // MSS_6667-1 utshasapannamadrghastra kriyvidhija vyasanevasaktam / MSS_6667-2 ra ktaja dhasauhda ca lakm svaya vchati vsaheto // MSS_6668-1 utshasya prabhormantrasyaiva aktitraya jagu / MSS_6668-2 tmana suhdacaiva tanmitrasyodays traya // MSS_6669-1 utshtiaya vatsa tava blya ca payata / MSS_6669-2 mama haravidbhym kranta yugapanmana // MSS_6670-1 utshit sakaladhumadena vaktum ardhodite navavadhravalambitahr / MSS_6670-2 ljanevanupasahtavkyae bhartucakra savieakuthalatvam // MSS_6671-1 utshojhitamanas rj parimoi jigm / MSS_6671-2 nirupyodvignn sdhucarake sad akuna // MSS_6672-1 utshoddhatavibhramabhramarakavyvttahrntara- truyatstravimuktamauktikabhara sakta stanotsa gayo / MSS_6672-2 vaktrenducyutasatatmtakakracakra kaa tasy nttarasaramoditaghanasvedmbubimbariyam // MSS_6673-1 utsho balavnrya nstyutsht para balam / MSS_6673-2 utshrambhamtrea jyante sarvasapada // MSS_6674-1 utsho balavnrya nstyutsht para balam / MSS_6674-2 sotshasya hi lokeu na kicidapi durlabham // MSS_6675-1 utsho ripuvan mitram lasya mitravad ripu / MSS_6675-2 amta viavad vidy'mtavad viama gan // MSS_6676-1 utsikta kusumsavai kumudin rjapriy pupim li gan nii nirbhaya paricaya kurvan puna pallavai / MSS_6676-2 yvat pa kajsaurabhasvamakhila ghallaghu prasthitas tvat kalya upasthite marudaya vivag bhayd dhvati // MSS_6677-1 utsiktasya tapaparkramanidherasygamdekata satsa gapriyat ca vrarabhasonmdaca m karata / MSS_6677-2 vaidehparirambha ea ca muhucaitanyammlayann nand haricandanenduiirasnigdho ruaddhyanyata // MSS_6678-1 utsderan praj sarv na kuryu karma ced yadi / MSS_6678-2 tath hyet na vardheran karma ced aphala bhaved // MSS_6679-1 utsjya kusumaayana nalindalakalpitastanvaraam / MSS_6679-2 kathamtape gamiyasi paribdhpelavaira gai // MSS_6680-1 utsjya gtamasampya vilsalsyam a kdapsya sahas maivallak ca / MSS_6680-2 atyunmans tadavalokanakautukena vtyannyadhiruroha purandhriloka // MSS_6680A-1 utsjya jalasarvasva vimal sitamrtaya / MSS_6680A-2 tatyajucmbara megh vigraha yogino yath // MSS_6681-1 utsjya vinivartante jtaya suhda sut / MSS_6681-2 apupnaphaln vkn yath tta patatria // MSS_6682-1 utsjya sdhuvtta kuiladhiy vacita paro yena / MSS_6682-2 tmaiva mhamatin ktasukto vacitastena // MSS_6683-1 utsjymbudhijmukhmbujasukhlokavrata yacird deva sevitavn sarojanayano nidr samudrmbhasi / MSS_6683-2 so'pyuttu gabhuja gabhogaayanjjgarti yasyotsave so'ya radatarocii camatkra katha kathyatm // MSS_6684-1 utsamambujadmiva mnaratnam dya apadatiln madhuvriprn / MSS_6684-2 puskokilasya kalakjitakaitavena sakalpavkyamayamtanute rasla // MSS_6685-1 udaka cgnisasakumbhasa gdyathaiva hi / MSS_6685-2 udvegodvartandauya bhajate tadvadeva hi // MSS_6686-1 a gasa gt tath jvo bhajate prktn gun / MSS_6686-2 aha krbhibhta san bhinnastebhyo'pi so'vyaya // MSS_6687-1 udaknalacaurebhyo makebhyo vieata / MSS_6687-2 kaena likhita stra yatnena pariplayet // MSS_6688-1 udake sarvabjni sarvadev nijevare / MSS_6688-2 kalatre sarvasaukhyni sarve dharm daymay // MSS_6689-1 udake sarvabjni sarve dev hutane / MSS_6689-2 kalatre sarvasaukhyni sarvadnni brhmae // MSS_6690-1 udakypatitamlecchacldyabhibhae / MSS_6690-2 mrjramakaspare vimtrotsargadarane // MSS_6691-1 udagragotvatagotragauravo mahraja ptabhaotkaacchaa / MSS_6691-2 svarpasampattiparstamanmatha sa lakmao lakitalakaojjvala // MSS_6692-1 uda mukho vakti bhaannithe dvijopap maraa gav ca / MSS_6692-2 kumrikdaagarbhapta- vahnn ninte ivadi mukha syt // MSS_6693-1 udacatkverlahariu pariva gara ge luhanta kuhkahkahravaravalavatrsitaproitebh / MSS_6693-2 am caitre maitrvarui tarukelika kellimall- caladvallhallsakasurabhayacai cacanti vt // MSS_6694-1 udacatkvaaddhuktikvacacan- mamekhaldmadpyannitamb / MSS_6694-2 kpp gam galyapabhiekair jaganma gala jvlap na sahya // MSS_6695-1 udacadgharmudyutiparicayonnidrabisin- ghanmodhtabhramarabharajha kramadhurm / MSS_6695-2 apayatksrariyamamtavartipraayin sukha jvatyandhdaravivaravarti plavakulam // MSS_6696-1 udacadvakojadvayataabharakobhitakai sphuraddgbhy mandktavilasadindvarayugam / MSS_6696-2 samudyadbhrbha ga pravihitadhanurbha gamania vayastat padmky kathamiva mano na vyathayatu // MSS_6697-1 udacant vco madhurimadhur khalu na me na cpyujjmbhant navabhaitayo bha gisubhag / MSS_6697-2 kaa stotravyjdapi yadi bhavanta hdi naye tadtm pvitrya niyatamiyataivcati mama // MSS_6698-1 udacanmajradhvanimilitakckalarava milindlgujravasubhagaijnavalayam / MSS_6698-2 galanmuktdmastanavinihitasvedakaika rata dhanya manye caladalakamindvarada // MSS_6699-1 udacaya dgacala calatu cacarkoccaya prapacaya vacasudh ravaaplimli gatu / MSS_6699-2 bhruva naaya ngari tyajatu manmatha krmuka mukha ca kuru samukha vrajatu lghava candram // MSS_6700-1 udacaya dgacala racaya ma gala sarvata cirya samupgata purata ea te vallabha / MSS_6700-2 iti priyagir rutpulakadanture kurvat prakaayati no dau priyasakh ma kay // MSS_6701-1 udadhiravadhirurvysta hanmstatra niravadhi gagana cettvakoe vilnam / MSS_6701-2 iti parimitimanto bhnti sarve'pi bhv sa tu niravadhireka sajjann viveka // MSS_6702-1 udadheriva ratnni tejsva vivasvata / MSS_6702-2 stutibhyo vyatiricyante dri caritni te // MSS_6703-1 udanvacchinn bh sa ca nidhirap yojanaata sad pntha p gaganaparima kalayati / MSS_6703-2 iti pryo bhv sphuradavadhimudrmukulit sat prajonmea punarayamasm vijayate // MSS_6704-1 udanvniva yo'kobhyo jyate saritai prabhu / MSS_6704-2 k hrstato'ny so'nyairyat temagre'bhibhyate // MSS_6705-1 udamajji kaiabhajita ayand apanidrapurasarojaruc / MSS_6705-2 prathamaprabuddhanadarjasut- vadanenduneva tuhinadyutin // MSS_6706-1 udaya prpya tkatvd duprekyatvamupeyua / MSS_6706-2 pdntike vasumato na hi mn nidati // MSS_6707-1 udaya sahat eva sahat eva ca kayam / MSS_6707-2 praynta sphayatva tantria kasya ngaman // MSS_6708-1 udayagirigaty prkprabhputym anusarati nithe gamastcalasya / MSS_6708-2 jayati kimapi teja sprata vyomamadhye salilamiva vibhinna jhnava ymuna ca // MSS_6709-1 udayagiritaastha padminrbodhayitv mdutarakiragraist svaya copabhujya / MSS_6709-2 malinamadhupasa gt tsu sajtakopa ktarudhiravirocirbhnurasta prayta // MSS_6710-1 udayagiriirastho nidray mhametaj jagadagadamaea nirmimte'nia ya / MSS_6710-2 amitatamitamisroddmadridryahri- prasmarakiraaugha synmude va sa deva // MSS_6711-1 udayaghaa kamarcibhis tamasi dramita pratisrite / MSS_6711-2 alakasayamandiva locane harati me harivhanadi mukham // MSS_6712-1 udayatantaritamiya prc scayati di nintham / MSS_6712-2 paripun mukhena priyamiva hdayasthita rama // MSS_6713-1 udayati kalamandrai kahatlairaln kumudamukulakeu vyajayanna gahrn / MSS_6713-2 madamukharacakortoyakarmntiko'ya tuhinaruciradhm dakia lokacaku // MSS_6714-1 udayati taiccitra mitra rate kamaladvay kusumitanavastambhe rambhe vidhya tanoradha / MSS_6714-2 taiti valati vyoma vyomraya ca giridvaya giriparisare kambu kambau kalnidhimaalam // MSS_6715-1 udayati tapane'pi cet tamisra vada kuta eva dinakapviveka / MSS_6715-2 bhagavati yadi karma durnivrya tava caraasmaraena sdhyate kim // MSS_6716-1 udayati taruimatara aiavaaini prantimyte / MSS_6716-2 kucacakravkayugala taruitainy mitho milati // MSS_6717-1 udayati navantapiapu kumudavannyavaghaayan kargrai / MSS_6717-2 udayagiritaasphuahso rajanivadhmukhadarpaa a ka // MSS_6718-1 udayati yadi bhnu pacime digvibhge pracalati yadi meru tatm yti vahni / MSS_6718-2 vikasati yadi padma parvatgre ily na bhavati punarukta bhita sajjannm // MSS_6719-1 udayati vitatordhvaramirajj- vahimarucau himadhmni yti cstam / MSS_6719-2 vahati giriraya vilambigha- dvayaparivritavraendrallm // MSS_6720-1 udayati hi a ka kmingaapur grahagaaparivro rjamrgapradpa / MSS_6720-2 timiranikaramadhye ramayo yasya gaur srutajala iva pa ke kradhr patanti // MSS_6721-1 udayati hdi yasya naiva lajj na ca karu na ca ko'pi bhtilea / MSS_6721-2 bakulamukulakoakomal m punarapi tasya kare na ptayeth // MSS_6722-1 udayadudayadkaya patyu capaladastrapay nirudhyamnam / MSS_6722-2 mana iva kpaasya dnakle kati na tatna gatgatni caku // MSS_6723-1 udayantu nma megh bhavatu ni varamavirata patatu / MSS_6723-2 gaaymi naiva sarva dayitbhimukhena hdayena // MSS_6724-1 udayannea savit padmevarpayati riyam / MSS_6724-2 vibhvayitumddhn phala suhdanugraham // MSS_6725-1 udayaprabhasrndra prathita pratibhodaya / MSS_6725-2 nndivyaprabandhn nirmtya virjate // MSS_6726-1 udayaprabhasrndre prakayati bhtalam / MSS_6726-2 apare vibudh sarve niprabh iva sarvata // MSS_6727-1 udayamayate di mlinya nirkurutetar nayati nidhana nidrmudr pravartayati kriy / MSS_6727-2 racayatitar svaircrapravartanakartana bata bata lasattejapujo vibhti vibhkara // MSS_6728-1 udayamuditadptiryti ya sagatau me patati na varamindu so'parmea gatv / MSS_6728-2 smitaruciriva sadya sbhyasya prabheti sphurati viadame prvakh gany // MSS_6729-1 udayaikhari gapr gaevea ri gan sakamalamukhahsa vkita padminbhi / MSS_6729-2 vitatamdukargra abdayanty vayobhi paripatati divo' ke helay blasrya // MSS_6730-1 udayasiha dhardhipatau tvayi sphurati ki ravi vidhunpi v / MSS_6730-2 svamahas hi vikayase jagat svayaas ca sutalayasyapi // MSS_6731-1 udayastha sahasrur deryti gamyatm / MSS_6731-2 atirikta kad ka v la ghayanti na yoita // MSS_6732-1 udaydreruno dina bhramitv pata go'yam / MSS_6732-2 adya pradoasamaye vaavjvalane juhoti deha svam // MSS_6733-1 udaystau mlkhyau uttaraymyau dhruvanivsanmnau / MSS_6733-2 nairtavyavyau ca prayacarakhvayau tem // MSS_6734-1 udaye savitrakto raktacstamaye tath / MSS_6734-2 sapattau ca vipattau ca mahatmekarpat // MSS_6735-1 udara natamadhyaphat- sphuada guhapadena muin / MSS_6735-2 catura gulamadhyanirgata- trivalibhrji kta damasvasu // MSS_6736-1 udara parimti muin kutuk ko'pi damasvasu kimu / MSS_6736-2 dhtataccatura gulva yad valibhirbhti sahemakcibhi // MSS_6737-1 udara eva dhta kimudanvat na viamo vaavnalavad vidhu / MSS_6737-2 viavadujjhitamapyamun na sa smarahara kimamu bubhuje vibhu // MSS_6738-1 udaradarya gahan yadgatamakhila vilyate kvacana / MSS_6738-2 ek tatra ca bhujag vilpayati ka na s du // MSS_6739-1 udaradvayabharaabhayd ardh ghitadra / MSS_6739-2 yadi naiva tasya suta kathamadypi kumra // MSS_6740-1 udarambharit loke tavaiva nnyasya duak d / MSS_6740-2 utsapuramapi svdkurvan varha yad bhu ke // MSS_6741-1 udarasyedamautva sahajagurutva yadi neda hdayasya / MSS_6741-2 svrthe kathamalasatva kathamanusatva hitakarae matirasya // MSS_6742-1 udarrtha na yatkicin nieveta kadcana / MSS_6742-2 na haso varasmye'pi bakavan matsyabhug yata // MSS_6743-1 udarkabhtimicchadbhi sadbhi khalu na dyate / MSS_6743-2 caturthcandralekheva parastrbhlapaik // MSS_6744-1 udasya dhairya dayitena sdara prasdity karavrivritam / MSS_6744-2 mukha nimlannayana natabhruva riya sapatnvadandivdade // MSS_6745-1 udasyoccai puccha irasi nihita jrajaile yadcchvypannadvipapiitale kavalit / MSS_6745-2 guhgarbhe nye suciramuita jambuka sakhe tadetat kim kurmo yadasi na gata sihasamatm // MSS_6746-1 udyudho yvadaha tvadanyai kimyudhai / MSS_6746-2 yadv na siddhamastrea mama tat kena setsyati // MSS_6747-1 udracaritt tyg ycita kpao'dhika / MSS_6747-2 eko dhana tata prn anya prs tato dhanam // MSS_6748-1 udrasya ta vitta rasya maraa tram / MSS_6748-2 viraktasya ta bhry nisphasya ta jagat // MSS_6749-1 udrs tvadte nnyn prapaymyayi prvati / MSS_6749-2 rrmabhaktimikyam adeyamapi dehi me // MSS_6750-1 udrairmandrai racitaikhara candraikhara samabhyarcya prem vipulapulaklaktatanu / MSS_6750-2 kad gandhbandhapramadamuditoddmamadhupa- sphuradgujgarbhairvibhumabhibhajeya nutipadai // MSS_6751-1 udsnlnmapi vacasi lntanulasat trapdhn dnlapanapadavnyakadht / MSS_6751-2 kavnmsn hdi kumudinnthavadan navn mnk vyathayati munnmapi mana // MSS_6752-1 udsno devo madanamathana sajjanakule kalikrsakta ktaparijana prktajana / MSS_6752-2 iya mlecchkrnt tridaatain cobhayatae katha bhrta stht kathaya suktin kutra vibhaya // MSS_6753-1 udharaamu prathame te manasvinm / MSS_6753-2 uke'anirivmaro yairartiu ptyate // MSS_6754-1 udita priy prati sahrdamiti radadhyata priyatamena vaca / MSS_6754-2 vidite gite hi pura eva jane sapadrit khalu laganti gira // MSS_6755-1 udita maalamindo rudita sadyo viyogivargea / MSS_6755-2 mudita ca sakalalalan- cmaisanena madanena // MSS_6756-1 udita samaya rayate'stamaya ktaka sakala labhate vilayam / MSS_6756-2 sakalni phalni patanti taro sakal jaladhi samupaiti nad // MSS_6757-1 uditamudito hanti dhvnta sahasrakara karair nihatanihita bhyo bhyastama parijmbhate / MSS_6757-2 viramati tamo neda nya nidati bhnumn na khalu vikasadvair dhr kathacidudsate // MSS_6758-1 uditavati dvijarje kasya na hdaye muda pada dadhati / MSS_6758-2 sakucasi kamala yadaya hara hara vmo vidhirbhavata // MSS_6759-1 uditavati parasmin pratyaye strayonau gatavati vilaya ca prkte'tiprapace / MSS_6759-2 sapadi padamudta kevala pratyayo yas tadiyaditi ca vaktu ka kama paito'pi // MSS_6760-1 udite disukhe tvayi ainva bhavanti candrakntni / MSS_6760-2 vadannyarinrm aviralajalabinduvari // MSS_6761-1 udite'pi tavvanndra tejas tapane sphragabhastibhrabhji / MSS_6761-2 tava vairinpyaastamsi sphuradujjmbhitamcaranti citram // MSS_6762-1 udite bhskare lakya pacimy niveayet / MSS_6762-2 aparhe ca kartavya lakya prvadigritam // MSS_6763-1 uditairanyapunm rutairme hata mana / MSS_6763-2 uditairapi te dti mrutairapi dakiai // MSS_6764-1 udito'pi tuhinagahane gaganaprnte na dpyate tapana / MSS_6764-2 kahinaghtaprapre arvairasi pradpa iva // MSS_6765-1 uditorusdamativepathumat sudo'bhibhart vidhura trapay / MSS_6765-2 vapurdartiayaasi puna pratipattimhamapi bhamabht // MSS_6766-1 udcy sasyanipattir ymy nipattinanam / MSS_6766-2 ghnnirgacchat vame ubha ketre ca dakiam // MSS_6767-1 udrito'rtha paunpi ghyate hayca ngca vahanti codit / MSS_6767-2 anuktamapyhati paito jana pare gitajna phal hi buddhaya // MSS_6768-1 udramanaso yodha vhanni ca bhrata / MSS_6768-2 yasy bhavanti seny dhruva tasy jayo bhavet // MSS_6769-1 udryame'pi ca sntvavde mnpanodo nahi rdhiky / MSS_6769-2 mno'stu te yadyapardhika sy svapne'pi naivsmyapardhiko'ham // MSS_6770-1 udumbaradrumnaau ropayet svayameva ya / MSS_6770-2 prerayed ropaypi candraloke sa modate // MSS_6771-1 udumbaraphalnva brahmnyatti ya sad / MSS_6771-2 sarvagarvpaha klas tasya ke maak vayam // MSS_6772-1 udeti ghanamaal naati nlakahval taid valati sarvato vahati ketakmruta / MSS_6772-2 tathpi yadi ngata sa sakhi tatra manye'dhun dadhti makaradhvajas truitaijinka dhanu // MSS_6773-1 udeti prva kusuma tata phala ghanodaya prk tadanantara paya / MSS_6773-2 nimittanaimittikayoraya kramas tava prasdasya purastu sapada // MSS_6774-1 udeti yasy na nikaro ripus tithirnu k puyavatbhirpyate / MSS_6774-2 itva duy paridevite muhu kuhkuhrityalamha kokila // MSS_6775-1 udeti savit tmras tmra evstameti ca / MSS_6775-2 sapattau ca vipattau ca mahatmekarpat // MSS_6776-1 udetumatyajannh rjasu dvdaasvapi / MSS_6776-2 jigureko dinakd dityeviva kalpate // MSS_6777-1 udeyatpyadyutirucikardr aimai- sthaln panthno ghanacaraalklipibhta / MSS_6777-2 cakorairunairjhaiti ktaa k pratipada parca sacrnavinayavatn vivute // MSS_6778-1 udgacchatyalijha kti smaradhanurjymajugujravair niryt vialiptabhalliviam kakelliphullaccha / MSS_6778-2 re sapratyapavitramatra pathik srambhamujjmbhate cto dta ivntakasya kalikjlasphuratpallava // MSS_6779-1 udgat mathanakobht phenarji payodadhe / MSS_6779-2 trakvalirityajair iya sakhi nivedyate // MSS_6780-1 udgatendumavibhinnatamisr payati sma rajanmavitpta / MSS_6780-2 vyaukasphuamukhmatijihm vray navavadhmiva loka // MSS_6781-1 udgamanopaniveana- ayanaparvttivalanacalaneu / MSS_6781-2 ania sa mohayati m hllagna vsa iva dayita // MSS_6782-1 udgarjajjalakujarendrarabhassphlnubandhoddhata sarv parvatakandarodarabhuva kurvan pratidhvnin / MSS_6782-2 uccairuccarati dhvani rutipathonmth yathya tath prya pre khadasakhyaa khavalay veleyamgacchati // MSS_6783-1 udgarjan kuilas tarayatarupronmlanomaro m garv sarita pravha jaladhi prakobhaymti bho / MSS_6783-2 sv satt yadi vchasi bhrama maruvevssva tatraiva v dre vavavahniratra tu mahsattvairvian pyate // MSS_6784-1 udgarbhahataruramaopamarda- bhugnonnatistananiveanibha himo / MSS_6784-2 bimba kahorabisakakaragaurair vio pada prathamamagrakarairvyanakti // MSS_6785-1 udghya vgrathana natabhrr cchdya vakasthalamacalena / MSS_6785-2 uttrayant nivia nicola manobhavasypi mano minoti // MSS_6786-1 udgrhacnyadhtu syd dhruvakacnyadhtuka / MSS_6786-2 melpako'nyadhtu syd bhogacnyadhtuka / MSS_6786-3 caturdhtukametaddhi rpaka krtyate budhai // MSS_6787-1 udgrhasydyakhae ca nysa sa dhruvako mata / MSS_6787-2 eva hi apada prokta uttamo dhruvako budhai // MSS_6788-1 udgrho dhrupadaca syd bhogastadanantaram / MSS_6788-2 niyamas trividho jeyo mahakasya vicakaai // MSS_6789-1 udgrva khalu vkita vapurida lajjlasa yattad gacchanty sakhisanidhau kimapi yannirvaraka bhitam / MSS_6789-2 he pr virahea yta kimida nairghyamlambita tat smtv yadi yuktamsitumaho yya prama mama // MSS_6790-1 udgrvastimitekanastata ita payan nilya sthita pdodghiparasparapratibhayabhrnta calatpakati / MSS_6790-2 drktropurakoikuhitaraya prktiryagrdhvkta garbhntapraaycakra aphara ksracr baka // MSS_6791-1 udgrv vivtrusyakuharstcalattlava paksabhavavepamnatanava proya kicid bhuva / MSS_6791-2 anyonykramia arriiava prtarnadrodhasi prleymbu pibanti vraadaladropralasrutam // MSS_6792-1 udghtayed dakiamaki yako hastena mdntyatha dakiena / MSS_6792-2 yasybhieke sa bhavet svaakty kitalakekitapdapadma // MSS_6793-1 udghitanavadvre pajare vihago'nila / MSS_6793-2 yat tihati tadcrya praye vismaya kuta // MSS_6794-1 udghya ced dakiamaki lhe nbhi svakymathavdhirha / MSS_6794-2 ete ghasyopari jgarkas tadmbudo'mbu kipati prabhtam // MSS_6795-1 udghya yogakalay hdaybjakoa dhanyaicirdapi yathruci ghyama / MSS_6795-2 ya prasphuratyavirata pariprarpa reya sa me diatu vatika mukunda // MSS_6796-1 uddaakokanadakomalakoaknti kntkacagrahaakaakitaprakoha / MSS_6796-2 mitradvijtiripuvargavilsinn samnadnabhayabhogakara karaste // MSS_6797-1 uddae bhujadae tava kodae parisphurati / MSS_6797-2 arimaalaravimaala- rambhkucamaalni vepante // MSS_6798-1 uddmajvaladaumlikiraavyarthtirekdiva cchy saprati ynti piapadav mleu bhmruhm / MSS_6798-2 ki caitad danujdhirjayuvatvargvaghotsarat- kobhonavihagamaalaktlktap atra sara // MSS_6799-1 uddmadakiamarudbharaclitbhi khbhirkulatara rutavraya / MSS_6799-2 m meti kokilakula vadatva vka straia viyogavidhura kpay vilokya // MSS_6800-1 uddmadantarucipallavitrdhacandra- jyotsnniptatimiraprasaroparodha / MSS_6800-2 reysi vo diatu tavitasya ambhor ambhodharvalighanadhvaniraahsa // MSS_6801-1 uddmadnadvipavndabhitair nitntamuttu gaturagaheitai / MSS_6801-2 caladghanasyandananeminisvanair abhn nirucchvsamivkula jagat // MSS_6802-1 uddmadigdviradacacalakarapra- gaasthaloccaladalistabakktni / MSS_6802-2 mlannabhsi mganbhisamnabhsi dikkandareu vilasantitam tamsi // MSS_6803-1 uddmadyumaidyutivyatikaraprakradarkopala- jvljlajalaj galatanikjakoyaaya / MSS_6803-2 bhaumomaplavamnasrakiraakrraprak dor yukarma sampayanti dhigamrmadhye'hni ny dia // MSS_6804-1 uddmadrumabha gabhmadaano yenbhyaghni dvipa so'ya vacakaceitais tyajati ki pacnana knanam / MSS_6804-2 tat prtirnna kti sama na samara kntirmanoglnaye reynityayamasya mnanidhino yat knanopakrama // MSS_6805-1 uddmadviradvalnabisinsaurabhyasabhvita- vyomna kalahasakampitagarutplmarunmsal / MSS_6805-2 drottnatara gala ghanakalja ghlagarvaspa karpradravakarairiva dio limpanti pampnil // MSS_6806-1 uddmabhramivegavisttajavallpralpatat- svarga gjaladaikvalayita nirmya tat pajaram / MSS_6806-2 sabhrmyadbhujadaapakapaaladvandvena hasyitas trailokyavyayaniknayanaa svm jagat tryatm // MSS_6807-1 uddmmbudagarhitndhatamasapradhvastadi maale kle ymikajgradugrasubhaavykrakolhale / MSS_6807-2 karasysuhdaravmbuvaavvahneryadantapurd ytsi tadambujki ktaka manye bhaya yoitm // MSS_6808-1 uddmmbudavardha mnaikhinkektirekkule saprpya salila sthalevapi sad nistaravargame / MSS_6808-2 bhmagrmabhae parasparabhaydlocyamna muhur dna mnakula na playasi cet ksra k srat // MSS_6809-1 uddmrkamarcimrchitad yendhvagnmaya vellambanajgarkamanasmrambhi karajvara / MSS_6809-2 kleocch khalacetasa praviato gaagarbha muner lna kutra mahravasya sa puna kallolakolhala // MSS_6810-1 uddmrkudpyaddinamaimaibhirbhasmitnt e samantd vyuvydhyamnajvalanakaagakradhl iprakre / MSS_6810-2 kntre'smin nprte pathi pathika bhave kvpi pthodasen- scyagre kpaaka tadupari nagar tatra ga gpravha // MSS_6811-1 uddmotkalik vipuraruca prrabdhajmbh kad ysa vasanodgamairaviratairtanvatmtmana / MSS_6811-2 adyodynalatmim samadan nrmivny dhruva payan kopavipaladyuti mukha devy kariymyaham // MSS_6812-1 uddiya nisarant sakhmiya kapaakopakuilabhr / MSS_6812-2 evamavatasamkipad hatadpo yath patati // MSS_6813-1 uddia vastu rgdau kiciddhikyacintitam / MSS_6813-2 taddhtumtunipanna pratyantaramitritam // MSS_6814-1 uddpito'pi kanakadyutimajulo'pi snehnvito'pi sudo'pi suvartito'pi / MSS_6814-2 kntkarntarakucacchavimaito'pi svbhvik malinat na jahti dpa // MSS_6815-1 uddptgnirasau munirvijayate yasyodare jryata pthodheravaiamambu kathamapyudgramanyravam / MSS_6815-2 ki csmjjaharnaldiva navastatklavntikramn niryta sa punaryamya payasmantargato vava // MSS_6816-1 uddeo'ya kanakasikatkomalaikntaknt- llvsktatarutala kmibhirnarmady / MSS_6816-2 kicaitasmin suratasacivstanvi te vnti vt yemagre sarati kalitkahakopo manobh // MSS_6817-1 uddeo'ya sarasakadalreiobhtiy kujotkar kuritaramavibhramo narmady / MSS_6817-2 ki caitasmin suratasuhdastanvi te vnti vt yemagre sarati kalitkakopo manobh // MSS_6818-1 uddhat alamuddhartum auddhatya durittmanm / MSS_6818-2 krmeva smarthya malanya vsasm // MSS_6819-1 uddhatairiva parasparasa gd ritnyubhayata kucakumbhai / MSS_6819-2 yoitmatimadena jughrur vibhramtiayapui vapi // MSS_6820-1 uddhatairnibhtamekamanekai chedavan mgadmavirmai / MSS_6820-2 ryate sma maita kalakc- npuradhvanibhirakatameva // MSS_6821-1 uddharedtmantmna ntmnamavasdayet / MSS_6821-2 tmaiva hytmano bandhur tmaiva ripurtmana // MSS_6822-1 uddhartu kila ailakelirabhasasrastni pthonidher antarbhaamauktikni divijastrbhi samutkahay / MSS_6822-2 gha tatra nimajjitena ravi baddhv dha ramibhi protkiptni nipatya tni gagane trpadea dadhu // MSS_6823-1 uddhartu dhara nikararav keptu marunmrgato vta stambhayitu payonidhijala ptu giri critum / MSS_6823-2 akt yatra vianti mtyuvadane knyasya tatra sthitir yasmin yti girirbile saha vanai ktra vyavasth hyao // MSS_6824-1 uddhava mdhavasavidhe vinivedya sarvath bhavat / MSS_6824-2 api bahumlya bhavana yamunkujopama na syt // MSS_6825-1 uddhtakmnalatpatapt vihya dodhikaj tu cintm / MSS_6825-2 vandirgvayavaprabheda nareti matv vanit ramante // MSS_6825A-1 uddhtapsupaalnumitaprabandha- dhvatkhurgracayacumbitabhmibhg / MSS_6825A-2 nirmathyamnajaladhidhvanighoraghoam ete ratha gaganasmni vahanti vh // MSS_6826-1 uddht dhmadhr virahijanamanomthino manmathgne kastrpatraml timiratatiraho dikpurandhrmukhnm / MSS_6826-2 nirv gralekh divasahutabhuja sacaraccacarka- reya bhti bhsvatkaralulitanabhakandarendvarasya // MSS_6827-1 uddhya dhlrdhaval rastald vty lagant gagane vyavartata / MSS_6827-2 phtkrayantyeva bhuvoddht bhuj nidghatpkulay taptyaye // MSS_6828-1 uddhyeta tanlateti nalinpatrea no vjyate sphoa syditi n gaka malayajakodmbhas sicyate / MSS_6828-2 sydasytibhart parbhava iti pryo na v pallav- ropo vakasi tat katha katanordhi samdhyatm // MSS_6829-1 uddhyeta natabhr pakmaniptodbhavai pavanai / MSS_6829-2 iti nirnimeamasy virahavayasy vilokate vadanam // MSS_6830-1 uddhtevapi astreu dto vadati nnyath / MSS_6830-2 te vai yathoktavaktro na vadhy pthivbhuj // MSS_6831-1 uddhtevapi astreu bandhuvargavadhevapi / MSS_6831-2 paruyapi jalpanto vadhy dt na bhbhuj // MSS_6832-1 uddhriyamnendukarair unmajjatyandhakravrinidhe / MSS_6832-2 kvpi kvpi vilagna- cchyjambladhora dhara // MSS_6833-1 udbaddhebhya sudra ghanarajanitamapriteu drumeu prodgrva paya pdadvitayadhtabhuva reaya pheravm / MSS_6833-2 ulklokai sphuradbhirnijavadanaguhotsarpibhirvkitebhya cyotatsndra vasmbha kvathitaavavapurmaalebhya pibanti // MSS_6834-1 udbandhana dha gha siho'pi sahate yadi / MSS_6834-2 katha karainastarhi npacihnni bibhrati // MSS_6835-1 udbhartgmin purua- bhi kmacihnaktave / MSS_6835-2 y ntimsayukt surpriy sarvatacapal // MSS_6836-1 udbhvyamno nalinpalai samraastaddhdayspadasya / MSS_6836-2 karoti dhasya nivraa nu sadhukaa v smarapvakasya // MSS_6837-1 udbhsitkhilakhalasya vi khalasya prgjtavismtanijdhamakarmavtte / MSS_6837-2 daivdavptavibhavasya guadvio'sya ncasya gocaragatai sukhamsyate kai // MSS_6838-1 udbhsite'ndhatamasavraja eti na sne prayntyubhayato'timarandamugdh / MSS_6838-2 sih nihatya rudhira bahu bhakita yad dp kure madhukar karia vamanti // MSS_6839-1 udbhidura stanavadana locanamaligarvamocana suda / MSS_6839-2 dv vigatavicra dhtra nindati sthavira // MSS_6840-1 udbhinna kimida manobhavanpakrravindadvaya ste tat kathamekata kila lasadromvalnlata / MSS_6840-2 cakradvandvamida kama tadapi na sthtu mukhendo puro lvaymbunimagnayauvanagajasyvaimi kumbhadvayam // MSS_6841-1 udbhinnayauvanamanohararpaobh- sabhvitbhinavabhogamanobhavnm / MSS_6841-2 ed tvadupadeavivarjitn mtarbhavanti nahi nma samhitrth // MSS_6842-1 udbhinnasttvikavikrapariplavni sadyastirasktamanobhavavedanni / MSS_6842-2 tanvi tvada gaparirambhasukhmtni prdurbhavantu punargatajvitni // MSS_6843-1 udbhinnastanakumaladvayamura kicit kapolasthal limpatyeva madhkakntiradhara samugdhalakmmaya / MSS_6843-2 pratysdati yauvane mgada ki cnyadvirbhaval lvaymtapa kalepalaahacchya vapurvartate // MSS_6844-1 udbhinnastabakvatasasubhag pre khanmarunnartit pupodgrapargapulalasatpatrapraka tvia / MSS_6844-2 gambhrakramapacamonmadapikadhvnocchaladgtaya pratyujjvitamanmathotsava iva krantyam bhruha // MSS_6845-1 udbhinn kalakahakahakuhart karmtasyandin hdy yadyapi mrdavaikavasati s kkalhukti / MSS_6845-2 anyastanvi tathpi te triayanapluasya jvrpaa paceorucitaprapacitarasa pkcita pacama // MSS_6847-1 udbheda pratipadya pakvabadarbhva sametya kramt pungktimpya pgapadavmruhya bilvariyam / MSS_6847-2 labdhv tlaphalopam ca lalitmsdya bhyo'dhun cacatkcanakumbhajmbhaamibhvasy stanau bibhrata // MSS_6848-1 udbhrntabhekakulakrajale tage ko'pyasti nma yadi nnyagatirbakoa / MSS_6848-2 utphullapadmasurabhi sarsi hitv na sthtumarhati bhavniha rjahasa // MSS_6849-1 udyacchat dhuramakpurunurp gantavyamjinidhanena pitu path v / MSS_6849-2 cchidya v svajananjanalocanebhyo neyo may ripuvadhnayanni bpa // MSS_6850-1 udyajjvlvalbhirvaramiha bhuvanaploake havyavhe ra gadvcau pravia jalanidhipayasi grhanakrkule v / MSS_6850-2 sagrme vriraudre vividhaarahatnekayodhapradhne no nrsaukhyamadhye bhavaatajanitnantadukhaprave // MSS_6851-1 udyacha taruabhskaraknticaura sparena takarallitay pradoe / MSS_6851-2 jto'rdhasuptanalinpriyay salajja putvampa rabhasdiva manmathrta // MSS_6852-1 udyata astramlokya vida yti vihvala / MSS_6852-2 jvana prati satrsto nsti mtyusama bhayam // MSS_6853-1 udyatamekahastacaraa dvityakararecita suvinata vaamda gavdyamadhura vicitrakaranvita bahu vidham / MSS_6853-2 madrakametadadya subhagair vidagdhagaticeitai sulalitair ntyasi vibhramkulapada viviktarasabhvita aimukhi // MSS_6854-1 udyatasya para hantu stabdhasya vivaraiia / MSS_6854-2 patana jyate'vayam kcchrea punarunnati // MSS_6855-1 udyatasya hi kmasya prativdo na asyate / MSS_6855-2 api nirmuktasa gasya kmaraktasya ki puna // MSS_6856-1 udyatsirnpo yatra tatraiva dhanarakaam / MSS_6856-2 kaakkulakhyy lagna ghti no phalam // MSS_6857-1 udyateta yathakti na prasajyeta jtucit / MSS_6857-2 sdhyn siddhyasiddh yan niyaty niyate kte // MSS_6858-1 udyatevapi astreu dto vadati nnyath / MSS_6858-2 sadaivvadhyabhvena yathrthasya hi vcaka // MSS_6859-1 udyatevapi astreu yathokta sana vadet / MSS_6859-2 rgpargau jnyd divaktraviceitai // MSS_6860-1 udyatkarakaravla akatimiradhvasane mahnipua / MSS_6860-2 kalkiharirva pyd apyata kalinintottha // MSS_6861-1 udyattrdhinthadyutihtipaava sndrasindrao rmadvetaatuapratibhaabaava padmargtirg / MSS_6861-2 drdnamrakamracchaviravikiraareikirmritnt gujpujnurgadviguitamahasa pntu k ghribhsa // MSS_6862-1 udyattruyavruyatiayitamadocchvsacruyat va prodacatpacabapracuraruciradkcacarkaprapace / MSS_6862-2 mandarcandramste sati sutanu mukhe procchvasattandramste hna obhbhirambhoruhamapi rajanau naiti rambhoru hsam // MSS_6863-1 udyatsaurabhagarbhanirbharamiladvl kurarmto mkandnavalokya ya pratidia snandamutkjita / MSS_6863-2 tnevdya phalay pariraalluhkakkval- vclnupalabhya kokilayuv jta sa vcayama // MSS_6864-1 udyadgandhaprabandh paramasukharas kokillpajalp pupasraksaukumry kusumaaravadh rpato nirjayantm / MSS_6864-2 saukhya sarvendriymabhimatamabhita kurvat mnase satsaubhgyllabhante ktasuktava kmin martyamukhy // MSS_6865-1 udyaddusahavittatnavatay baddhvadhne manasy unmrgabhramae'vaasya rabhascchvabhre paribhrmyata / MSS_6865-2 anyo'phitakoaphaluhant sadarit gakater jantorhanta tanoti durgatiama ramynulomyo vidhi // MSS_6866-1 udyadbarhii dardurravapui prkapnthyui cyotadviprui candraru mui sakhe hasadvii prvi / MSS_6866-2 m mucoccakucgrasantatapatadbpkul blik kle klakarlanlajaladavyluptabhsvattvii // MSS_6867-1 udyadbl kurarrdii dii daanairebhirgajn rohanml sugaurairuragapatiphaairatra ptlakukau / MSS_6867-2 asminnkadee vikasitakusum ribhistrak ntha tvatkrtivall phalati phalamida bimbamindo sudhrdram // MSS_6868-1 udyadvidrumakntibhi kisalayaistmr tvia bibhrato bh glvirutai kalairaviadavyhrallbhta / MSS_6868-2 ghranto malaynilhaticalai khsamhairmuhur bhrnti prpya madhuprasa gamadhun matt ivm drum // MSS_6869-1 udyadvilocanahutataidvika- vysagin suradhunpayas sagarbh / MSS_6869-2 bhrjatkalnidhibalkaviobhamn pyjjaghanagha vabhadhvajasya // MSS_6870-1 udyadvivekatapanapraphulle hdaymbuja / MSS_6870-2 viate bhagavadbhaktir aravinda ivendir // MSS_6871-1 udyantu nma subahni mahmahsi candro'pyala bhuvanamaalamaanya / MSS_6871-2 srydte na tadudeti na cstameti yenoditena dinamastamitena rtri // MSS_6872-1 udyantu atamdity udyantu atamindava / MSS_6872-2 na vin vidu vkyair nayatybhyantara tama // MSS_6873-1 udyannda dhanvibhirnihuri sthlnyuccairmaalatva dadhanti / MSS_6873-2 sphlyante krmuki sma kma hastyrohai kujar irsi // MSS_6874-1 udyannitya tvaritas tamo'pagamayati karai samkya / MSS_6874-2 mahitas tadasi sthne mitra pumstva pare klb // MSS_6875-1 udyanneva jagadvistvaraghanadhvntaughamadhvasaya pdanysamaeabhdharaira phtaeu nyadh / MSS_6875-2 dhikktyendumapi riya vyatanuth padmptapadmotkare jved vsarameva v tvamiva yastajjvana jvanam // MSS_6876-1 udyanmahnilavaotthavicitravci- vikiptanakramakardinitntabhtim / MSS_6876-2 ambhodhimadhyamupayti vivddhavela lobhkulo maraadoamamanyamna // MSS_6877-1 udyanmahplamarciml- ilmukhareikarvalbhi / MSS_6877-2 udrabhdraghanndhakra- sabhramucchinnatara cakra // MSS_6878-1 udyama kurute jantur daiva sarvatra kraam / MSS_6878-2 samudramanthanllebhe harirlakm haro viam // MSS_6879-1 udyama kurvat pus phala bhgynusrata / MSS_6879-2 samudramanthanllebhe harirlakm haro viam // MSS_6880-1 udyama kurvat pus phala mrjrakarmavat / MSS_6880-2 janmaprabhti gaurnsti paya pibati nityaa // MSS_6881-1 udyama kalaha kar dytamadyaparastriya / MSS_6881-2 nidr maithunamlasya sevant tu vivardhate // MSS_6882-1 udyama shasa dhairya bala budhi parkrama / MSS_6882-2 aete yasya tihanti tasya devo'pi a kita // MSS_6883-1 udyamasya prasdena dyante vividh kal / MSS_6883-2 ktar eva jalpanti yad bhvya tad bhaviyati // MSS_6884-1 udyamkhynamapara prakrkhynaka tath / MSS_6884-2 samasykhynamapara prahelydipraasanam // MSS_6885-1 udyam labhate siddhim ayogyo'pi sunicitam / MSS_6885-2 anrurgaganasynta praytyeva dine dine // MSS_6885A-1 udyam siddhimpnoti sahyyavikalo'pi cet / MSS_6885A-2 ekacakraratho'nrusto'rko vyoma ghate // MSS_6886-1 udyamena vin rjan na sidhyanti manorath / MSS_6886-2 ktar iti jalpanti yad bhvya tad bhaviyati // MSS_6887-1 udyamena vin rjan na sidhyanti manorath / MSS_6887-2 nahi suptasya sihasya pravianti mukhe mg // MSS_6888-1 udyamena hi sidhyanti kryi na manorathai / MSS_6888-2 nahi suptasya sihasya pravianti mukhe mg // MSS_6889-1 udyame nsti dridrya japyato nsti ptakam / MSS_6889-2 maunena kalaho nsti nsti jgarato bhayam // MSS_6890-1 udyamenaiva kryi sidhyanti na manorathai / MSS_6890-2 nahi suptasya sihasya vianti vadane mg // MSS_6891-1 udyayau drghikgarbhn mukula mecakotpalam / MSS_6891-2 nrlocanacturyaa ksakucita yath // MSS_6892-1 udyallvayalakmvalayitavapu svargavr gannm lee ya pramoda sphurati ca garim yo'mte mdhurm / MSS_6892-2 saurabhya ku kume yat payasi vimalat ypyaho tatsamasta mitraikatrekitu cedabhilaasi tad paya kasya kvyam // MSS_6893-1 udytyeva suhtkula pratibala ytyeva ncaistarm yntyeva yaariya pratidia yntyeva satkrtaya / MSS_6893-2 yenaikena mukhgrapitatanbhtrdrakoiriy sarvcaryamaya sa eva jayati tvatkhagadhrpatha // MSS_6894-1 udyna kaumud gta knt keli suht kath / MSS_6894-2 ktin suktakrta svargabhogo bhuvi sthita // MSS_6895-1 udyna vanabhmaya kusumitairudgandhaya pdapai ail nirjharahsino jaladharaym giri ktrima / MSS_6895-2 nadya srasamrcchitormivalay gharmbhiekspada t karasagamtsurabhayo mitra sarojnil // MSS_6896-1 udynapla kalambuniecannm etasya campakatarorayameva kla / MSS_6896-2 tasmin nidghanihate ghanavri v savardhite tava vthobhayathopayoga // MSS_6897-1 udynamrutoddht ctacampakareava / MSS_6897-2 udarayanti pnthnm aspanto'pi locane // MSS_6898-1 udynasahakrm anudbhinn na majar / MSS_6898-2 deya pathikanr satila saliljali // MSS_6899-1 udynni na sarvad paribhavatrsdivdhysate bhmau nopavianti ye khalu rajasaparkatarkdiva / MSS_6899-2 temapyatipjanyavapu nna piknmiya dhik kaa parapuateti kimapi prc phala karmam // MSS_6900-1 udyneu vicitrabhhojanavidhis tvrtitvra tapa kaupnvaraa suvastramabhita bhikana maanam / MSS_6900-2 sanna maraa ca ma galasama satya samutpadyate t k parihtya hanta vibudhairanyatra ki sthyate // MSS_6901-1 udyne sahakrakorakarasapratyay kokila sthtu vchati cittajanmanpatermitra ca mantr yata / MSS_6901-2 kitu dhv kavijmbhiteu ca pikaprrabdhagneu ca krekreu ca pacamadhvaniu ca rot na vettyantaram // MSS_6903-1 udyoga kayameti hanta sahas jya samujjmbhate mitrasypi ca darana bhavati no ki vnyadcakmahe / MSS_6903-2 yallokasphayat gatamabht tajjvana vyarthat prpta yena dunoti tan mama mano durdaivavad durdinam // MSS_6904-1 udyoga atruvan mitram lasya mitravad viam / MSS_6904-2 viavac cmta vidy sudhvad viama gan // MSS_6905-1 udyoga shasa dhairya buddhi akti parkrama / MSS_6905-2 utsha avidho yasya tasya devo'pi a kate // MSS_6906-1 udyogamedhdhtisattvasatya- tygnurgasthitigauravi / MSS_6906-2 jitendriyatva prasahiut hr prgalbhyamitytmaguapraveka // MSS_6907-1 udyogdanivttasya susahyasya dhmata / MSS_6907-2 chyevnugat tasya nitya r sahacri // MSS_6907A-1 udyognusr lakm krtis tygnusri / MSS_6907A-2 abhysnusr vidy buddhi karmnusri // MSS_6908-1 udyogina puruasihamupaiti lakmr daivena deyamiti kpuru vadanti / MSS_6908-2 daiva nihatya kuru pauruamtmaakty yatne kte yadi na sidhyati ko'tra doa // MSS_6909-1 udyogina karlamba karoti kamallay / MSS_6909-2 anudyogikarlamba karoti kamalgraj // MSS_6910-1 udyogena kte krye siddhiryasya na vidyate / MSS_6910-2 daiva tasya prama hi kartavya paurua sad // MSS_6911-1 udyogena vin naiva krya kimapi sidhyati / MSS_6911-2 nahi suptasya sihasya pravianti mukhe mg // MSS_6913-1 udvartayanty hdaye nipatya npasya dirnyavtad drutaiva / MSS_6913-2 viyogivairt kucayornakh kair ardhendullairgalahastiteva // MSS_6914-1 udvartitamapi bahudh- nuliptamapi candangururasdyai / MSS_6914-2 bhajati tathpi arra daurgandhya tatra ko hetu // MSS_6915-1 udvsayitu vemani saragh kurvanti yanmadhucchattram / MSS_6915-2 durg karoti na kuryur valmkamupadk // MSS_6916-1 udvhropitrdrakatanijapadayo sagatmindumaul- vnamre y sudhorvyadhita kila kal tramevnnaprm / MSS_6916-2 saktnmakatnmamtadganalopdhita pakvabhvn nnrthairannapr praatajanatate pratmtanotu // MSS_6917-1 udvijante yath sarpn nardantavdina / MSS_6917-2 dharma satya paro loke mla svargasya cocyate // MSS_6918-1 udvkya priyakarakumalpaviddhair vakojadvayamabhiiktamanyanry / MSS_6918-2 ambhobhirmuhurasicadvadhramard tmya pthutaranetrayugmamuktai // MSS_6919-1 udvttadaityaptanpatikahapha- cchedocchaladbahalaoitaoadhram / MSS_6919-2 cakra kriydabhimatni harerudra- digdhadruanabha riyamudvahad va // MSS_6920-1 udvttastanabhra ea tarale netre cale bhrlate rgdhikyatamohapallavadala kurvantu nma vyathm / MSS_6920-2 saubhgykarapa ktikeva likhit pupyudhena svaya madhyasth hi karoti tpamadhika romval kena s // MSS_6921-1 udvttastanabhrabha guramuro notkacuka krit sayogastu yath tatheti sakal nv na visrasit / MSS_6921-2 bhya sagama vayo kva nu bhavedeva ca nollpit sabhrntatvaritena bhtasuratenaiva vaya vacit // MSS_6922-1 udvega janayanti sacitavavyptjiropntak prta rakurapujatalatimbturvi l / MSS_6922-2 grm gomayadhmasatatiparikliruamarubhir vddhai kuyanivtalnanibhtairabhyarthyamntap // MSS_6922A-1 udvegasya nivraya duritacchedya puyptaye pnya ravamtasya dhtaye kasmaicidrticchide / MSS_6922A-2 ucchvsa puruottamcyuta hare govinda nryaa rvats ka mukunda ka kamalknteti vcya muhu // MSS_6923-1 udvejanyo bhtn nasa ppakarmakt / MSS_6923-2 traymapi loknm varo'pi na tihati // MSS_6924-1 udvejayati tkena mdun paribhyate / MSS_6924-2 tasmd yathrhato daa nayet pakamanrita // MSS_6925-1 udvejayati tkena mdun paribhyate / MSS_6925-2 daena npatis tasmd yuktadaa praasyate // MSS_6926-1 udvejayati daridra paramudry jhaatkra / MSS_6926-2 ghapatiratimility ka kaarvo yath jram // MSS_6927-1 udvejayati bhtni daapruyavn npa / MSS_6927-2 bhtnyudvejyamnni dviat ynti sarayam // MSS_6928-1 udvejayati bhtni yasya rja kusanam / MSS_6928-2 sihsanaviyuktasya tasya kipra kusanam // MSS_6929-1 udvejayatya gulipribhgn mrge ilbhtahime'pi yatra / MSS_6929-2 na durvaharoipayodharrt bhindanti mand gatimavamukhya // MSS_6930-1 udveya svayameva lekhamuditaprasvedakamp gulis tasmin sekaviluptaeaithila dv lipiprakramam / MSS_6930-2 etat kinnu hatsmi saprati da tasyaivamsdaya bpo hanta karasya kampitamida hanteti s roditi // MSS_6931-1 udvohu kanakavibhanyaakta sadhrc valayitapadmanlastra / MSS_6931-2 rhaprativanitkakabhra sdhyo gururabhavad bhujastaruy // MSS_6932-1 unnata padamavpya yo laghur helayaiva sa patediti bruvan / MSS_6932-2 ailaekharagato datkaa crumrutadhuta patatyadha // MSS_6933-1 unnata mnasa yasya bhgya tasya samunnatam / MSS_6933-2 nonnata mnasa yasya bhgya tasysamunnatam // MSS_6934-1 unnata sadanamuccakairhayo mkika dadhi saarkara paya / MSS_6934-2 ymin aikal sukomal labhyate kathamanarcite ive // MSS_6935-1 unnata prollasaddhra klgurumalmasa / MSS_6935-2 payodharabharastanvy ka na cakre'bhiliam // MSS_6936-1 unnataghanamadhyagata nirguamapi suradhanu obhm / MSS_6936-2 tena mahadbhi ska savsa prrthyate vijai // MSS_6937-1 unnatadakiapak bhakyamukh vihitaprthivanind / MSS_6937-2 tr tarumadhigacchati tadyacchati vchitdadhikam // MSS_6938-1 unnatn suvan dvaidha tvanna jyate / MSS_6938-2 yvat kuhradhreva yoid viati nntaram // MSS_6939-1 unnatvanatabhvavattay candrik satimir gireriyam / MSS_6939-2 bhaktibhirbahuvidhbhirarpit bhti bhtiriva mattadantina // MSS_6940-1 unnateu aina prabh sthit nimnasarayapara nitama / MSS_6940-2 nnamtmasad prakalpit vedhasaiva guadoayor gati // MSS_6941-1 unnato'pi viado'pi komalo'py adya jyaharaakamo'pi ca / MSS_6941-2 antarujjvalaguo'pi nirdhanas tlaririva yti lghavam // MSS_6942-1 unnatyai namati prabhu prabhughn drau bahistihati svadravyavyayamtanoti jaadhrgmivittay / MSS_6942-2 prn pritumeva mucati rae klinti bhogecchay sarva tad vipartameva kurute tndhadk sevaka // MSS_6943-1 unnamayya sakacagrahamsya cumbati priyatame hahavtty / MSS_6943-2 hu hu muca mama meti ca manda jalpita jayati mnadhany // MSS_6944-1 unnamitaikabhrlatam nanamasy padni racayanty / MSS_6944-2 kaakitena prathayati mayyanurga kapolena // MSS_6945-1 unnamya dra muhurnamantya knt lathbhtanitambajy / MSS_6945-2 dolvilsena jitaramatvt prakarampu puruyiteu // MSS_6946-1 unnamyonnamya tatraiva daridr manorath / MSS_6946-2 patanti hdaye vyarth vidhavstrstan iva // MSS_6947-1 unnamrasvapayodharntarapayodhrbhirnandi sa cacadblakalpakn kalagiro mugdhn nav ghrikramn / MSS_6947-2 tvayydhya ikhaina iva iva prv sampti gat teu tva tu araccharrucalit jtsi dhautsivat // MSS_6948-1 unnayati nbhinimnn muktvalipi romarjinalam / MSS_6948-2 smaraabara stanabhdhara- nipatattarunkipakibandhya // MSS_6949-1 unnidrakandaladalntaralyamna- gujanmadndhamadhupe navameghakle / MSS_6949-2 svapne'pi ya pravasati pravihya knt tasmai viarahitya namo vya // MSS_6950-1 unnidrakokanadareupia git g gyanti maju madhup ghadrghiksu / MSS_6950-2 etaccaksti ca ravernavabandhujva- pupacchadbhamudaycalacumbi bimbam // MSS_6951-1 unnidrat matsyasagandhit ca pravlahni sapipliktvam / MSS_6951-2 tvagbhraand vriktdajrt tarorbhavet tatra cikitsanyam // MSS_6952-1 unnidrapriyakamanorama ramay sareje sarasi vapu prakameva / MSS_6952-2 yuktn vimalatay tiraskriyyai nkrmannapi hi bhavatyala jalaugha // MSS_6953-1 unnidrea maydya cintitamabhdyatrvatr harer khyt daa krtito'si na katha tatra tvamekdaa / MSS_6953-2 tviccritramagocara kavigir jnannapi kmpate na prastaumi bhayena bhratakave kastda vakyati // MSS_6954-1 unnto bhavabhtin pratidina be gate ya pur yacra kamalyudhena sucira yengamat keaa / MSS_6954-2 ya rvkpatirjapdarajas saparkaptacira diy lghyaguasya kasyacidasau mrga samunmlati // MSS_6955-1 unmagnacacalavanni vanpagnm ynasaikatatara gaparapari / MSS_6955-2 nimnvaiasalilni mano haranti rodhsi hasapadamudritakardamni // MSS_6956-1 unmajjanmakara ivmarpagy vegena pratimukhametya banady / MSS_6956-2 gv kanakailnibha bhujbhym jaghne viamavilocanasya vaka // MSS_6957-1 unmatta kaakiphalapratiyogibuddhy vaira vthaiva kurue panasena srdham / MSS_6957-2 santo hasanti na bhajanti bhajanti cet tv bhrnt bhavanti sahas na punarbhajanti // MSS_6958-1 unmatta dhrta taruendunivsayogye sthne picapatin viniveito'si / MSS_6958-2 ki kairavi vikasanti tama prayti candropalo dravati vrdhirupaiti vddhim // MSS_6959-1 unmattapremasarambhd rabhante yada gan / MSS_6959-2 tatra pratyhamdhtu brahmpi khalu ktara // MSS_6960-1 unmattamsdya hara smaraca dvvapyasm mudamudvahete / MSS_6960-2 prva paraspardhitay prasna nna dvityo virahdhidnam // MSS_6961-1 unmattn ca y gth in yacca bhitam / MSS_6961-2 striyo yacca prabhante tasya nsti vyatikrama // MSS_6962-1 unmattn bhuja gn madyapn ca dantinm / MSS_6962-2 str rjakuln ca vivasanti gatyua // MSS_6963-1 unmattn bhuja gn gi astrapinm / MSS_6963-2 vivso naiva kartavya stru rjakuleu ca // MSS_6964-1 unmadatay kaycit kadcidapathapravttamapi puruam / MSS_6964-2 sadya suhdupadea siriva karia nivarttayati // MSS_6965-1 unmdagadgadagiro madavihvalk bhrayannijapraktaya ktamasmaranta / MSS_6965-2 aivaryasdhurasapnavighramn ke nma na pratipada puru skhalanti // MSS_6966-1 unmdameke puyanti yntyanye dviat vaam / MSS_6966-2 dsyameke ca gacchanti paremarthahetun // MSS_6967-1 unmlattrivaltara gavalay prottu gapnastana- dvandvenodyatacakravkamithun vaktrmbujodbhsin / MSS_6967-2 kntkradhar nadyamabhita krray neyate sasrravamajjana yadi tato drea satyajyatm // MSS_6968-1 unmlatpulaka viloladalaka svidyatkapolasthala bhrmyatkualamkulkulalasatstkramudyatkaram / MSS_6968-2 kicitkucadudacitabhru vilasaccola galannvika syd bhyo'pi kad madkuladorbimbdharsvdanam // MSS_6969-1 unmlatpulak kurea nivilee nimeea ca krktavilokite'dharasudhpne mudh narmabhi / MSS_6969-2 nandbhigamena manmathakalyuddhe'pi yasminnabht pratyho na tayorbabhva suratrambha priyabhvuka // MSS_6970-1 unmlatyuras gulinicit nirda bha sollsoasi lolay sumanas skty manohri / MSS_6970-2 ayymetya mdu madyakavitevmbhojinnyik kasypyunnataprvapuyatapasa kaha samli gati // MSS_6971-1 unmlatguapkatantulatay rajjv bhramrarjayan dnntarutaarkarcalamatha svenmtndh smara / MSS_6971-2 navymikurasodadheryadi sudhmutthpayet s bhavaj jihvy ktimhvayeta param matkarayo pram // MSS_6972-1 unmladyauvansi priyasakhi viam reayo ngar tasmt ko'pi tvaydyaprabhti na sahas samukha vkaya / MSS_6972-2 yvac candrrkameka patiratiayitaraddhay sevitavya kartavy rparak vacasi na hdaya deyamasmadvidhnm // MSS_6973-1 unmladrasabindugandhakusumvallyo vasantodaye knt komalapallav kati kati krvane santi na / MSS_6973-2 saubhgyaikanidhe rasla tadapi rmajarlinas tvatto'nyatra ca kutracin madhukarare na virmyati // MSS_6974-1 unmladvadanendukntivisarairdra samutsrita bhagna pnakucasthalasya ca ruc hastaprabhbhirhatam / MSS_6974-2 etasy kalavikakahakadalkalpa milatkautukd aprptbhimukha rueva sahas keeu lagna tama // MSS_6975-1 unmlanti kiyanti v na kusumnyuadyuterudgame tattvetvati bandhurityatisakhtydityaknteti ca / MSS_6975-2 krti dattavat trilokaviditmeva kavnma ki ktveyamapkarotu janu koypi nlkin // MSS_6976-1 unmlanti nakhairlunhi vahati kaumcalenvu krknanamvianti valayakvai samuttrsaya / MSS_6976-2 ittha vajuladakinilakuhkahu saketika- vyhr subhaga tvadyavirahe tasy sakhn mitha // MSS_6977-1 unmlanti ninicaravadhtproccanmntrik sya slasasuptapa kajavanaprodbodhavaitlik / MSS_6977-2 phullatpa kajakoagarbhakuharaprodbhtabh gval- jha krapraavopadeaguravas tvradyuteraava // MSS_6978-1 unmlanti mlakomalaruco rjvasavartik- savartavratavttaya katipaye pyabhno kar / MSS_6978-2 apyusrairdhavalbhavatsu giriu kubdho'yamunmajjat viveneva tamomayo nidhirapmahnya phenyate // MSS_6979-1 unmlannayanntakntilaharniptayo kevald moddavadhrayavapuo kntsakhena kaam / MSS_6979-2 yatkarotpalayo sthitena bhavat kicit samudgujita bhrtastihati kutra tat kathaya me knta priyy mukham // MSS_6980-1 unmlanmairamijlajailacchya raatka kaa bibhrastava deva vairikadanakrkahora kara / MSS_6980-2 tyaktv sayati jvitni ripavo ye svargamrge gats tnkraumivvivea rabhasc caadyutermaalam // MSS_6981-1 unmlanmadhugandhalubdhamadhupavydhtact kura- kratkokilakkalkalaravairudgrakarajvar / MSS_6981-2 nyante pathikai katha kathamapi dhynvadhnakaa- prptaprasamsamgamarasollsairam vsar // MSS_6982-1 unmlanmukulakarlakundakoa- pracyotadghanamakarandagandhabandho / MSS_6982-2 tmatpracalavilocan nat gm lin gan pavana mama sp gama gam // MSS_6983-1 unmlayanti kusumni manorami ke nma ntra tarava samayocitni / MSS_6983-2 kasyeda kathaya dohadamasti tasya ydkvinirmitamaokamahruhasya // MSS_6984-1 unmlalllanlotpaladaladalanmodamedasvipra- kroakradvijlgarududitamarutsphlavclavci / MSS_6984-2 etenkhni khnivahanavaharitparapradruml- vylhopntantavyathapathikad dattargastaga // MSS_6985-1 unmlita tlikayeva citra sryubhirbhinnamivravindam / MSS_6985-2 babhva tasycaturaraobhi vapurvibhakta navayauvanena // MSS_6986-1 unmlyki sakhrna payasi na cpyukt dadsyuttara no vetsdamatra nedamim nymavasth gat / MSS_6986-2 talpdyakara kapajaramida jvena lipta man mucant kimu kartumicchasi kuru premnyadegate // MSS_6987-1 unmukulitdharapue bhtikaatrsamlitrdhki / MSS_6987-2 dhmo'pi neha virama bhramaro'ya vasitamanusarati // MSS_6988-1 unmuktakacukatayeyamudraknti astrva ambarariporapantako / MSS_6988-2 raktvakuhanaparacitpidhn sadhymbuvhakaliteva a karekh // MSS_6989-1 unmuktakramahrimeruikhart krmantamanyo dhara ko'tra tv arabhkiorapariaddhaureya dhartu kama / MSS_6989-2 tasmd durgama gala ghanakaldurllittman vraja tvadvsya sa eva krakanakajyotsno gir pati // MSS_6990-1 unmuktamnakalah ramadhva dayitnvit / MSS_6990-2 itva madhurlp kokil jagadur jann // MSS_6991-1 unmuktbhirdivasamadhun sarvatastbhireva svacchybhirniculitamiva prekyate vivametat / MSS_6991-2 paryanteu jvalati jaladhau ratnasnau ca madhye citr gya ramayati tamastomall dharitr // MSS_6992-1 unmucya svajannupekya tavat prnapi preyasas trtv dustaramarava ca vaija prpt paray / MSS_6992-2 vsaiste vinivartit pratibhayai svastho bhavtapara tva v kevalama gama gamuraga vylimpa gandhadravai // MSS_6993-1 unmudrktavivavismayabharaistattanmahrghairguair durgdhe hdaymbudhau tava bhaven na sktiga g yadi / MSS_6993-2 vivavitramata ginghanarasasyandinyamandadhvanir ga gsgarasagama punarivprva samunmlati // MSS_6994-1 unmlitlnavilbhanbhi chinnaskhalacch khalaromarji / MSS_6994-2 mattasya seya madanadvipasya prasvpavaproccakucstu vstu // MSS_6995-1 unmlya sitakestu mle mule ca tatkipet / MSS_6995-2 tata ke prajyante k kautukakria / MSS_6995-3 yukty prvoktay yujyn mea gpaya sudh // MSS_6996-1 unmlylnabhmruhamatitarasotkhait vitnny- karannea pdairmadajalakalua kiptanakatramla / MSS_6996-2 udabhightairnabhasi vidalayan pukarvartakdn dhvatydhtamrdh harimabhirabhasd devaputra karndra // MSS_6997-1 unma kucasmni patramakara dv hahli gant kopo mstu punarlikhmyamumiti smere ragh vare / MSS_6997-2 koperuito'ruptadalita prem ca vistrito datto maithilakanyay diatu na kema kak kura // MSS_6998-1 unmapatr lulitlaknt kaheu lagn jaghana spanta / MSS_6998-2 kucasthalvhatimdadhn gat vadhn priyat jalaugh // MSS_6999-1 unmea yo mama na sahate jtivair niym indorindvaradalad tasya saundaryadarpa / MSS_6999-2 nta nti prasabhamanay vaktrakntyeti harl lagn manye lalitatanu te pdayo padmalakm // MSS_7000-1 upakarotyapakto hyuttamo'pyanyathdhama / MSS_7000-2 madhyama smyamanvicched apara svrthatatpara // MSS_7001-1 upakartdhikrhya svpardha na manyate / MSS_7001-2 upakra dhvajktya sarvameva vilumpati // MSS_7002-1 upakartu priya vaktu kartu snehamanuttamam / MSS_7002-2 sajjann svabhvo'ya kenendu iirkta // MSS_7003-1 upakartu yath svalpa samartho na tath mahn / MSS_7003-2 prya kpast hanti satata na tu vridhi // MSS_7004-1 upakartu ktaghnasypy ubhayoriyat bhid / MSS_7004-2 sadyo hi vismaratydya kta pact tu pacima // MSS_7005-1 upakartu sthira dravya yatnas tatklasabhava / MSS_7005-2 kimasti tlavntasya mandamrutasagraha // MSS_7006-1 upakartumanupakartu priyi kartu ktnyanusmartum / MSS_7006-2 vinipatitcoddhartu kulnvitnmucitametat // MSS_7007-1 upakartumapraka kantu nynevaycita dtum / MSS_7007-2 abhisadhtu ca guai ateu kecid vijnanti // MSS_7008-1 upakartrri sadhir na mitrepakri / MSS_7008-2 upakrpakrau hi lakya lakaametayo // MSS_7009-1 upakra suhdvarge yo'pakra ca atruu / MSS_7009-2 nmegho varati prjas tasyecchanti sadonnatim // MSS_7010-1 upakra smarantastu ktajatvavaavad / MSS_7010-2 padavmupakart ynti nicetan api // MSS_7011-1 nirvamanu nirvti tapana tapanopala / MSS_7011-2 indumindumai ki ca uyantamanu uyati // MSS_7012-1 upakra paro dharma paro'rtha karmanaipuam / MSS_7012-2 ptre dna para kma paro moko vitat // MSS_7013-1 upakrakamyaterbha prasava karmaphalasya bhria / MSS_7013-2 anapyi nibarhaa dvi na titiksamamasti sdhanam // MSS_7014-1 upakraghtena atru atrumuddharet / MSS_7014-2 pdalagna karasthena kaakeneva kaakam // MSS_7015-1 upakrapara pravara pratyupakra karoti madhyastha / MSS_7015-2 ncastadapi na kurute upakrvad bhavati atru sa // MSS_7016-1 upakrapara svabhvata satata sarvajanasya sajjana / MSS_7016-2 asatmania tathpyaho guruhdrogakar tadunnati // MSS_7017-1 upakrapradhna syd apakrapare'pyarau / MSS_7017-2 sapadvipatsvekaman hetvryet phale na tu // MSS_7018-1 upakraphala mitram apakro'rilakaam / MSS_7018-2 ... ... ... ... ... ... ... ... ... ... // MSS_7019-1 upakrameva tanute vipadgata sadguo nitarm / MSS_7019-2 mrcch gato mto v nidarana prado'tra rasa // MSS_7020-1 upakraatenpi ghyate kena durjana / MSS_7020-2 sdhu samnamtrea bhavatyevtmavikray // MSS_7021-1 upakraatenpi dnaicpi suvistarai / MSS_7021-2 llant prtiprvcca na grhyo bhaginsuta // MSS_7022-1 upakracpakro yasya vrajati vismtim / MSS_7022-2 pahdayasysya jvattyabhidh mudh // MSS_7023-1 upakrcca lokn nimittnmgapakim / MSS_7023-2 bhayllobhcca mrkh maitr syd darant satm // MSS_7024-1 upakrdte'pyu mitra reyasi tihati / MSS_7024-2 mitravn sdhayatyarthn dusdhynapyandart // MSS_7025-1 upakrya na jta sapadi sujta kva jtavaire'pi / MSS_7025-2 grsayati grasto'pi drohiamamtni rohiramaa // MSS_7026-1 upakrya y pus na parasya na ctmana / MSS_7026-2 patrasacayasabhrai ki tay bhravidyay // MSS_7027-1 upakriamapi pjya hanti mahnta khalo'trapo'vasare / MSS_7027-2 dhadyumno madhye- vra hatavn guru ntam // MSS_7028-1 upakrii vike anai kedravrii / MSS_7028-2 snukroatay lir abht purav mukha // MSS_7029-1 upakrii virabdhe uddhamatau ya samcarati ppam / MSS_7029-2 ta janamasatyasadha bhagavati vasudhe katha vahasi // MSS_7030-1 upakrii vtamatsare v sadayatva yadi tatra ko'tireka / MSS_7030-2 ahite sahasparddhalabdhe sagha yasya mana sat sa dhurya // MSS_7031-1 upakriu ya sdhu sdhutve tasya ko gua / MSS_7031-2 apakriu ya sdhu sa sdhu sadbhirucyate // MSS_7032-1 upakre ktajatvam apakre ktaghnat / MSS_7032-2 viayasya guvetau kartu syt viparyayau // MSS_7033-1 upakrea dyante na sahante'nukampitm / MSS_7033-2 patsvapi durrdhy nityadukh manasvina // MSS_7034-1 upakrea ncnm apakro hi jyate / MSS_7034-2 payapna bhujagn kevala viavardhanam // MSS_7035-1 upakrea vrastu pratikrea yujyate / MSS_7035-2 aktajo'pratikto hanti sattvavat mana // MSS_7036-1 upakryopakritva dre cet s hi mitrat / MSS_7036-2 pupavantau kimsannau paya kairavapadmayo // MSS_7037-1 upakta bahu tatra kimucyate sujanat prathit bhavat param / MSS_7037-2 vidadhaddameva sad sakhe sukhitamssva tata arad atam // MSS_7038-1 upaktamanena sutarm ityasatmasti na kvacidapek / MSS_7038-2 hotu svahastamrita udvahato'gnir dahatyeva // MSS_7039-1 upaktavatpyanrye nvasitavya ktipriyo'smti / MSS_7039-2 payaspi siktamlo bhavati hi madhuro na picumanda // MSS_7040-1 upaktavat rratnbhy hare ailekhay manasijaripo pyepyaeadivaukasm / MSS_7040-2 kathamitarath tena stheya yaobharamanthara yadi na mathanysa dhra saheta payonidhi // MSS_7041-1 upaktireva khaln doasya garyaso bhavati hetu / MSS_7041-2 anuklcaraena hi kupyanti vydhayo'tyartham // MSS_7042-1 upaktishasikatay katimapi gaayanti no guina / MSS_7042-2 janayanti hi praka dpaikh sv gadhena // MSS_7043-1 upaktya bhavanti drata parata pratyupakraa kay / MSS_7043-2 iyameva hi sattvalin mahat kpi kahoracittat // MSS_7044-1 upakrama vchitamu kuryd dtopaynt kriyamasadhi / MSS_7044-2 sa ced visadhi sa tu tatra caika kto bhavatytmasamucchrayaca // MSS_7045-1 upaghavelamalaghrmibhujai saritmacukubhadadhamapi / MSS_7045-2 rajankara kimiva citramado yadurgi gaamana galaghum // MSS_7046-1 upaghati davadahane tribhuvanadhanymaraynm / MSS_7046-2 mrt ivndhakr pratidiamapaynti ksarvalaya // MSS_7047-1 upacaritpyatimtra payavadh kasapada pusa / MSS_7047-2 ptayati da vrajata sphay paridhnamtre'pi // MSS_7048-1 upacarit hariada sajjanagohu mirit vca / MSS_7048-2 carita klamanamadavana na vidhe kuildapi trsa // MSS_7049-1 upacra kartavyo yvadanutpannasauhd puru / MSS_7049-2 utpannasauhdnm upacra kaitava bhavati // MSS_7050-1 upacravidhijo'pi nirdhana ki kariyati / MSS_7050-2 nira kua ivrho mattadviradamrdhani // MSS_7051-1 upacrnunayste kitavasyopekit sakhvacas / MSS_7051-2 adhun nihuramapi yadi sa vadati kalikaitavd ymi // MSS_7052-1 upacitvayav ucibhi kaair alikadambakayogamupeyu / MSS_7052-2 sadakntiralakyata majar tilakajlakajlakamauktikai // MSS_7053-1 upaciteu parevasamarthat vrajati klavad balavnapi / MSS_7053-2 tapasi mandagabhastirabhumn nahi mahhimahnikaro'bhavat // MSS_7054-1 upacchandypi dtavya baline ntimicchat / MSS_7054-2 samlameva gndhrir aprayacchan gata kayam // MSS_7055-1 upajapynupajaped budhyetaiva ca tatktam / MSS_7055-2 yukte ca daive yudhyeta jayaprepsurapetabh // MSS_7056-1 upajpa ktastena tnkopavatastvayi / MSS_7056-2 u dpayitlpo'pi sgnnedhnivnila // MSS_7057-1 upajpacirrodho'vaskandas tvrapauruam / MSS_7057-2 durgasya la ghanopy catvra kathit ime // MSS_7058-1 upajpasahn vila ghayan sa vidht npatn mahoddhata / MSS_7058-2 sahate na jano'pyadhakriy kimu lokdhikadhma rjakam // MSS_7059-1 upajpahtasvmisnehasmni parrayam / MSS_7059-2 maule vchati mediny patyu pto na saaya // MSS_7060-1 upajvati sma satata dadhata parimugdhat vaigivoupate / MSS_7060-2 ghanavthivthimavatravato nidhirambhasmupacayya kal // MSS_7061-1 upajvy hat kany svrthe pkakriy hat / MSS_7061-2 drabhikhato yga kpaasya hata dhana // MSS_7062-1 upatpyamnamalaghimabhi vasitai sitetarasarojada / MSS_7062-2 dravat na netumadhara kamate navangavallidalargarasa // MSS_7063-1 upadiati lokavtta vitarati vitta vinodayati cittam / MSS_7063-2 uttambhayati mahattva vidy hdy surjaseveva // MSS_7064-1 upadea vidu uddha santas tamupadeina / MSS_7064-2 ymyate na yumsu ya kcanamivgniu // MSS_7065-1 upadeapradt nar hitamicchatm / MSS_7065-2 parasminnihaloke ca vyasana nopapadyate // MSS_7066-1 upadeo na dtavyo yde tde nare / MSS_7066-2 paya vnaramrkhea sugh nirghkt // MSS_7067-1 upadeo hi mrkh krodhyaiva amya na / MSS_7067-2 payapna bhuja gn viyaivmtya na // MSS_7068-1 upadeo hi mrkh prakopya na ntaye / MSS_7068-2 payapna bhuja gn kevala viavardhana // MSS_7069-1 upadranumant ca bhart bhokt mahevara / MSS_7069-2 paramtmeti cpyukto dehe'smin purua para // MSS_7070-1 upadhodhit samyag hamn phalodayam / MSS_7070-2 te'sya sarva parkeran snurg ktktam // MSS_7071-1 upetya dhyate yasmd upadheti tata smt / MSS_7071-2 upya upadh jey taymtyn parkayet // MSS_7072-1 ... ... ... / MSS_7072-2 upadhitrayauddhito'sya ki kanakasyeva para parkaam // MSS_7073-1 upadhivasatipin ghate no viruddhs tanuvacanamanobhi sarvath ye munndr / MSS_7073-2 vratasamitisamet dhvastamohaprapac dadatu mama vimukti te hatakrodhayodh // MSS_7074-1 upanatabhaye yo yo mrgo hitrthakaro bhavet sa sa nipuay buddhy sevyo mahn kpao'pi v / MSS_7074-2 karikaranibhau jyght kau mahstraviradau valayaracitau strvad bh ktau na kirin // MSS_7075-1 upanatamatipuyacayai sapra rakita ca yatnena / MSS_7075-2 sapadi vipadi tra bhavati nidhna ca mitra ca // MSS_7076-1 upanadipuline mahpala pavanasamucchaladekapattrapi / MSS_7076-2 davadahanavinaajvitn salilamivaia dadti pdapnm // MSS_7077-1 upanayati kapole lolakarapravla- kaamukulanivendolanavyptnm / MSS_7077-2 parimalitaharidrn saprati dvvin navanakhapadatiktntapa svedabindn // MSS_7078-1 upanayanavivhvutsavaikapradhnau kalivibhavata e klabhednabhij / MSS_7078-2 vijahati na kadcid vedaphaikayogye vayasi ca yavannvcanbhysamete // MSS_7079-1 upanayati masi pattra ceda likhmi kimatra v tvamiti vinayabhrao yya tviti praayakati / MSS_7079-2 suhditi m nthetyna npeti taasthat kathamiti tata sadeavyo may yadunandana // MSS_7080-1 upaniada paript gtpi na hanta matipatha nt / MSS_7080-2 tadapi na h vidhuvadan mnasasadand bahiryti // MSS_7081-1 upanihitahalsrgaladvramrt paricakitapurandhrsritbhyarabham / MSS_7081-2 pavanarayatiracrvridhr pratcchan viati valita ga pmargramuk // MSS_7082-1 upantantinauka sasravikravrivanysu / MSS_7082-2 satpuruakaradhras trayati jann bahneka // MSS_7083-1 upanya kalamakuava kathayati sabhayacikitsake halika / MSS_7083-2 oa somrdhanibha vadhstane vydhimupajtam // MSS_7084-1 upanya priyamasamaya- vida ca me dagdhamnamapanya / MSS_7084-2 narmopakrama eva kaade dtva calitsi // MSS_7085-1 upanya yannitambe bhujagamuccairalambi vibudhai r / MSS_7085-2 eka sa mandaragiri sakhi garima samudvahatu // MSS_7086-1 upanetumunnatimateva diva kucayoryugena taras kalitm / MSS_7086-2 rabhasotthitmupagata sahas parirabhya kacana vadhmarudhat // MSS_7087-1 upapattibhiramln nopadeai kadarthit / MSS_7087-2 svasavedanasavedyasr sahdayoktaya // MSS_7088-1 upapanna nanu iva saptasvageuyasya me / MSS_7088-2 daivn mnu ca pratihart tvampadm // MSS_7089-1 upaparisara godvary parityajatdhvag saraimaparo mrgas tvad bhavadbhirihekyatm / MSS_7089-2 iha hi vihito raktoka kaypi hatay caraanalinanysodacannavkurakacuka // MSS_7090-1 upapradna sntva v bheda kle ca vikramam / MSS_7090-2 yoga ca rakasm reha tvubhau ca naynayau // MSS_7091-1 upaprkrgra prahiu nayane tarkaya mang anke ko'ya galitaharia takiraa / MSS_7091-2 sudhbaddhagrsairupavanacakorairanust kira jyotsnmacch navalavalapkapraayinm // MSS_7092-1 upaplavo'sau kimu rjaputr jyotsndravo'svuta vajrapta / MSS_7092-2 ala tay saiva hi jvita me dhi mmaha v caritrtha eka // MSS_7093-1 upapluta ptumado madoddhatais tvameva vivabhara vivamie / MSS_7093-2 te rave klayitu kameta ka kaptamaskamalmasa nabha // MSS_7094-1 upabarhamambujado nija bhuja viracayya vaktramapi gaamaale / MSS_7094-2 nijasakthi sakthini nidhya sdara svapiti stanrpitakarmbujo yuv // MSS_7095-1 upabhukta yath vsa srajo v mdit yath / MSS_7095-2 eva rjyt paribhraa samartho'pi nirarthaka // MSS_7096-1 upabhuktakhadiravaka- janitdharargabhagabhayt / MSS_7096-2 pitari mte'pi na vey roditi h tta tteti // MSS_7097-1 upabhukteava dhvanta mgaireabhogya / MSS_7097-2 ka khecarakesaria payatu bhsvantamantakapratimam // MSS_7098-1 upabhoktu na jnti kadpi kpao jana / MSS_7098-2 kahajalamagno'pi kukkuro lehi jihvay // MSS_7099-1 upabhogaktar purumarthasacayaparm / MSS_7099-2 kanymairiva sadane tihatyartha parasyrthe // MSS_7100-1 upabhogdte tasya na eva na vidyate / MSS_7100-2 prktana bandhana karma ko'nyath kartumarhati // MSS_7101-1 upabhogya ca dhana jvita yena rakitam / MSS_7101-2 na rakit tu bhryena ki tasya dhanajvitai // MSS_7102-1 upabhogena puyn prktann tathhasm / MSS_7102-2 kartavyamiti nitynm akmakarat tath // MSS_7103-1 upabhogairapi tyakta ntmnamavasdayet / MSS_7103-2 calatve'pi mnuya sarvath tta durlabham // MSS_7104-1 upam klidsasya bhraverarthagauravam / MSS_7104-2 daina padallitya mghe santi trayo gu // MSS_7105-1 upamnamabhd vilsin karaa yat tava kntimattay / MSS_7105-2 tadida gatamdm da na vidrye kahin khalu striya // MSS_7106-1 upayayau tanut madhukhait himakarodayapumukhacchavi / MSS_7106-2 sadamiasamgamanirvti vanitaynitay rajanvadh // MSS_7107-1 upari kabarbandhagrantheratha grathitgul nijabhujalate tiryaktanvy vitatya vivttay / MSS_7107-2 vivtavilasadvmpgastanrdhakapolay kuvalayadalasraksadigdhariya prahit da // MSS_7108-1 upari karavladhr- kr krr bhujagamapugavt / MSS_7108-2 anta skddrk- dkguravo jayanti ke'pi jan // MSS_7109-1 uparigata hi savara htv karato dadsi rantu me / MSS_7109-2 dhanya sarojayugala tvaktv stanayugamathspat ka // MSS_7110-1 upari ghana ghanapaala tiryaggirayo'pi nartitamayr / MSS_7110-2 kitirapi kandaladhaval di pathika kva ptayatu // MSS_7111-1 upari ghana ghanaraita dre dayit kimetadpatitam / MSS_7111-2 himavati divyauadhaya re sarpa samvia // MSS_7112-1 uparijatarujni yjamn kualatay parirambhalolupo'nya / MSS_7112-2 prathitapthupayodhar gha svayamiti mugdhavadhmudsa dorbhym // MSS_7113-1 upari tamlataro sakhi pariataaradindumaala ko'pi / MSS_7113-2 tatra ca muralkhural kulamarydmadho nayati // MSS_7114-1 uparitalaniptiteako'ya irasi tanurvipulaca madhyadee / MSS_7114-2 asadajanasaprayogabhror hdayamiva sphuita mahghasya // MSS_7115-1 upari pariplavate mama bleya ghii hasamleva / MSS_7115-2 sarasa iva nalinanl tvamaya prpya vasasi puna // MSS_7116-1 upari pnapayodharaptit paakuva manobhavabhpate / MSS_7116-2 vijayinastripurrijigay tava virjati bhmini kacuk // MSS_7117-1 upari mihira krra krrs tale'calabhmayo vahati pavana ptkar ka saraso rasa / MSS_7117-2 ahaha na jahatyete prstadaiva kimadhvag yadi na bhavata patracchatra vianti mahruha // MSS_7118-1 upari vidhtariprauhadhanviprasrd iha payasi nadn ghitu naiva akt / MSS_7118-2 taanikaanirh prasthitau yasya ca saralitakarada kumbhino'mbha pibanti // MSS_7119-1 uparih yad nr ramate kmuka naram / MSS_7119-2 viparta rata jeya sarvakmijanapriyam // MSS_7120-1 uparisth bhaktirantar nirml trayet katham / MSS_7120-2 nahi bhrakam d vr sndrpi nlik // MSS_7121-1 uparundhanti vsn munayo nnanti na pibanti / MSS_7121-2 styante sujanai ki kahe kurvanti kanakapamime // MSS_7122-1 uparyaumata siddh caranto yasya snuu / MSS_7122-2 chatrytapasatrsd avcnni bibhrati // MSS_7123-1 uparyaau atnyhus tath bhyaca saptati / MSS_7123-2 gajn tu parmam etadeva vinirdiet // MSS_7124-1 uparyupari lokasya sarvo gantu samhate / MSS_7124-2 yatate ca yathakti na ca tad vartate tath // MSS_7125-1 upalakya varasakara- mapagataguayogamujjhitasthairyam / MSS_7125-2 pathik samudvijante kudeamiva vkya akradhanu // MSS_7126-1 upalanikaa suvara puruo vyavahranikaa uddia / MSS_7126-2 dhrnikao govabha str tu na vidyate nikaa // MSS_7127-1 upalaakalametad bhedaka gomayn vaubhirupahtn barhi stpametat / MSS_7127-2 araamapi samidbhi uyambhirbhir vinamitapaalnta dyate jrakuyam // MSS_7128-1 upavanataruntydhypane labdhavaro viracitajalakeli padminkminbhi / MSS_7128-2 priyasuhdasameoryayau yogiyoga- sthitividalanadako dakio gandhavha // MSS_7129-1 upavananavamlikprasnai srajamapi y parikhidyate sjant / MSS_7129-2 parijanavanitocitni karmy aparicitni katha vidhsyasi tvam // MSS_7130-1 upavanapavannuptadakair alibhiralbhi yadaganjanasya / MSS_7130-2 parimalaviayas tadunnatnm anugamane khalu sapado'gratasth // MSS_7131-1 upavanamiva vrimadhyamagna vimalatay pratibibita dadhn / MSS_7131-2 aikaranikarea priteva kvacidupaneyapay sukhya vp // MSS_7132-1 upavanasaliln blapadmair bhramaraparabhtn kahandai / MSS_7132-2 samadagativilsai kminn kathayati pauvtta madhumsa // MSS_7133-1 upaviati npaniyukta kenacidanyena v janenokta / MSS_7133-2 nijaveajtisamucitam sanamlokya sevate sumati // MSS_7134-1 upavia sabhmadhye yo na vakti sphua vaca / MSS_7134-2 tasmd drea sa tyjyo na yo v krtayed tam // MSS_7135-1 upavayanti paramapsaraso npamnasiha tava dnayaa / MSS_7135-2 surakhimaulikusumasphay namanya tasya yatamnatam // MSS_7136-1 upaamaphald vidybjt phala dhanamicchat bhavati viphala prrambho yattadatra kimadbhutam / MSS_7136-2 niyataviay sarve bhv na ynti hi vikriy janayitumala lerbja na jtu yavkuram // MSS_7137-1 upaamitameghanda prajvalitadanana ramitarmam / MSS_7137-2 rmyaamiva subhaga dpadina haratu vo duritam // MSS_7138-1 upaobhaiva sahy siddhirvrasya shase vasati / MSS_7138-2 dalayati kulni kari kila hariaparigraha siha // MSS_7139-1 upasadhyamsta tanu snumata ikhareu tatkaamataruca / MSS_7139-2 karajlamastasamaye'pi satm ucita khalccatarameva padam // MSS_7140-1 upasarg kriyyoge pineriti samatam / MSS_7140-2 nikriyo'pi tavrti sopasarga sad katham // MSS_7141-1 upasarg pravartante de'pytmani yogina / MSS_7141-2 ye tste sapravakymi samsena nibodha me // MSS_7142-1 upasarge'nyacakre ca durbhike ca bhayvahe / MSS_7142-2 asdhujanasaparke ya palyet sa jvati // MSS_7143-1 upasargairjitairebhir upasargs tata puna / MSS_7143-2 yogina sapravartante sttvarjasatmas // MSS_7144-1 upasthita prktapuyapkt purasthito dakiapin svam / MSS_7144-2 ira sped dakiaceito v yo maalo maalalbhado'sau // MSS_7145-1 upasthitasya kmasya prativdo na vidyate / MSS_7145-2 api nirmuktadehasya kmaraktasya ki puna // MSS_7146-1 upasthity vipadi ghory svyarakae / MSS_7146-2 dhmadbhi puruairyukta vastra tyaktv palyanam // MSS_7147-1 upasthite prahare ktnte kimu krya sudhiy prayatnt / MSS_7147-2 vkkyacittai sukhada yamaghna murripdmbujameva cintyam // MSS_7148-1 upasthite viplava eva pus samastabhva parimyate'nta / MSS_7148-2 avti vyau nahi tlarer gireca kacit pratibhti bheda // MSS_7149-1 upasthite vivhe ca dne yaje tath vibho / MSS_7149-2 samcarati yo vighna sa mtv jyate kmi // MSS_7150-1 upaharaa vibhavn saharaa sakaladuritajlasya / MSS_7150-2 uddharaa sasrc caraa va reyase'stu vivapate // MSS_7151-1 upahsdika dty nyikystata param / MSS_7151-2 atha sabhogagre parasparavilokanam // MSS_7152-1 upahita iirpagamariy mukulajlamaobhata kiuke / MSS_7152-2 praayinva nakhakatamaana pramaday madaypitalajjay // MSS_7153-1 upaukrito'mtya svaya rjyate yata / MSS_7153-2 avaj kriyate tena sad paricayd dhruvam // MSS_7153-1 upkty navayauvanena ynty galatsjanabpapram / MSS_7153-2 blyariya ki padav vireje romval khajanalocany // MSS_7154-1 updade tasya sahasraramis tvar nava nirmitamtapatram / MSS_7154-2 sa taddukld avidramaulir babhau patadgaga ivottamge // MSS_7155-1 updt yvanna bhavati bhavdgguavatm asatkalpstvat tribhuvanamahrh api gu / MSS_7155-2 api prgdaityrerhdayavasate kaustubhamai sa ki nsdabdhau rutirapi kimasya kvacidabht // MSS_7156-1 updhibhi satatasagato'pi nahi svabhva vijahti bhva / MSS_7156-2 janma yo majjati dugdhasindhau tathpi kka kila ka eva // MSS_7157-1 updhyya pitara mtara ca ye'bhidruhyanti manas karma v / MSS_7157-2 te ppa bhrahatyviia tasmnnnya ppakdasti loke // MSS_7158-1 updhyyaca vaidyaca pratibhrbhuktanyik / MSS_7158-2 stik dtikcaiva siddhe krye topam // MSS_7159-1 updhyyn dacrya cry ata pit / MSS_7159-2 sahasra tu pit n mt gauravetiricyate // MSS_7160-1 updhva tat pnth punarapi saro mrgatilaka yadsdya svaccha vilasatha vintaklamabhar / MSS_7160-2 itastu krbdherjarahamakarakuapayaso nivtti kaly na punaravatra kathamapi // MSS_7161-1 upnahau ca yo dadyt ptrabhte dvijottame / MSS_7161-2 so'pi loknavpnoti daivatairabhipjitn // MSS_7162-1 upnta drt parimalamupghrya marut samysdasmin madhuramadhulobhnmadhukara / MSS_7162-2 paro dre lbha kupitaphaina candanataro punarjvan yyd yadi tadiha lbho'yamatula // MSS_7163-1 upntapronmladviapijail kautukavat kadcid gantsi priyasakhi na iprtaabhuvam / MSS_7163-2 yadasy muktsragvihitasitabhogibhramatay vayorha kek likhati nakharea stanataam // MSS_7164-1 upya cintayet prjo hyapyamapi cintayet / MSS_7164-2 payato bakamrkhasya nakulairbhakit sut // MSS_7165-1 upya ya purasktya sevate sevaka prabhum / MSS_7165-2 anantarajas tatraiva yogya ta kila manyate // MSS_7166-1 upyakuala vaidya bhtyasadae ratam / MSS_7166-2 ramaivaryakma ca yo na hanti sa vadhyate // MSS_7167-1 upyajaca yogajas tattvaja pratibhnavn / MSS_7167-2 svadharmanirato nitya parastru parmukha / MSS_7167-3 vaktohavcitrakatha sydakuhitavk sad // MSS_7168-1 upyankta yat tu suhtsambandhibandhuu / MSS_7168-2 vivhdiu ccradatta hrdattameva tat // MSS_7169-1 upyaprva lipseta kla vkya samutpatet / MSS_7169-2 pacttpya bhavati vikramaikarasajat // MSS_7170-1 upyamsthitasypi nayantyarth pramdyata / MSS_7170-2 hanti nopaayastho'pi aylurmgayurmgn // MSS_7171-1 upyn ca sarvem upya payasabhava / MSS_7171-2 dhanrtha asyate hyekas tadanya saaytmaka // MSS_7172-1 upy yuktayo my klaypanamucyate / MSS_7172-2 nirapyo jayastram eka eva parkrama // MSS_7173-1 upyena jayo ydg ripos td na hetibhi / MSS_7173-2 upyajo'lpakyo'pi na rai paribhyate // MSS_7174-1 upyena hi yacchakya na tacchakya parkramai / MSS_7174-2 kk kanakastrea kasarpamaghtayat // MSS_7175-1 upyena hi yacchakya na tacchakya parkramai / MSS_7175-2 glena hato hast gacchat pakavartman // MSS_7176-1 upyairapyaakyste jne jetu narevar / MSS_7176-2 upekit bhaviyanti sakalpe'pyatha durjay // MSS_7177-1 upyairiva tai kle caturbhi suprayojitai / MSS_7177-2 mailugikoiplasya rjya jta sadonnatam // MSS_7178-1 uprjitnmarthn tyga eva hi rakaam / MSS_7178-2 tagodarasasthn parvha ivmbhasm // MSS_7179-1 uplabhyo nya sakalabhuvancaryamahim harernbhpadma prabhavati hi sarvatra niyati / MSS_7179-2 yadatraiva brahm pibati nijamyurmadhu punar vilumpanti sveddhikamamtahdya madhuliha // MSS_7180-1 upsate yath bl mtara kudhayrdit / MSS_7180-2 reyaskms tath gagm upsantha dehina // MSS_7181-1 upsyamnviva ikitu tato mdutvamaprauhamlanlay / MSS_7181-2 rarjatur mgalikena sagatau bhujau sudaty valayena kambuna // MSS_7182-1 upekayaiva parasya vddhi pranaanterajitendriyasya / MSS_7182-2 maddiyuktasya virgahetu samlaghta vinihanti cnte // MSS_7183-1 upekita kabalo'pi atru pramdadot puruairmadndhai / MSS_7183-2 sdhyo'pi bhtv prathama tato'sv asdhyat vydhiriva prayti // MSS_7184-1 upekitn mandn dhrasattvairavajay / MSS_7184-2 atrsitn krodhndhair bhavatye vikatthan // MSS_7185-1 upeketa pranaa yat prpta yat tadupharet / MSS_7185-2 na bla na striya ctillayet tayen na ca / MSS_7185-3 vidybhyse ghyaktye tvubhau yojayet kramt // MSS_7186-1 upeketa samartha san dharmasya paripanthina / MSS_7186-2 sa eva sarvanya hetubhto na saaya // MSS_7187-1 upekyapake bhpn mna svrthasya siddhaye / MSS_7187-2 sa tu prnupekypi grhyapake manasvinm // MSS_7187A-1 upekya loakeptra loa daati maala / MSS_7187A-2 sihas tu aramapekya arakeptramkate // MSS_7188-1 upeta koadabhy smtya saha mantribhi / MSS_7188-2 durgasthacintayet sdhu maala maaldhipa // MSS_7188A-1 upetya t dhaparirambhallasa cirdabh pramuitacrucandana / MSS_7188A-2 dhtjana sapadi tadakicumband ihaiva te priya vidit ktrthat // MSS_7189-1 upaiti krbdhi sahati bahuvtavyatikara puro nnbhagnanubhavati payaia jalada / MSS_7189-2 kathacillabdhni pravitarati toyni jagate gua v doa v gaayati na dnavyasanit // MSS_7190-1 upaiti sasya parimaramyat nadranauddhatyamapakat mah / MSS_7190-2 navairguai saprati sastavasthira tirohita prema ghangamariya // MSS_7191-1 upohargpyabal madena s madenas manyurasena yojit / MSS_7191-2 na yojittmnamanagatpit gatpi tpya mamdya neyate // MSS_7192-1 upohargea vilolatraka tath ghta ain nimukham / MSS_7192-2 yath samasta timiruka tay puro'pi rgd galita na lakitam // MSS_7193-1 upodak samyti tintimantri saha / MSS_7193-2 palyadhva palyadhva re re kaviambak // MSS_7194-1 upoyaikda sarvs tath kcaturda / MSS_7194-2 dhytv harihara deva prpnoti parama padam // MSS_7195-1 upt krtilat guaistava vibho sikt ca dnodakair merustambhamavpya diku vitat prpt nabhomaalam / MSS_7195-2 dhpais tvatpratipakalakavanitnivsajair dhpit kai korakitendun kusumit rrmacandra prabho // MSS_7196-1 upyante viavallibjaviam kle priykhy narais tebhya snehamay bhavanti nacird vajrgnigarbhkur / MSS_7196-2 yebhyo'm ataa kuklahutabhugdha dahanta anair deha dpraikhsahasraikhar rohanti okadrum // MSS_7197-1 upyamna muhu ketra svaya nirvryatmiyt / MSS_7197-2 na kalpate puna sty upta bja ca nayati // MSS_7198-1 eva kmaya citta kmnmatisevay / MSS_7198-2 virajyate yath rjan ngnivat kmabindubhi // MSS_7199-1 ubhayameva vadanti mania samayavaritay ktakarmam / MSS_7199-2 balanidanamarthapati ca ta ramanuda manudaadharnvayam // MSS_7200-1 ubhay prakti kme sajjediti munermatam / MSS_7200-2 apavarge ttyeti bhaata pinerapi // MSS_7201-1 ubhayorapi nistartu akta sdhus tathpadam / MSS_7201-2 atro svasya ca nistrau gajagrhau yathpadam // MSS_7202-1 ubhayorna svabhogecch parrtha dhanasacayam / MSS_7202-2 kpaodrayo paya tathpi mahadantaram // MSS_7203-1 ubhayormelane prtir yadi syn melana tad / MSS_7203-2 ekena na hi hastena jyate tlavdanam // MSS_7204-1 ubhbhy gatirekaiva garbhasthasya asya ca / MSS_7204-2 hasant dhrayed garbha rudant pratimucati // MSS_7205-1 ubhbhyeva pakbhy yath khe paki gati / MSS_7205-2 tath daivena yukta tu paurua phalasdhakam // MSS_7206-1 ubhbhyeva pakbhy yath khe pakia gati / MSS_7206-2 tathaiva jnakarmabhy jyate parama padam // MSS_7207-1 ubhveva calau yatra lakya cpi dhanurdhara / MSS_7207-2 tad vijeya dvaycala rameaiva hi sdhyate // MSS_7208-1 ubhau yadi vyomni pthakpravhv kagagpayasa patetm / MSS_7208-2 tenopamyeta tamlanlam muktamuktlatamasya vaka // MSS_7209-1 ubhau rambhstambhvupari vipartau kamalayos tadrdhva ratnmasthalamatha durha kimapi tat / MSS_7209-2 tata kumbhau pacd bisakisalaye kandalamatho tadanvindvindvaramadhukar ki punaridam // MSS_7210-1 ubhau lokvabhiprekya rjnamaya svayam / MSS_7210-2 asjan sumahad bhtam aya dharmo bhaviyati // MSS_7211-1 ubhau vetau pakau carati gagane'vritagati sad mna bhukte vasati sakala sthuirasi / MSS_7211-2 bake cndra sarvo guasamudaya kicidadhiko gu sthne mny naravara na tu sthnarahit // MSS_7212-1 umkomalahastbjasambhvitalalikam / MSS_7212-2 hirayakuala vande kumra pukarasrajam // MSS_7213-1 umtanjena gaddharea pratyutsava sevitaakarea / MSS_7213-2 gauraputrea rasajahetor viracyate kacana kvyabandha // MSS_7214-1 um tilakatle tu drutau laghugur smtau / MSS_7214-2 crkhyastvaatla syd vidvadbhis tena gyate // MSS_7215-1 ummim samudvkya taddhitiekharm / MSS_7215-2 e tu bhrat bhnu matta svktya ntyati // MSS_7216-1 umrpea yya te sayamastimita mana / MSS_7216-2 abhoryatadhvamkraum ayaskntena lohavat // MSS_7217-1 ubhe eva kame vohum ubhayorbjamhitam / MSS_7217-2 s v abhos tady v mrtirjalamay mama // MSS_7218-1 um vadhrbhavn dt ycitra ime vayam / MSS_7218-2 vara abhurala hyea tvatkulodbhtaye vidhi // MSS_7219-1 umvkau arajanman yath yath jayantena acpuradarau / MSS_7219-2 tath npa s ca sutena mgadh nanandatus tatsadena tatsamau // MSS_7220-1 ura ktvvedhya maiphalakaghasthitakuca bhujvlambyaihtyamaravanit vyomaghag / MSS_7220-2 apadvreaiva tvaritapadambhya sahas hata hastlambairharati suraloka raamukht // MSS_7221-1 ura pha kaicaiva mukhatulya samdiet / MSS_7221-2 karau saptgulau proktau tluka ca aagulam // MSS_7222-1 urasthala ko'tra vin payodhara bibharti sabodhaya mrutanam / MSS_7222-2 vadanti ka pattanasabhava jan phala ca ki gopabadhkucopamabh // MSS_7223-1 urag iave bubhukave svm adiat phtktimnannilena / MSS_7223-2 marudgamavrtaypi nye samaye jgrati sapravddha eva // MSS_7224-1 urasi nipatitn srastadhammillakn mukulitanayann kicidunmlitnm / MSS_7224-2 uparisuratakhedasvinnagaasthalnm adharamadhu vadhn bhgyavanta pibanti // MSS_7225-1 urasi nihitas tro hra kt jaghane ghane kalakalavat kc pdau raanmainpurau / MSS_7225-2 priyamabhisarasyeva mugdhe tvamhataiim yadi kimadhikatrsotkamp dia samudkase // MSS_7226-1 urasi phaipati ikh lale irasi vidhu suravhin jaym / MSS_7226-2 priyasakhi kathaymi ki rahasya puramathanasya raho'pi sasadeva // MSS_7227-1 urasi murabhida k ghamligitste sarasijamakarandmodit nandane k / MSS_7227-2 girisamalaghuvarairaravkhytisakhyair gurubhirapi kt k chandas vttirasti // MSS_7228-1 urastava payodharkitamida kuto me kam tato mayi vidhyat vasu pur yadagktam / MSS_7228-2 iti pracalacetasa priyatamasya vrastriy kvaatkanakakakaa karatalt samkyate // MSS_7229-1 urasyasya bhrayat kabarabharaniryat sumanasa patanti svarbl smaraparava dnamanasa / MSS_7229-2 sursta gyanti sphuritatanugagdharamukhs tavya dkpto yadupari kpto vilasati // MSS_7230-1 urugu dyuguru yutsu cukuustuuvu puru / MSS_7230-2 lulubhu pupuurmutsu mumuhurnu muhurmuhu // MSS_7231-1 urojavac cakramanojarp kevalva bhramarjit v / MSS_7231-2 sagtavat satpuabhedahdy vidyeta nbhsaras mgky // MSS_7232-1 urojtca krca turukraajca ye / MSS_7232-2 akkaj saindhav madhy sthalajts tath hay // MSS_7233-1 urobhvotseda bhavadapi vilsairabhinavair mgkys truya tribhuvanamida vykulayati / MSS_7233-2 stanbhogasphta yadi kila bhavet k khalu kath bhavitr ki cnyad vijitamakhila pupadhanu // MSS_7234-1 urobhuv kumbhayugena jmbhita navopahrea vayasktena kim / MSS_7234-2 trapsariddurgamapi pratrya s nalasya tanv hdaya vivea yat // MSS_7235-1 urobhuvi na tugim na ca gatgate cagim na v vacasi vakrim taralim na tdg bhruvo / MSS_7235-2 tathpi harido vapui kpi knticcha pavtamahmaidyutirivntar lakyate // MSS_7236-1 uro msadvaye jte tribhirmsais tathodaram / MSS_7236-2 caturmsairnitamba ca hastapdviva sthita // MSS_7237-1 uroruhdudgamitai payobhir prya kely nijamsyagarbham / MSS_7237-2 phtktya mturvadane hasanta tanbhava payati ko'pi dhanya // MSS_7238-1 uroruhmbhoruhadaranya vimucata kacukabandhanni / MSS_7238-2 nandanrkulalocanasya priyasya jto viphala praysa // MSS_7239-1 uro vila asta ca kake drghonnate ubhe / MSS_7239-2 r vttau samau bh gha jnu praasyate // MSS_7240-1 urva yadi rpea rambh yadi tilottam / MSS_7240-2 gopl menak caiva varjany parastriya // MSS_7241-1 urv gurv vahati satata ntyato bhtabhartur bhtv hro bhavati ayana ki ca vivabharasya / MSS_7241-2 etat karma trijagati para eangaikaakya bheknanye vipulavapuo bhogino bhakayantu // MSS_7242-1 urv maurvkiabhti bhavaddoi bibhratyae ntaklnti kimapi kurute narma karma krma / MSS_7242-2 ktv velpulinalavalpallavagrsagoh dimtag samamatha sarinnthaptha pibanti // MSS_7243-1 urvgurvtimurvdhara laghaya arairvairighairvryagurv svarvthrvtadarvkaranikaramadairvrakurvti gurv / MSS_7243-2 kharv kurvta ko'nyastvamiva ripucamrvjitairvaijayanty kurvan durvkyamojo nijamitaradhanurvraairvtihotram // MSS_7244-1 urvpateca sphaikmanaca lojjhitastrhdasya cnta / MSS_7244-2 asanidhnt satatasthitnm anyoparga kurute praveam // MSS_7245-1 urvmuddmasasy janayatu visjan vsavo vimim iais traiviapn vidadhatu vidhivat prana vipramukhy / MSS_7245-2 kalpnta ca bhyt sthirasamupacit sagati sajjann niea yntu nti piunajanagiro dusah vajralep // MSS_7246-1 urvyasvatra tarvl marvante crvavasthiti / MSS_7246-2 ntrarju yujyate gantu iro namaya tanmank // MSS_7247-1 urvy ko'pi mahdharo laghutaro dorbhy dhto llay tena tva divi bhtale ca satata govardhano gyase / MSS_7247-2 tv trailokyadhara vahmi kucayoragre na tad gayate ki v keava bhaena bahun puyairyao labhyate // MSS_7248-1 ulkhala yath madhye tailayantre dha sthitam / MSS_7248-2 sarvdhras tath merur madhye bhmaale sthitam // MSS_7249-1 ulbena savtastasminn rdraica bahirvta / MSS_7249-2 ste ktv ira kukau bhugnaphairodhara // MSS_7250-1 ullaghya jaghmavalambamn ve sphuratyyatalocany / MSS_7250-2 jitv jagaccandanakhiky nyastsivallva manobhavena // MSS_7251-1 ullaghya saridaraya- grmagirn kmaktar yntu / MSS_7251-2 abhisriya ivntas- t nigadanti na svaya sudhiya // MSS_7252-1 ullaghypi sakhvaca samucitmutsjya lajjmala hitv bhtibhara nirasya ca nija saubhgyagarva mank / MSS_7252-2 j kevalameva manmathagurordya nna may tva nieavilsivargagaancmai sarita // MSS_7253-1 ullasatsaurabhai pupair bibhranml sugumphitm / MSS_7253-2 paryyantasthyino'pyanyn modayati bhpati // MSS_7254-1 ullasitabhr kimati- krnta cintayasi nistaragki / MSS_7254-2 kudrpacravirasa pka premo guasyeva // MSS_7255-1 ullasitabhrdhanu tavapthun locanena rucirgi / MSS_7255-2 acal api na mahnta ke cacalabhvamnt // MSS_7256-1 ullasitalchano'ya jyotsnvar sudhkara sphurati / MSS_7256-2 saktakacaraa akaa iva prakaitakra // MSS_7257-1 ullasitataddhiti- kalopakahe sphuranti traugh / MSS_7257-2 kusumyudhavidhtadhanur- nirgatamakarandabindunibh // MSS_7258-1 ullpayanty dayitasya dt vadhv vibh ca niveayanty / MSS_7258-2 prasannat kpi mukhasya jaje veariy nu priyavrtay nu // MSS_7259-1 ullso'dharapallavasya tanute paryptamasy smite vinyso nayancalasya gamayatyutshavat shasam / MSS_7259-2 ratygrapathmukhnagamaka vaijtyakakvadhi paryake padaropaa punaraparyant viparyastat // MSS_7260-1 ullso virutena magalabaligrsena vivsana sacrea kto vilocanayuge bpodgamvagraha / MSS_7260-2 yto'stam ravirea saprati pura svastyastu te gamyatm ete tvmanuyntu saprati mama pr priynveia // MSS_7261-1 ullsya klakaravlamahmbuvha devena yena jarahorjitagarjitena / MSS_7261-2 nirvpita sakala eva rae rip dhr jalais trijagati jvalita pratpa // MSS_7262-1 ullsyat spanalgamaga ts nalacchyapibpi di / MSS_7262-2 amaiva ratys tadanarti paty chede'pyabodha yadahari loma // MSS_7263-1 ullekha nijamkate bhaitiu prauhi par ikate sadhatte padasapada paricaya dhatte dhvaneradhvani / MSS_7263-2 vaicitrya vitanoti vcakavidhau vcaspaterantike deva tvadguavaranya kurute ki ki na vgdevat // MSS_7264-1 uvca dhtry prathamodita vaco yayau tadymavalambya cgulim / MSS_7264-2 abhcca namra praiptaikay piturmuda tena tatna so'rbhaka // MSS_7265-1 uan veda yacchstra yacca veda bhaspati / MSS_7265-2 strbuddhy na viiyete t sma raky katha narai // MSS_7266-1 uaklaca gargaca akuna ca bhaspati / MSS_7266-2 agirca manotsho vipravkya janrdana // MSS_7267-1 ua aasa grgyastu akuna tu bhaspati / MSS_7267-2 manojaya tu mavyo vipravkya janrdana // MSS_7268-1 uasi gurusamaka lajjamn mgk ratirutamanukartu rjakre pravtte / MSS_7268-2 tirayati iullnartanacchadmatla- pracalavalayamlsphlakolhalena // MSS_7269-1 uasi gurusampe vsas svadhn priyalikhitanakhka gopayant samantt / MSS_7269-2 kimidamiti sakhbhi sdara pcchyamn hari hari harik hrsamudre nimagn // MSS_7270-1 uasi nibiayanty kuala kelipary- vilavigalitamanta karapli priyy / MSS_7270-2 sarasahasitatiryagbhagurpgarti suktibhiravalh locanbhy mukhar // MSS_7271-1 uasi parivartayanty muktdmopavtat ntam / MSS_7271-2 puruyitavaidagdhya vrvati kairna kalita te // MSS_7272-1 uasi bhramarayuvna svapne dv sarojasmrjyam / MSS_7272-2 gatakalpakundatalp sarassalilni jighranti // MSS_7273-1 uasi malayavs jlamrgapravio vikacakamalareu vykiran mohacram / MSS_7273-2 sapadi amitadpo vyucoro vadhn harati suratakhedasvedamuktphalni // MSS_7274-1 uasyeva bhrnta hatajaharahetos tata ita svaya ca sva bibhrad vicarati kuumba dii dii / MSS_7274-2 batsmbhi kkairiva kavalamtraikamuditair na cyurdurgatyoravadhiriha labdha kathamapi // MSS_7275-1 upatimukhmbhoje narnarti sarasvat / MSS_7275-2 turjakavereva gyant guagauravam // MSS_7276-1 ur ca vivheu gta gyanti gardabh / MSS_7276-2 paraspara praasanti aho rpamaho aho dhvani // MSS_7277-1 ua jala kipet tatra mtr nstha kasyacit / MSS_7277-2 pakaika sthpite bhe koasthne mani / MSS_7277-3 kuapastu bhavedeva tar puikraka // MSS_7278-1 uakle jala dadyc takle hutanam / MSS_7278-2 prvkle gha deya sarvakle ca bhojanam // MSS_7279-1 uamanna ghta madya taru krabhojanam / MSS_7279-2 vpkapavaacchy aka tat balavardhanam // MSS_7280-1 ulu iire nidati tarormllavle ikh nirbhidyopari karikramukulnylyate apada / MSS_7280-2 tapta vri vihya tranalin kraava sevate krvemani caia pajarauka klnto jala ycate // MSS_7281-1 ulu kvacidarkadhmani man nidrlu tnile hln ghaylu cumbadasakllajjlu jymukham / MSS_7281-2 nitya nipataylu tiryagavanayyaylu kaa gtebhya sphaylu dhma dhavala dne daylu raye // MSS_7282-1 uavn yath vastrais tribhirbhavati savta / MSS_7282-2 savto'ya tath deh sattvarjasatmasai // MSS_7283-1 umyamastanamaalbhir vrganbhi sphuavibhrambhi / MSS_7283-2 ligit rtriu aiiru te erate yai praato aka // MSS_7284-1 civnucitamakaramena papirapi pimudasya / MSS_7284-2 krtireva bhavat priyadr dnanrajharamauktikahr // MSS_7284A-1 h khagalat ym tvay mtagadrik / MSS_7284A-2 ata eva bhavn manye dra parihta parai // MSS_7285-1 hpi dyutaragii trijagatvandyena tenpyaho maulau blakuragaketanakalllvataskite / MSS_7285-2 trakrakara karlamakara savabhramabhrakaa mugdhe jyanidhi mudh jalanidhi ytsi citr striya // MSS_7286-1 hmuntivhaya phe lagnpi klamacalpi / MSS_7286-2 sarvasahe kahora- tvaca kimakena kamahasya // MSS_7287-1 h yena mahdhur suviame mrge sadaikkin soho yena kadcideva na nije gohe'nyaauadhvani / MSS_7287-2 sd yastu gav gaasya tilakas tasyaida sapratyaho dhik kaa dhavalasya jtajaraso go payamudghoyate // MSS_7288-1 dhachindyddhi yo dhenv krrth na labhet paya / MSS_7288-2 eva rramayogena pita na vivardhate // MSS_7289-1 naoaavarym aprpta pacaviatim / MSS_7289-2 yadydhatte pumn garbha kukistha sa vipadyate // MSS_7290-1 ne dadyd gurneva yvat sarvalaghurbhavet / MSS_7290-2 prastro'ya samkhyta chandovicitivedibhi // MSS_7291-1 nenpi hi tucchena vairipi kathacana / MSS_7291-2 maitr buddhimat kry padyapi nivartate // MSS_7292-1 rkartu tuhinakiraaprtidhrmudr drkartu dinakarakarakleabdhmagdhm / MSS_7292-2 yasy puye payasi viati sntukm triym pryastasystimiratatibhi ymala nramasy // MSS_7293-1 ru kuragada cacalacelcalo bhti / MSS_7293-2 sapatka kanakamayo vijayastambha smarasyeva // MSS_7294-1 rudvandvamanindita prathayat ro samtanvat roml sjat samgamayat nbhi gabhrariy / MSS_7294-2 madhya kmayat stanau ghanayat knty mukha limpat tanvagy navayauvanena kimapi pratyagamunmlitam // MSS_7295-1 rudvaya kadalakandalayo savaa roi ilphalakasodarasannive / MSS_7295-2 vaka stanadvitayatitakumbhaobha sabrahmacri ainaca mukha mgky // MSS_7296-1 rudvaya mgada kadalasya kau madhya ca vediratula stanayugmamasy / MSS_7296-2 lvayavriparipritatakumbha- kumbhau manojanpaterabhiecanya // MSS_7297-1 ruprakadvitayena tanvy kara parjyata vraya / MSS_7297-2 yukta hriy kualanacchalena gopyati sva mukhapukara sa // MSS_7298-1 rumlagatanetrayugasya preyaso rabhasavellitake / MSS_7298-2 cumbati sma ratikelividagdh hvahri vadana dayitasya // MSS_7299-1 rumlacapalekaamaghnan yairvatasakumumai priyamet / MSS_7299-2 cakrire sapadi tni yathrtha manmathasya kusumyudhanma // MSS_7300-1 r rambh dgapi kamala evala keapo vaktra candro lapitamamta madhyadeo mlam / MSS_7300-2 nbhi kpo valirapi saritpallava ki ca pir yasy s ced urasi na katha hanta tpasya nti // MSS_7301-1 r rambhe bh late vidhtr kucau puna kamale / MSS_7301-2 yauvanamupavanamasy madanavilsya ki racitam // MSS_7302-1 rau irastava niveya dayvitra- saynapallavasamravintakhedam / MSS_7302-2 atraiva janmani vibho paramopadeam karayeyamapi ki maikarikym // MSS_7303-1 rjita sajjana dv dvei nca puna puna / MSS_7303-2 kavalkurute svastha vidhu divi vidhutuda // MSS_7304-1 r naiva dadti naiva viayo vhasya dohasya v tptirnsti mahodarasya bahubhirghsai palairapi / MSS_7304-2 h kaa kathamasya phaikhare go samropyate ko ghti kapardakairalamiti grmyairgajo hasyate // MSS_7305-1 rdhva gacchanti ya tyaktv ya ghtv patantyadha / MSS_7305-2 tasya gauravamarthasya tvataivnumyatm // MSS_7306-1 rdhva gacchanti sattvasth madhye tihanti rjas / MSS_7306-2 jaghanyaguavttasth adho gacchanti tmas // MSS_7307-1 rdhva na kravicchedt payo dhenoravpyate / MSS_7307-2 eva rrdayogena pitnnpyate bali // MSS_7308-1 rdhva nradavndamaindavamida bimba tvadho nirmita vyomna palvalacitritasya nihitau ailvuparyunnatau / MSS_7308-2 ki cdha pulinoccayasya kadalkvavropitau tanmanye caturasya pupadhanua sargo'yamanyda // MSS_7309-1 rdhva pr hyutkrmanti yna sthavira yati / MSS_7309-2 pratyutthnbhivdbhy punas tn pratipadyate // MSS_7310-1 rdhva yti cpamuir guamuiradho bhavet / MSS_7310-2 sa mukto mrgao lakyd dra yti na saaya // MSS_7311-1 rdhvavrhitraya mnam agulasya nigadyate / MSS_7311-2 hasto'pi hi samkhyta caturviadbhiragulai // MSS_7312-1 rdhva vasastata pro ytyalabdhasthitis tano / MSS_7312-2 ta yntamanuytyeva jva klapraodita // MSS_7313-1 rdhvaga kapilbhsam aga yasmin pratyate / MSS_7313-2 nakulga tu ta vidyt sparas tasyhinana // MSS_7314-1 rdhvabhur viraumyea na ca kacic roti me / MSS_7314-2 dharmdarthaca kmaca sa kimartha na sevyate // MSS_7315-1 rdhvavedh bhavej jyeho nbhived ca madhyama / MSS_7315-2 ya pdavedh lakyasya sa kaniho mato may // MSS_7316-1 rdhvaaktiniptena adhaakternikucant / MSS_7316-2 madhyaaktiprabodhena jyate parama sukham // MSS_7317-1 rdhvnan bhskarasamukhn vno ruvanto mahate bhayya / MSS_7317-2 eva hi sadhysamaye'nyad tu nirvsak syurnagarasya tasya // MSS_7318-1 rdhvrohe ya lambahetur bhbhc chinatti tam / MSS_7318-2 kuhrikas taruskandham ivdhogamanonmukha // MSS_7319-1 rdhvrdhe lakaa yasya ndho'rdhe lakaa bhavet / MSS_7319-2 ta khaga madhyama prhu pravamatayo budh // MSS_7320-1 rdhvktagrvamaho mudhaiva ki ycase ctakapota megham / MSS_7320-2 atyrjita garjitamtramasminn ambhodhare bindulavastu dram // MSS_7321-1 rdhvktsy ravidattadaya sametya sarve suravidvia pura / MSS_7321-2 vna svarea ravantatin mitho rudanta karuena niryayu // MSS_7322-1 ara karmasasyn ketra vras pur / MSS_7322-2 yatra salabhyate moka sama calapaitai // MSS_7323-1 areu ca ketreu yath bja hi niphalam / MSS_7323-2 upakro'pi ncn kto bhavati tda // MSS_7324-1 areu vivareu cmbhas vcayo'pi bhavat vinirmit / MSS_7324-2 ketrasmni nihitstu bindavo vrivha bhavato navo naya // MSS_7325-1 are sariti lmalvane dvapvakacite'pi candane / MSS_7325-2 tulyamarpayati vri vride krtirastu guagauravairgatam // MSS_7326-1 mavyapet rahitca vddhy sayogahn laghavo'pi cnta / MSS_7326-2 lokasya var iva vidviaste pdntamgamya gurbhavanti // MSS_7327-1 m yasy dhtry dhmo v tatra vri narayugale / MSS_7327-2 nirdeavy ca ir mahat vripravhea // MSS_7328-1 m hi vittajo vddhi tejo nayati dehinm / MSS_7328-2 ki punas tasya sabhogas tygadharmasamanvita // MSS_7329-1 kasya kroasadhiprahitamukhatay maalbhtamrter rt suptasya vra tvadarivarapuradvri nhrakle / MSS_7329-2 prtarnidrvinodakramajanitasukhonmlita cakureka vydh pllabhasmasthitadahanakakramlokayanti // MSS_7330-1 k bhridhmn ritamadhipatin prasphuradbhmatra sphra netrnalena prasabhaniyamitoccpamnadhvajena / MSS_7330-2 rmyatta purre kumudauci lasannlasugrvamaga plvaga sainyamanyad daavadanairacchedahetu riyai va // MSS_7331-1 kairvto haripade nivasan samra- satnaaityajanaka kumudapramod / MSS_7331-2 nighnan nicaratama pthunlalakm trpati sphurati citramanagado'yam // MSS_7332-1 gyajusmanmnas trayo veds tray smt / MSS_7332-2 ubhau lokvavpnoti trayy tihan yathvidhi // MSS_7333-1 jut nayata smarmi te aramutsaganiaadhanvana / MSS_7333-2 madhun saha sasmit kath nayanopntavilokita ca yat // MSS_7333A-1 jut dhanvaguayor astu vastusvarpata / MSS_7333A-2 kryasiddhau praasyeta vakrataiva tayo puna // MSS_7334-1 jutva ca parityajya kal darayato'rcan / MSS_7334-2 dvijarjo'njutvena maheenpi mahyate // MSS_7335-1 jutva tygit aurya smnya sukhadukhayo / MSS_7335-2 dkiya cnuriktaca satyat ca suhdgu // MSS_7336-1 jutvamaunarutipragmit yadyametat parameva hisitum / MSS_7336-2 atva vivsavidhyi ceita bahurmahnasya sa dmbhika ara // MSS_7337-1 juda kathayanti purvido madhubhida kila rhuirachidam / MSS_7337-2 virahimrdhabhida nigadanti na kva nu a yadi tajjaharnala // MSS_7338-1 junayananipta kmatantrbhightas tanurapi taralky kasya na syt kaka / MSS_7338-2 iti namitamukhendu payati prantha janasadasi vidagdh pakmamantarea // MSS_7339-1 jun nidhehi caraau parihara sakhi nikhilangarcram / MSS_7339-2 iha kinti pall- pati kake'pi daayati // MSS_7340-1 ju payati ya sarva cakunupibanniva / MSS_7340-2 snamapi tkam anurajyanti ta praj // MSS_7341-1 jurea pakavniti ke prti khale ca m kr / MSS_7341-2 pryea tyaktagua phalena hdaya vidrayati // MSS_7342-1 jvyat ca viral ca natonnat ca saptarivaakuil ca nivartaneu / MSS_7342-2 nirmucyamnabhujagodaranirmalasya smmivmbaratalasya vibhajyamnm // MSS_7343-1 jvyat hi mukhatoraalolaml bhra kitau tvamavagacchasi mrkha sarpam / MSS_7343-2 mandnilena nii y parivartamn kicit karoti bhujagasya viceitni // MSS_7344-1 jv diranulbaa vihasita manda parispandita dveo narmai dratrthagamane yatno ratirligiu / MSS_7344-2 yasystyaktasukhaspha kila vapu pnlpalambastan sakr viaceakaikamahi ra ivystu va // MSS_7345-1 jv sthir suvtt pigrahaojjval suvaotth / MSS_7345-2 sadhrayati patanta saprati ghava yairmm // MSS_7346-1 a kta tvadatta ced bdhate'tra paratra ca / MSS_7346-2 na nayed dukta tadvad bhukti v nikti vin // MSS_7347-1 a mitrnna kartavya na deya cpi mitrake / MSS_7347-2 prticchedakar jey yasmd vai akartar // MSS_7348-1 a yc ca vddhatva jracoradaridrat / MSS_7348-2 rogaca bhuktaeacpy aa ka prakrtit // MSS_7349-1 akart pit atrur mt ca vyabhicri / MSS_7349-2 bhry rpavat atru putra atrurapaita // MSS_7350-1 atraya dvijtn janmana prabhti sthitam / MSS_7350-2 ntarabht pus jvana jvana vin // MSS_7351-1 atraya nirkri ntna ckri yena no / MSS_7351-2 sa eka sukt loka sarvatra sukhamedhate // MSS_7352-1 atrayamapkartu strjbhagabh pura / MSS_7352-2 caturtharanirkre pratyaka npaterbhayam // MSS_7353-1 adt ca daivaja rotriya sujal nad / MSS_7353-2 yatra hyete na vidyante na tatra divasa vaset // MSS_7354-1 adai svajanai putrair labdhakmapratigraha / MSS_7354-2 nityamysyate yena kalidnena tena kim // MSS_7355-1 appasamuddhrd oddhro vara smta / MSS_7355-2 paraloke dahet ppam gniriha tatra ca // MSS_7356-1 apradt vaidyastu rotriya sajal nad / MSS_7356-2 rj yatra na vidyante na kuryt tatra sasthitim // MSS_7357-1 amdya nirktya nirkartumntaram / MSS_7357-2 pratih rjate yasya ghasthrama eva sa // MSS_7358-1 avac cirasaodhya vacas pratipditam / MSS_7358-2 yan nityaycanadvea ycyadnena tena kim // MSS_7359-1 aea rogaea atruea na rakayet / MSS_7359-2 ycakdyai prrthita san na tka cottara vadet / MSS_7359-3 tatkrya tu samarthacet kuryd v krayta ca // MSS_7360-1 aeo'gnieaca vydhieas tathaiva ca / MSS_7360-2 punaca vardhate yasmt tasmcchea ca krayet // MSS_7361-1 aeo'gnieaca atrueas tathaiva ca / MSS_7361-2 puna punar vivardheta svalpo'pyanivrita // MSS_7362-1 asabandhina sarve putradra paustath / MSS_7362-2 akaye kaya ynti k tatra paridevan // MSS_7363-1 ni tryapktya mano moke niveayet / MSS_7363-2 anapktya moka tu sevamno vrajatyadha // MSS_7364-1 nubandharpea paupatnsutlay / MSS_7364-2 akaye kaya ynti k tatra paridevan // MSS_7365-1 ikai kalahairnityam acchinnagaangate / MSS_7365-2 dnadvio'napatyasya mandgneca dhanena kim // MSS_7366-1 kt ki haribhirsd asy sakn nayanadvayar / MSS_7366-2 bhyogueya sakal bald yat tbhyo'naylabhyata bibhyatbhya // MSS_7367-1 tumaty tu tihanty svecchdna vidhyate / MSS_7367-2 tasmdudvhayen nagn manu svyabhuvo'bravt // MSS_7368-1 turmsadvayenaiva amsairayana smtam / MSS_7368-2 ayanadvitaya varo devn vsaro ni // MSS_7369-1 turvyatta parivartate puna kaya prayta punareti candram / MSS_7369-2 gata gata naiva tu sanivartate jala nadn ca n ca yauvanam // MSS_7370-1 tusnt tu yo bhry naiva gacchati mhadh / MSS_7370-2 ghory bhrahatyy yujyate ntra saaya // MSS_7371-1 tusnt piben nr vetakarikjam / MSS_7371-2 payas putrasabhtis tasy sajyate dhruvam // MSS_7372-1 tena jvedantena jven mitena jvet pramitena jvet / MSS_7372-2 satyntbhymathavpi jvet vavttimek parivarjayet tu // MSS_7373-1 te niyogt smarthyam avaboddhu na akyate / MSS_7373-2 sahas viniyogo hi doavn pratibhti me // MSS_7374-1 te yadartha praayd rakyate yacca rakati / MSS_7374-2 prvopacitasabandha tan mitra nityamucyate // MSS_7375-1 te senpraetra ptan sumahatyapi / MSS_7375-2 dryate yuddhamsdya piplikapua yath // MSS_7376-1 tvikpurohitcry iy sabandhibndhav / MSS_7376-2 sarve pjyca mnyca rutavttopasahit // MSS_7377-1 ddhimn rkaso mha citram nsau yaduddhata / MSS_7377-2 ko v heturanry dharmye vartmani vartitum // MSS_7378-1 ... ... ... ... ... ... / MSS_7378-2 ddhiyukt hi puru na sahante parastavam // MSS_7379-1 abho'tra gyata iti rutv svaraprag vaya prpt / MSS_7379-2 ko veda gohametad gontau vihitabahumnam // MSS_7380-1 ayacaiva devca satyameva hi menire / MSS_7380-2 satyavd hi loke'smin parama gacchati kayam // MSS_7381-1 ayo'pyugratapaso daivenbhiprapit / MSS_7381-2 utsjya niyams tvrn bhrayante kmamanyubhi // MSS_7382-1 ayo manavo dev manuputr mahaujasa / MSS_7382-2 kal sarve harereva saprajpatayas tath // MSS_7383-1 ayo rkasmhur vcamunmattadptayo / MSS_7383-2 s yoni sarvavair s hi lokasya nirti // MSS_7384-1 irayamatithiced viara pdyamarghya tadanu ca madhuparka kalpyat rotriyya / MSS_7384-2 atha tu ripurakasmd dvei na putrabha tadiha nayavihne krmukasydhikra // MSS_7385-1 isen vin vedam apriy sahagmin / MSS_7385-2 devasen vin dt n aviu pthivpati // MSS_7386-1 ca devca mahsurca traividyavddhca vane munca / MSS_7386-2 knpado nopanamanti loke parvarajstu na sabhramanti // MSS_7387-1 ca nadn ca kuln ca mahtmanm / MSS_7387-2 prabhavo ndhigantavya str ducaritasya ca // MSS_7388-1 parama guhyam ida bharatasattama / MSS_7388-2 trthbhigamana puya yajairapi viiyate // MSS_7389-1 erasyrame puye pasatrastamnasa / MSS_7389-2 mudbodhato'pi pryo'ya mgt siha palyate // MSS_7390-1 eka kcanabhdhara suvalaya vsa sudhvridhi tra trakarjamaalamida saprpya satkualam / MSS_7390-2 drasthpi ca tena tena sada tv bhaa cpara str mnagrahileva ycatitar rrma krtistava // MSS_7391-1 eka cakurviveko hi dvitya satsamgama / MSS_7391-2 tau na sto yasya sa kipra mohakpe pated dhruvam // MSS_7392-1 eka citramatva damiha yannlokita na ruta ki kasmai kathaymi kasya manasi syd v mama pratyaya / MSS_7392-2 ekasmin kanakasya dmni sarasmailindamattadvipa- jyotsncandracakoracakracamarvl camatkurvate // MSS_7393-1 eka jvanamla cacalamapi tpayantamapi satatam / MSS_7393-2 antarvahati vark s tv nseva nivsam // MSS_7394-1 eka dantacchadasya sphurati japavadardhamanyat prakopd eka pi praantu irasi ktapada keptumanyas tameva / MSS_7394-2 eka dhynnnimlatyaparamaviaha vkitu cakurittha tulynicchpi vm tanuravatu sa vo yasya sadhyvasne // MSS_7395-1 eka dv ata dv dv pacaatnyapi / MSS_7395-2 atilobho na kartavya cakra bhramati mastake // MSS_7395A-1 eka dvija ca sphayavca mattadvirepha ca madhu pupoa / MSS_7395A-2 sato gunapyasato'pi don jty vihno na vivektume // MSS_7396-1 eka dhma amu lnamapara sryopalajyoti vyjdadriu ghamanyadudadhau saguptamaurvyate / MSS_7396-2 tvattejastapanumsalasamuttpena durga bhayd vrka prvatamaudaka yadi yayustejsi ki prthiv // MSS_7397-1 eka dhynanimlannmukulitaprya dvitya puna prvaty vadanmbujastanabhare grabhvlasam / MSS_7397-2 anyad dravikacpamadanakrodhnaloddpita abhorbhinnarasa samdhisamaye netratraya ptu va // MSS_7398-1 eka nma jatmakasya muita lvayamindos tay netrbhymasitotpalasya ca ruci pryea tanno m / MSS_7398-2 no jnti htmasau padagati matto varka kar tanvagy vidato'pi yanmama hta cetas tadatyadbhutam // MSS_7399-1 eka bhmipati karoti saciva rjye prama yad ta mohc rayate mada sa ca madlasyena nirvidyate / MSS_7399-2 nirviasya pada karoti hdaye tasya svatantrasph svtantryasphay tata sa npate prnabhidruhyati // MSS_7400-1 eka mahiairasthitam apara snandasuragaapraatam / MSS_7400-2 giriduhitu padayugala oitamairgarajita jayati // MSS_7401-1 eka mitra bhajate msenendu svaya kaya gacchan / MSS_7401-2 mitraatni bhajastva pratikaa vddhimupaysi // MSS_7402-1 eka mitra bhpatirv yatirv ek bhry sundar v dar v / MSS_7402-2 eka stra vedamadhytmaka v eko deva keavo v jino v // MSS_7403-1 eka liga pramad- hdaya vidadhti jarjara sahas / MSS_7403-2 te aka ye antargha na te katha paava // MSS_7404-1 eka vadati mano mama ymi na ymti hdayamapara me / MSS_7404-2 hdayadvayamucita tava sundari htakntacitty // MSS_7405-1 eka vastu dvidh kartu bahava santi dhanvina / MSS_7405-2 dhanv sa mra evaiko dvayoraikya karoti ya // MSS_7406-1 eka vastu yadasti vivajanatnandapramodtmaka satya tattvamasti vkyamakhila tvayyeva virmyati / MSS_7406-2 tvmkarya na kicidanyadavangra bho manyate tvayypte janakdikrtijanake ki jnammsay // MSS_7407-1 eka v kupitapriypraayin ktv manonirvti tihmo nijacrupvarakucakrrassvdane / MSS_7407-2 anyad v surasindhusaikatatadarbhakasrastara- sthne brahmapada samhitadhiyo dhyyanta evsmahe // MSS_7408-1 eka viaraso hanti astreaikaca vadhyate / MSS_7408-2 sarra sapraja hanti rjna mantravisrava // MSS_7409-1 eka vai sevate nityam anya cetasi rocate / MSS_7409-2 purumalbhena nr caiva pativrat // MSS_7410-1 eka sadigdhayostvad bhvi tatreajanmani / MSS_7410-2 hetumhu svamantrdn asagnanyath vi // MSS_7411-1 eka sgaratranranikarasphrjaliklitai pupairacyutapjana nijakaravyprasapditai / MSS_7411-2 no cen majulamlatdalalasatkhavrcite mandire knttuganitambabimbasuratakrrasai sthyate // MSS_7412-1 eka sute mgri bahn ste vk sutn / MSS_7412-2 uttra pralaya ynti ndyamn kathacana // MSS_7413-1 eka hanyn na v hanyd iu kipto dhanumat / MSS_7413-2 prjena tu mati kipt hanyd garbhagatnapi // MSS_7414-1 eka hanyn na v hanyd iurmukto dhanumat / MSS_7414-2 buddhirbuddhimatots hanyd rra sarjakam // MSS_7415-1 eka hanyn na v hanyd iurmukto dhanumat / MSS_7415-2 sarra sapraja hanti rjna mantrinicaya // MSS_7416-1 eka hi cakuramala sahajo viveko vidvadbhireva saha savasatirdvityam / MSS_7416-2 etad dvaya bhuvi na yasya sa tattvato'ndhas tasypamrgacalane vada ko'pardha // MSS_7417-1 eka karamahpati pratidina lakdhik ycak kasmai ki vitariyatti manas cint vth m kth / MSS_7417-2 ste ki pratiycaka surataru pratyambuja ki ravi candra ki pratikairava pratilatgulma kimambhodhara // MSS_7418-1 eka kpuruo dro drayen mahat camm / MSS_7418-2 ta dramanu dryante yodh ratam api // MSS_7419-1 eka ko'pi mahdharo laghutaro dorbhy dhto llay tena tva divi bhtale ca vidito govarddhanoddhraka / MSS_7419-2 tv trailokyavaha vahmi kucayoragre sad pupavat tat ki keava jalpitena bahun puyairyao labhyate // MSS_7420-1 eka kamvata doo dvityo nopalabhyate / MSS_7420-2 yadena kamay yuktam aakta manyate jana // MSS_7421-1 so'sya doo na mantavya kam hi parama balam / MSS_7421-2 kam guo hyaaktn aktn bhaa kam // MSS_7422-1 eka khalo'pi yadi nma bhavet sabhy vyarthkaroti vidumakhila praysam / MSS_7422-2 ekpi pramudara madhurai padrthair loya recayati hanta na makik kim // MSS_7423-1 eka pacatvamsdya jyate punaraadh / MSS_7423-2 aho vijyasapatti kpuranivsinm // MSS_7424-1 eka path na gantavya na supti bhyamandire / MSS_7424-2 janavkya na kartavya strmlocana vin // MSS_7425-1 eka ppni kurute phala bhukte mahjana / MSS_7425-2 bhoktro vipramucyante kart doea lipyate // MSS_7426-1 eka playate lokam eka playate kulam / MSS_7426-2 majjatyeko hi niraya eka svarge mahyate // MSS_7427-1 eka putro vara vidvn bahubhirnirguaistu kim / MSS_7427-2 ekastrayate vaam anye satpakrak // MSS_7428-1 eka prajyate jantur eka eva pralyate / MSS_7428-2 eko'nubhukte suktam eka eva ca duktam // MSS_7429-1 eka praytyuparama dravia tadya htvpara prasabhamudvahati pramodam / MSS_7429-2 no vetti tat svanidhane parakoagmi dhig vsanmasamamohaktndhakrm // MSS_7430-1 eka ata yodhayati prkrastho dhanurdhara / MSS_7430-2 ata daasahasri tasmd durga vidhyate // MSS_7431-1 eka atrurna dvityo'sti atrur ajnatulya puruasya rjan / MSS_7431-2 yenvta kurute saprayukto ghori karmi sudruni // MSS_7432-1 eka sagrmarigatturagakhurarajorjibhirnaadir digytrjaitramattadviradabharanamadbhmibhagnas tathnya / MSS_7432-2 vr ke nma tasmt trijagati na yayu kat kakubja- nyydetena muktvabhayamabhajat vsavo vsukica // MSS_7433-1 eka sapannamanti vaste vsaca obhanam / MSS_7433-2 yo'savibhajya bhtyebhya ko nasataras tata // MSS_7434-1 eka saprati pkasanapurpyasattr pura prakya tamasmasau kumudincaitanyacintmai / MSS_7434-2 mnoccanakrmaa mgad devo nabho'mbhonidhau payodacati pacabavaijo ytrvahitra a // MSS_7435-1 eka sa eva jvati svahdayanyo'pi sahdayo rhu / MSS_7435-2 ya sakalalaghimakraam udara na bibharti dupram // MSS_7436-1 eka sa eva tejasv saihikeya suradvim / MSS_7436-2 iromtrvaeea jyante yena atrava // MSS_7437-1 eka sa eva pariplayatjjaganti gaurgiracaritnukti dadhna / MSS_7437-2 bhti yo daananyamukhaikadea- dehrdhahritavadhka ivaikadanta // MSS_7438-1 eka sakalajann hdayeu ktspado mada atru / MSS_7438-2 yenviaarro na oti na payati stabdha // MSS_7439-1 eka sakh priyo bhya upakr gunvita / MSS_7439-2 hantavya strnimittena kaampatita mama // MSS_7440-1 eka sa vyasan pumnacaramairnivsavtai sama h me s dayiteti yasya vadata pr sama nirgat / MSS_7440-2 anye tu vyasana kipanti paava kntviyogodbhavai cintglnividadainyajanitairbpairanhria // MSS_7441-1 eka sudhurna kathacana syt tptikamastvannayanadvayasya / MSS_7441-2 tvallocansecanakastadastu nalsyatadyutisadvitya // MSS_7442-1 eka stanastugatara parasya vrtmiva praumagn mukhgram / MSS_7442-2 yasy priyrdhasthitimudvahanty s ptu va parvatarjaputr // MSS_7443-1 eka sthito'nta prpto'nya parasydyaiva durgraha / MSS_7443-2 ki karomti janan pcchantvaparsu ca // MSS_7444-1 eka svdu na bhujta ekacrthn na cintayet / MSS_7444-2 eko na gacchedadhvna naika supteu jgyt // MSS_7445-1 eka eva khago mn vane vasati ctaka / MSS_7445-2 pipsito v mriyate ycate v puradaram // MSS_7446-1 eka eva khago mn sukha jvati ctaka / MSS_7446-2 arthitva yti akrasya na ncamupasarpati // MSS_7447-1 eka eva cared dharma nsti dharme sahyat / MSS_7447-2 kevala vidhimsdya sahya ki kariyati // MSS_7448-1 eka eva dame doo dvityo nopapadyate / MSS_7448-2 yadena kamay yuktam aakta manyate jana // MSS_7449-1 etasya tu mahprja doasya sumahn gua / MSS_7449-2 kamy vipul lok sulabh hi sahiun // MSS_7450-1 eka eva na bhujyd yadicchec ubhamtmana / MSS_7450-2 dvitribhirbandhubhi srdha bhojana krayen nara // MSS_7451-1 eka eva padrthastu tridh bhavati vkita / MSS_7451-2 kuapa kamin msa yogibhi kmibhi vabhi // MSS_7452-1 eka eva paro hytm sarvemapi dehinm / MSS_7452-2 nneva ghyate mhair yath jyotiryath nabha // MSS_7453-1 eka eva mahn doo bhavat vimale kule / MSS_7453-2 lumpanti prvaj krti jt jt gudhik // MSS_7454-1 eka eva laghuryatra ditla sa kathyate / MSS_7454-2 vinode rsakas tena rot ca sukhvaha // MSS_7455-1 eka eva suhd dharmo nidhane'pyanuyti ya / MSS_7455-2 arrea sama na sarvamanyad hi gacchati // MSS_7456-1 eka eva hitrthya tejasv prthivo bhuva / MSS_7456-2 yugnta iva bhsvanto bahavo'tra vipattaye // MSS_7457-1 eka eva hi bhttm bhte bhte vyavasthita / MSS_7457-2 ekadh bahudh caiva dyate jalacandravat // MSS_7458-1 eka eva hi vandhyy oko bhavati mnasa / MSS_7458-2 aprajsmti satpo na hyanya putra vidyate // MSS_7459-1 eka evopahrastu sadhiretanmata hi na / MSS_7459-2 upahrasya bhedstu sarve'nye maitravarjit // MSS_7460-1 ekakryaniyoge'pi nnayos tulyalat / MSS_7460-2 vivhe ca city ca yath hutabhujordvayo // MSS_7461-1 ekakitibhdutpann sacchidr kaakolba / MSS_7461-2 mitha sagharad va dahyante sdhukhibhi // MSS_7462-1 ekagarbhoit snigdh mrdhn satktya dhrit / MSS_7462-2 ke api virajyante jaray kimutgan // MSS_7463-1 ekagu bhavati tithi caturgua bhavati nakatram / MSS_7463-2 catuaigua lagnam ea jyotiatantrasiddhnta // MSS_7464-1 ekacakro ratho yant vikalo viam hay / MSS_7464-2 krmatyeva tejasv tathpyarko nabhastalam // MSS_7465-1 ekacakurna kko'ya bilamicchanna pannaga / MSS_7465-2 kyate vardhate caiva na samudro na candram // MSS_7466-1 ekacitto labhet siddhi dvidhcitto vinayati / MSS_7466-2 skandhvra hi gacchantam iukro na payati // MSS_7467-1 ekacchattra kititalamida bhujate yan narendr svargsthne muditamanaso yad ramante munndr / MSS_7467-2 yan nirve nirupamasukha martyamukhy labhante dnasyya sphurati mahim kevalasymalasya // MSS_7468-1 ekacchga dvirveya trigava pacamhiam / MSS_7468-2 aava saptamtaga akrasypi riya haret // MSS_7469-1 ekata kratava sarve samagravaradaki / MSS_7469-2 ekato bhayabhtasya prina prarakaam // MSS_7470-1 ekata praayapana mudh mnadhraarasdaro'nyata / MSS_7470-2 rakat dvayamida manasvin nirvotu kathamatra janmani // MSS_7471-1 ekata sakal vidy cturya punarekata / MSS_7471-2 cturyea vinktya sakal vikal kal // MSS_7472-1 ekata sarvappni madyapna tathaikata / MSS_7472-2 ekata sarvadnni brahmacarya tathaikata // MSS_7473-1 ekatacaturo ved sgopg savistar / MSS_7473-2 svdhnste narareha satyameka kilaikata // MSS_7474-1 ekatacaturo ved brahmacarya tathaikata / MSS_7474-2 ekata sarvappni madyapna tathaikata // MSS_7475-1 ekataca surasundarjana r pratcchati yuyutsumanyata / MSS_7475-2 ppman saha palyato'yaa caikata kulakalakakraam // MSS_7476-1 ekatmiva gatasya viveka kasyacin na mahato'pyupalebhe / MSS_7476-2 bhsvat nidadhire bhuvannm tmanva patitena vie // MSS_7477-1 ekato divasn bl gaayatyekato'ntaka / MSS_7477-2 na vidma prathama kasya ysymo vayamantikam // MSS_7478-1 ekato'paritoaced anyamanya mahbhujam / MSS_7478-2 nidghapnthavacchym anymanymuprayet // MSS_7478A-1 ekato'pi bhuvi bhrio'bhavan dpakdahaha paya dpak / MSS_7478A-2 andhakranidhanya bhnuman- muktadivyaviikhdiveava // MSS_7479-1 ekato'bhyuditamindumaala smeramsyamasitabhruvo'nyata / MSS_7479-2 cacukorakapu cakorik clayatyubhayato'pi dhvati // MSS_7480-1 ekato mtvtsalya parato guakoaya / MSS_7480-2 anayo samat vaktu nla brahmdaya sur // MSS_7481-1 ekato v kula ktsnam tm v kulavardhana / MSS_7481-2 na sama sarvameveti budhnmea nicaya // MSS_7482-1 ekatovydhidurbhikapramukh vipado'khil / MSS_7482-2 prajnmekatastvek lubdhat vasudhpate // MSS_7483-1 ekatra kaulavratabhagaak vidagdhatbhagabhaya paratra / MSS_7483-2 itykuln kulakminn gatgataireva gat triym // MSS_7484-1 ekatra nsya ratirityavadhyamna kopdiva vasanakampavighrity / MSS_7484-2 raktacchada madhusugandhi saroruhiy bhga cucumba kamalnanamdarea // MSS_7485-1 ekatra prapahanti sma ca yajucnyatra vedntara hisrcpi mgyitca parato ygotthadhma iva / MSS_7485-2 tithydividhi paratra vidhivat pdydinpdyate nnstravivecana ca vaubhi satanyate sagatai // MSS_7486-1 ekatra prktai smyam anyatra paratantrat / MSS_7486-2 ukasya paritoya na vana na ca pattanam // MSS_7487-1 ekatra madhuno bindau bhakate'sakhyadehina / MSS_7487-2 yo hi na syt kp tasya tasmn madhu na bhakayet // MSS_7488-1 ekatra vsdavasnabhjas tmblalakmy iva sasmarant / MSS_7488-2 vaktreu yadvairivilsinn hsaprabh tnavamsasda // MSS_7489-1 ekatra srthe vrajat bahn tulye'pi jte akune phalni / MSS_7489-2 nnprakri bhavanti yena ta hasacra pravicrayma // MSS_7490-1 ekatra sphaikataubhinnanr nlmadyutibhidurmbhaso'paratra / MSS_7490-2 klindjalajanitariya rayante vaidagdhmiha sarita surpagy // MSS_7491-1 ekatrdadate jala jaladharavyh paratrpyam dpyaddikkaria paratra vaavvaktrodgat vahnaya / MSS_7491-2 etvat satatavyaye'pi sutarmcaryamambhonidhes t eva sthitaya sa eva mahim saivsya gambhrat // MSS_7492-1 ekatrpi hate jantau ppa bhavati druam / MSS_7492-2 na skmnekajantn ghtino madhupasya kim // MSS_7493-1 ekatrsanasagati pariht pratyudgamd dratas tmblnayanacchalena rabhasleo'pi savighnita / MSS_7493-2 lpo'pi na mirita parijana vyprayantyntike knta pratyupacratacaturay kopa ktrthkta // MSS_7494-1 ekatrsanasagate priyatame pacdupetydard ekasy nayane pidhya mahata krnubandhacchalt / MSS_7494-2 tiryagvakritakandhara sapulakasvedodgamnandinm antarhsalasatkapolaphalak dhrto'par cumbati // MSS_7496-1 ekatva na rasai kayo samajani strpusayo prvi prptau yadrasanirbharviha dharkau cirdekatm / MSS_7496-2 yoitsagamaghasarvatarua klo'yamlokyate channa kvpi div yuvpi niay krokta krati // MSS_7497-1 ekadanta trinayana jvlnalasamaprabham / MSS_7497-2 gadhyaka gajamukha praammi vinyakam // MSS_7498-1 ekadantadyutisita abho snu riye'stu va / MSS_7498-2 vidykanda ivodbhinnanavkuramanohara // MSS_7499-1 ekad na vighyd bahn rjbhightina / MSS_7499-2 sadarpo'pyuraga kair bahubhirnyate dhruvam // MSS_7500-1 ekadeamupdhyya tvig yajakducyate / MSS_7500-2 ete mny yathprvam ebhyo mt garyas // MSS_7501-1 ekadvikarae het mahptakapacake / MSS_7501-2 na te manyate kopakmau ya paca krayan // MSS_7502-1 ekadvitrikalkramea aina ghanvimucannaya yac caadyutirtanoti bhagavnadypi cndryaam / MSS_7502-2 devaitad bhavadyabhsvarabhujastambhapratpnala- spardhyai kramabhuktalchanapaornaitat puna setsyati // MSS_7503-1 ekadviprabhtikramea gaanmemivsta yat kurv samakocayad daaatnyambhojasavartik / MSS_7503-2 bhyo'pi kramaa prasrayati t sapratyamnudyata sakhytu sakuthaleva nalin bhno sahasra karn // MSS_7504-1 ekadveu raslakhiu mangunmlita kumalai karkarikay mitha kathamam ghranti vive'dhvag / MSS_7504-2 dvitrai kvpi kila rutrutamapi spanyapuruta vivamrchati dusaho virahigeheu hhrava // MSS_7505-1 ekadvai kimabhvi sribhiratha dvitri mitri ki vypannni gatca ki tricatur ghor mahvydhaya / MSS_7505-2 saptairalamiametadapi naceta kan pacan svtmanyeva ramasva tejasi gate kle'thav sarvata // MSS_7506-1 ekadvairdivasairbhaviyati mang dorantara dantura dvitraireva dinaica locanapatha romval ysyati / MSS_7506-2 ki cbhdiva vsaraistricaturaiccalyamasy dos tajjetu jagatmanaga kimatvysamlabase // MSS_7507-1 ekadvairmadhubindubhirmadhuliha sydeva kukimbhari kasmin v kusume bhavanti sulabh te'm puna paca / MSS_7507-2 kla ko'pi sa tda pariato yenaikatkulo yadyat pupamupgamat kpaavat tensya m kucitam // MSS_7508-1 ekadhturdvikhaa syd yatrodgrhastata param / MSS_7508-2 ttya kiciducca syt khaa gamakaobhanam // MSS_7509-1 ekanibh yatra mah tataruvalmkagulmaparihn / MSS_7509-2 tasy yatra vikro bhavati dharitry jala tatra // MSS_7510-1 ekantu lokavedebhya sramkya kathyate / MSS_7510-2 prtyaye'pi na tyjyo nyyyo dharmalatha patha // MSS_7511-1 ekapaktyupavin vipr sahabhojane / MSS_7511-2 yadyeko'pi tyajedanna sarvairucchiabhojanam // MSS_7512-1 ekapatnsamsaktair bhavadbhi sahatairmitha / MSS_7512-2 sthtavyamaprasdena bhedamla hi yoita // MSS_7513-1 ekapus na gantavya kkasarpasya krat / MSS_7513-2 karkaasya prasdena brhmao jvito yath // MSS_7514-1 ekapuccha catupda kakudmn lambakambala / MSS_7514-2 gorapatya balvardo ghsamatti sukhena sa // MSS_7515-1 ekapriycaraapadmaparijta- kleasya me hdayamuttaralcakra / MSS_7515-2 udbhinnanirbharamanobhavabhvamugdha- nnganvadanacandramas didk // MSS_7516-1 ekabhave ripupannagadukha janmaateu manobhavadukham / MSS_7516-2 crudhiyeti vicintya mahnta kmaripu kaata kapayanti // MSS_7516A-1 ekabhukta sadrogya dvibhukta balavarddhanam / MSS_7516A-2 tribhuktervydhip syc caturbhuktermtirdhruvam // MSS_7517-1 ekamapi kaa labdhv samyaktva yo vimucati / MSS_7517-2 sasrravamuttrya labhate so'pi nirvtim // MSS_7518-1 ekamapi sat sukta vikasati taila yath jale nyastam / MSS_7518-2 asatmupakraata sakucati sutale ghtavat // MSS_7519-1 ekamapyakara yastu guru iya prabodhayet / MSS_7519-2 pthivy nsti tad dravya yad datv so'n bhavet // MSS_7520-1 ekamapyatra yo bindu bhakayen madhuno nara / MSS_7520-2 so'pi dukhavkre patate bhavasgare // MSS_7521-1 ekamasya paramekamudyama nistrapatvamaparasya vastuna / MSS_7521-2 nityamuamahas nirasyate nityamandhatamasa pradhvati // MSS_7522-1 ekamtro laghu prokto dvimtraca guru smta / MSS_7522-2 plutas trimtrako jeyo druta sydardhamtraka // MSS_7523-1 ekamvio hanti astreaikaca vadhyate / MSS_7523-2 hanti vipra sarri puryapi hi kopita // MSS_7524-1 ekamutkahay vyptam anyad dayitay htam / MSS_7524-2 caitanyamapara dhatte kiyanti hdayni me // MSS_7525-1 ekameva gua prpya namratmagamad dhanu / MSS_7525-2 taveagu rja stabdhateti suvismaya // MSS_7526-1 ekameva tu drasya prabhu karma samdiat / MSS_7526-2 etemeva varn urmanasyay // MSS_7527-1 ekameva dahatyagnir nara durupasarpiam / MSS_7527-2 kula dahati rjgni sapaudravyasacayam // MSS_7528-1 ekameva purasktya daa jvanti mnav / MSS_7528-2 vin tena na obhante yath sakhykabindava // MSS_7529-1 ekameva bali baddhv jagma harirunnatim / MSS_7529-2 asystribalibandhena saiva madhyasya namrat // MSS_7530-1 ekameva hi dridrya klinti sakala jagat / MSS_7530-2 tamaha bdika vande yacakra napusakam // MSS_7531-1 ekamevki vmki rajayjanalekhay / MSS_7531-2 jyatmaindave bimbe khajanmbujasagama // MSS_7532-1 ekamevdvitya tad yad rjan nvabudhyase / MSS_7532-2 satya svargasya sopna prvrasya nauriva // MSS_7533-1 ekay dve vinicitya trcaturbhirvae kuru / MSS_7533-2 paca jitv viditv a sapta hitv sukh bhava // MSS_7534-1 ekaypi kalay viuddhay yo'pi ko'pi bhajate giratm / MSS_7534-2 bhyasrapi kal kalakit prpya kacidapacyate anai // MSS_7535-1 ekayaiva gurordy dvbhy vpi labheta yat / MSS_7535-2 na tat tisbhirabhi sahasrepi kasyacit // MSS_7536-1 ekarada dvaimtura nistrigua caturbhujo'pi pacakara / MSS_7536-2 jaya amukhanuta sapta- cchadagandhimadatanutanaya // MSS_7537-1 ekavara yath dugdha bahuvarsu dhenuu / MSS_7537-2 tath dharmasya vaicitrye tattvameka para puna // MSS_7538-1 ekavaramida prva vivamsd yudhihira / MSS_7538-2 karmakriyvibhedena cturvarya pratihitam // MSS_7539-1 ekavaro bhaved yastu lakaaikena sayuta / MSS_7539-2 sa khagarjo npater vijeya ubhakraka // MSS_7540-1 ekavpjala paya ikau madhurat vrajet / MSS_7540-2 nimbe kaukat yti ptrptrya bhojanam // MSS_7541-1 ekavpbhava toya ptrptravieata / MSS_7541-2 mre madhuratmeti nimbe kaukatmapi // MSS_7542-1 ekaviatirdi narak strapragai / MSS_7542-2 garbhavsasampe te kal nrhanti oam // MSS_7543-1 ekaviativarghrir bhavec grake rase / MSS_7543-2 kmado'bhada pus tle turagallake // MSS_7543-3 ... ... ... ... ... ... // MSS_7544-1 ekaviativrea kukkuasysjokitam / MSS_7544-2 tatkad dimbja vardhate phalati dhruvam // MSS_7545-1 ekaviatisajapta jala mantrea pyayet / MSS_7545-2 yad vntis tad mtyur na vntirjvati dhruvam // MSS_7546-1 ekavidypradhno'pi bahujn bhaven nara / MSS_7546-2 subhitni iketa yni stroddhtni vai // MSS_7547-1 ekavkasamrh nnvar vihagam / MSS_7547-2 prtardaa dio ynti k tatra paridevan // MSS_7548-1 ekavke yath rtrau nnpakisamgama / MSS_7548-2 prtardaa dio ynti tadvad bhtasamgama // MSS_7549-1 ekaverayj jter varasypi pragopanam / MSS_7549-2 yath hastipade'nye lyante cara api // MSS_7550-1 ekaaktiprahrea mriyate'vo naro'pi hi / MSS_7550-2 sahen mahprahr ata yuddheu vraa // MSS_7551-1 ekalavayovidyjtivyasanavttaya / MSS_7551-2 shacarye bhaven mitram ebhiryadi tu srjavai // MSS_7552-1 ekacet prvapurua kule yaca bahuruta / MSS_7552-2 apara ppaknmrkha kula kasynuvartate // MSS_7553-1 ekasrthapraytn sarve tatra gminm / MSS_7553-2 yasya kla praytyagre tatra k paridevan // MSS_7554-1 ekasuktena dukta- atni ye nayanti te sevy / MSS_7554-2 na tvekadoajanito ye kopa ktaataghna // MSS_7555-1 ekastapo dviradhyy tribhirgta catu patham / MSS_7555-2 sapta paca k ca sagrmo bahubhirjanai // MSS_7557-1 ekastridh hdi sad vasasi sma citra yo vidvi ca vidu ca mgd ca / MSS_7557-2 tpa ca samadarasa ca rati ca tanvan auryoma ca vinayena ca llay ca // MSS_7557A-1 ekastredh nayasunipuairyogibhi sevakairv nirbdha ya sapadi vidito bhti sarvasvarpa / MSS_7557A-2 so'ya nandavrajamupagata skambhravndair vndraye viharati parnandabhtirmukunda // MSS_7558-1 ekastva gahane'smin kokila na kala kadcidapi kury / MSS_7558-2 sjtyaakaym na tv nighnanti nirday kk // MSS_7559-1 ekastva marubhruhendra vitatai khatairacita pupyatpupaphalnvitairamditair jvy sahasra sam / MSS_7559-2 arnta ramarugapnthajanatsarvrthanirvhaa kastv sttvikamantarea bhuvana nirmtu dharmaya // MSS_7560-1 ekastvamvahasi janmani sakaye ca bhoktu svaya svaktakarmaphalnubandham / MSS_7560-2 anyo na jtu sukhadukhavidhau sahya svjvanya milita viapeaka te // MSS_7561-1 ekastha jvitee tvayi sakalajagatsramlokayma yme cakustavsmin vapui niviate nlpapuyasya pusa / MSS_7561-2 kasynyatrmte'smin ratirativipul direvmta te daityairityucyamno munibhirapi hari straiarpo'vatd va // MSS_7562-1 ekasmd vkd yajaptri rjan sruk ca dro vohan pan ca / MSS_7562-2 etad rjan bruvato me nibodha ekasmt puruj jyate'sacca sacca // MSS_7563-1 ekasmi janirvayo samajani svacche sarovrii bhrta kcidihaiva knicidahnyatra vyattni nau / MSS_7563-2 labdha tmarasa tvay mgad llvatasspada aivla viluhmi pmaravadhpdhate pthasi // MSS_7564-1 ekasmi ayane pargukhatay vtottara tmyator anyonyasya hdi sthite'pyanunaye sarakatorgauravam / MSS_7564-2 dampatyo anakairapgavalann mirbhavaccakuor bhagno mnakali sahsarabhasavyvttakahagraha // MSS_7565-1 ekasmi ayane vipakaramanmagrahe mugdhay sadyakopaparmukhaglapitay cni kurvannapi / MSS_7565-2 vegdavadhrita priyatamas t sthitas tatkaa m bht supta ivetyamandavalitagrva punarvkita // MSS_7566-1 ekasmi ayane saroruhadorvijya nidr tayor ek pallavitvaguhanapamutkandharo davn / MSS_7566-2 anyasy savidha sametya nibhtavylolahastguli- vyprairvasancala capalayan svpacyuti kliptavn // MSS_7567-1 ekasmin divase may vicarat prpta kathacin mair mlya yasya na vidyate bhavati cet pthv samast tata / MSS_7567-2 so'ya daivavadabhdatitar kcopama smprata ki kurma kamupsmahe kva sa suhd yasyaitadvedyate // MSS_7568-1 ekasminnapyatikrnte dine dharmavivarjite / MSS_7568-2 dasyubhirmuitasyeva hdaya dahyate ciram // MSS_7569-1 ekasmin nayane bha tapati ya kle sa dhakramo yentanyata yatprakasamaye naia pada durlabham / MSS_7569-2 savyomvayavasya yasya vidit loke prakasthiti rsrya kaasevito'pi hi mahdeva sa nastryatm // MSS_7570-1 ekasminneva jyete kule klbamahrathau / MSS_7570-2 phalphalavat khe yathaikasmin vanaspatau // MSS_7571-1 ekasmin malaycale bahuvidhai ki tairakicitkarai kkolkakapotakokilakulaireko'pi prvasthita / MSS_7571-2 kek kjati cet tad vighaitavylvalbandhana sevya sydiha sarvalokamanasmnandana candana // MSS_7572-1 ekasmin yatra nidhana prpite duakrii / MSS_7572-2 bahn bhavati kema tasya puyaprado vadha // MSS_7573-1 ekasmin vijite citte vijita sakala jagat / MSS_7573-2 ajite tu punastasmin na putro'pi vinirjita // MSS_7574-1 ekasmin viniptite'pi irasi krodhopanti kuta kitu svnunayya mrdhanidhana da na yatrri / MSS_7574-2 tvatto mrdhabahutvata phalamida samya may labhyate chinna chinnamavekya rkasapate sva durnaya jsyasi // MSS_7575-1 ekasmai pramanyasmai ka tulyaguodaye / MSS_7575-2 bhedd yadarpita rgadveadnena tena kim // MSS_7576-1 ekasya karma savkya karotyanyo'pi garhitam / MSS_7576-2 gatnugatiko loko na loka pramrthika // MSS_7577-1 ekasya janmano'rthe mh kurvanti yni ppni / MSS_7577-2 janayanti tni dukha te janmntarasahasram // MSS_7578-1 ekasya tasya manye dhanymabhyunnati jaladharasya / MSS_7578-2 viva saailaknanam nanamlokate yasya // MSS_7579-1 ekasya dukhasya na yvadanta gacchmyaha pramivravasya / MSS_7579-2 tvad dvitya samupasthita me chidrevanarth bahulbhavanti // MSS_7580-1 ekasya vivappena tpe'nante nimajjata / MSS_7580-2 ka rautasytmano bhro bhra syd duritena te // MSS_7581-1 ekasya si paramevarasya bhinn caturdh viniyogakle / MSS_7581-2 bhoge bhavn samareu durg kopeu kl purueu viu // MSS_7582-1 ekasya hi prasdena ktsno loka prasdati / MSS_7582-2 vykulenkula sarvo bhavatti vinicaya // MSS_7583-1 ekasypi na ya akto manasa sannibarhae / MSS_7583-2 mah sgaraparyant katha nu sa vijeyate // MSS_7584-1 ekasypi manobhuvastadabalpgairjagannirjaye kma nihnutasarvavismayarasavyaktiprakr vayam / MSS_7584-2 yastvena sabala ca jetumabhitastatkampamtra bhruvor nrebhe sugatastu tadguakath stambhya na kevalam // MSS_7585-1 ekasypyatitheranna ya pradtu na aktimn / MSS_7585-2 tasynekapariklee ghe ki vasata phalam // MSS_7586-1 ekasyyamudeti mrdhani gireranyasya caiva kramd asta yti kalnidhistadubhayorasta praasto'cala / MSS_7586-2 ko nmodayina karoti na iromikyamasta punar yta ya kurute bhavniva sa duprpo'yamuccaiir // MSS_7587-1 ekasyrthya yo hanyd tmano v parasya v / MSS_7587-2 bahn vai prino'thaika bhavet tasyeha ptakam // MSS_7588-1 sukhamedhanti bahavo yasmistu nihate sati / MSS_7588-2 tasmin hate nsti bhadre ptaka nopaptakam // MSS_7589-1 ekasystapanakarai karlity bibhra sapadi sitoavraatvam / MSS_7589-2 sevyai vadanasarojanirjitarr gatya priyamiva candram cakra // MSS_7590-1 ekasyaiva na paryptam asti yad brahmakoajam / MSS_7590-2 ay varddhitasysti tasylpamapi prtikt // MSS_7591-1 ek ktv tanumanupam candracena srdha yas tyakto'rdha satatavirahakleabhg bhavny / MSS_7591-2 tengn racitamucita savibhaktena kartu nna dn tanutanulat nirmame t virici // MSS_7592-1 ekkin tapo dvbhy pahana gyana tribhi / MSS_7592-2 caturbhirgamana ketra pacabhirbahubh raa // MSS_7593-1 ekkin na gantavya yadi kryaata bhavet / MSS_7593-2 ekakukkuamtrea brhmaa parirakita // MSS_7594-1 ekkin na gantavya yadi kryaatnyapi / MSS_7594-2 karkajantumtrea klasarpo niptita // MSS_7595-1 ekkini vanavsiny arjalakmayantistraje / MSS_7595-2 sattvocchrite mgapatau rjeti gira pariamanti // MSS_7596-1 ekkin raha kb labdhv durlabhayoitam / MSS_7596-2 aprauho'nupabhujynyadine dtyrthayeta ya // MSS_7597-1 vibhti rabhasvpt yaca satyajya tatkaam / MSS_7597-2 nty kmayate'nyedyu ocyastbhy paro'sti ka // MSS_7598-1 ekkin yadabal taru tathham asmin ghe ghapatica gato videam / MSS_7598-2 ki ycase tadiha vsamiya vark varrmamndhabadhir nanu mha pntha // MSS_7599-1 ekkiny mama ghamida ymiko mmako'ndha k me nodetyahaha manasastaskaretra bhti / MSS_7599-2 daivenaiva yadi na sukhita sy ramea prasupta pntha brma kimiha sado naia naio nivsa // MSS_7600-1 ekk ghasatyakta piptro digambara / MSS_7600-2 so'pi sabdhyate loke tay paya kautukam // MSS_7601-1 ekk cintayen nitya vivikte hitamtmana / MSS_7601-2 ekk cintayno hi para reyo'dhigacchati // MSS_7602-1 ekk nispha nta piptro digambara / MSS_7602-2 kad abho bhaviymi karmanirmlanakama // MSS_7603-1 ekkarapradtra yo guru naiva manyate / MSS_7603-2 vnayoniata gatv clevabhijyate // MSS_7604-1 ek gag prayge malayaparisare candana mauktikl kntkahe himurviyati sarasi vetamabja tathsy / MSS_7604-2 klind klasarp marakatataralo lchana bhgamlety eva te yatra krti pariamati yut yatra atrorakrty // MSS_7605-1 ekgnikarma havana trety yacca hyate / MSS_7605-2 antarvedy ca yad dnam ia tadabhidhyate // MSS_7606-1 ekgra sydavivto nitya vivaradaraka / MSS_7606-2 rjan rjya sapatneu nityodvigna samcaret // MSS_7607-1 ekgrattha sakalpa snyuvad varddhanakamau / MSS_7607-2 nitybhysaprayogbhym adhikdhikamdhyata // MSS_7608-1 ekghri vinidhya kntacarae tajjnudee para llodacitamadhyam karayugevarjya tatkandharm / MSS_7608-2 vakas tasya ghanonnatastanabharepya gha rasd sya dhanyatamasya prapulak candrnan cumbati // MSS_7609-1 ektapatra jagata prabhutva nava vaya kntamida vapuca / MSS_7609-2 alpasya hetorbahu htumicchan vicramha pratibhsi me tvam // MSS_7610-1 ekdaarudrm ek gaurtyanaucit matv / MSS_7610-2 rghava npa tava yaas dapi gaurkt harita // MSS_7611-1 ekdaasthe govinde sarve'pyekdae sthit / MSS_7611-2 ki kurvanti grah sarve aniragrako ravi // MSS_7612-1 ekdakart pdd ekaikkaravardhitai / MSS_7612-2 khaairdhruv oaa syu aviatyakarvadhi // MSS_7613-1 eknapgairapars taragair bhruvorvilsairitara ca hsai / MSS_7613-2 vimohayantyanyamaho rahobhi ko v kal veda kalvatnm // MSS_7614-1 ekntamandiragata madanopameya talpopaviamatula ratirparamy / MSS_7614-2 bl cakoranayan nayantithi ta ktv namadvadanapakajamnanma // MSS_7615-1 ekntantameka manyante mnav nivskhyam / MSS_7615-2 ugrasya ca tasya ca nakara kryayugmasya // MSS_7616-1 ekntalasya dhavratasya sarvendriyaprtinivartakasya / MSS_7616-2 adhytmayoge gatamnasasya moko dhruva nityamahisakasya // MSS_7617-1 ekntasundaravidhnajaa kva vedh sarvgaknticatura kva ca rpamasy / MSS_7617-2 manye mahevarabhaynmakaradhvajena prrthin yuvatirpamida ghtam // MSS_7618-1 ekntena hi sarve na akya tta rocitum / MSS_7618-2 mitrmitramatho madhya sarvabhteu bhrata // MSS_7619-1 eknte vanato gha aimukho'pyanydo dyate kipra sdhaya ytu putri sudine bhuktvnyamvsakam / MSS_7619-2 varv sabhramit kileti bahua saprerayanty vadh pntha vkya babhaja sasmitamukh saivrdhasiddhaudanam // MSS_7620-1 eknte vijane dee pavitre nirupadrave / MSS_7620-2 kambaljinavastrm uparysanamabhyaset // MSS_7621-1 eknte vijane ramye pavitre nirupadrave / MSS_7621-2 sukhsane samdhi syd vastrjinakuottare // MSS_7622-1 eknte sukhamsyat paratare ceta samdhyat prtm susamkyat jagadida tadvypita dyatm / MSS_7622-2 prkkarma pravilopyat citibaln npyuttare liyat prrabdha tviha bhujyatmatha parabrahmtmansthyatm // MSS_7623-1 ekpavargasamaye jagato'pavarga sarvpavargasamaye punarastaaka / MSS_7623-2 dgvidha kamapi pakamihvalambya sthtu sukha kamamanena path pravttai // MSS_7624-1 ekpi pacant tr vchptaye ubhsn / MSS_7624-2 lbha ubhbhymadhikas tisro rjyya ytrym // MSS_7625-1 ek prasyate mt dvity vk prasyate / MSS_7625-2 vgjtamadhika procu sodarydapi bndhavt // MSS_7626-1 ek bhry traya putr dvau halau daa dhenava / MSS_7626-2 kalpaklvasne'pi na te ysyanti vikriym // MSS_7627-1 ek bhry traya putr dvau halau daa dhenava / MSS_7627-2 grmevsa pursatrai svargdapi manohara // MSS_7628-1 ek bhry praktimukhar cacal ca dvity putrastveko bhuvanavijay manmatho durnivra / MSS_7628-2 ea ayy ayanamudadhau vhana pannagri smra smra svaghacarita drubhto murri // MSS_7629-1 ekbht kusumyudheudhiriva pravyaktapukhval jeturmagalaplikeva pulakairany kapolasthal / MSS_7629-2 lolk kaamtrabhvivirahaklesah payato drgkarayataca vra bhavata prauhhavambaram // MSS_7630-1 ek bhrubhayoraikyam ubhayordalakayo / MSS_7630-2 liymkayorbheda phalena paricyate // MSS_7631-1 ekmadhtya vidy bibheti bahuvidyapariada prpta / MSS_7631-2 kvsannaastranikara kutraikaara puna purua // MSS_7632-1 ekmiaprabhavameva sahodarm ujjmbhate jagati vairamiti prasiddham / MSS_7632-2 pthvnimittamabhavat kurupavn tvras tath hi bhuvanakayakd virodha // MSS_7633-1 ekmibhilo hi bja vairamahtaro / MSS_7633-2 tilottambhilo hi yath sundopasundayo // MSS_7634-1 ekmbhodhkty bhuvi jagadakhila nirjanktya khelan deva klsahya prasabhaviharaonmuktallahsa / MSS_7634-2 sadyo darubhinne tamasi nijavapurbimbamlokya kastva kastva brhti kopdabhidadhadabhaya bhairavaceat va // MSS_7635-1 ekrimitrayocet paraspara bhpayorbheda / MSS_7635-2 tadupari pariatanti sukhamabhiyoga karotu gatabhti // MSS_7636-1 ekraukrayukt hariharijahar paca b smarasya khyt lakyyam hdayakucado mrdhni guhye kramea / MSS_7636-2 marmasveteu bhyo nijanayanadhanupreritaistai patadbhi syandante sundar jvaladanalanibhairbindava kmavrm // MSS_7637-1 ekrth samyaguddiya ytr yatra hi gacchata / MSS_7637-2 ya sahataprayastu sandhi sayoga ucyate // MSS_7638-1 ekrthbhiniveitvam arilakaamucyate / MSS_7638-2 druas tu smta atrur vijigugunvita // MSS_7639-1 ekvalkalitamauktikakaitavena kasycidunnatapayodharayugmasevm / MSS_7639-2 cakrurmansi yaminmatinirmalni kadarpamuktaaraptaktntari // MSS_7640-1 ekvasthitirastu va puramurapradveiordevayo prleyjanaailagasubhagacchygayo reyase / MSS_7640-2 trkyatrsavihastapannagapha yasy japlayo blendudyutikoasuptajalajo yasy ca nbhhrada // MSS_7641-1 ek v dugdhik tumb akhapup ja dht / MSS_7641-2 kahadantodbhav bhtavedanharaakam // MSS_7642-1 eksanasth jalavyubhak mumukavas tyaktaparigrahca / MSS_7642-2 pcchanti te'pyambaracricra daivajamanye kimutrthacitt // MSS_7643-1 ekha japahnastu sandhyhno dinatrayam / MSS_7643-2 dvdahamanagnistu dra eva na saaya // MSS_7644-1 ekhanipannamahprabandha rsiddharjapratipannabandhu / MSS_7644-2 rplanm kavicakravartt praastimetmakarot praastm // MSS_7645-1 ekhamapi kaunteya bhyihamudaka kuru / MSS_7645-2 kula trayate tta sapta sapta ca sapta ca // MSS_7646-1 ekhrea satua akarmanirata sad / MSS_7646-2 tuklbhigm ca sa vipro dvija ucyate // MSS_7647-1 ekikeva nijavndamadhyagpy uccukja sabhaya sitacchad / MSS_7647-2 dantamlamasakcca saayd mamara karia kareuk // MSS_7648-1 ekktastvaci niikta ivvapya nirbhugnapnakucakumalaynay me / MSS_7648-2 karprahraharicandanacandraknta- niyandaaivalamlahimdivarga // MSS_7649-1 ekktya kimoadhpatirasairkabhodare phullatpakajinjanmbujamukhadhmtai samantn muhu / MSS_7649-2 khotthruadptivahnipaalairtpya samyag bha trpradamraa vitanute vaidyo'navadyo ravi // MSS_7650-1 ekbhva gatayor jalapayasormitracetasocaiva / MSS_7650-2 vyatirekaktau aktir hasn durjann ca // MSS_7651-1 ekbhya sphuamiva kimapycaradbhi pralnair ebhirbhtai smara kati kt svnta te vipralambh / MSS_7651-2 tasmde tyaja paricaya cintaya svavyavasthm bhaste kimu na vidita khaita paita syt // MSS_7652-1 eke kurakoe'pi na lakyante sthit kvacit / MSS_7652-2 anye vibhavasyaitad brahmamapi sakaam // MSS_7653-1 eke kecit yatikaragat ptrasaj labhante gyantyanye sarasamadhura vay saprayukt / MSS_7653-2 eke te sahagativad dustara trayanti kecit te jvalitahday raktamevpibanti // MSS_7654-1 eke tumb vratikaragat ptratmnayanti gyantyanye sarasamadhura uddhavae vilagn / MSS_7654-2 eke tvad grathitasagu dustara trayanti te madhye jvalitahday raktameke pibanti // MSS_7655-1 eke'dya prtarapare pacdanye puna pare / MSS_7655-2 sarve nismni sasre ynti ka kena ocyate // MSS_7656-1 ekena kenacidanarghamaiprabhea kvya camatktipadena vin suvaram / MSS_7656-2 nirdoaleamapi rohati kasya citte lvayahnamiva yauvanamagannm // MSS_7657-1 ekena kenpi guena nco'py uccai pratih labhate jagatsu / MSS_7657-2 dntamagre mdutprasiddho dokaro'pyuccapada prapanna // MSS_7658-1 ekena culukenbdhir nipta kumbhayonin / MSS_7658-2 tasyodaye'ta kluya tyajantypo bhaydiva // MSS_7659-1 ekena crakuntalam aparea karea cibukamunnamayan / MSS_7659-2 paymi bpadhauta- ruti nagaradvri tadvadanam // MSS_7660-1 ekena cet parihto'si mahevarea ki khedamvahasi ketaka nirguo'sau / MSS_7660-2 anye na ki jagati santi para guaj ye tv vahanti iras naradevadev // MSS_7661-1 ekena tihatdhastd anyenopari tihat / MSS_7661-2 dtycakayorbheda karbhymeva scita // MSS_7662-1 ekena priyaski jitavat v vacobhirnijair gaty mandira eva vivagamana hasa jigycirt / MSS_7662-2 vaktredvayamodinendumajayat sarvapramodaprada dy lakyapadgrayeva dalayatyambhoruh madam // MSS_7663-1 ekena rjahasena y obh saraso'bhavat / MSS_7663-2 na s bakasahasrea paritastravsin // MSS_7664-1 ekena romanlena jta pakeruhadvayam / MSS_7664-2 jtvdho dhanamasysti khananti nii rgia // MSS_7665-1 ekena ukavkea dahyamnena vahnin / MSS_7665-2 dahyate tadvana sarva kuputrea kula yath // MSS_7666-1 ekena sadhi kalaho'parea kryo'bhito v prasamkya vddhim / MSS_7666-2 eva prayujta jiguret ntr vijnannahittmasram // MSS_7667-1 ekena smitapaldhararuco jalpantyanalpkara vkante'nyamita sphuatkumudinphullollasallocan / MSS_7667-2 drodracaritracitravibhava dhyyanti cnya dhiy kenettha paramrthato'rthavadiva premsti vmabhruvm // MSS_7668-1 ekenena dharmrtha kartavyo bhtimicchat / MSS_7668-2 ekenena kmrtha ekamaa vivardhayet // MSS_7669-1 ekenk paritataru vkate vyomasastha bhnorbimba sajalalulitenparetmakntam / MSS_7669-2 ahnachede dayitavirah akin cakravk dvau sakrau racayati rasau nartakva pragalbh // MSS_7670-1 ekenpti latt pativapui parepi pta pit te bhrtnyenpi aptastribhuvanatalato'nyena nirvsitsi / MSS_7670-2 sadya rvrabhpastamiva manute tv sarojlaye yan mtastajjtimtrapraayini mayi tanm sma kopa vidadhy // MSS_7671-1 ekenpti latt pativapui parepi pto'sti tto bhrt apta parea tribhuvanatalato'nyena niksitsi / MSS_7671-2 channa geha pare'kali ca tadaparesti spatnyal tasmnnitya dvijebhyo madhuripumahile tva viyuktsi manye // MSS_7672-1 ekenpi guavat jtiviuddhena cruktyena / MSS_7672-2 svakulamalaktamakhila mukua muktphaleneva // MSS_7673-1 ekenpi guavat vidyyuktena sdhun / MSS_7673-2 kula puruasihena candreeva prakyate // MSS_7674-1 ekenpi guenarddho labhate sphayatm / MSS_7674-2 kkalyaiva piko lokair modyate malino'pyasau // MSS_7675-1 ekenpi guenho sphayo naro bhavet / MSS_7675-2 kalbhttyena rucira candro dokaro'pi san // MSS_7676-1 ekenpi payodhin jalamucaste prit koio jto nsya kugralnatuhinalako'pi toyavyaya / MSS_7676-2 ho uyati daivadivalandambhobhirambhomuca sabhypi vidhtumasya rajasi staimityamapyakam // MSS_7677-1 ekenpi vintena sutenoddhriyate kulam / MSS_7677-2 gagvatraprapratha paya bhagratham // MSS_7678-1 ekenpi sudhrea sotshena raa prati / MSS_7678-2 sotsha jyate sainya bhagne bhagamavpnuyt // MSS_7679-1 ata eva hi vchanti bhp yodhn mahbaln / MSS_7679-2 rn dhrn ktotshn varjayanti ca ktarn // MSS_7680-1 ekenpi suputrea jyamnena satkulam / MSS_7680-2 ain caiva gagana sarvadaivojjvalktam // MSS_7681-1 ekenpi suputrea vidyyuktena sdhun / MSS_7681-2 hldita kula sarva yath candrea arvar // MSS_7682-1 ekenpi suputrea vidyyuktena sdhun / MSS_7682-2 kulamujjvalat yti candrea gagana yath // MSS_7683-1 ekenpi suputrea sih svapiti nirbhayam / MSS_7683-2 sahaiva daabhi putrair bhra vahati gardabh // MSS_7684-1 ekenpi suvkea pupitena sugandhin / MSS_7684-2 vsita tadvana sarva suputrea kula yath // MSS_7685-1 ekenpi hi rea pdkrnta mahtalam / MSS_7685-2 kriyate bhskareeva sphrasphuritatejas // MSS_7686-1 ekenaiva cirya ka bhavat govardhano'ya dhta rnto'si kaamssva spratamam sarve vaya dadhmahe / MSS_7686-2 ityullsitadoi gopanivahe kicid bhujkucana- nyacacchailabharrdite viramati smero hari ptu va // MSS_7687-1 ekenaiva hi kacid guena jagati prasiddhimupayti / MSS_7687-2 ekena karea gaja kar na srya sahasrea // MSS_7688-1 ekenoddhtya khaga hdi patitamiu pinaikena bhajan bhrbhedlaktsya sarabhasanayana spaadadharoha / MSS_7688-2 bhtai kravydavndairanupahatatanu kujarendropadhna ete yodhapradhno yadi maraamida labhyate ki jayena // MSS_7689-1 ekeya rasan na abdamabhajad bheje'nuvra par netra kicidanrusagamabhavajjtorusaga param / MSS_7689-2 rga kacana nirjagma hdayt tasthau tathaivparo bhye satpulako'ntare vipulako jto'kabhsabhrama // MSS_7690-1 eke vrinidhau praveamapare lokntarlokana kecit pvakayogit nijagadu ke'hni carcia / MSS_7690-2 mithy caitadaskika priyasakhi pratyakatvrtapa manye'ha punaradhvannaramaceto'dhiete ravi // MSS_7691-1 eke vci ukavad anye hdi mkavat / MSS_7691-2 hdi vci tathnye valgu valganti sktaya // MSS_7692-1 eke satpuru parrthaghaak svrtha parityajya ye smnystu parrthamudyamabhta svrthvirodhena ye / MSS_7692-2 te'm mnuarkas parahita svrthya nighnanti ye ye tu ghnanti nirarthaka parahita te ke na jmmahe // MSS_7693-1 ekaikamakaviaya bhajatmam sapadyate yadi ktntaghtithitvam / MSS_7693-2 packagocararatasya kimasti vcyam akrthamityamaladhradhiyas tyajanti // MSS_7694-1 ekaikao'pi nighnanti viay viasanibh / MSS_7694-2 kem tu sa katha nu syd ya sama paca sevate // MSS_7695-1 ekaikao yuvajana vilaghamnkanikaramiva taral / MSS_7695-2 virmyati subhaga tvm agulirsdya merumiva // MSS_7696-1 ekaikao vinighnanti viay viasanibh / MSS_7696-2 ki puna paca milit na katha nayanti hi // MSS_7697-1 ekaikasya yaddya pupasya madhu sacitam / MSS_7697-2 kicin madhukarvargais tadapyananti nirgh // MSS_7698-1 ekaikasya arasyaiva catupaki yojayet / MSS_7698-2 aagulapramena pakaccheda ca krayet // MSS_7699-1 ekaikasyopakrasya prn dsymi te kape / MSS_7699-2 pratyaha kriyamasya easya ino vayam // MSS_7700-1 ekaiktiaylava paraguajnaikavaijnik santyete dhanik kalsu sakalsvcryacaryca / MSS_7700-2 apyete sumanogir niamand bibhyatyaho lghay dhte mrdhani kuale kaaata ke bhavetmiti // MSS_7701-1 ekaiko'sakhyajvn ghtato madhuna kaa / MSS_7701-2 nipadyate yatastena madhvanti katha budha // MSS_7702-1 ekaiva kavit pus grmyvya hastine / MSS_7702-2 antato'nnya vastrya tmblya ca kalpate // MSS_7703-1 ekaiva kcin mahatmavasth skmi vastryathav ca kanth / MSS_7703-2 kargralagnbhinav ca bl gagtaragevathavkaml // MSS_7704-1 ekaiva daantis tu vidyetyauanas sthit / MSS_7704-2 tasy hi sarvavidynm rambh sapratihit // MSS_7705-1 ekaiva sagame bl viyoge tanmaya jagat / MSS_7705-2 ktopakra evya viyoga kena nindyate // MSS_7706-1 ekaiva smtamay sutarmanarghy kpyastyasau himakarasya kal yayaiva / MSS_7706-2 ropito guavid paramevarea cmaau na gaito'sya kalakadoa // MSS_7707-1 ekaiva srthak cint dharmasyrthe vicintyate / MSS_7707-2 dvity srthak cint yogin dharmanandin // MSS_7708-1 ekaivarye sthito'pi praatabahuphale ya svaya kttivs kntsamiradeho'pyaviayamanas ya parastd yatnm / MSS_7708-2 abhiryasya ktsna jagadapi tanubhirbibhrato nbhimna sanmrglokanya vyapanayatu sa vas tmas vttima // MSS_7709-1 eko giria svm gaat tulyaiva vallabhatva ca / MSS_7709-2 ki kurma karmagatau uyati bhg vinyaka pna // MSS_7710-1 eko gotre pumn prokta prktanai svakuumbabht / MSS_7710-2 eko'pyaneka purua pare bharaakama // MSS_7711-1 eko jayati sadvtta ki punardvau susahatau / MSS_7711-2 ki citra yadi tanvagy stanbhy nirjita jagat // MSS_7712-1 eko jvo bahavo deh eka tattva bahavo moh / MSS_7712-2 ek vidy bahupa vibudhai kriyate kimiti vita // MSS_7713-1 ekodarasamudbht ekanakatrajtak / MSS_7713-2 na bhavanti sam le yath badarakaak // MSS_7714-1 ekodar pthaggrv anynyaphalabhakia / MSS_7714-2 asahat vinayanti bhru iva pakia // MSS_7715-1 eko darathi kma ytudhn sahasraa / MSS_7715-2 te tu yvanta evjau tvca dade sa tai // MSS_7716-1 eko deva keavo v ivo v eka mitra bhpatirv yatirv / MSS_7716-2 eko vsa pattane v vane v ek bhry sundar v dar v // MSS_7717-1 eko dharma para reya kamaik ntiruttam / MSS_7717-2 vidyaik param dir ahisaik sukhvah // MSS_7718-1 eko na ropito yvad utpanno'ya vrao'para / MSS_7718-2 satya pravdo yacchidrev anarth ynti bhritm // MSS_7719-1 ekon viati str snnrtha saray gat / MSS_7719-2 viati punaryt eko vyghrea bhakita // MSS_7720-1 ekon viatirnrya kr kartu vane gat / MSS_7720-2 viatirghamyt eo vyghrea bhakita // MSS_7721-1 eko net katriyo v dvijo v caik vidynvkik v tray v / MSS_7721-2 ek bhry vaaj v priy vpy eka mitra bhpatirv yatirv // MSS_7722-1 eko'nte dvisamastrilocana iti khytacaturbhi stuto vedai pacamukha ananapit saptaribhirvandita / MSS_7722-2 ago navatulya maragae vso da dadhat svacaikdaa so'vatnna vijito yo dvdatmubhi // MSS_7723-1 eko'pi kasya kta pramo davamedhvabhthena tulya / MSS_7723-2 davamedh punareti janma kapram na punarbhavya // MSS_7724-1 eko'pi ko'pi sevyo ya ka ka punarnavam / MSS_7724-2 anudvigna karotyeva sryacandramasa yath // MSS_7725-1 eko'pi guavn putro nirguena atena kim / MSS_7725-2 ekacandras tamo hanti na ca tr sahasraa // MSS_7726-1 eko'pi guavn putro nirguai ki atairapi / MSS_7726-2 ekacandro jagannetra nakatrai ki prayojanam // MSS_7727-1 eko'pi guavn putro m nirguaata bhavet / MSS_7727-2 ekacandras tamo hanti na ca tr sahasraa // MSS_7728-1 eko'pi jyate hanta klidso na kenacit / MSS_7728-2 gre lalitodgre klidsatray kimu // MSS_7729-1 eko'pi traya iva bhti kanduko'ya knty karatalargaraktarakta / MSS_7729-2 bhmau taccaraanakhugauragaura svastha san nayanamarcinlanla // MSS_7730-1 eko'pi ya sakalakryavidhau samartha sattvdhiko bhavatu ki bahubhi prastai / MSS_7730-2 candra prakayati dimukhamaalni trgaa samudito'pyasamartha eva // MSS_7731-1 eko'pi yatra nagare prasiddha syd dhanurghara / MSS_7731-2 tato yntyarayo dra mg sihaghdiva // MSS_7732-1 eko'pi vraapatirdviatmanka yukta nihanti madasattvaguopapanna / MSS_7732-2 ngeu hi kitibht vijayo nibaddhas tasmd gajdhikabalo npati sad syt // MSS_7733-1 eko'pi siha shasra ytha mathnti dantinm / MSS_7733-2 tasmt sihamivodram tmna vkya sapatet // MSS_7734-1 eko'pyamtyo medhv ro dako vicakaa / MSS_7734-2 rjna rjamtra v prpayen mahat riyam // MSS_7735-1 eko baurdarbhakugrapir vane vanai sicati blactn / MSS_7735-2 mrca sikt pitaraca tpt ek kriy dvyarthakar prasiddh // MSS_7736-1 eko bahn mrkh madhye nipatito budha / MSS_7736-2 padma pthastarag iva viplavate dhruvam // MSS_7737-1 eko ba sphurati valitlokana kminn kmasynyo malayapavana kmin marmabhed / MSS_7737-2 vveukvaitamaparactapupa turya sarvotkahaprathamasaciva pacama pacamo'pi // MSS_7738-1 eko bhavn mama sama daa v namanti jyghoapritaviyanti arsanni / MSS_7738-2 tallokaplasahita saha lakmaena cpa gha sada kaamastu yuddham // MSS_7739-1 eko bhva sad asto yatn bhvittmanm / MSS_7739-2 rlubdhn na lokn vieea mahbhujm // MSS_7740-1 eko'bht pulint tatastu nalinccnyo'pi nkorabht prcyste traya eva divyakavayo dvyantu devy gir / MSS_7740-2 arvco yadi gadyapadyaracancturyavguddhats tn sarvnatiayya khelatitar kallamalla kavi // MSS_7741-1 eko'bhnnalint tataca pulind valmkatacparas te sarve kavayo bhavanti guravas tebhyo namaskurmahe / MSS_7741-2 arvco yadi gadyapadyaracanai ceta camatkurvate te mrdhni dadmi vmacaraa kararjapriy // MSS_7742-1 eko bheka paramamudita prpya gopdanra ko me ko me raati satata sparddhay vkyamuccai / MSS_7742-2 gagdn sakalasarit prpya toya samudra kicid garva na vahati mahn pryao bhri ratnai // MSS_7743-1 eko me vattm sukhamasukhabhujo jnadisvabhvo nnyat kicinnija me tanudhanakaraabhrtbhrysukhdi / MSS_7743-2 karmodbhta samasta capalamasukhada tatra moho mudh me parylocyeti jva svahitamavitatha muktimrga raya tvam // MSS_7744-1 eko'mbudhirjagati jvati yena tni tvanti hanta salilni samuccitni / MSS_7744-2 yebhya kathacidapi kicidam payod ptv cirya dharamapi tarpayanti // MSS_7745-1 eko raviratitej atira kesar vane vs / MSS_7745-2 ativipula kha nya hyatigambhro'mbudhi kra // MSS_7746-1 eko rasa karua eva nimitta bhedd bhinna pthak pthagivrayate vivartn / MSS_7746-2 vartabudbudataragamayn vikrn ambho yath salilameva hi tat samastam // MSS_7747-1 eko rgiu rjate priyatamdehrdhahr haro nrgeu jino vimuktalalansago na yasmt para / MSS_7747-2 durvrasmarabapannagaviavysagamugdho jana ea kmaviambito hi viayn bhoktu na moktu kama // MSS_7748-1 eko'rtha vimedeko dharme prakurute mana / MSS_7748-2 eka kryi kurute tamhur madhyama naram // MSS_7749-1 eko lale dvau mrdhni dvau dvau prvopaprvayo / MSS_7749-2 dvau ca vakasi vijeyau praye caika eva tu // MSS_7750-1 eko lobho mahgrho lobht ppa pravartate / MSS_7750-2 tata ppdadharmptis tato dukha pravartate // MSS_7751-1 eko vittavata snu pithna suyauvane / MSS_7751-2 mugdhe bhbhuji kyastha kmispardh vaiksuta // MSS_7752-1 nityturmtyavaidyaprasiddhasya guro suta / MSS_7752-2 ... ... pracchannakmo jadhara // MSS_7753-1 napusakapravdasya praamrth phalana / MSS_7753-2 matto dhrtasahyaca rjasnurnirakua // MSS_7754-1 grmyo dhtdvijasuta prptalbhaca gyana / MSS_7754-2 sadya srthapati prpta rmn daivaparyaa // MSS_7755-1 gatnugatiko mrkha stronmdaca paita / MSS_7755-2 nityakbaca veyn jagam kalpapdap // MSS_7756-1 eko vivasat harmyapagha prnaha prinm ityeva paricintya mtmamanasi vydhnutpa kth / MSS_7756-2 bhpn bhavaneu ki ca vimalaketreu ghay sdhnmarayo vasanti kati na tvattulyakak nar // MSS_7757-1 eko vaiyaca dvau drau brhmastraya eva ca / MSS_7757-2 vidyopajvina paca na gaccheyu sama svayam // MSS_7757A-1 eko vaiyo dvau ca drau katriy sapta paca v / MSS_7757A-2 nava nryo na gaccheyu na gacched brhmaatrayam // MSS_7758-1 eko'hamasahyo'ha ko'hamaparicchada / MSS_7758-2 svapne'pyevavidh cint mgendrasya na jyate // MSS_7759-1 eko'hamasmti ca manyase tva na hcchaya vetsi muni puram / MSS_7759-2 yo vedit karmaa ppakasya yasyntike tva vjina karoi // MSS_7760-1 eko'hamasmtytmna yat tva kalya manyase / MSS_7760-2 nitya sthitas te hdyea puyappekit muni // MSS_7761-1 eko hara priydhara- guaved diviado'pare mh / MSS_7761-2 viamamta v samamiti ya payan garalameva papau // MSS_7762-1 eko hi kurute ppa klapavaa gata / MSS_7762-2 ncentmpacrea kula tena vinayati // MSS_7763-1 eko hi khajanavaro nalindalastho da karoti caturagabaldhipatyam / MSS_7763-2 ki me kariyati bhavadvadanravinde jnmi no nayanakhajanayugmametat // MSS_7764-1 eko hi doo guasanipte nimajjattyetadayuktamuktam / MSS_7764-2 rpdikn sarvagun nihanti ki maurkhyameka na arrabhjm // MSS_7765-1 eko hi doo guasanipte nimajjatndo kiraevivka / MSS_7765-2 kenpi nna kavin ca da dridryameka guarini // MSS_7766-1 eko hyamtyo medhv ro dnto vicakaa / MSS_7766-2 rjna rjaputra v prpayen mahat riyam // MSS_7767-1 ea krati karaca khanati dvp ca garvyate kro krandati valgate ca aako vegd rururdhvati / MSS_7767-2 niaka karipotakastarulatmunmoate llay haho siha vin tvaydya vipine kdgda vartate // MSS_7768-1 earei aakanikara allakn kadamba kolavyha spati sukhit yatra tatrpi kuje / MSS_7768-2 ko nmsmin bata hatavane pdapastdguccair yasya cchymayamadhivasatyuarugo gajendra // MSS_7769-1 eksphaylut na kathamapyste vivekodayn nitya pracyutiakay kaamapi svarge na modmahe / MSS_7769-2 apyanyeu vinivastuviaybhogeu t na me svarady puline para haripadadhyna samhmahe // MSS_7770-1 edy paava kirtapariannai guagrhi sacro'pi na ngarasya viayocchinna munn mana / MSS_7770-2 dhmenaiva sugandhin pratipada dikcakrammodayan mla paridahyate'gurutaru kasmai kimcakmahe // MSS_7771-1 egaeu gurugarvanimlitka ki kasra khalu khelasi knane'smin / MSS_7771-2 smmim kalaya bhinnakarndrakumbha- muktmay harivihravasundhary // MSS_7772-1 eda pipue niruddh ve vireje ayanotthity / MSS_7772-2 sarojakodiva nipatant re ghanbhya madhuvratnm // MSS_7773-1 eda ravaasmni yadnayanti tenaiva tasya mahim navacampakasya / MSS_7773-2 tva tatra no viharase yadi bhga tena naitasya kicidapi tat tu tavaiva hni // MSS_7774-1 edo vijayate ve phvalambin / MSS_7774-2 kaeva pacabasya yuvatarjanahetave // MSS_7775-1 e yti vilokya blaalabhn apkurditsay chatrkumalakni rakati cirdaabhramd kukku / MSS_7775-2 dhtv dhvati kakapaalare ikha iro drdeva vanntare viadharagrsbhiltura // MSS_7776-1 ebavilocanbhiralasarobharaprauhi bhir vebhtarasakrambhirabhita rektbhirvta / MSS_7776-2 p nma vinodayan ratipatestayai syakair vnmapada para vrajajanakopati ptu na // MSS_7777-1 eo gaja patagaca bhgo mnas tu pacama / MSS_7777-2 abdaspararpagandharasairete hat khalu // MSS_7778-1 etacca tapaso mla tapaso mlameva ca / MSS_7778-2 sarvad kmavijaya sakalpavijayas tath // MSS_7779-1 etac caturgua taila tasmc cpi caturguam / MSS_7779-2 kjika prakiped dhms tatas taila vipcayet // MSS_7780-1 etacchntavicitracatvarapatha virntavaitlika- lghlokamagujimajumuraja vidhvastagtadhvani / MSS_7780-2 vyvttdhyayana nivttasukavikrsamasya namad- vidvadvdapatha katha puramida maunavrate vartate // MSS_7781-1 etacchstrrthatattva tu maykhyta tavnagha / MSS_7781-2 avivso narendrm apara guhyamucyate // MSS_7782-1 etaj jajaavivecanametadeva kityditattvapariodhanakauala ca / MSS_7782-2 jna ca aivamidamgamakoilabhya mturyadaghriyugale nihito maytm // MSS_7783-1 etatkarlakaravlanikttakaha- nloccaladbahulaphenilabudbudaughai / MSS_7783-2 srdha amaamaruktihtabhta- vargea bhargaghi rudhirairdhinomi // MSS_7784-1 etat kavndramukhacandramasa kadcit kvybhidhnamamta yadi ngaliyat / MSS_7784-2 sasri vividhadukhasahasrabhj cetovinodasadana kimihbhaviyat // MSS_7785-1 etat kntamida kntam ityvasathatay / MSS_7785-2 tasy bhramati sarvga manye mha iva smara // MSS_7786-1 etat kmaphala loke yad dvayorekacittat / MSS_7786-2 anyacittakte kme avayoriva sagama // MSS_7787-1 etat kryamamar saruta me dhti ama satyadharmnuvtti / MSS_7787-2 granthi vinya hdayasya sarva priypriye ctmavaa nayta // MSS_7787A-1 etat ki nanu karabhaamaya hra sukc nav baddh kcidiya tvaydya tilaka lghya priye kalpita / MSS_7787A-2 pratyaga spateti tatkaabhavadromcamlcit tanv mnamupekayaiva anakairdhrtena samocit // MSS_7788-1 etat ki praayinyapi praayin yan mnin jyate manye mnavidhau bhaviyati sukha kicid viia rast / MSS_7788-2 vch tasya sukhasya me'pi hdaye jgarti nitya para svapne'pyea na me'pardhyati pati kupymi tasmai katham // MSS_7789-1 etat ki rutasada tvadvratayogya kulnurpa v / MSS_7789-2 ktavnasi yat sumate paribhtaguodaya karma // MSS_7790-1 etatkrtivivartadhautanikhilatrailokyanirvsitair virnti kalit kathsu jagat ymai samagrairapi / MSS_7790-2 jaje krtimaydaho bhayabharairasmdakrte puna s yannsya kathpathe'pi malinacchy babandha sthitim // MSS_7791-1 etatkucaspardhitay dhaasya khytasya streu nidaranatvam / MSS_7791-2 tasmcca ilpn maikdikr prasiddhanmjani kumbhakra // MSS_7792-1 etat ktv priyamanucitaprrthanvartmano me sauhrdd v vidhura iti v mayyanukroabuddhy / MSS_7792-2 in den vicara jalada prv sabhtarr m bhdeva kaamapi ca te vidyut viprayoga // MSS_7793-1 etat kokakuumbinjanamanaalya cakorgan- cackoikapayorghaitayorudghin kucik / MSS_7793-2 dagdhasypi navkura smaratarorrdrgas preyas- mnoddmagajkuo vijayate mugdha sudhorvapu // MSS_7794-1 etat tad durjaya loke putradramaya viam / MSS_7794-2 jyante ca mriyante ca yat ptv mohit praj // MSS_7795-1 etat tad dhtarravaktrasada meghndhakra nabho ho garjati ctidarpitabalo duryodhano v ikh / MSS_7795-2 akadytajito yudhihira ivdhvna gata kokilo has saprati pav iva vandajtacary gat // MSS_7796-1 etat tadvaktramatra kva tadadharamadhu kvyatste kak kvlp komalste kva sa madanadhanurbhaguro bhrvilsa / MSS_7796-2 ittha khavgakoau prakaitadaana majugujatsamram rgndhnmivoccairupahasitamaho mohajla kaplam // MSS_7797-1 etat tarkaya cakravkasudmvsandyina prauhadhvntapayodhimagnajagatdattvalambotsav / MSS_7797-2 dptorvikasanti dimgad kmrapakodaka- vytyukcatur saroruhavanarkelikr kar // MSS_7798-1 etat tarkaya cakravkahdayvsya trgaa- grsya sphuradindumaalaparhsya bhs nidhi / MSS_7798-2 dikkntkucakumbhakukumarajonysya pakeruho- llsya sphuavairikairavavanatrsya vidyotate // MSS_7799-1 etat tasya mukht kiyat kamalinpatre kaa vrio yan muktmairityamasta sa jaa van yadasmdapi / MSS_7799-2 agulyagralaghukriypravilayinydyamne anais kutroya gato mametyanudina nidrti nntauc // MSS_7800-1 etat tu m dahati yad ghamasmadya krthamityatithaya parivarjayanti / MSS_7800-2 saukasndramadalekhamiva bhramanta kltyaye madhukar karia kapolam // MSS_7801-1 etat te bhrlatodbhsi paldharapallavam / MSS_7801-2 mukha nandanamudynam ato'nyat kevala vanam // MSS_7802-1 etat te mukhamakatendulaahacchya bhavallocana nlendvaranirvieamadharaste bandhujvrua / MSS_7802-2 bhrvallistava kmakrmukalat llsahdhyyin na dhyyantu katha nu deva kathaya tvmekameda // MSS_7803-1 etat payodharayuga patita nirkya kheda vth vahasi ki kamalyatki / MSS_7803-2 stabdho vivekarahito janatpakr hyatyunnata prapatatti kimatra citram // MSS_7804-1 etat pura sphurati padmad sahasram akidvaya kathaya kutra niveaymi / MSS_7804-2 itykalayya nayanmburuhe nimlya romcitena vapu sthitamacyutena // MSS_7805-1 etat ptanacakramakramaktagrsrdhamuktairvkn utpuatparito nmsavighasairdardara krandata / MSS_7805-2 kharjradrumadaghnajaghamasitatvanaddhavivaktata- snyugranthighansthipajarajaratkaklamlokyate // MSS_7806-1 etat pracai samudetyakalakamrti kalmitmbaratala grahacakravlam / MSS_7806-2 sryendusapuasamudgakavakoa- vileakranavaratnakalpaknti // MSS_7807-1 etat sarva parijya vkropa samrabhet / MSS_7807-2 dharmrthakmamok drumebhya sdhana yata // MSS_7808-1 etat sarva uta vacana sagrahdatra sakhya prn na phalamavikala nname sakh va / MSS_7808-2 vilee'smin pracalati bha dpikeva pravte satymasy vayamatamasa sarvath rakatainm // MSS_7809-1 etat sarvamamtydi rj nayapurasara / MSS_7809-2 nayatyunnatimudyukto vyasan kayameva ca // MSS_7810-1 etadatra pathikaikajvita paya uyatitar mahatsara / MSS_7810-2 re mudhmbudhara ruddhasadgatir vardhit kimiti ghaavhin // MSS_7811-1 etadanpe vcya jgalabhmau ca pacabhi puruai / MSS_7811-2 etaireva nimittair marubhmvaabhi kathayet // MSS_7812-1 etadartha rute buddhi karoti dveadita / MSS_7812-2 yad vivdai kariymi mnamlni manim // MSS_7813-1 etadartha hi kurvanti rjno dhanasacayam / MSS_7813-2 rakayitv tu ctmna yaddhana tad dvijtaye // MSS_7814-1 etadartha hi rjyni prasati narevar / MSS_7814-2 yade sarvaktyeu mano na pratihanyate // MSS_7815-1 etadarthe kulnn np kurvanti sagraham / MSS_7815-2 dimadhyvasneu na te gacchanti vikriym // MSS_7816-1 etaducchvasitaptamaindava sohumakamamiva prabhrasam / MSS_7816-2 muktaapadavirvamajas bhidyate kumudam nibandhant // MSS_7817-1 etadeva kulnatvam etadeva gurjanam / MSS_7817-2 yat sadaiva sat satsu vinayvanata ira // MSS_7818-1 etadeva tu vijeya svrthadharmavightaje / MSS_7818-2 viayadhvasaje atror viayapratipanam // MSS_7819-1 etadeva para aurya yat paraprarakaam / MSS_7819-2 nahi prahara ra ra praprado'rthinm // MSS_7819A-1 etadeva mama puyamagaya yat kodari doratithis tvam / MSS_7819A-2 dramastu madaghritatra radendumukhi vkaamako // MSS_7820-1 etadeva mahaccitra prktanasyeha karmaa / MSS_7820-2 yadantmavatmyur yaccnatimat riya // MSS_7821-1 etadeva hi pityam iyameva bahujat / MSS_7821-2 ayameva paro lbho yat svalpd bhrirakaam // MSS_7822-1 etadeva hi pitya e caiva kulnat / MSS_7822-2 ea eva paro dharma ydnataro vyaya // MSS_7824-1 etadevyua sra nisargakaabhagina / MSS_7824-2 snigdharmugdhairvidagdhaica yadayantritamsyate // MSS_7824A-1 etadevrthasmarthya pratyakeopalakyate / MSS_7824A-2 putradrdisabandha pus dhananibandhana // MSS_7825-1 etadevrthasmarthya pratyakeopalakyate / MSS_7825-2 yat skandhabandhe jvadbhi ava ibikayohyate // MSS_7826-1 etadgandhagajas tmbhasi bha kahntamajjattanu phenai purita svadikkarijayakryaaspardhibhi / MSS_7826-2 dantadvandvajalnubimbanacaturdanta karmbhovami- vyjdabhramuvallabhena viraha nirvpayatyambudhe // MSS_7827-1 etaddattsightasravadasgasuhdvaasrdrendhanait ad- doruddmapratpajvaladanalamiladbhmadhmabhramya / MSS_7827-2 etaddigjaitraytrsamasamarabhara payata kasya nsd etannsravjivrajakhurajarajorjirjisthalu // MSS_7828-1 etad dadhti navayauvananartakasya kamrajacchuritatlakayugmalakmm / MSS_7828-2 madhye samucchvasitavtti mangupnte labdhtmasma kucakumalayugmamasy // MSS_7829-1 etaddantibalairvilokya nikhilmligitg bhuva sagrmgaasmni jagamagiristomabhramdhyibhi / MSS_7829-2 pthvndra pthuretadugrasamaraprekopanamrmara- remadhyacara puna kitidharakepya dhatte dhiyam // MSS_7830-1 etad deva yaaskara narapateryat taskare nigraho drgha jva yathpardhamadhura daa jagatyvahan / MSS_7830-2 yenya paripanthiprthivavadhsindracauras tvay baddhaca pratidaabhairavakar kiptaca krghe // MSS_7831-1 etad dhanajayo vcyo nityodyukto vkodara / MSS_7831-2 yadartha katriy ste tasya klo'yamgata // MSS_7832-1 etaddhi parama nry krya loke santanam / MSS_7832-2 prnapi parityajya yad bharthitamcaret // MSS_7833-1 etad babhrukacnukrikiraa rjadruho'hna ira- chedbha viyata pratci nipatatyabdhau ravermaalam / MSS_7833-2 epi dyuram priynugamana proddmakhotthite sadhygnau vinidhya trakamijjtsthieasthiti // MSS_7834-1 etad buddhimae sattvamtanya yogavit / MSS_7834-2 parityajati samprpya buddhisaukmyamanuttamam // MSS_7835-1 etadbhtrinr giribilavigaladvsar nisarant svakrhasamohagrahilaiubhaprrthi tonnidracandr / MSS_7835-2 krandad bhri yattannayanajalamilaccandrahasnubimba- pratysattiprahyattanayavihasitairvasn nyavascca // MSS_7836-1 etad bhmaparkramea racita sasrasra sara pthonthakathpahastanakalvaicakae dkitam / MSS_7836-2 yanmhtmyavilokandbhutarasddhtmbarar ira- srasta kualamambubimbitaravivyjena vidyotate // MSS_7837-1 etadbhaakauala tava tanau payet tad mdhavo rdhe tatsavidhe hi cetasicale ced dhairyamdhsyati / MSS_7837-2 ittha jalpati ilpakrii jane tasy smaranty hari sadya svedasarid vyalampadamala patrvalmaalam // MSS_7838-1 etadyaakradhipraghi patatyagdhe vacana kavnm / MSS_7838-2 etadgun gaankapta pratyarthikrt khaik kioti // MSS_7839-1 etad rahasya paramam etacca parama padam / MSS_7839-2 e gatirviraktnm eo'sau parama iva // MSS_7840-1 etad vidanto vidvso brhma brahmavdina / MSS_7840-2 na rja pratighanti pretya reyo'bhikkia // MSS_7841-1 etad vidvn madudita jnavijnanaipuam / MSS_7841-2 na nindati na ca stauti loke carati sryavat // MSS_7842-1 etad vidhnamtihed aroga pthivpati / MSS_7842-2 asvastha sarvametat tu bhtyeu viniyojayet // MSS_7843-1 etad vibhti caramcalacacumbi- hirapiarucitamarcibimbam / MSS_7843-2 ujjvlitasya rajan madannalasya dhma dadhat prakaalchanakaitavena // MSS_7844-1 etad vyomavanvarhavalaya vivaikavrasmara- skandhvramadndhasindhurakula ymvadhkaiikam / MSS_7844-2 cakuyjanavastu ghkasadas viliacakrhvaya- stomntargatadhmaketanamahdhmy tamas tryate // MSS_7845-1 etannarendravabha kapay vrajanty saroparthamiva gopitamambujeu / MSS_7845-2 udghayatyayamatakara karaughai padmkart timirabjamivlivndam // MSS_7846-1 etanmandavipakvatindukaphalaymodarpara- prnta hanta pulindasundarakarasparakama labhyate / MSS_7846-2 tat pallpatiputri kujarakula kumbhbhaybhyarthan- dna tvmanunthate kucayuga patrvta m kth // MSS_7847-1 etanmayamiva jta nipatitamasy mano nnam / MSS_7847-2 nytyapi yadupyt kathamapi kyt kuraganayany // MSS_7848-1 etanmnini mnasa surasaro nirlnahemmbuja prvaty priyapjanrthamamuto gagsarinnirgat / MSS_7848-2 asmc citraikhaibhica parame parvayupdyate snnottravkabhasmarajas sagt pavitra paya // MSS_7849-1 etanmlavamaala vijayate saujanyaratnkurai sapadvibhramadhmabhi kimapara grasrairjanai / MSS_7849-2 yatrruhya vicitracitravalabhrllilsadman nyante jaladodayeu divas kntsakhai kmibhi // MSS_7850-1 etanmukha priyy aina jitv kapolayo knty / MSS_7850-2 tpnuraktamadhun kamala dhruvamhate jetum // MSS_7851-1 etallocanamutpalabhramavat padmabhramdnana bhrnty bimbaphalasya cjani dadhadvmdharo vedhas / MSS_7851-2 tasy satyamanagavibhramabhuva pratyagamsagin bhrntirvivasjo'pi yatra kiyat tatrsmaddermati // MSS_7852-1 etasmj jaladherjalasya kaik kcid ghtv tata pthod pariprayanti jagat ruddhmbar vribhi / MSS_7852-2 asmn mandarakakoighaanbhtibhramattrak prpyaik jalamnu tribhuvane rmnabhdacyuta // MSS_7853-1 etasmt kathamindrajlamapara strgarbhavso'sthira reta cyotati mastamastakapadvirbhtannkuram / MSS_7853-2 paryyea iutvayauvanajarveairaeairvta payatyatti oti jighrati muhurnidrti jgarti ca // MSS_7854-1 etasmt paramnandc uddhacinmtrarpia / MSS_7854-2 jva sajyate prva tasmc citta tato jagat // MSS_7855-1 etasmt sarasacirya calita cakrea cetasvat nrakraparkakea sudhiy hasena h nirgatam / MSS_7855-2 niryta nibhta kaladhvanikt kraavena kvacit srdha kena karotu srasayuv sabhaa savyatha // MSS_7856-1 etasmdamta surai atamakhenoccairav sadgua kendbhutavikramaikavasatirlakm samsdit / MSS_7856-2 itydi pracur purtanakath sarvebhya eva rut asmbhistu na damatra jaladhau mia payo'pi kvacit // MSS_7857-1 etasmd viramendriyrthagahandysakdrayc reyomrgamaeadukhaamanavypradaka kat / MSS_7857-2 nta bhvamupaihi satyaja nij kallolalol gati m bhyo bhaja bhagur bhavarati ceta prasddhun // MSS_7858-1 etasmn m kualinamabhijnadnd viditv m kaulndasitanayane mayyavivsin bh / MSS_7858-2 snehnhu kimapi virahe hrsinas te hyabhogd ie vastunyupacitaras premarbhavanti // MSS_7859-1 etasmin kusume svabhvamahati pryo mahya phala ramya svdu sugandhi talamala prptavyamityay / MSS_7859-2 lmaly paripkaklakalanbodhena kra sthito yvat tatpuasadhinirgatapatattla phalt payati // MSS_7860-1 etasmin ghanacandanrdravapuo nidrkayeka lllolamdllasadbhujalatvyjmbham muhu / MSS_7860-2 nirgacchanti anairahapariatau mand latmandirt svedmbhakaadanturastanatabhog kuragda // MSS_7861-1 etasmin ghanabaddhasampadi vanotsage navptomabhi svacchanda gamita sukhena katibhi klo na dantvalai / MSS_7861-2 dhig jto'si tadtra dagdhasamaye dantinyad nodaka no vk na tni kevalamaya dvnala krati // MSS_7862-1 etasmin dkinilacalitalatlnamattliml - pakakobhvadhtacyutabahalarajohldihdye vasante / MSS_7862-2 premasvedrdrabhulathavalayaraatprauhasmantinn manda kahagraho'pi glapayati hdaya ki punarviprayoga // MSS_7863-1 etasmin divasasya madhyasamaye vto'pi catapa- trseneva na sacaratyahimagorbimbe lalatape / MSS_7863-2 ki cnyatparitaptadhliluhanaplosahatvdiva cchy dragatpi bhruhatale vyvartya salyate // MSS_7864-1 etasminnadhikapayariya vahantya sakobha pavanabhuv javena nt / MSS_7864-2 vlmkerarahitarmalakman sdharmya dadhati gir mahsarasya // MSS_7865-1 etasminnavadtakntini kucadvandve kuragda sakrntapratibimbamaindavamida dvedh vibhakta vapu / MSS_7865-2 nandottaralasya pupadhanuas tatklantyotsava- prptiprodyataksyatlayugalaprya samlokyate // MSS_7866-1 etasmin madakalamallikkapaka- vydhtasphuradurudaapuark / MSS_7866-2 bpmbhaparipatanodgamntarle dyantmavirahitariyo vibhg // MSS_7867-1 etasmin madajarjarairupacite kambravambarai staimitya manaso diatyanibhta dhrrave mrcchati / MSS_7867-2 utsage kakubho nidhya rasitairambhomuc ghorayan manye mudritacandrasryanayana vyompi nidryate // MSS_7868-1 etasmin marumaale paricalatkallolakolhala- kratkakamapakamakavilasanniakamatsy avrajam / MSS_7868-2 keneda vikasatkueayakukoakvaatapada reipritapnthamujjvalajala cakre vila sara // MSS_7869-1 etasmin mgay gate'pi dhanu be samropite'py karntagate'pi muivigate'pyengalagne'pi ca / MSS_7869-2 na trasta na palyita na calita notkahita notpluta mgy yad vaina karoti dayita kmo'yamityay // MSS_7870-1 etasmin vanamrgabhparisare saundaryamudrkita prodyadbhi phalapatrapupanivahai cta sa eka param / MSS_7870-2 ya vkya smitavaktramudgatamahsatoamullsita- sphrotkahamakuhitakramamam dhvanti pnthavraj // MSS_7871-1 etasmin vijane vane'tanutarucchannvake sukha tihmti tava dvimadhipatiryvad vidhatte matim / MSS_7871-2 tvat tatra niptita bhuvi bhavannmkasellhata dv kesaria karakamasamatrso muhurmurcchati // MSS_7872-1 etasmin vipine may balavat njpit ke mg kasmai v na phala vikramucita roasya toasya ca / MSS_7872-2 so'ha makamadya bandhanaguacchedrthamabhyarthaye nsth so'pi karoti dagdhahdaya dvedh na ki bhidyate // MSS_7873-1 etasmin vipule plavagamakule jto guairagrar eka kvpi kapi sa ko'pi marut vandyo marunnandana / MSS_7873-2 keliprgaavpikvadabhavad yasymbhas bhartari drkkallolavikrakalpitajagatkampe'pi jhamprasa // MSS_7874-1 etasmin sarasi prasannapayasi pratruattlun kikolhalaambarea khalu re maka mkbhava / MSS_7874-2 unmlannayanvaldalacalallakmraannpura- vyhraprativdina pratidina preanti hasasvan // MSS_7875-1 etasmin sahas vasantasamaye prea dentara gantu tva yatase tathpi na bhaya tpt prapadye'dhun / MSS_7875-2 yasmt kairavasrasaurabhamu ska sarovyun cndr diku vijmbhate rajaniu svacch maykhaccha // MSS_7876-1 etasmin sutanu latghe'tiramya mlaty kusumamancita parea / MSS_7876-2 ityuktv mdukarapallava ghtv mugdhk rahasi ninya ko'pi dhrta // MSS_7877-1 etasya kalmekm amtamaykhasya prvatramaa / MSS_7877-2 varvalimiva vahati pratimsa ghayamnasya // MSS_7878-1 etasya jgulika nrpaya mantradarpd sye nijgulimaya khalu ko'pi sarpa / MSS_7878-2 atraiva yasya viamea viea dagdhs te tvd nirasava patit sahasram // MSS_7879-1 etasya rahasi vakasi sarasijapattrea titasypi / MSS_7879-2 dayitasya vkya hasita priyasakhi hasita mampyst // MSS_7880-1 etasya vemani kalvati hlikasya durddaivavaibhavavat patitsi tanvi / MSS_7880-2 tadvrikumbhavahanya karaktyai cturyamarjaya vakaraya bhartu // MSS_7881-1 etasya svanibhuja kularjadhn k bhavottaraadharmatari smarre / MSS_7881-2 ymgat duritapritacetaso'pi ppa nirasya ciraja virajbhavanti // MSS_7882-1 etasy rativallabhakitipate krsarasy anai saoa nayatha aiavavadhs truyatigmadyuti / MSS_7882-2 antasthpi yath yath kucata dhatte'ntaryadvaya laulya hanti tath tathvidhajale dkpnamnvali // MSS_7883-1 etasy karikumbhasanibhakucaprgbhraphe luhad- gujgarbhagajendramauktikasararemanohrii / MSS_7883-2 drdetya taraga ea patito vegd vilna katha ko vnyo'pi vilyate na sarasa smantinsagame // MSS_7884-1 etasy stanapadmakorakayuga yasynanendo sita- jyotsnbhirna bhajatyado mgada ake viksa puna / MSS_7884-2 tasmil locanapakaja vikasita bhrbhgasasevita svnte saayamtanoti sutarmetan mamaivsakt // MSS_7885-1 etasy stanabhrabhaguramura kr nitambasthal madhya majjati nbhigartapatita nbhyacala cumbati / MSS_7885-2 dhairya dhehi manakuraga purato romval vgur etad bhrntigatgatavyasanina ki v vidheya vidhe // MSS_7886-1 etasy virahajvara karatalasparai parkyo na ya snigdhenpi janena dhabhayata prasthapaca pthasm / MSS_7886-2 niaktktacandanauadhividhvasmi camatkrio ljasphoamam sphuanti maayo vive'pi hrasrajm // MSS_7887-1 etasyonnatasarvakarmaktinas trailokyacmae abhubrahmapuradaraprabhtaya stutyai na akt yadi / MSS_7887-2 deva pannaganyako bhagavat v svaya cej ja saindaryasya nirpae vada katha akto bhaven mnava // MSS_7888-1 et navmbudharakntimudkya vem edo yadi vadanti vadantu nma / MSS_7888-2 brmo vaya mukhasudhusudhbhild abhygat bhujagin maimudvahantm // MSS_7889-1 et paya purasthalmiha kila krkirto hara kodaena kirin sarabhasa cntare tita / MSS_7889-2 itykarya kathdbhuta himanidhvadrau subhadrpater manda mandamakri yena nijayordordaayormaanam // MSS_7890-1 et vilokaya tandari tmraparm ambhonidhau vivtauktipuoddhtni / MSS_7890-2 yasy paysi parihiu hramrty vmabhruv pariamanti payodhareu // MSS_7891-1 et chinadmi yadi tanmama jvitena ahasya ki nu yadi santvatha gopate kim / MSS_7891-2 se prasrya yadi tajjanat hasanti bhrairguaica vaaica hal ramo me // MSS_7892-1 ets te bhramaraughanlakuiln badhnmi ki kuntaln ki nyasymi madhkapumadhure gae'tra patrvalm / MSS_7892-2 ki csmin vyapanya bandhanamida pakeruh dalat- koarmui sarvacittahariasyropaymi stane // MSS_7893-1 et karotpitavridhr darpt sakhbhirvadaneu sikt / MSS_7893-2 vakretargrairalakais taruya crrun vrilavn vamanti // MSS_7894-1 udbandhakeacyutapattralekho vileimuktphalapattravea / MSS_7894-2 manoja eva pramadmukhnm ambhovihrkulito'pi vea // MSS_7895-1 et knapi maayanti purun nnvidhairbhaair et knapi vacayanti ca jann mithyvacobhi puna / MSS_7895-2 et vai ramayanti knapi varn bhvairmanojotkaai svnta bhrnta karoi ki bata mudh nru hrda hi tat // MSS_7896-1 et pakilaklarhanaladastambakvaatkambava kratkarkaacakravlavidalajjamblatoyvil / MSS_7896-2 hllekha janayantyanpasaritmuttuagapado- tkraklinnamdo nadasthapuitaprnts tabhmaya // MSS_7897-1 et praphullakamalotpalavaktranetr gopgan kanakacampakapupagaur / MSS_7897-2 nnvirgavasan madhurapralp kranti vanyakusumkulakeahast // MSS_7898-1 et rdlaheldalitamgakulavyaktaraktbhiikta- kmphsvdalubdhasphuatarakalahasphraph eraaca / MSS_7898-2 vellannirmokavallvalayanigaitnokahakroana- krannikaghkavyatikaramukhar bhmayo bhayanti // MSS_7899-1 et saprati garbhagauravabhard rjo'varodhgan kntreu palyitu bata katha padbhy bhaveyu kam / MSS_7899-2 ittha cetasi savibhvya sadaya vaikuhakahrava tvanndvalibhi sakhbhiriva ki tadgarbhapta kta // MSS_7900-1 et satyavihn dhanalavaln sukhakadhn / MSS_7900-2 vey vianti hdaya mukhamadhur nirvicrm // MSS_7901-1 et sutanu mukha te sakhya payanti hemakagat / MSS_7901-2 pratygataprasda candramivopaplavn muktam // MSS_7902-1 etsthnaparigrahea ivayoratyantakntariya prleycalamekhalvanabhuva puanti netrotsavam / MSS_7902-2 vyvalgadbalavairivraavarapratyagradanthati- vabhraprasravadabhrasindhusavanaprasnigdhadevadrum // MSS_7903-1 et svrthapar nrya kevala svasukhe rat / MSS_7903-2 na ts vallabho yasmt svasuto'pi sukha vin // MSS_7904-1 et gururoipayodharatvd tmnamudvohumaaknuvatya / MSS_7904-2 ghgadairbhubhirapsu bl kleottara rgavat plavante // MSS_7905-1 etde kaliyuge'pi ateu kacij jtdaro jagati ya rutimrga eva / MSS_7905-2 yat kicidcaratu ptramasau stutn lghya mitpamapi ki na marau saracet // MSS_7906-1 etni kratuphavediviluhadvipri vtapram- cchannopntatari paya dadhate puyrami riyam / MSS_7906-2 ynyutkipya mana parcati para nryardhana- raddhmoditamekadaiva dhanikadvre ca dreu ca // MSS_7907-1 etni tni navayauvanagarhitni minnapnaayansanallitni / MSS_7907-2 hrrdhahramaimaitabhani bhmau patanti viluhanti kalevari // MSS_7908-1 etni tni haranetraikhiprabandha- dagdhasmaravraavinarasyanni / MSS_7908-2 ke na vismayakari nitambinn vivapriyi nayanrdhavilokitni // MSS_7909-1 etni tnypatitni kle bhgyakayn niphalamudyamni / MSS_7909-2 turagamasyeva rae nivtte nrjankautukamagalni // MSS_7910-1 etni nisahatanorasamajasni nya mana piunayanti gatgatni / MSS_7910-2 ete ca tratarava prathayanti tpam lambitojjhitapariglapitai pravlai // MSS_7911-1 etni bladhavala pravihya kma gohgae taralatarakaceitni / MSS_7911-2 skandha nidhehi dhuri prvadhuramukto netavyatmupagato'sti tavaia bhra // MSS_7912-1 etni mama padyni pahitv ya sabh gata / MSS_7912-2 sa sad pjyate rj saddharmo ngaairiva // MSS_7913-1 etni viatipadny cariyati yo nara / MSS_7913-2 sa jeyati ripn sarvn kalyaca bhaviyati // MSS_7914-1 et niiktarajatadravasanik dhr javena patit jaladodarebhya / MSS_7914-2 vidyut pradpaikhay kaanaad chinn ivmbarapaasya da patanti // MSS_7915-1 etni sarvad tasya na jyante tata param / MSS_7915-2 strsaga varjayed yatnd bindu raket prayatnata / MSS_7915-3 yukayo bindund asmarthya ca jyate // MSS_7916-1 etn gus tta mahnubhvn eko gua sarayate prasahya / MSS_7916-2 rj yad satkurute manuya sarvn gunea guo'tibhti // MSS_7917-1 etnyanightni vypdayitumapyalam / MSS_7917-2 avidhey ivdnt hay pathi kusrathim // MSS_7918-1 etnyavantvaraprijta- jtni trpatipuri / MSS_7918-2 sapratyaha payata digvadhn yaaprasnnyavatasaymi // MSS_7919-1 etnyahni kila ctakavakena ntni kahakuharasthitajvitena / MSS_7919-2 tasyrthino jalada praya vchitni m bht tvadekaaraasya bata pramda // MSS_7920-1 etnyeva tu bandhya sapta skmi sarvad / MSS_7920-2 bhrdn virgo'tra sabhaved yastu muktaye // MSS_7921-1 et y prekase lakm chattracmaracacal / MSS_7921-2 svapna ea mahbuddhe dinni tri paca ca // MSS_7922-1 et rvaajmtd badhr vinist / MSS_7922-2 vibhnti rmamsdya vridhr vaa yath // MSS_7923-1 etvacchakyamasmbhir vaktu tva guavniti / MSS_7923-2 ratnkarasya ratnaughaparicchede tu ke vayam // MSS_7924-1 etvaj janmasphalya dehinmiha dehiu / MSS_7924-2 prairarthairdhiy vc reya evcaret sad // MSS_7925-1 etvaj janmasphalya yadanyattavttit / MSS_7925-2 ye pardhnat yts te vai jvanti ke mt // MSS_7926-1 etvat nanvanumeyaobhi kcguasthnamanindity / MSS_7926-2 ropita yad giriena pacd ananyanrkamanyamakam // MSS_7927-1 etvataiva kryea manyadhva no ktrthatm / MSS_7927-2 kartavyn par kh nedn vidyate khalu // MSS_7928-1 etvat sarasi saroruhasya ktya bhittvmbha sapadi bahirvinirgata yat / MSS_7928-2 saurabhya vikasanamindirnivsas tat sarva dinakaraktyammananti // MSS_7929-1 etvadeva parypta bhikorekntayina / MSS_7929-2 na tasya mriyate kacin mriyate so'sya kasyacit // MSS_7930-1 etvadeva hi phala parypta jnasattvayuktasya / MSS_7930-2 yadypatsu na muhyati nbhyudaye vismito bhavati // MSS_7931-1 etvanta samayamanaya kesarotsagarag hdbhgn satatamaharas tva sarasacareu / MSS_7931-2 daivdasmin madhupa nipatan knane ketaknm et dnmanubhava da klita kaakeu // MSS_7932-1 etvnavyayo dharma puyalokairupsita / MSS_7932-2 yo bhtaokaharbhym tm ocati hyati // MSS_7933-1 etvneva purua kta yasmin na nayati / MSS_7933-2 yvacca kurydanyo'sya kuryd bahugua tata // MSS_7934-1 etvneva puruo yajjytm prajeti ha / MSS_7934-2 vipr prhus tath caitad yo bhart s smtgan // MSS_7935-1 etvneva puruo yadamar yadakam / MSS_7935-2 kamavn niramaraca naiva str na puna puna // MSS_7936-1 et catuayakal dvtriat kramadht samast v / MSS_7936-2 sasravacakn vidy vidyvatmeva // MSS_7937-1 et candrodaye'sminnaviralamualotkepadolyamna- snigdhaymgrapnastanakalasanamatkahanlgraramy / MSS_7937-2 udvelladbhuvallpracalitavalayareaya pmar gehinyo drghagtidhvanijanitasukhs tauln kaayanti // MSS_7938-1 et caladvalayasahatimekhalottha- jhakranpuraravhtarjahasya / MSS_7938-2 kurvanti kasya na mano vivaa taruyo vitrastamugdhaharisadkiptai // MSS_7939-1 etsu ketakilatsu viksinu saubhgyamadbhutatara bhavat bibharti / MSS_7939-2 yatkaakairvyathitamtmavapurna jnas tvmeva sevitumupakramate dvirepha // MSS_7940-1 ets t divasntabhskarado dhvanti paurgan skandhapraskhaladaukcaladhtivysagabaddhdar / MSS_7940-2 prtarytakvalgamabhiy protplutya vartmacchido haakrtapadrthamlyakalanavyagrguligranthaya // MSS_7941-1 ets t malayopakahasaritmeki rodhobhuva cpbhysaniketana bhagavata preyo manojanmana / MSS_7941-2 ysu ymanisu ptatamaso muktmay candrik pyante vivtordhvacacu vicalatkaha cakorgan // MSS_7942-1 etstu nirghatvena nirdayatvena nityaa / MSS_7942-2 viej jyaktyena dayanti kulatrayam // MSS_7943-1 et hasanti ca rudanti ca kryahetor vivsayanti ca para na ca vivasanti / MSS_7943-2 tasmn narea kulalasamanvitena nrya managhaik iva varjany // MSS_7944-1 ete karburittaps tata ita sajyamnmbuda- cchedai saprati ketakdalamiladdarbhtitheyoday / MSS_7944-2 grmntodgatalibjayavasleaprahyanmano- govhyatagtigarbhitadio ramy sakhe vsar // MSS_7945-1 ete ki nanu satyameva tarava cacatprasnotkar ki v knanavikeyamanaghyasymam kokil / MSS_7945-2 citra kutra tirohit marudhar s yatra me pattana nnnirjharavaibhava kuta ida sadya samunmlitam // MSS_7946-1 ete krcakac sakakaaraatkarasmantin- hastkaraallit pratidina prpt parmunnatim / MSS_7946-2 te'm saprati ppinpitakarabhrmyatkuraprnana- ku koitale patanti parita kptpardh iva // MSS_7947-1 ete ketakadhlidhsararuca tadyuteraava prpt saprati pacimasya jaladhestra jarjarjar / MSS_7947-2 apyete vikasatsaroruhavandkptasabhvit prcrgamudrayanti taraes truyabhja kar // MSS_7948-1 ete ketakascisaurabhajua paurapragalbhgan- vylollakavallarvilulanavyjopabhuktnan / MSS_7948-2 kiconnidrakadambakumalakudhlluhatapada- vyhavyhtihrio virahia karanti varnil // MSS_7949-1 ete'korjanayanti kmaviruja stviyoge ghan vt kario'pi lakmaa dha satpayantyeva mm / MSS_7949-2 ittha vddhaparaparpariatairyasmin vacobhirmunn adypyunmanayanti knanauk so'ya girirmlyavn // MSS_7950-1 ete candrailsamuccayamay candrtapaprasphurat- sarvgapayapravttasarito jhtkurvate parvat / MSS_7950-2 yemunmadajgarkaikhini prasthe namerusthit ym meghagabhragadgadagira krandanti koyaaya // MSS_7951-1 ete cakal pusa kastu bhagavn svayam / MSS_7951-2 indrrivykula loka mayanti yuge yuge // MSS_7952-1 ete cnye ca bahava prayog pradrik / MSS_7952-2 dee dee pravartante rjabhi sapravartit // MSS_7952-1 na tvevaitn prayujta rj lokahite rata / MSS_7952-2 nightriavargas tath vijayate mahm // MSS_7954-1 ete cnye ca bahavo do prdurbhavantyuta / MSS_7954-2 npatau mrdavopete harule ca yudhihira // MSS_7955-1 ete cpndratuly kitipatitanay bhmasenrjundy r satyapratij dinakararucaya keavenopagh / MSS_7955-2 te d ptrahast jagati kpaavad bhaikacarynuyt ka akto bhlapae vidhikaralikhit karmarekh pramrum // MSS_7956-1 ete ctamahruho'pyaviralairdhmyit apadair ete prajvalit sphuatkisalayodbhedairaokadrum / MSS_7956-2 ete kiukakhino'pi malinairagrit kumalai kaa viramaymi kutra nayane sarvatra vmo vidhi // MSS_7957-1 ete jrakulyajlajail pstkarkaria khkampavihastadusthavihagnkampayantas tarn / MSS_7957-2 helndolitanartitojjhitahatavyghaitonmlita- protkiptabhramitai prappaalakai kranti jhajhnil // MSS_7958-1 ete te girikasaghaailsaghaarmbhasa prekhaccmaracruskarakaasmer darnirjhar / MSS_7958-2 yatpteu nikujakujaramukhabhrayanmlkura- grsodgranthitaa raanti parita kahrav bhairavam // MSS_7959-1 ete te divas viyogigurava prollasatsindhavo vindhyaymapayodanlanabhaso nprjunmodina / MSS_7959-2 sannaprasavlas sahacarmlokya nrthin cacuprntakilijasacayapara kko'pi yevkula // MSS_7960-1 ete te divass ta eva taravas tca pragalbhastriyas tac caivmravana sakokilaruta seya sacandr ni / MSS_7960-2 vta so'pi ca dakio dhtihara so'ya vasantnilo h truya vin tvaydya sakala pllabhryate // MSS_7961-1 ete te duratikramakramamiladdharmormimarmacchida kdambena rajobharea kakubho rundhanti jajhnil / MSS_7961-2 ghrambhaniruddhanradaghasagha anlbhavad- vyomakroakahaptukapayovekaagrhia // MSS_7962-1 ete te purato marusthalabhuva proccaadvnala- jvllhakahorasrakiraapluacchad khina / MSS_7962-2 tnetnavadhrya khinnavapuo dulajhajhnila- krbhirna payoda gantumucita velbhiiktadrumn // MSS_7963-1 ete te malaydrikandarajuastacchkhikhval- lltavasapradnaguravacetobhuvo bndhav / MSS_7963-2 ctonmattamadhuvratapraayinhukrajhakrio h kaa prasaranti pnthayuvatjvadruho vyava // MSS_7964-1 ete tvadvadannukrirucayo rksudhvdayo ntv te smaraa dahanti bata mmantasphurantys tava / MSS_7964-2 tva svminyasi tajjahhi jahi v neda puna sprata yatsvaspardhibhireva mardayasi mmetairjaghanyai priye // MSS_7965-1 ete daridraiavas tanujrakanth skandhe nidhya malin pulakkulg / MSS_7965-2 sryasphuratkarakarambitabhittidea- lbhya tasamaye kalimcaranti // MSS_7966-1 etena baddhabalin sakocamavpya vddhadehena / MSS_7966-2 yta harieva may dvitri padni kcchrea // MSS_7967-1 ete nartitamaulayo guagaaprastvanbhirmaer jyant vaijo vaya tu kanaka tvatkrtivaitlik / MSS_7967-2 te cmlnamukhena hanta bhavat dhacchid vedanm agktya narendraekharasukhsn kriyante yata // MSS_7968-1 ete nvravapr pthukusumasamitprvata kandaro'ya devya jahnuputr sikatilaayita ntaniakaraka / MSS_7968-2 kntre darbhadrvcayaucini vaca smrtamvartayanti brahmo durvipkagrahagahanatay yminjgark // MSS_7969-1 ete ntanactakorakaghanagrstirekbhavat- kahadhvnajuo haranti hdaya madhyevana kokil / MSS_7969-2 yemakinibhena bhnti bhagavadbhteanetrnala- jvljlakarlitsamaargrasphuli g ime // MSS_7970-1 etenotkttakahapratisubhaanarabdhanydbhutn kaa draaiva nbhd bhuvi samarasamlokilokspade'pi / MSS_7970-2 avairasvairavegai ktakhurakhuralmakuvikudyamna- kmphottihadandhakaraaraa dhurreudhrndhakrt // MSS_7971-1 ete pacadanarth hyarthaml mat nm / MSS_7971-2 tasmdanarthamarthkhya reyo'rth dratas tyajet // MSS_7972-1 bhidyante bhrtaro dr pitara suhdas tath / MSS_7972-2 eksnigdh kkiin sadya sarve'raya kt // MSS_7973-1 arthenlpyas hyete sarabdh dptamanyava / MSS_7973-2 tyajantyuspdho ghnanti sahasotsjya sauhdam // MSS_7974-1 ete pallipurandhrinirbharajalakrhtmbhakaa- kodaklitalagnapnthavanitnivsatvr tap / MSS_7974-2 vnti svairavihrakujarakaracchidrodarghrana- prrabdhoccamdagandamukhars tpnikujnil // MSS_7975-1 ete pallparivhavadhprauhakandarpakeli- kliyatpnastanaparisarasvedasapadvipak / MSS_7975-2 vnti svaira sarasi sarasi kroadarvimarda- truyadgundrparimalaguagrhio gandhavh // MSS_7976-1 ete pravnavaviapanalsyaik tidak dolkhelatpuradhrramajalakaikjlaptiprat n / MSS_7976-2 saurabhydpatadbhirmadhukarapaalai phato'nuprayt kmgne sphradhyy pathikakulavadhbaddhavair samr // MSS_7977-1 ete pura surabhikomalahomadhma- lekhniptanavapallavaoimna / MSS_7977-2 puyram rutisamohitasmagti- sktanicalakuragakul sphuranti // MSS_7978-1 ete praastataravo dantadhvanakarmai / MSS_7978-2 kaakikravkotthadvdagulam avraam // MSS_7979-1 ete bahuvidh ok vilparudite tath / MSS_7979-2 varjany hi dhrea sarvvasthsu dhmat // MSS_7980-1 ete mekalakanyakpraayina ptlamlaspa satrsa janayanti vindhyabhidur vr pravh pura / MSS_7980-2 llonmlitanartitapratihatavyvartitaprerita- tyaktasvktanihnutapracalitaproddhtatradrum // MSS_7981-1 ete lakmaa jnakvirahia m khedayantyambud marmva ca ghaayantyalamam krr kadambnil / MSS_7981-2 ittha vyhtaprvajanmaviraho yo rdhay vkita serya akitay sa va sukhayatu svapnyamno hari // MSS_7982-1 ete vaya tanudhan kpaeyamurv dn ata mdu ca vistarayanti vca / MSS_7982-2 tad bhrtara akunipheravasramey haukadhvametadahaha sphuatu kaena // MSS_7983-1 ete vayamam dr kanyeya kulajvitam / MSS_7983-2 brta yentra va kryam ansth bhyavastuu // MSS_7984-1 ete vayakaropy durjane niphal smt / MSS_7984-2 tatsanidhi tyajet prja aktas ta daato jayet / MSS_7984-3 chalabhtais tu tadrpair upyairebhireva v // MSS_7985-1 ete vmavilocankucasakhai sohavyatrtaya prpt pacimasaindhavasya maruta premacchido vsar / MSS_7985-2 yatrpsya purapakajamaya deva sagrabhr datte navakundakumalaikhnirmamanyad dhanu // MSS_7986-1 ete vrikan kiranti purun varanti nmbhodhar ail dvalamudvamanti na vamantyete punarnyakn / MSS_7986-2 trailokye tarava phalni suvate naivrabhante jann dhta ktaramlapmi kulahetos tvay ki ktam // MSS_7987-1 ete vaiykaraapaava svyamyurvthaiva prjamany ravaakaubhi abdajlai kipanti / MSS_7987-2 avatkntdharamadhuratvarana kurvat nas tvrvdairiha sahday pratyaha vardhayante // MSS_7988-1 ete vyomani oayanti hariatrsc cira cvare sadhykarmavidhau kamaalumime payanti rikta bhtam / MSS_7988-2 bhikante ca phalnyam karapuptrea cnokahn emarghavidhau ca sanidhigat pupyantyake lat // MSS_7989-1 ete radakaumudkulabhuva krodadhe sodar ehe suhdo vinidrakumudaremahasrvia / MSS_7989-2 to sahapukhelanasakh svasindhusabandhina prleycalabandhavas tava gu kairneha karrpit // MSS_7990-1 ete navacakrm ekaika dhyyato mune / MSS_7990-2 siddhayo muktisahit karasth syurdine dine // MSS_7991-1 etemanuklo dakiadhau ahaceti / MSS_7991-2 bhedacatuayame vadmyudharaamekaikam // MSS_7992-1 eteu h taruamrutadhyamna- dvnalai kavaliteu mahruheu / MSS_7992-2 ambho na cej jalada mucasi m vimuca vajra puna kipasi nirdaya kasya heto // MSS_7993-1 ete satatabhjyamnacaakmodapradhn mana karyantyarasaniveajarahacchy sthalgrmak / MSS_7993-2 truytiaygrapmaravadhsollsahastagraha- bhrmyatpvarayantrakaghvanirasadgambhragehodar // MSS_7994-1 ete saprati vaimanasyamania niakamtanvate kntrasthalapadminparimalairnanditendindir / MSS_7994-2 unmlatsahakraknanatavclapuskokila- dhvnkaranakdikapathikvaskandino vsar // MSS_7995-1 ete samullasadbhso rjante kundakorak / MSS_7995-2 tabht latkundam rit iva trak // MSS_7996-1 ete snigdhatam iti m m kudreu kuruta vivsam / MSS_7996-2 siddhrthnme sneho'pyari ptayati // MSS_7997-1 ete hi kmakalit parimalalnlivalayahukrai / MSS_7997-2 scitadn kario badhyante kipramabalbhi // MSS_7998-1 ete hi gu pakaja santo'pi na te prakamynti / MSS_7998-2 yal lakmvasates tava madhupairupabhujyate koa // MSS_7999-1 ete hi jv cidbhv bhave bhvanay hit / MSS_7999-2 brahmaa kalitkr sahasryutakoia // MSS_8000-1 ete hi dehadhd virah iva dusah bhiaja / MSS_8000-2 grmadivas ivogr bahut oayantyeva // MSS_8001-1 ete hi vidyudguabaddhakak gaj ivnyonyamabhidravanta / MSS_8001-2 akrjay vridhar sadhr g rpyarajjveva samuddharanti // MSS_8002-1 ete hi samupsn vihag jalacria / MSS_8002-2 nvaghanti salilam apragalbh ivhavabh // MSS_8003-1 etai piatamlavarakanibhairliptamambhodharai sasaktairupavjita surabhibhi tai pradonilai / MSS_8003-2 embhodasamgamapraayin svacchandamabhygat rakt kntamivmbara priyatam vidyut samligati // MSS_8004-1 etairrdratamlapatramalinairptasrya nabho valmk aratit iva gaj sdanti dhrhat / MSS_8004-2 vidyut kcanadpikeva racit prsdasacri jyotsn durbalabhartkeva vanit protsrya meghairht // MSS_8005-1 etaireva yad gajendramalinairdhmtalambodarair garjadbhi sataidbalkaabalairmeghai saalya mana / MSS_8005-2 tat ki proitabhartvadhyapaaho h h hto baka prv prviti bravti ahadh kra kate prakipan // MSS_8006-1 etairjahnusutjalairayamunbhinnairalagnjanair nr nayanairakardamalavliptairmlkurai / MSS_8006-2 hrairasphuradindranlataralai kundairalnlibhir velladbhirbhuvana vibhitamida tadyuteraubhi // MSS_8007-1 etairjtai kimiha bahubhirbhogibhi ki tu manye mnya ko'pi prabhavati jagatyekaea sa ea / MSS_8007-2 yasmin gaurpthukucatakukumasthsakke yena sthorurasi rahito hravallvilsa // MSS_8008-1 etairdakiagandhavhavalanai rkhaa ki saurabha brmas te parito madhuvratayuv yenyamnyate / MSS_8008-2 mkanddapahtya pakajavanduddhya kundodard udbhrmyaddvipagaamaalataldkya hyanman // MSS_8009-1 etairyadi susnigdhair valmkai parivts tatas toyam / MSS_8009-2 hastais tribhiruttarata caturbhirardhena ca narasya // MSS_8010-1 etairyadyad samdia ubha v yadi vubham / MSS_8010-2 kartavya niyata bhtair apramattairbubhubhi // MSS_8011-1 etau dvau daakahakahakadalkntraknticchida u vaidehkucakumbhakukumarajasndrrukkitau / MSS_8011-2 lokatravidhnasdhusavanaprrambhaypau bhujau deystmuruvikramau raghupate reysi bhysi va // MSS_8012-1 ena vihya tulasvipinopakaha gopya paratra nayanmbujamlanni / MSS_8012-2 kurvantu kitu tulasdalanlabhsa k v mukundamanuvindatu lnamasmin // MSS_8013-1 enasnena tiryak syd itydi k vibhik / MSS_8013-2 rjilo'pi hi rjeva svai sukh sukhahetubhi // MSS_8014-1 enmamandamakarandavinidrabindu- sadohadohadapada nalin vimucya / MSS_8014-2 he mugdha apada nirarthakargabhji jta manas tava japkusume kimatra // MSS_8015-1 ebhirjitairjita sarva sarutena mahtman / MSS_8015-2 smtv vivarjayedetn adoca mahpati // MSS_8016-1 ebhirdinais tu iyya guru astri dpayet / MSS_8016-2 satarpya dnahombhy surn vedavidhnata // MSS_8017-1 ebhirnitayogstu sakal devayonaya / MSS_8017-2 upasargairmahghorair vartante puna puna // MSS_8018-1 eraapattraayan janayant svedamalaghujaghanata / MSS_8018-2 dhlipuva milant smarajvara harati halikavadh // MSS_8019-1 eraabjapratimam aga yasmin pratyate / MSS_8019-2 mahikhya sa vai khago nlameghasamacchavi // MSS_8020-1 eraabhirkanalai prabhtairapi sabhtai / MSS_8020-2 druktya yath nsti tath njai prayojanam // MSS_8021-1 elkaraahekbhir vartany maena ca / MSS_8021-2 lambharsaikatlbhi uddhaso'abhi smta // MSS_8022-1 eva kadcin naraka svarga yonyantaryapi / MSS_8022-2 praynti jv mohena mohit bhavasakae // MSS_8023-1 eva karaasmarthyt sayamytmnamtman / MSS_8023-2 naypanayavid rj kurvta hitamtmana // MSS_8024-1 eva kartu va vaktu ca yo jnti chalapriya / MSS_8024-2 sa karotu sa ytveva kartu bhoktu nija hitam // MSS_8025-1 eva kukarma sarvasya phalatytmani sarvad / MSS_8025-2 yo yad vapati bja hi labhate so'pi tatphalam // MSS_8026-1 tasmt paraviruddheu notsahante mahay / MSS_8026-2 etaduttamasattvn vidhisiddha hi sadvratam // MSS_8027-1 eva kuryt samudaya vddhi cyasya darayet / MSS_8027-2 hrsa vyayasya ca prja sdhayec ca viparyayam // MSS_8028-1 evagatasya mama spratametadarham atredamaupayikamitthamida ca sdhyam / MSS_8028-2 asmin pramamidamityapi boddhumamba aktirna me bhuvanaskii ki karomi // MSS_8029-1 eva ca bhate loka candana kila talam / MSS_8029-2 putragtrasya saspara candandatiricyate // MSS_8030-1 eva cet sarasi svabhvamahim jya kimetda yasmdeva nisargata saralat ki granthimatted / MSS_8030-2 mla cec uci pakajarutiriya kasmd gu yadyam ki chidri sakhe mla bhavatas tattva na manymahe // MSS_8031-1 eva ced vidhin kto'syupaktau kasycidapyakama kma mopakths tatas tava maro vcya na dhro bhava / MSS_8031-2 ki tvrn mgatayopajanayannambhomuc vacan prem karasi taramrchitadhiyo'pyanynata ocyase // MSS_8032-1 eva cornacorkhyn vaikkrukulavn / MSS_8032-2 bhikukn kuhakcnyn vrayed deapant // MSS_8033-1 eva jaeu lokeu stru mugdhsu k kath / MSS_8033-2 buddhihnaprasdena jvma kevala vayam // MSS_8033A-1 eva jar hanti ca nirviea smti ca rpa ca parkrama ca / MSS_8033A-2 na caiva savegamupaiti loka pratyakato'pdamkama // MSS_8034-1 evajtv narendrea bhty kry vicaka / MSS_8034-2 kuln auryasapann akt bhakt kramgat // MSS_8035-1 evajtv mahbhg puruea vijnat / MSS_8035-2 div tat karma kartavya yena rtrau sukha svapet // MSS_8036-1 eva duravadhryaiva gati cittasya yoitm / MSS_8036-2 savairasyvicrasya ncaikbhimukhasya ca // MSS_8037-1 eva ctyaktaln sasattvn jitakrudhm / MSS_8037-2 tuyaivcintit eva svayamynti sapada // MSS_8038-1 eva devopahsyatva loke gacchantyabuddhaya / MSS_8038-2 labhante nrthasasiddhi pjyante tu subuddhaya // MSS_8039-1 eva dravya dvipavana setubandhamathkarn / MSS_8039-2 raket prvaktn rj navcbhipravartayet // MSS_8040-1 eva narea vanithdaye kadcit kd te vasati satyakathlavo'pi / MSS_8040-2 tat srthasdhyagamansu sadaiva tsu nyavviva rameta na bhtikma // MSS_8041-1 eva na aknuvantha yat tat kartumaeata / MSS_8041-2 yathakti na tasyam api kurvantyabuddhaya // MSS_8042-1 eva nicitamabhyeti ubhameva ubhtmanm / MSS_8042-2 eva ctikramo nma kleya mahatmapi // MSS_8043-1 avivsspada caiva str spati nayam / MSS_8043-2 pradnopakro'pi ki tsmanyaducyate // MSS_8044-1 eva nisargacapal lalan viveka- vairgyadyibahuducaritaprabandh / MSS_8044-2 sdhv tu kcidapi tsu kula vila ylakarotyabhinav khamivendulekh // MSS_8045-1 eva nihatya sagrme duaatru madoddhatam / MSS_8045-2 jayatryanindena harayan subhan svakn // MSS_8046-1 ... ... ... ... ... ... / MSS_8046-2 eva nojjhati mho'rthn yvadarthai sa nojjhita // MSS_8047-1 ... ... ... ... ... ... / MSS_8047-2 eva pauca mrkaca nirvivekamat samau // MSS_8048-1 eva putrca pautrca jtayo bndhavs tath / MSS_8048-2 teu sneho na kartavyo viprayogo hi tairdhruvam // MSS_8049-1 eva prajaiva parama bala na tu parkrama / MSS_8049-2 yatprabhvea nihata aakenpi kesar // MSS_8050-1 eva prayatna kurvta ynaayysanane / MSS_8050-2 sthne prasdhane caiva sarvlakrakeu ca // MSS_8051-1 eva phalati sarvasya vidhi sattvnusrata / MSS_8051-2 tat susattvo bhavet sattvahna na vvate riya // MSS_8052-1 ... ... ... ... ... ... / MSS_8052-2 eva bahu kapayati svalpasyrthe dhanndhadh // MSS_8053-1 eva bahnapi ripn samarapravttn dvekulnagaitasvaparasvarpn / MSS_8053-2 eko'pyananyasamapauruabhagnasra- darpajvar jayati sayugamrdhni dhra // MSS_8054-1 eva buddhe para buddhv sastabhytmnamtman / MSS_8054-2 jahi atru mahbho kmarpa dursadam // MSS_8055-1 eva bruvanti loke'tra dhanin puratasthit / MSS_8055-2 kuln api ppn dyante dhanalipsay / MSS_8055-3 daridrasya manuyasya kitau rjya prakurvata // MSS_8056-1 eva bhavati loke'smin deva sarvasya sarvad / MSS_8056-2 prkkarmoprjita janto sarvameva ubhubham // MSS_8057-1 eva bhavanti vey svrthaikarat vyapetasadbhv / MSS_8057-2 abhilaitaviayasiddhe k hnis tadapi yumkam // MSS_8058-1 eva mana karmavaa prayukte avidyaytmanyupadhyamne / MSS_8058-2 prtirna yvanmayi vsudeve na mucyate dehayogena tvat // MSS_8059-1 ... ... ... ... ... ... / MSS_8059-2 eva mhaprabhurvetti nigraha npyanugraham // MSS_8060-1 eva mhasya mhatva svrthndhasyticitrat / MSS_8060-2 ... ... ... ... ... ... // MSS_8061-1 eva mohaprabhavo rgo na stru kasya dukhya / MSS_8061-2 tsveva vivekabht bhavati virgas tu mokya // MSS_8062-1 eva yathha bhavat mama sarvado ka svmin kuvalayki sahnubandha / MSS_8062-2 eo'jalirviracita kuru nigraha me dse'pardhavati ko'vasara kamy // MSS_8063-1 eva lepatraya kuryt saptame saptame'hani / MSS_8063-2 tato janmvadhi kac k syurbhramaraprabh // MSS_8064-1 eva loka para vidyn navara karmanirmitam / MSS_8064-2 satulytiayadhvasa yath maalavartinm // MSS_8065-1 eva vaktasvtm nitya smitamukho bhavet / MSS_8065-2 tyajed bhrakuisakoca prvbh jagatsuht // MSS_8066-1 evavdini devarau prve pituradhomukh / MSS_8066-2 llkamalapatri gaaymsa prvat // MSS_8067-1 eva vicra cint ca sra rjye'dhika nu kim / MSS_8067-2 ... ... ... ... ... ... // MSS_8068-1 evavidhn gaj jtyn vandnya prthiva / MSS_8068-2 vinaye iyavat kuryt putravat pariplayet // MSS_8069-1 evavidhe bhvi na veti citte niveya krya bhaaa vimucet / MSS_8069-2 sabhakya pia sthirat gatasya cedika tasya nirpayam // MSS_8070-1 eva vilokysya gunanekn samastapprinirsadakn / MSS_8070-2 viuddhabodh na kadcanpi jnasya pj mahat tyajanti // MSS_8071-1 eva viaprayogea atr kudradhtakam / MSS_8071-2 kena kriyate yat tu viadaa sa ucyate // MSS_8072-1 eva viahya vidhurasya vidherniyogam patsu rakitacaritradhan hi sdhvya / MSS_8072-2 gupt svasattvavibhavena mahattamena kalyamdadhati patyurathtmanaca // MSS_8073-1 evavttasya rjas tu ilochenpi jvata / MSS_8073-2 vistryate yao loke tailabindurivmbhasi // MSS_8074-1 eva vedhatraya kuryc akhadundubhinisvanai / MSS_8074-2 tata praamya gurave dhanurbn nivedayet // MSS_8075-1 eva ramavidhi kuryd yvat siddhi prajyate / MSS_8075-2 rame siddhe ca varsu naiva grhya dhanu kare // MSS_8076-1 eva sacintya manas pretya karmaphalodayam / MSS_8076-2 manovkkarmabhirnitya ubha karma samcaret // MSS_8077-1 eva santyeva deveha bhartbhakt kulgan / MSS_8077-2 na puna sarvath sarv durvtt eva yoita // MSS_8078-1 eva sarva vidhyedam itikartavyamtmana / MSS_8078-2 yukta caivpramatta ca parirakedim praj // MSS_8079-1 eva sarvajagad vilokya kalita durvravrytman nistriena samastasattvasamitipradhvasin mtyun / MSS_8079-2 sadratnatrayatamrgaagaa ghanti tacchittaye santa ntadhiyo jinevaratapa smrjyalakmrit // MSS_8080-1 eva sarvajann dukhakara jaharaikhinamativiamam / MSS_8080-2 satoajalairamalai amayanti yatvar ye te // MSS_8081-1 eva sarvamida ktv yan maysdita ubham / MSS_8081-2 tena sy sarvasattvn sarvadukhaprantikt // MSS_8082-1 eva sarvamida rj samantrya saha mantribhi / MSS_8082-2 vyyamyplutya madhyhne bhoktumantapura vrajet // MSS_8083-1 eva sarvtman kry rak yogavidniam / MSS_8083-2 dharmrthakmamok arra sdhana yata // MSS_8084-1 eva sarveu bhteu bhaktiravyabhicri / MSS_8084-2 kartavy paitairjtv sarvabhtamaya harim // MSS_8085-1 eva sdhraa deham avyaktaprabhavpyayam / MSS_8085-2 ko vidvntmastktv hanti jantnte'sata // MSS_8086-1 eva siddho bhaved yog vacayitv vidhnata / MSS_8086-2 kla kalitasasra pauruedbhutena hi // MSS_8087-1 eva sthpaya subhru bhulatikmeva kuru sthnaka ntyuccairnama kucaygracaraau m paya tvat kaam / MSS_8087-2 eva nartayata svavaktramurajenmbhodharadhvnin abhorva paripntu nartitalayacchedhats tlik // MSS_8088-1 ... ... ... ... ... ... / MSS_8088-2 eva svadoa prakao'py ajairdeva na budhyate // MSS_8089-1 eva svabhva jtvs prajpatinisargajam / MSS_8089-2 parama yatnamtihet puruo rakaa prati // MSS_8090-1 ... ... ... ... ... ... / MSS_8090-2 eva hi kurute deva yoidryniyantrit // MSS_8091-1 ikayatyanyapuru'sagamryaiva hi striya / MSS_8091-2 tadrymaprakyaiva raky nr subuddhin // MSS_8092-1 rahasya ca na vaktavya vanitsu yath tath / MSS_8092-2 purueecchat kemam ... ... ... // MSS_8093-1 evamajtahday mrkh ktv viparyayam / MSS_8093-2 ghnanti svrtha parrtha ca tdg dadati co'ttaram // MSS_8094-1 evamanekavidha vidadhti yo jananravaptanimittam / MSS_8094-2 ceitamagajabavibhinno neha sukh na paratra sukh sa // MSS_8095-1 evamanyyyay buddhy kta karmubhvaham / MSS_8095-2 tasmt tan nyyyay kuryd bakenhe kta yath // MSS_8096-1 evamanyonyasacra aguya yo'nupayati / MSS_8096-2 sa buddhinigalair baddhair ia krati prthivai // MSS_8097-1 evamapstamati kramato'tra pupadhanurdharavegavidhta / MSS_8097-2 ki na jano labhate jananindyo dukhamasahyamanantamavcyam // MSS_8098-1 evamabhyhate loke klenbhinipite / MSS_8098-2 sumahad dhairyamlambya mano moke niveayet // MSS_8099-1 evamalparuto mantr kalybhijano'pyuta / MSS_8099-2 dharmrthakmasayukta nla mantra parkitum // MSS_8100-1 evamcrato dv dharmasya munayo gatim / MSS_8100-2 sarvasya tapaso mlam cra jaghu param // MSS_8101-1 evamptavacant sa paurua kkapakakadhare'pi rghave / MSS_8101-2 raddadhe tridaagopamtrake dhaaktimiva kavartmani // MSS_8102-1 evamli nightasdhvasa akaro rahasi sevyatmiti / MSS_8102-2 s sakhbhirupadiamkul nsmarat pramukhavartini priye // MSS_8103-1 evamramaviruddhavttin sayama kimiti janmatas tvay / MSS_8103-2 sattvasarayasukho'pi dyate kasarpaiuneva candana // MSS_8104-1 evamuttamajanmnas tiryaco'pypadi priye / MSS_8104-2 prabhu nojjhanti mitra v trayanti tata puna // MSS_8105-1 hnajtyudbhav ye tu te spati nayam / MSS_8105-2 kadcidapi sattva v sneho v cacaltmanm // MSS_8106-1 evamupacyamna stoka stoka vicinvata puyam / MSS_8106-2 sapadyate vila rutimapyeva tapo'pyevam // MSS_8107-1 evameva kriyyukt sarvasaubhgyadyin / MSS_8107-2 yasyai ca bhaved bhry devendro'sau na mnua // MSS_8108-1 evameva nahi jvyate khalt tatra k npativallabhe kath / MSS_8108-2 prvameva hi sudusaho'nala ki puna prabalavyunerita // MSS_8109-1 evameva manuyeu teu prvpakriu / MSS_8109-2 vivso nopagantavyo nad gatajal yath // MSS_8110-1 evameva hi yo'vattha ropayed vidhin nara / MSS_8110-2 yatra kutrpi v sthne gacchet sa bhavana hare // MSS_8111-1 ea eva manastpa pake magnasya dantina / MSS_8111-2 patate yat samuddhartu jtayo nibhtasmit // MSS_8112-1 ea krntatmyatkusumapuravadhvaktrasaurabhyabandhur mugdha nidrjan rasitamanusarodrghayan srasnm / MSS_8112-2 vtyagnukla calitavicakilareigandhnudhvad- rolambodghuyamasmarajayabirudambaro mtariv // MSS_8113-1 ea kubhnti paka dalati kamalinmatti gundrprarohn rn muststhalni sthapuayati jalnyutkasetni yti / MSS_8113-2 prpta prpta pravio vanagahanamaya yti ytti sainyai pacdanviyama praviati viamn knanntn varha // MSS_8114-1 ea gajo'drimastakatale kalabhaparivta krati vkagulmagahane kusumabharanate / MSS_8114-2 megharava niamya mudita pavanajavasama sundari vaapatrapatita punarapi kurute // MSS_8115-1 ea crumukhi yogatray yujyate taralabimbay a / MSS_8115-2 sdhvasdupagataprakampay kanyayeva navadkay vara // MSS_8116-1 ea tamaravciambara kobhamtramagamat payonidhi / MSS_8116-2 vibhramais tadudayakramocitair ullalsa lalansu manmatha // MSS_8116A-1 ea durniyatidaacaima- prerito bata ravirgatacchavi / MSS_8116A-2 sthsyati svayamadhapatan kiyat- klamambaravilambibhi karai // MSS_8117-1 ea dharmastu suroi piturmtuca vayat / MSS_8117-2 atacj vyatikramya nha jvitumutsahe // MSS_8118-1 ea dharmo maykhyto nr param gati / MSS_8118-2 y nr kurute cnyat s yti naraka dhruvam // MSS_8119-1 ea baka sahasaiva vipanna hyamaho kva nu tad gatamasya / MSS_8119-2 sdhu ktntaka kacidapi tv vacayitu na kuto'pi samartha // MSS_8120-1 ea brahm saroje rajanikarakalekhara akaro'ya dorbhirdaityntako'sau sadhanurasigadcakracihnai caturbhi / MSS_8120-2 eo'pyairvatasthas tridaapatiram devi devs tathnye ntyanti vyomni cait calacaraaraannpur divyanrya // MSS_8121-1 ea bho nirmalajyotsno rhu grasyate a / MSS_8121-2 jala klvaptena prasanna kaluyate // MSS_8122-1 ea ravis tejasv khadyoto'pyea hanta tejasv / MSS_8122-2 ea rasla kh kh khoako'pyea // MSS_8123-1 ea rj paro dharmo hyrtnmrtinigraha / MSS_8123-2 ... ... ... ... ... ... // MSS_8124-1 ea vandhysuto yti khapupaktaekhara / MSS_8124-2 mgatmbhasi snta aagadhanurdhara // MSS_8125-1 ea viea spao vahneca tvatpratpavahneca / MSS_8125-2 akurati tena dagdha dagdhasynena nodbhavo bhya // MSS_8126-1 ea vkaikhare ktspado jtarparasagauramaala / MSS_8126-2 hyamnamaharatyaytapa pvaroru pibatva barhia // MSS_8127-1 ea apadayuv madyata kunda ypayati ymins tvayi / MSS_8127-2 durvah tadapi npacyate padminvirahavedan hdi // MSS_8128-1 ea sndratimire gagannte vriva maline yamuny / MSS_8128-2 bhti pakapuagopitacac rjahasa iva tamaykha // MSS_8129-1 ea sryusatapto mga kutarumrita / MSS_8129-2 sdhurbhgyapariko nca prpyeva sdati // MSS_8130-1 ea svabhvo nrm anubhya pur sukham / MSS_8130-2 alpmapypada prpya duyanti prajahatyapi // MSS_8131-1 ea svargataragijalamiladdigdantidantadyutir bhrayadrjatakumbhavibhramadhara turabhyudyata / MSS_8131-2 hasyatyamalmbujyati lasairapiyati sphrasphikakualyati dimnandakandyati // MSS_8132-1 ea hi prathamo dharma katriyasybhiecanam / MSS_8132-2 yena akya mahprja prajn pariplanam // MSS_8133-1 e gopavadhvilsasuhd rdhrahaski bhadra bhadra kalindaailatanaytre latkhinm / MSS_8133-2 vicchinne smaratalpakalpanavidhicchedya yoge'dhun te jne jarahbhavanti vilasannlatvia pallavai // MSS_8134-1 e pallavamaukni kusuma mukt phala vidruma vairya dalamakuro marataka haima ca khatam / MSS_8134-2 ete ke jagatruho vanajupyajtaprv may prya sramam divo viapina ki tairmamnyo bhara // MSS_8135-1 e k jaghanasthal sulalit pronmattakmdhik bhrbhaga kuila tvanagadhanua prakhya prabhcandravat / MSS_8135-2 rkcandrakapolapakajamukh kmodar sundar vedaamida vibhti tulita velladbhuja gacchati // MSS_8136-1 e k navayauvan aimukh knt patho gacchati nidrvykulit vighranayan sapakvabimbdhar / MSS_8136-2 keairvykulit nakhairvidalit dantaica khakt keneda ratirkasena ramit rdlavikrit // MSS_8137-1 e knt vrajati lalita vepamn gulmacchanna vanamurunagai sapraviddham / MSS_8137-2 h h kaa kimidamiti no vedmi mho vyakta krodhaccharabhalalita kartukm // MSS_8138-1 e k paripracandravadan gaurmg kobhin llmattagajendrahasagaman - - . - - . - / MSS_8138-2 nivsdharagandhatalamukh vc mdllsin sa lghya puruas sa jvati varo yasya priy hd // MSS_8139-1 e k prastutg pracalitanayan hasall vrajant dvau hastau kukumrdrau kanakaviracit - . - - . - - / MSS_8139-2 - ggegat s bahukusumayut baddhav hasant tmbla vmahaste madanavaagat ghya l pravi // MSS_8140-1 e k bhuktamukt pracalitanayan svedalagngavastr pratye yti bl mga iva cakit sarvata akayant / MSS_8140-2 keneda vaktrapadma sphuradadhararasa apadenaiva pta svarga kendya bhukto haranayanahato manmatha kasya tua // MSS_8141-1 e k ratihvabhvavilasaccandrnana bibhrat gtra campakadmagaurasada pnastanlambit / MSS_8141-2 padbhy sacarati pragalbhahari sallay svecchay ki cai gagangan bhuvitale sapdit brahma // MSS_8142-1 e k stanapnabhrakahin madhye daridrvat vibhrnt hari vilolanayan satrastaythodgat / MSS_8142-2 atasvedagajendragaagalit sallay gacchati dv rpamida priygagahana vddho'pi kmyate // MSS_8143-1 e kusumania titpi sat bhavantamanurakt / MSS_8143-2 pratiplayati madhukar na khalu madhu vin tvay pibati // MSS_8144-1 egataiva nibirsanitambabimba- bhrea pakmalada kriyate tu vighna / MSS_8144-2 ynty itva dayitntikameader agre jagma gaditu laghucittavtti // MSS_8145-1 e jigati pthustabak lat tv paryptapnanibiastanabhrakhinnm / MSS_8145-2 asy priye vicinuma stabaks tathny kartu yath na hi kadpi lat smareyu // MSS_8146-1 e te hara k sugtri katam mrdhni sthit ki ja hasa ki bhajate ja nahi a candro jala sevate / MSS_8146-2 mugdhe bhtiriya kuto'tra salila bhtis taragyate ittha yo vinighate tripathag pyt sa va akara // MSS_8147-1 e do yathrth priyatama bhavato hanta jt viyoge strhatyptakti prathitimupagate lchanti trilokym / MSS_8147-2 naiva bhyo'pardha bata dayita kadpycariymi satya tvattyakt m sutigmairmanasijaamana syakairhantumutka // MSS_8148-1 e dharmapatkin taasudhsevvasannkin uyatptakin bhagrathatapasphalyahevkin / MSS_8148-2 premrhapinkin girisutsykekarlokin ppambarakin tribhuvannandya mandkin // MSS_8149-1 e pukari marla malinai chann kuvthjalair yasymajatay vidherakpay ced vastumkkase / MSS_8149-2 virambho bakamaaleu vinayo bhekeu sabandhit rtryandheu vidhyat kpaat koyaikareiu // MSS_8150-1 e pravsa kathamapyattya yt puna saayamanyathaiva / MSS_8150-2 ko nma pkbhimukhasya jantor dvri daivasya pidhtume // MSS_8151-1 e phullakadambanpasurabhau kle ghanodbhsite kntasylayamgat samadan h jalrdrlak / MSS_8151-2 vidyudvridagarjitai sacakit tvaddarankki pdau npuralagnakardamadharau praklayant sthit // MSS_8152-1 e bhaviyati vinidrasaroruhk kmasya kpi dayit tanujnuj v / MSS_8152-2 ya payati kaamim kathamanyathsau kmas tamastakaruas tarua hinasti // MSS_8153-1 e mano me prasabha arrt pitu pada madhyamamutpatant / MSS_8153-2 surgan karati khaitgrt stra mldiva rjahas // MSS_8154-1 e ragapraveena kaln caiva ikay / MSS_8154-2 svarntarea dak hi vyhartu tanna mucyatm // MSS_8155-1 e lat yadi vilsavat katha syd vidyullat yadi katha bhavit dharaym / MSS_8155-2 vastu manojanpaternagar garyo- vakojadurgaviam kimakri dhtr // MSS_8156-1 e vrajant lalita smayant sakhjanai srdhamatipragalbh / MSS_8156-2 surva nitya suratsukhpt vibhti bhmdharaphakastr // MSS_8157-1 e s vindhyamadhyasthalavipulailotsagaragattarag sabhogarntatrrayaabaravadharma d narmad ca / MSS_8157-2 yasy sndradrumllalitatalamilatsundarsaniruddhai siddhai sevyanta ete mgamditadalatkandal klakacch // MSS_8158-1 esi vayaso darpt kulaputrnusri / MSS_8158-2 keeu kusumhyeu sevitavyeu karit // MSS_8159-1 e hi prakti strm se raghunandana / MSS_8159-2 samasthamanurajyante viamastha tyajanti ca // MSS_8160-1 e hi me raagatasya dh pratij drakyanti yanna ripavo jaghana haynm / MSS_8160-2 yuddheu bhgyacapaleu na me pratij daiva yadicchati jaya ca parjaya ca // MSS_8161-1 eu sparo varastr svntahr munerapi / MSS_8161-2 ato'pramatta seveta viays tu yathocitn // MSS_8162-1 eaiva kcana vinidrasaroruhk kmasya kpi dayit tanujnuj v / MSS_8162-2 ya payati kaamim kathamanyathsau kmas tamastakarua tarua nihanti // MSS_8163-1 eaiva mahat lajj sadcrasya bhpate / MSS_8163-2 yadaklabhavo mtyus tasya saspati praj // MSS_8164-1 eaiva yoit dhany la ca labhate sukham / MSS_8164-2 div pativrat bhyo nakta ca kula yata // MSS_8165-1 eo'gnihotrti bibharti gst vikrya dugdha salila juhoti / MSS_8165-2 khyto'sti lokevtuklagm rajasval yti divpi veym // MSS_8166-1 eojjaasya bhavato ghi tvapar sthu svaya tava ca snurasau vikha / MSS_8166-2 tvatta phala ka iha vchati vmadeva janmakaya paramasau tava daranena // MSS_8167-1 eottugataragalaghitataotsag patagtmaj preya tarirambubhirna hi hare ak kalakdapi / MSS_8167-2 khinya bhaja ndya sundari vaya rdhe prasdena te jvma sphuamtarkuru giridrovinodotsavam // MSS_8168-1 eo'mbudanisvanatulyarava kba skhalamnavilambagati / MSS_8168-2 rutv ghanagarjitamadritae vkn prati moayati dvirada // MSS_8169-1 eo'hamadritanaymukhapadmajanm prpta sursuramanorathadravart / MSS_8169-2 svapne'niruddhaghaandhigatbhirpa- lakmphalmasurarjasut vidhya // MSS_8170-1 eavy bahava putr guavanto bahurut / MSS_8170-2 te vai samavetnm api kacid gay vrajet // MSS_8171-1 eavy bahava putr yadyeko'pi gay vrajet / MSS_8171-2 yajeta vvamedhena nla v vamutsjet // MSS_8172-1 eavy bahava putr yadyeko'pi gay vrajet / MSS_8172-2 yatrsau prathito lokev akayyakarao vaa // MSS_8173-1 eyati m punarayamiti gamane yadamagala maykri / MSS_8173-2 adhun tadeva kraam avasthitau dagdhagehapate // MSS_8174-1 eyanti yvad gaand digantn np smarrt arae praveum / MSS_8174-2 ime padbje vidhinpi ss tvatya ekgulayo'tra lekh // MSS_8175-1 eyantyavayamadhun hdaydhinth mugdh mudh kuruta m vividha vilpam / MSS_8175-2 ittha aasuriva garjitakaitavena pthodhar pathikapakajalocanbhya // MSS_8176-1 ehi gaccha patottiha vada mauna samcara / MSS_8176-2 iti vitrastasraganetray ko na vacita // MSS_8177-1 ehi gaccha patottiha vada mauna samcara / MSS_8177-2 evamgrahagrastai kranti dhanino'rthibhi // MSS_8178-1 ehi tatra cinuva sukausuma kau sumajusumanastaruriym / MSS_8178-2 ekikmiti tatna mninm ninya kapad raha kaam // MSS_8179-1 ehi vivtmane vatse bhik tva parikalpit / MSS_8179-2 arthino munaya prpta ghamedhiphala may // MSS_8180-1 ehi he ramai paya kautuka dhlidhsaratanu digambaram / MSS_8180-2 spi tadvadanapakaja papau bhrtaruktamapi ki na bughyate // MSS_8181-1 ehygaccha samvisanamida kasmc cird dyase k vrtteti sudurbalo'si kuala prto'smi te darant / MSS_8181-2 eva ye samupgatn praayina pratylapantydart te yuktamaakitena manas harmyi gantu sad // MSS_8182-1 ehyliga tvarayati mano durbal vsararr lisi kapaya rajanmekik cakravki / MSS_8182-2 nnysakto na khalu kupito nnurgacyuto v daivdhna sapadi bhavatmasvatantras tyajmi // MSS_8183-1 ehyehi kva gatsi maithili mga prpto may kcanm etasya tvacamuccarmi kucayorvinyasya varukam / MSS_8183-2 matsaubhgyabubhutsaypi vipinevekkin m sma bhr vidvi mayi sacaranti sarale myvino rkas // MSS_8184-1 ehyehi vatsa raghunandana rmabhadra cumbmi mrdhani cirya parivaje tvm / MSS_8184-2 ropya v hdi divniamudvahmi vande'thav caraapukarakadvaya te // MSS_8185-1 ehyehti ikhain pautara kekbhirkrandita proyeva balkay sarabhasa sotkahamligita / MSS_8185-2 hasairujjhitapakajairatitar sodvegamudvkita kurvannajanamecak iva dio megha samuttihati // MSS_8186-1 aikaguyamanhym abhva karma phalam / MSS_8186-2 atha dvaiguyamhy phala bhavati v na v // MSS_8187-1 aikamatyamupgamya stradena caku / MSS_8187-2 mantrio yatra nirats tamhurmantramuttamam // MSS_8188-1 bahvyo'pi matayo gatv mantrimarthaniraye / MSS_8188-2 punaryatraikat prpta sa mantro madhyama smta // MSS_8189-1 anyo'nya matimsthya yatra sapratibhyate / MSS_8189-2 na caikamatye reyo'sti mantra so'dhama ucyate // MSS_8190-1 aia carma palavema purato dvaiva kjina bhikrth kudhitas tapovanadhiy ki dhrmika bhrmyasi / MSS_8190-2 en bhillapurmavaihi surabhgea yatra sthitai pyante vanavahnidagdhamahimsopadaa sur // MSS_8191-1 aindavdarcia km iira havyavhanam / MSS_8191-2 abalvirahakleavihvalo gaayatyayam // MSS_8192-1 aindav vahati nik yad svecchay praviati prabhajana / MSS_8192-2 potak vrajati daki yad syt tad sakalampsita phalam // MSS_8193-1 aindra dhanu pupayodharea arad dadhnrdranakhakatbham / MSS_8193-2 prasdayant sakalakamindu tpa raverapyadhika cakra // MSS_8194-1 aindri kila nakhais tasy vidadra stanau dvija / MSS_8194-2 priyopabhogacihneu paurobhgyamivcaran // MSS_8195-1 aindry digavalokita- srybhimukho ghe ghia / MSS_8195-2 rjabhaya caurabhaya vadhakalaha paubhaya ca syt // MSS_8196-1 airvaanti karia phaino'pyae eanti hanta vihag api hasitra / MSS_8196-2 nlotpalni kumudanti ca sarvaail kailsitu vyavasit bhavato yaobhi // MSS_8197-1 airvananamadmbukavapta- sasaktatmarasareupiagitga / MSS_8197-2 canilhataturavirapaka ka kitau madhukaro vivao'tra ete // MSS_8198-1 airvae suravadhparigyamna- yumadyaaravaanicalakaratle / MSS_8198-2 nirvighnampibati bhgakula madmbha kalyamvahati kasya na ceita te // MSS_8199-1 ainy patana dua vidio'nyca obhan / MSS_8199-2 harapuikarcaiva siddhid astrakarmai // MSS_8200-1 ainy saprptir ghtaprn bhavedanauhaca / MSS_8200-2 eva phala ghapater ghaphasamrite bhavati // MSS_8201-1 aivarya nahuasya abhuviayaraddh dasyasya s aurya rraghunyakasya sahaja gmbhryamambhonidhe / MSS_8201-2 dttva balikarayoriha jagatyekatra cet syt tad rvrakitiplamaulinpate smya kathacid bhavet // MSS_8202-1 aivaryatimira caku payaccpi na payati / MSS_8202-2 pacd vimalat yti dridryagulikjanai // MSS_8203-1 aivaryadhanaratnn pratyamitre'pi tihatm / MSS_8203-2 d hi punarvttir jvatmiti na rutam // MSS_8204-1 aivaryamatta ppiho madhupnamaddapi / MSS_8204-2 aivaryamadamattn gatirrdhv na vidyate // MSS_8205-1 aivaryamadappih mad pnamaddaya / MSS_8205-2 evaryamadamatto hi npatitv vibudhyate // MSS_8206-1 aivaryamadamattca mattn madyamadena ca / MSS_8206-2 apramatt ah r vikrnt paryupsate // MSS_8207-1 aivaryamadamattn kudhitn ca kminm / MSS_8207-2 ahakravimhn viveko naiva jyate // MSS_8208-1 aivaryamadhruva prpya dhruvadharme mati kuru / MSS_8208-2 kadeva vininya sampado'pytman saha // MSS_8209-1 aivaryamalpametya pryea hi durjano bhavati mn / MSS_8209-2 sumahatprpyaivarya praama pratipadyate sujana // MSS_8209A-1 aivaryamavyhatamvahantu herambapdmbujapsavo na / MSS_8209A-2 ye nirvahanti rutisundar smantasindrapargalakmm // MSS_8210-1 aivaryamry nairghya kbatva nirvivekat / MSS_8210-2 ekaika ki na yat kuryt pacgitve tu k kath // MSS_8211-1 aivaryavanto'pi hi nirdhans te vyartharam jvitamtrasr / MSS_8211-2 kt na lobhopahttmabhiryai suhtsvayagrhavibha r // MSS_8212-1 aivaryasya par kh yatra nitya vibhvyate / MSS_8212-2 dhanada sa na ke syt sphayaguodaya // MSS_8213-1 aivaryasya vibhaa sujanat auryasya vksayamo jnasyopaama amasya vinayo vittasya ptre vyaya / MSS_8213-2 akrodhas tapasa kam prabhaviturdharmasya nirvyjat sarvemapi sarvakraamida la para bhaam // MSS_8214-1 aivaryt saha sabandha na kuryc ca kadcana / MSS_8214-2 gate ca gaurava nsti gate ca dhanakaya // MSS_8215-1 aivarydanapetamvaramaya loko'rthata sevate ta gacchantyanu ye vipattiu punas te tatpratihay / MSS_8215-2 bharturye pralaye'pi prvasuktsagena nisagay bhakty kryadhura vahanti ktinas te durlabhstvd // MSS_8216-1 aivarye'pi kam yasya dridrye'pi hitaiit / MSS_8216-2 pattvapi dhratva dadhato martyat katham // MSS_8217-1 aivarye v suvistre vyasane v sudrue / MSS_8217-2 rajjveva purua baddhv ktnta parikarati // MSS_8218-1 aihalaukikapratrya karma pubhirnievyate / MSS_8218-2 karmyapi tu kalyi labhate kmamsthita // MSS_8219-1 aihalaukikamhante msaoitavardhanam / MSS_8219-2 pralaukikakryeu prasuptbhanstik // MSS_8220-1 aihikmumikn kml lobhamohtmakca yn / MSS_8220-2 nirudhys te sad yog prpti syt srvakmik // MSS_8221-1 okra purua prva vyhti prakti striya / MSS_8221-2 ubhayo karasayoge vastrecchdayen nara // MSS_8222-1 okraabdo vipr yasya rre pravartate / MSS_8222-2 sa rj hi bhaved yog vydhibhica na pyate // MSS_8223-1 okr kusumyudhopaniad mantrnuvda smara- svdhyyasya rate punarbhavavidhau gandhbhirmaruti / MSS_8223-2 cittkaraasdhyasiddhirasatnetrasya karajvara pnthn sahakraknanasudhseka pikn dhvani // MSS_8224-1 okre satpradpe mgaya ghapati skmamekntarastha sayamya dvravha pavanamavirata nyaka cendriym / MSS_8224-2 vgjla kasya hetorvitarasi hi gir dyate naiva kicid dehastha paya ntha bhramasi kimapare stramohndhakre // MSS_8225-1 okro madanadvijasya gaganakroaikadarkuras trmauktikauktirandhatamasastamberamasykua / MSS_8225-2 grrgalakucik virahimnacchid kartar sadhyvravadhnakhakatiriya cndr kal rjate // MSS_8226-1 okro yasya kanda salilamupanian nyyajla mla brahma yasya ka prasarati parito yasya yga parga / MSS_8226-2 bhgadhvna pura vijanasuradhuntravso'dhivso yasynando maranda puraharacarambhoruha tad bhajma // MSS_8227-1 o nama paramrthaikarpya paramtmane / MSS_8227-2 svecchvabhsitsatyabhedabhinnya abhave // MSS_8228-1 o hrau ikhsthne akarya nama / MSS_8228-2 o hrau bhvo keavya nama / MSS_8228-2 o hrau nbhimadhye brahmae nama / MSS_8228-3 o hrau jaghayorgaapataye nama / MSS_8229-1 oghavthta bja yasya ketre prarohati / MSS_8229-2 ketrikasyaiva tad bja na bj labhate phalam // MSS_8230-1 ojaspi khalu nnamanna nsahyamupayti jayar / MSS_8230-2 yad vibhu aimaykhasakha sann dade vijayi cpamanaga // MSS_8231-1 ojobhj yad rae sasthitnm dat tvra srdhamagena nnam / MSS_8231-2 jvlvyjdudvamant tadantas- tejastra dptajihv vave // MSS_8232-1 omityetatpara brahma rutn mukhamakaram / MSS_8232-2 prasdatu sat svntev eka tripurumayam // MSS_8233-1 omse matsarotptavt- liyaddantakmruh gharaotthai / MSS_8233-2 yaugntairv vahnibhirvranm uccairmrdhavyomni nakatraml // MSS_8234-1 ohapallavavidaarucn hdyatmupayayau ramanm / MSS_8234-2 phullalocanavinlasarojair agansyacaakairmadhuvra // MSS_8235-1 ohgra sphuratkae vicalata kpodare matsyavad dhammilla kusumcito vigalita prpnoti bandha puna / MSS_8235-2 pracchannau vrajata stanau prakaat rotaa dyate nv ca skhalati sthitpi sudha kmegita yoitm // MSS_8236-1 saubhgyarpaparihsagunurga- sakrtanena dayitasya ca labdhasaukhyam / MSS_8236-2 sabandhimitramukhadaranadattadra- toa parokamapi kmaguegita syt // MSS_8237-1 ohe bimbaphalaylamalaketpkajambdhiy karlaktibhji dimaphalabhrnty ca oe maau / MSS_8237-2 nipatty sakdutpalacchadadmttaklamn marau rjan grjararjapajaraukai sadyast mrcchitam // MSS_8238-1 aucitya stutyn guarga candandilepnm / MSS_8238-2 kany okakar buddhivihno'nukampynm // MSS_8239-1 aucityapracyutcro yukty svrtha na sdhayet / MSS_8239-2 vyjablivadhenaiva rmakrti kalakit // MSS_8240-1 aucityamekamekatra gun rirekata / MSS_8240-2 viyate guagrma aucityaparivarjita // MSS_8241-1 aujjhi priygairghayaiva rk na vridurgt tu varakasya / MSS_8241-2 na kaakairvarac ca kntir dhlbht kcanaketakasya // MSS_8242-1 autsukyagarbh bhramatva di parykula kvpi mana prayti / MSS_8242-2 viyujyamnasya gunvitena nirantarapremavat janena // MSS_8243-1 autsukyamtramavasdayati pratih klinti labdhapariplanavttireva / MSS_8243-2 ntirampanayanya yath ramya rjya svahastadhtadaamivtapatram // MSS_8244-1 autsukyahetu vivoi na tva tattvvabodhaikaraso na tarka / MSS_8244-2 tathpi rambhoru karomi lakyam tmname paridevitnm // MSS_8245-1 autsukyt parimilat trapay sakocamacat ca muhu / MSS_8245-2 navasagamayorynor nayannmutsavo jayati // MSS_8246-1 autsukyena ktatvar sahabhuv vyvartamn hriy tais tairbandhuvadhjanasya vacanairntbhimukhya puna / MSS_8246-2 dvgre varamttasdhvasaras gaur nave sagame sarohatpulak harea hasat li ivystu va // MSS_8247-1 audrya dkiya ppajugups ca nirmalo bodha / MSS_8247-2 ligni dharmasiddhe pryea janapriyatva ca // MSS_8248-1 audrya bhuvanatraye'pi vidita sabhtirambhonidher vso nandanaknane parimalo grvacetohara / MSS_8248-2 eva dtgurorgu surataro sarve'pi lokottar sydarthipravarrthitrpaavidhveko viveko yadi // MSS_8249-1 audrya sadhane nayo guijane lajj kulastrjane satkvya vadane mado dviradane puskokila knane / MSS_8249-2 rolamba kamale nakhkaracan kntkapolasthale tanv talpatale bhavnapi vibho bhmaale maanam // MSS_8250-1 audsnya daylnm arthin bhgyahnat / MSS_8250-2 nahi svamukhavairpya darpaasypardhata // MSS_8251-1 audumbari pupi vetavara ca vyasam / MSS_8251-2 matsyapda jale payen na nrhdayasthitam // MSS_8252-1 aunnatya bhavata sumeruikharocchryopam ghate vyptis te girirjamlamahimanyyena niryate / MSS_8252-2 ekasypi na kitu ctakaio prttyai payo vartate vandhypnapayodharopamatay buddho'si pthodhara // MSS_8253-1 aurasa maitrasabaddha tath vaakramgatam / MSS_8253-2 rakita vyasanebhyaca mitra jeya caturvidham // MSS_8254-1 aurasnapi putrn hi tyajantyahitakria / MSS_8254-2 samarthn sapraghanti jannapi nardhip // MSS_8255-1 auras bhagin vpi bhry vpyanujasya ya / MSS_8255-2 pracareta nara kmt tasya dao vadha smta // MSS_8256-1 aurv ivtilubdh bhavanti dhanalavaavribahut / MSS_8256-2 talavamiva nijadeha tyajanti lea na vittasya // MSS_8257-1 auadha mhavaidyn tyajantu jvarapit / MSS_8257-2 parasasargasasakta kalatramiva sdhava // MSS_8258-1 auadhn ca mantr buddhecaiva mahtmanm / MSS_8258-2 asdhya nsti loke'tra kicid brahmamadhyagam // MSS_8259-1 auadhni ca mantri nakatra akuna grah / MSS_8259-2 bhgyakle prasann syur abhgye niphal ca te // MSS_8260-1 auadhnyagado vidy daiv ca vividh sthiti / MSS_8260-2 tapasaiva prasidhyanti tapas te hi sdhanam // MSS_8261-1 auadhypi yo martyo madhvasyati vicetana / MSS_8261-2 kuyonau jyate so'pi ki punas tatra lolupa // MSS_8262-1 auastapabhaydapalna vsaracchavivirmapaya / MSS_8262-2 sanipatya anakairatha nimnd andhakramudavpa samni // MSS_8263-1 auya tath vikrama ca saumya daa prasannatm / MSS_8263-2 dhrayanti mahtmno rjna pryao bhuvi // MSS_8263-3 tasmt sarvsvavasthsu mny pjy ca prthiv // MSS_8264-1 aumyamanavayauvanamugdhabhv grasgaramanojataragalekh / MSS_8264-2 kandarpakelirasalabdhayaapatk paygan puramimmadhivsayanti // MSS_8265-1 kacana vacanacature prapacaya tva murntake mnam / MSS_8265-2 bahuvallabhe hi purue dkiya dukhamudvahati // MSS_8266-1 kacit kla naya giriguhgahvare re mudhaiva kran hlhalarasalasaddarpa m sarpa ! sarpa / MSS_8266-2 mdyannudyatsajalajaladavykule meghakle yena prpto vanaviharaotkahay nlakaha // MSS_8267-1 kacit kaa nanu sahasva vimuca vso jgartyaya parijano dhigapatrapo'si / MSS_8267-2 eo'jali amaya dpamiti priyy vco ratdapi par mudamvahanti // MSS_8268-1 kacideva samaya samgata tv na vismarati avadambujam / MSS_8268-2 mnase vihara hasa mnase m vimuca punarasya sauhdam // MSS_8269-1 kajnan kamjapargapuja- gujanmilindvalikuntalar / MSS_8269-2 vidvaddvijkrntamukhntarl jyotirvidry tainva bhti // MSS_8270-1 ka na spanti purua vyasanni kle ko v nirantarasukh ya ihsti loke / MSS_8270-2 dukha sukha ca parimavadupaiti nakatracakramiva khe parivartamnam // MSS_8271-1 ka pcchma sur svarge nivasmo vaya bhuvi / MSS_8271-2 ki v kvyarasa svdu ki v svdyas sudh // MSS_8272-1 ka prati kathayitume saprati ko v prattimytu / MSS_8272-2 gopatitanaykuje gopavadhvia brahma // MSS_8273-1 ka yojayan manujo'rtha labheta niptayan naada hi garte / MSS_8273-2 eva nar viayasph ca niptayan niraye tvandhakpe // MSS_8274-1 ka vieamavalambya yoita preyase bhajasi varcase bhuvam / MSS_8274-2 tygaheturapi tulya eva te spi spi malamocanasthal // MSS_8275-1 ka sajaghna ka k talavhin gag / MSS_8275-2 ke drapoaarat ka balavanta na bdhate tam // MSS_8276-1 kasa dhvasayate mura tirayate hasa tath hisate ba kayate baka laghayate paura tath lumpate / MSS_8276-2 bhauma kmayate bald balabhido darpa parkurvate klia iagaa praamramavate kya tubhya nama // MSS_8277-1 kasrtervada gamana kena syt kasmin di salabhate svalpecchu / MSS_8277-2 ka sarve ubhakaramcurdhr ki kurys tva sujana saoka lokam // MSS_8278-1 kasricaraodbhtasindhukallolallitam / MSS_8278-2 manye hasa mano nre kulyn ramate katham // MSS_8279-1 kaso rvao rmaca rj duryodhanas tath / MSS_8279-2 catvro'pi mahmrkh pacama livhana // MSS_8280-1 ka ka akto rakitu mtyukle rajjucchede ke ghaa dhrayanti / MSS_8280-2 eva lokas tulyadharmo vann kle kle chidyate ruhyate ca // MSS_8281-1 ka ka kutra na ghurghuryitaghurghoro ghuret skara ka ka ka kamalkara vikamala kartu kar nodyata / MSS_8281-2 ke ke kni vannyarayamahi nonmlayeyuryata sihsnehavilsabaddhavasati pacnano vartate // MSS_8282-1 ka kaakn prakaroti taikya vicitrabhva mgapaki ca / MSS_8282-2 mdhuryamikau kaut ca nimbe svabhvata sarvamida hi siddham // MSS_8283-1 ka karripit girndratanay kasya priy kasya tuk ko jnti paregita viamagu kutrodabht kminm / MSS_8283-2 bhry kasya videhaj tudati k bhaume'hni nindyaca kas tatpratyuttaramadhyamkarapada sarvrthasapatkaram // MSS_8284-1 ka kasya puruo bandhu kimpya kasya kenacit / MSS_8284-2 yadeko jyate jantur eka eva vinayati // MSS_8285-1 tasmn mt pit ceti rma sajjeta yo nara / MSS_8285-2 unmatta iva sa jeyo nsti kaciddhi kasyacit // MSS_8286-1 ka kntramagt piturvacanata saliya kahasthal km ki kurute ca gdhrahahatachinna prarha ca kim / MSS_8286-2 k raka kulaklartrirabhavac candrtapa dvei ko rmacumbati rvaasya vadana stviyogtura // MSS_8287-1 ka kla kni mitri ko dea kau vyaygamau / MSS_8287-2 kacha k ca me aktir iti cintya muhurmuhu // MSS_8288-1 ka kuryd bhuvana sarva ka samunmlayed drumn / MSS_8288-2 ki pratke bhaven mukhya ka paratraiti puyatm // MSS_8289-1 ka kopa ka praayo naaviahatamastaksu veysu / MSS_8289-2 rajakailtalasada ys jaghana ca vadana ca // MSS_8290-1 ka kau ke ka kau kn hasati ca hasato hasanti hariky / MSS_8290-2 adhara pallavamaghr hasau kundasya korakn dant // MSS_8291-1 ka khe gacchati k ramy k japy ki vibhaam / MSS_8291-2 ko vandya kd lak vramarkaakampit // MSS_8292-1 ka khe carati ka abda cora dv karoti ca / MSS_8292-2 kairavmari ko v kopnmlayaca ka // MSS_8293-1 ka khe bhti, hato nicarapati kenmbudhau majjati ka, kdk taruvilsagamana, ko nma rj priya / MSS_8293-2 patra ki npate, kimapsu lalita, ko rmarmharo matpranottaramadhyamkarapada yat tat tavrvaca // MSS_8294-1 ka paretanagarpuradara ko bhavedatha tadyakikara / MSS_8294-2 kanma jagadekamagala kahaphamurarkaroti cet // MSS_8295-1 ka payati khuramahasa samukhamapi tejas sahasrasya / MSS_8295-2 kalita aabhddhmno yo maalakhaana sahate // MSS_8296-1 ka pupajti surabhi vidhatte kacandana vai iirkaroti / MSS_8296-2 ka prrthayed bhnumiha prake sdhus tath svena paropakr // MSS_8297-1 ka pjya sadvtta kamadhamamcakate calitavttam / MSS_8297-2 kena jita jagadetat satyatitikvat pus // MSS_8298-1 ka pjya, sujanatvameti katama, kva sthyate paitai rmaty ivay ca kena bhuvane yuddha kta druam / MSS_8298-2 ki vchanti sad jan, yuvajan dhyyanti ki mnase matpranottaramadhyamkarapada bhyt tavrvaca // MSS_8298A-1 ka paurave vasumat sati sitari durvintnm / MSS_8298A-2 ayamcaratyavinaya mugdhsu tapasvikanysu // MSS_8299-1 ka praste provta ka prerayati vridam / MSS_8299-2 prpte tu rvae msi bhavatyekrava jagat // MSS_8300-1 ka prjo vchati sneha veysu sikatsu ca / MSS_8300-2 vimucyate v bhavat vastudharmo'yamda // MSS_8301-1 ka prrthito'pi dsyati tatuaparimamtramapyadhikam / MSS_8301-2 antarlalasapua- vikakaramlik muktv // MSS_8302-1 ka prrthyate madanavihvalay yuvaty bhti kva purakamupaiti katha batyu / MSS_8302-2 kvndaro bhavati, kena ca rjate'bja bhysthi ki phalamudhara nlikeram // MSS_8303-1 ka akra katama sra varka katamo yama / MSS_8303-2 satyavratn bhpn kartu sanalaghanam // MSS_8304-1 ka ama kriyat prj priyprtau parirama / MSS_8304-2 bhasmbhtasya bhtasya punargamana kuta // MSS_8305-1 ka raddhsyati bhtrtha sarvo m tulayiyati / MSS_8305-2 akany hi loke'smin nipratp daridrat // MSS_8306-1 ka lghanyajanm mghanithe'pi yasya saubhgyam / MSS_8306-2 prleyniladrgha kathayati kcnindo'yam // MSS_8307-1 ka sydambudaycako, yuvataya ka kmayante pati lajj kena nivryate, nikaake dse katha yvan / MSS_8307-2 bh darayateti vastuu mahrre kad v bhaved dyntkarayorhi loparacancturyata pryatm // MSS_8308-1 ka svabhvagabhr lakayed bahirpadam / MSS_8308-2 blpatyena bhtyena yadi s na prakyate // MSS_8309-1 ka tm ka paro vtra svya prakya eva v / MSS_8309-2 svaparbhiniveena vin jnena dehinm // MSS_8310-1 ka lipta priya ko'sy ka dhyyati kamkate / MSS_8310-2 iti cint na yasyst sa pjya payayoitm // MSS_8311-1 ... ... MSS_8311-2 ka psitrthasthiranicaya mana MSS_8311-3 payaca nimnbhimukha pratpayet // MSS_8312-1 ka ekastva pupyudha mama samdhivyayavidhau suparva sarve yadi kusumaastrs tadapi kim / MSS_8312-2 itvainn nna ya iha sumanostratvamanayat sa va st astra diatu daadimravijay // MSS_8313-1 kakubhakarrveka- tra sayutau kakubhabilvau v / MSS_8313-2 hastatraye'mbu pacn narairbhavatyekaviaty // MSS_8314-1 kakubhasya phala pupa lk rvsaguggul / MSS_8314-2 vetparjitmla viagnvitasarap // MSS_8315-1 kakubh mukhni sahasojjvalayan dadhadkulatvamadhika rataye / MSS_8315-2 adidpadinduraparo dahana kusumeumatrinayanaprabhava // MSS_8316-1 kakubhi kakubhi dhvntakubdha vitatya vidhya ca rutipuabhido garj reya kta paramambudai / MSS_8316-2 kathamitarath jtodvega samujjhitapalvala kanakakamalottase hasa sa nandati mnase // MSS_8317-1 kakubhi kakubhi bhrntv bhrntv vilokya vilokita malayajasamo do'smbhirna ko'pi mahruha / MSS_8317-2 upacitaraso dhe cchede iltalagharae- 'pyadhikamadhika yat saurabhya tanoti manoharam // MSS_8318-1 kake ki mitapustaka kimudaka (ki) kvyasrodaka drgha ki yadi tapatralikhita ki ctra gaukaram / MSS_8318-2 gandha ki yadi rmarvaakathsagrmagandho mahat ki vra bahu jalpase u sakhe nmn puro jhaa // MSS_8319-1 kakagdhrasgleu daeu maakeu ca / MSS_8319-2 pannageu ca jyante nar krodhaparya // MSS_8320-1 kakahasaadn matsydakraucakekinm / MSS_8320-2 gdhr kukkun ca pak eteu obhan // MSS_8321-1 kakelirea kimacetana eva satya namna svaya na kusumni dadti yas te / MSS_8321-2 dhrto'thav namati nyamudastabhu- vyaktonnatastanatantadidkayeva // MSS_8322-1 kacakucacubukgre piu vypteu prathamajaladhiputrsagame'nagadhmni / MSS_8322-2 grathitanibianvbandhanirmocanrtha caturadhikakara ptu vacakrapi // MSS_8323-1 kacagrahamanugraha daanakhaana maana dgajanamavacana mukharasrpaa tarpaam / MSS_8323-2 nakhrdanamatardana nibiapana krana karoti ratisagame makaraketana kminm // MSS_8324-1 kacagrahasamullasatkamalakoapjaa- dvirephakalakjitnuktastktlakt / MSS_8324-2 jayanti suratotsavavyatikare kuragd pramodamadanirbharapraayacumbino vibhram // MSS_8325-1 kacagrahottnitamardhakumala trapcalattrakamandalocanam / MSS_8325-2 baldghtdharavedankula kad pibeya nanu tat priymukham // MSS_8326-1 kacabhrt kucabhra kucabhrd bhtimeti kacabhra / MSS_8326-2 kacakucabhrj jaghana ko'ya candrnane camatkra // MSS_8327-1 kacamlabaddhapannaga- nivsavignidhmahatamadhyam / MSS_8327-2 ainamiva kapla sphualakm sphurati aibimbam // MSS_8328-1 kac ykvs mukhamajinabaddhsthinicayam kucau msagranth jaharamapi vihdidhaik / MSS_8328-2 malotsarge yantra jaghanamabaly kramayuga taddhrasthe tadiha kimu rgya mahatm // MSS_8328A-1 kacairardhacchinnai karanihitaraktai kucataair nakhotkttairgaairupalahatiraica niilai / MSS_8328A-2 vidrairkrandd vikalagaditai kahavivarair manastakotyantapuraparijann sthitiriyam // MSS_8328B-1 kaccit kntrabhj bhavati paribhava ko'pi auvpado v pratyhena kratn na khalu makhabhujo bhujate v havi / MSS_8328B-2 kartu v kaccidantarvasati vasumatdakia saptatantur yatsaprpto'si ki v raghukulatapasmdo'ya vivarta // MSS_8329-1 kaccit paavya niruja bhryambutavrudham / MSS_8329-2 vhadvana tadadhun yatrsse tva suhdvta // MSS_8330-1 kaccit sahasrn mrkhm ekamicchasi paitam / MSS_8330-2 paito hyarthakcchreu kuryn nireyasa mahat // MSS_8331-1 kaccit saumya priyasahacar vidyudligati tvm virbhtapraayasumukhctak v bhajante / MSS_8331-2 paurastyo v sukhayati marutsdhusavhanbhir vivagbibhratsurapatidhanurlakma lakm tanoti // MSS_8332-1 kaccit saumya vyavasitamida bandhuktya tvay me pratydenna khalu bhavato dhrat tarkaymi / MSS_8332-2 niabdo'pi pradiasi jala ycita ctakebhya pratyukta hi praayiu satmpsitrthakriyaiva // MSS_8333-1 kaccidarthena v dharmam artha dharmea v puna / MSS_8333-2 ubhau v prtilobhena kmena na vibdhase // MSS_8334-1 kaccidartha ca dharma ca kma ca jyat vara / MSS_8334-2 vibhajya kle klaja sarvn bharata sevase // MSS_8335-1 kacchnvavyajaladheramturanya pratyarthivaadahana suman guaja / MSS_8335-2 vidypriyo nayaparo matimn vadnya mvrabhpatirudetu yao vitanvan // MSS_8336-1 kajjalatilakakalakita- mukhacandre galitasalilakaakei / MSS_8336-2 navavirahadahanatlo jvayitavyastvay katama // MSS_8337-1 kaja bhaja viksamabhitas tyaja sakoca bhramatyaya bhramara / MSS_8337-2 yadyapi na bhavati krya tathpi tuas tanotyaya krtim // MSS_8338-1 kajjalahimakanakaruca suparavahasavhan a va / MSS_8338-2 jalanidhigirikamalasth hariharakamalsan dadatu // MSS_8339-1 kaakatva pthagghemnas taragatva pthag jalt / MSS_8339-2 yath na sabhavatyeva na jagat pthagvart // MSS_8340-1 kaakni bhajanti crubhir navamuktphalabhaairbhujai / MSS_8340-2 niyata dadhate ca citrakair aviyoga pthugaaailata // MSS_8341-1 kaakina kaukarasn karrakhadirdiviapatarugulmn / MSS_8341-2 upabhujn karabh daivdpnoti madhuramadhujlam // MSS_8342-1 kakepat kaamayi nirketa yadi s tadnanda sndra sphurati pihiteaviaya / MSS_8342-2 saromcodacatkucakalaanirbhinnavasana parrambhrambha ka iva bhavitmbhoruhada // MSS_8343-1 kakairkipta priyasakhi raha kelibhavane vane pupavyjt kucayugamida cpi valitam / MSS_8343-2 ratsakta dv harinamithuna clpahasita tathpi preyn me na kimapi jnti kimiti // MSS_8344-1 kairmuigrhy dvipuruabhujagrhyamudara stanau ghalolau jaghanamiva gantu vyavasitau / MSS_8344-2 smita bherndo mukhamapi ca patyurbhayakara tathpye ra paribhavati satpayati ca // MSS_8345-1 kairviaatairgh pnthaptojjhita mukham / MSS_8345-2 stanau sahasramditau yasy kasys tu s nij // MSS_8345A-1 kaisthakaravaikhasthnakasthanarktim / MSS_8345A-2 dravyai pra smarelloka sthityutpattivyaytmakai // MSS_8346-1 kataanikujeu sacaran vtakujara / MSS_8346-2 eraatailasihasya gandhamghrya dhvati // MSS_8347-1 kau kvaanto maladyak khal- studantyala bandhanakhal iva / MSS_8347-2 manastu sdhudhvanibhi pade pade haranti santo mainpur iva // MSS_8348-1 kautiktakayarasai pavana pitta kaalavamlai / MSS_8348-2 snigdhamadhurmlalavaai lem kopa prayti taro // MSS_8349-1 kautkoalavaakrmldib hirulbaai / MSS_8349-2 mtbhuktairupaspa sarvgotthitavedana // MSS_8350-1 kaubhirapi kahoracakravkot- karavirahajvarantitavyai / MSS_8350-2 timirahatamaya mahobhiraja jayati jagannayanaughamuabhnu // MSS_8351-1 kaumadhurymodai parairutkrapatrabhagni / MSS_8351-2 damanakavanni saprati kairekntapni // MSS_8352-1 kau raasi kimeva karayo kujarrer aviditanijabuddhe ki na vijtamasti / MSS_8352-2 ilatarakaradarakanirbhinnakumbha maaka galakarandhre hastiytha mamajja // MSS_8353-1 kauviikhaikhiprapaca pac- nana dhanadapriyamitra mitranetra / MSS_8353-2 dhtasakalavikalpa kalpaea- prakaamahnaa naya prasdam // MSS_8354-1 kanmiha srthatvt kma bhavati sagraha / MSS_8354-2 tathpi vttirna tath rasajnumatikam // MSS_8355-1 kaau na kalamekhal na kucamaale mlik dorapi na cjana na punarasti rgo'dhare / MSS_8355-2 priyea sahacri madanataskarasyoccakais tatas tvamasi luhit nidhuvane vane obhane // MSS_8355A-1 kausvarastva pikabht tathpi lghyo'si samyak pikaputraplt / MSS_8355A-2 hldanccandra ivttalakm kastrik gandhabhteva k // MSS_8356-1 kavamlalavatyuatkarkavid hina / MSS_8356-2 hr rjasasye dukhaokmayaprad // MSS_8357-1 kavervrau yath pakve madhura san raso'pi na / MSS_8357-2 prpyate hytmani tath npakvakarae jat // MSS_8358-1 kahina v madhura v prastutavacana manohri / MSS_8358-2 vme gardabhanda cittaprtyai prayeu // MSS_8359-1 kahina kamlaca durlabho dakietara / MSS_8359-2 kacit kalyagotro'pi manuyairnopajvyate // MSS_8360-1 kahinakucau tava ble taralasarojki tvaka caku / MSS_8360-2 kuilasukei kacs te mithy bhaita kgi tava madhyam // MSS_8361-1 kahinataradmaveana- lekhsadehadyino yasya / MSS_8361-2 rjanti valivibhag sa ptu dmodaro bhavata // MSS_8362-1 kahinasypi hdaya guavnrdrayed d / MSS_8362-2 candrakntopala candra svubhirdrvayatyasau // MSS_8363-1 kahinahdaye muca krodha sukhapratightaka likhati divasa yta yta yama kila mnini / MSS_8363-2 vayasi tarue naitad yukta cale ca samgame bhavati kalaho yvat tvad vara subhage ratam // MSS_8364-1 kahinahdaye muca bhrnti vyalkakathray piunavacanairdukha netu na yuktamima janam / MSS_8364-2 kimidamatha v satya mugdhe tvaydya vinicita yadabhirucita tan me ktv priye sukhamsyatm // MSS_8365-1 kahinstkavaktrca tkodarks tathaiva ca / MSS_8365-2 gaakai ki nu lekhanyas t v ki te vinirmit // MSS_8366-1 kahine durgame vso guptaaktiprakanam / MSS_8366-2 rae putra yath ocya kalaha veyay saha // MSS_8367-1 kahoranakharhatadviradakumbhaphasthal- luhadrudhirarajitollalitakesara kesar / MSS_8367-2 gabhraravaktarturatarturavyhtai patan hariakai sama samarabhmik lajjate // MSS_8368-1 kahoraprvatakahamecaka vapurvaskandhasubandhursakam / MSS_8368-2 prasannarsihastimita ca vkita dhvanica magalyamdagamsala // MSS_8369-1 kahorsthigranthivyatikararaatkramukhara kharasnyucchedakaavihitavegavyupaama / MSS_8369-2 nirtaka pakeviva piitapieu vilasa- nnasirgtra gtra sapadi lavaas te vikiratu // MSS_8370-1 kaa iva pur vahnerbhasmvadhlanasagato jayati bahallokasphrvadhtaniodaya / MSS_8370-2 smaraharajabandhagranthirbhujagaphamai- stridaatainprnta sphuranniva traka // MSS_8371-1 kacmatugrn yatnena parirakasi / MSS_8371-2 makpahta koe ratnari na payasi // MSS_8372-1 kaakasya tu bhagnasya dantasya calitasya ca / MSS_8372-2 amtyasya ca duasya mlduddharaa sukham // MSS_8373-1 kaakn kpamagni ca varjayanti yath nar / MSS_8373-2 tath nasakarma varjayanti nar naram // MSS_8374-1 kaakvaraa ydk phalitasya phalptaye / MSS_8374-2 tdg durjanasago'pi sdhusagya bdhanam // MSS_8375-1 kaakitatanuarr lajjmukulyamnanayaneyam / MSS_8375-2 tava kumudinva vchati ncandra bl karasparam // MSS_8376-1 kaakenpi ye sp ynti kmapi vikriym / MSS_8376-2 te'pi astranikntasya paormsni bhujate // MSS_8377-1 kaakenpi viddhasya mahat vedan bhavet / MSS_8377-2 cakrabhaakhagdyair mryamasya ki puna // MSS_8378-1 kaakairiva vidritapda padminparicitairapardre / MSS_8378-2 ruroha sarasruhabandhu skandhamambudhitagamanya // MSS_8378A-1 kaako drukhaa ca vitanoti galavyathm / MSS_8378A-2 vyajanntarnipatitas tlu vidhyati vcika // MSS_8379-1 kaakyakaakn vyatyse'mbhastribhi karai pact / MSS_8379-2 khtv puruatritaya tribhgayukta dhana v syt // MSS_8380-1 kariky anyokti sanyoktirudht / MSS_8380-2 dhattrapdapnyoktir avadhey toktaya // MSS_8381-1 kahakoaviniviama te klakamapi me mahmtam / MSS_8381-2 apyupttamamta bhavadvapur- bhedavtti yadi me na rocate // MSS_8382-1 kahagatairapyasubhi kasytm nopasarpate jtu / MSS_8382-2 mrkhasya vidasya ca garvasya tath ktaghnasya // MSS_8383-1 kahagraha na vtyeva bhartu kruddhpi yatnata / MSS_8383-2 kakaareikevsau doamevvalambate // MSS_8384-1 unmatteva pramatteva prahevtureva ca / MSS_8384-2 na akyopsitu rm prauha yauvanamrit // MSS_8385-1 sukhadukhapradyinyas ttye yauvane sthit / MSS_8385-2 jyante gahan rm sasrasyeva rtaya // MSS_8386-1 kahagrahe ithilat gamite kathacid yo manyate maraameva sukhbhyupyam / MSS_8386-2 gacchan sa ea na bald vidhto yuvbhym ityujjhite bhujalate valayairivsy // MSS_8387-1 kahacchyamiea kalparajanmuttasamandkin- rpea pralaybdhimrdhvanayanavyjena kalpnalam / MSS_8387-2 bhpannagakelipnakapadekonapaca ta vtnapyupasaharannavatu va kalpntantau iva // MSS_8388-1 kahacchedaviryamarudhiraprgbhrabhagn adyuter yena smeramukhena homaikhina sadhukakki / MSS_8388-2 bhrbhaga itikahakahaphaine phtkraheto kta auryavratatuadhrjairasau ki varyate rvaa // MSS_8389-1 kahacchede suvara cet kura yadvaddhita na hi / MSS_8389-2 bandhurapyapakr cet sarvaistyjyas tathaiva sa // MSS_8390-1 kahamkucya hdaye sthpayed dhamicchay / MSS_8390-2 jladharo bandha ea sudhvyayanivraa // MSS_8391-1 kahariya kuvalayastabakbhirma- dmnukrivikaacchaviklakm / MSS_8391-2 bibhrat sukhni diatdupahrapta- dhpotthadhmamalinmiva dhrjairva // MSS_8392-1 kahalea samsdya tasy prabhraaynay / MSS_8392-2 tulyvasth sakhveya tanurvsyate mama // MSS_8393-1 kahasaktamdubhubandhana nyastapdatalamagrapdayo / MSS_8393-2 prrthayanta ayanotthita priys ta nityayavisargacumbanam // MSS_8394-1 kahas tasy kuvalayda kcana ko'pi kambur lvaymbusmaranarapaterarghyamvi karoti / MSS_8394-2 tisro rekhstribhuvanajayavyajiks tatra tat ki na synmadhye trivaliracan paunaruktyya dhtu // MSS_8395-1 kahasth y bhaved vidy s praky sad budhai / MSS_8395-2 y gurau pustake vidy tay mha pratryate // MSS_8396-1 kahasya tasy stanabandhurasya muktkalpasya ca nistalasya / MSS_8396-2 anyonyaobhjanand babhva sdhrao bhaabhyabhva // MSS_8397-1 kahasya vidadhe knti muktbharaat yath / MSS_8397-2 tasy svabhvaramyasya muktbharaat tath // MSS_8398-1 kahdrdhva viniryti pr yckarai saha / MSS_8398-2 dadmtyakarairdtu puna rotrd vianti te // MSS_8399-1 kahdrakta pibati guin madyamsa na bhukte viudravya harati kurute dvdapavsam / MSS_8399-2 skhya rutvpaharati gav brhman ca vtti ppo dambha kaliyugasakha kasya mitra niyog // MSS_8400-1 kahnta kvaita divkarakaraklnty rajoviplavais tannetrcalakucana itakuaprntakatai stkti / MSS_8400-2 vsormiprabhavo vanecarabhiy tvadvairivmabhruvm eva deva marostae'pi suratakrnurpa krama // MSS_8401-1 kahlakraghaghaaghaaraitdhmtarodakaha kahekldhirohocitaghanasubhaga bhvukasnindhapha / MSS_8401-2 skd dharmo vapumn dhavalakakudanirdhtakailsaka kastho va kakudmn nibiataratamastomaty vityt // MSS_8402-1 kahliganamagala ghanakucbhogopabhogotsava rosagamasaubhaga ca satata matpreyasn pura / MSS_8402-2 prptu ko'yamitryayeva yamunkle baldya svaya gopnmaharad duklanicaya ka sa putu na // MSS_8403-1 kahvasaktamdubhulats turagd rjvarodhanavadhravatrayanta / MSS_8403-2 ligannyadhikt sphuampureva gaasthal ucitay na cucumbursm // MSS_8404-1 kahleiamunnatastanabhararotaagrhia sasaktoruyuga ghtajaghanaprkramapyantata / MSS_8404-2 drgeva lathabandhaminduvadan ghvamardsaha vijytyajadu kcanapaa vrkulpi kaam // MSS_8405-1 kahe ka ea tava vallabha npuro'ya tat pdabhaamaya valayas tadnm / MSS_8405-2 itydivcyamavibhvya vaco mgky jne'pi tadvihtamutsukat tanoti // MSS_8405A-1 kahe kttvaea kanakamayamadha khaldma karan krntv dvri helcalacaraaraatkikacakravla / MSS_8405A-2 datttako'gannmanustasarai sabhramdavaplai prabhrao'ya plavaga praviati npatermandira mandury // MSS_8406-1 kahe gadgadat svedo mukhe vaivaryavepath / MSS_8406-2 mriyamasya cihnni yni tnyeva ycata // MSS_8407-1 kahe cintmairjeya cintitrthaprada sad / MSS_8407-2 varta phavae ya sa srykhya ubha smta // MSS_8408-1 kahe jvitamnane tava gu pau kapolastanau satpastvayi mnasa nayanayoracchinnadhra paya / MSS_8408-2 sarva nikarua tvadyavirahe slambana ki punas tasy saprati jvite bata sakhvargo nirlambana // MSS_8409-1 kahe mada kodravajo hdi tmblajo mada / MSS_8409-2 lakmmadas tu sarvge putradramukhevapi // MSS_8410-1 kahe mauktikamlik stanatae krpramaccha raja sndra candanamagake valayit pau mllat / MSS_8410-2 tanv naktamiya caksti ucin cnuke bibhrat toradhidevateva galit vyomgramrohata // MSS_8411-1 kahe rajju baddhv mtasya pusas tu rajjumdya / MSS_8411-2 tasy khaa kahe baddha gaasraja harati // MSS_8412-1 kahe vasant catur yadasy sarasvat vdayate vipacm / MSS_8412-2 tadeva vgbhya mukhe mgky rotu rutau yti sudhrasatvam // MSS_8413-1 kahocito'pi hukti- mtranirasta padntike patita / MSS_8413-2 yasy candraikha smara- bhallanibho jayati s ca // MSS_8414-1 kayate dakiapin cet sa srameyo vadana tadnm / MSS_8414-2 bhaktai prabhtai saha bhmiplair bhojyni bhakyi cira bhavanti // MSS_8415-1 kaladvipagaapiakaakamp ena samptibhir dharmasrasitabandhanai svakusumairarcanti godvarm / MSS_8415-2 chypaskiramavikiramukhavykakatvaca kjatklntakaptakukkuakul kle kulyadrum // MSS_8416-1 kayamna khalu dakiena hastena bhla bhaao dadti / MSS_8416-2 prabhvinamrktarjacakra rjybhieke varapaabandham // MSS_8417-1 katarat purahara parua hlhalakavalaycanvacaso / MSS_8417-2 ekaiva tava rasaj tadubhayarasatratamyaj // MSS_8418-1 kati kati na punacaranti hanti pratiikhara pratiknana kurag / MSS_8418-2 tadapi janamanovinodahetur vilasati kevapi ko'pi nbhigandha // MSS_8419-1 kati kati na madoddhatcaranti pratiikhari pratiknana kurag / MSS_8419-2 kvacidapi punaruttam mgs te madayati yan mada eva medinn // MSS_8420-1 kati kati na lat kalit sacarat cacarkarasikena / MSS_8420-2 nalini bhavanmadhu madhura yat pta tat tadeva pariptam // MSS_8421-1 kati kati na vasante vallaya khino v surabhitasumanobhirbhitg babhvu / MSS_8421-2 tadapi yuvajann prtaye kevalo'bhd abhinavakaliklbhral rasla // MSS_8422-1 katiciduddhatanirbharamatsar katicidtmavacastutilina / MSS_8422-2 ahaha ke'pi nirakarakukayas tadiha saprati ka prati me rama // MSS_8422A-1 katicid divasni kae patiteapurajrapar / MSS_8422A-2 taravastvaci garhitapravl samavpyanta na nmato vivektum // MSS_8423-1 katicid divasni tay gamit- ni ghe tava sagamarocanay / MSS_8423-2 katicid vipine nalinayane vacanena pikmadamocanay // MSS_8424-1 na vane'pi ratirbhavane'pi na ya pratirpavinirjjitarocanay / MSS_8424-2 karuvarulaya ki kriyatm aruyatapakajalocanay // MSS_8425-1 kati te kabarbhra sumanasagt priye'tinlatvt / MSS_8425-2 bhavati ca kalpavattvn nijairasevya katha na syt // MSS_8426-1 kati na santi jan jagattale tadapi tadvirahkulita mana / MSS_8426-2 kati na santi nikaratrak kamalin malin ravi vin // MSS_8427-1 kati na santi mahu mahruha surabhipuparaslaphallaya / MSS_8427-2 surabhayanti na ke'pi ca bhruhn iti yao'sti para tava candana // MSS_8428-1 kati no viay nibhlit kati v bhmibhujo na lit / MSS_8428-2 dharadhara tvakn gun avadhryjagaa guru laghum // MSS_8429-1 katipayadivasasthyini madakrii yauvane durtmna / MSS_8429-2 vidadhati tathpardha janmaiva yath vth bhavati // MSS_8430-1 kattipayadivasasthy pro dronnato'pi bhavit te / MSS_8430-2 taini taadrumaptana- ptakameka cirasthyi // MSS_8431-1 katipayadivasai kaya prayyt kanakagiri ktavsarvasna / MSS_8431-2 iti mudamupayti cakravk vitaraalini vrarudradeve // MSS_8432-1 katipayanimeavartini janmajarmaraavihvale jagati / MSS_8432-2 kalpntakoibandhu sphurati kavn yaaprasara // MSS_8433-1 katipayapurasvm kyavyayairapi durgraho mitavitarit mohenho maynusta pur / MSS_8433-2 tribhuvanapatirbuddhyrdhyo'dhun svapadaprada punaradhigatas tat prcno dunoti dinavyaya // MSS_8434-1 katipayasahakrapuparamyas tanutuhino'lpavinidrasinduvra / MSS_8434-2 surabhimukhahimgamntaas samupayayau iira smaraikabandhu // MSS_8435-1 kati pallavit na pupit v tarava santi samantato vasante / MSS_8435-2 jagato vijaye tu pupaketo sahakr sahakra eka eva // MSS_8436-1 katiu na kt sev ke v na vgvibhavai stuts tamapi guaprta prdnna ko'pi vipacitm / MSS_8436-2 ayamiha para dukhajvlkalpamakhaayat kanakapayas dhrdaairakaghanghana // MSS_8437-1 kati santi nonnatibhtas taravas tadapi tvameva gurukrtivara / MSS_8437-2 nibidara navamarandahara sahakra kraamiha bhramara // MSS_8438-1 kati santi lat vipine kusuma- stavaknamit khalu pallavit / MSS_8438-2 praticampakacandananpavan- navapakajinmadhusavalit // MSS_8439-1 sucira kusumeu paribhramat na ca mlati kpi tath milit / MSS_8439-2 madhupena punarmadhupnavidhau hdaye na yath bhavat kalit // MSS_8440-1 kati santi lavagalat lalit navakorakit dharasutale / MSS_8440-2 kati bandhuragandhabhtas taravo guravo nivasanti girau malaye // MSS_8441-1 katyaki karoaya kati kati dvpidvipn tvaca kkol kati pannag kati sudhdhmnaca kha kati / MSS_8441-2 ki ca tva ca kati trilokajanani tvadvriprodare majjajjantukadambaka samudayatyekaikamdya yat // MSS_8442-1 katyav kati dhenava kati gaj katyadbhut pdap sundarya kati susruva kati mahratnnyanardhyyapi / MSS_8442-2 jtaik kila kanyak jalanidherdtu prasakt yad sarva tad vyayita tad pariatau nmaikamuccheitam // MSS_8443-1 kathacit klidsasya klena bahun may / MSS_8443-2 avagheva gambhramasaudh sarasvat // MSS_8444-1 kathacidahni hdaye kualairviniveit / MSS_8444-2 ik gaurakhareeva rj vismryate nii // MSS_8445-1 kathacin naidghe divasa iva kope vigalite prasattau prpty tadanu ca niymiva anai / MSS_8445-2 smitajyotsnrambhakapitavirahadhvntanivaho mukhendurmniny sphurati ktapuyasya surate // MSS_8446-1 katha te tyaktasadvtt sukha rtriu erate / MSS_8446-2 marantarit ye narakepapattaya // MSS_8447-1 katha tvadupalambhvihatviha td / MSS_8447-2 avasth nlamrohum aganmaganin // MSS_8447A-1 katha na ramate citta dharme'nekasukhaprade / MSS_8447A-2 jvn dukhabhr pryo mithydo yata // MSS_8448-1 katha na lajjitastdk savit tejas nidhi / MSS_8448-2 brahmakhaik prpya kurvan pdaprasrikm // MSS_8449-1 katha nma na sevyante yatnata paramevar / MSS_8449-2 acireaiva ye tu prayanti manorathn // MSS_8450-1 katha nu ta bandhurakomalguli kara vihysi nimagnamambhasi / MSS_8450-2 acetana nma gua na lakayen mayaiva kasmdavadhrit priy // MSS_8451-1 katha nu putr pitara hanyu kasycidpadi / MSS_8451-2 bhrt v bhrtara hanyt saumitre pramtmna // MSS_8452-1 katha nyyyamanuhna mda pratiedhatu / MSS_8452-2 katha vbhyanujntu shasaikaras kriym // MSS_8453-1 katha nvida kamalavilalocane gha ghanai pihitakare nikare / MSS_8453-2 acintayantyabhinavavaravidyutas tvamgat sutanu yath prabhvat // MSS_8454-1 katha cai tanv praktisukumrgalatik pragalbhavypra ratikalahakheda viahate / MSS_8454-2 nalinystigmo'pi prabhavati sukhyaiva savit prake premyeva kimiva na sahante yuvataya // MSS_8455-1 katha priyy anukampity saga rahasya rucirca mantrn / MSS_8455-2 suhtsu ca snehasita in kalkarmanuraktacitta // MSS_8456-1 putrn smarast duhit rhdasy bhrt n svas rv pitarau ca dnau / MSS_8456-2 ghn manojoruparicchadca vttca kuly paubhtyavargn // MSS_8457-1 katha bhrymte dharmam artha v purua prabho / MSS_8457-2 prpnoti kmamatha v tasy tritayamhitam // MSS_8458-1 tathaiva bhartramte bhry dharmdisdhane / MSS_8458-2 na samarth trivargo'ya dmpatya samuprita // MSS_8459-1 katha mamorasi ktapakanisvana ilmukho'pahitaditi (?) jalpati priye / MSS_8459-2 nivtya ki kimiti bruvaynay sasdhvasa kupitamamoci kntay // MSS_8460-1 katha mugdhe katha vakre kntys te vilocane / MSS_8460-2 katha jannurgya katha janavipattaye // MSS_8461-1 katha yateta manujau bhinnaiva praktiryata / MSS_8461-2 ekasthnasamutpanna sudhkveabhid smt // MSS_8462-1 katha rj sthito dharme paradrn parmet / MSS_8462-2 rakay vieea rjadr mahbala // MSS_8463-1 katha vilokeyamamu yuvna kumudvatbandhumivojjihnam / MSS_8463-2 bhartu svas bhdracaturthikeva kalakayatyardhavilokane'pi // MSS_8464-1 katha vthmasmnupadiasi dharmapraayin prasda sv iymatikhalamukh dhi muralm / MSS_8464-2 harant maryd iva iva pare pusi hdaya nayant dheya yaduvara yath nhvayati na // MSS_8465-1 katha sabodhyate rj sugrvasya ca k priy / MSS_8465-2 nirdhan ki ca vchanti ki kurvanti mania // MSS_8466-1 katha sa dantarahita srya sribhirucyate / MSS_8466-2 yo mnari muktaiva mea bhoktu samudyata // MSS_8467-1 kathanena vinpy prayanti hi sdhava / MSS_8467-2 pratigeha bhsate hi vivasvn kathana vin // MSS_8468-1 kathamagaitaprva drakyate ta narendra kathamapuruavkya royate siddhavkya / MSS_8468-2 kathamaviayavanghya dhrayiyatyamara praipatati niruddha satkto dharito v // MSS_8469-1 kathamadya katha ca va iti jvanacintay / MSS_8469-2 y kth h vth dainyam yuranta prayacchati // MSS_8470-1 kathamapi ktapratypattau priye skhalitottare virahakay ktv vyja prakalpitamarutam / MSS_8470-2 asahanasakhrotraprpti viakya sasabhrama vivalitad nye gehe samucchvasita puna // MSS_8471-1 kathamapi tava vndrayamhtmyavnda na hi kathayitumuccairvaro'pyvara syt / MSS_8471-2 api ca taphaln yasya lubdho rasya prabhuramtabhujmapyrayad vatsabhvam // MSS_8472-1 kathamapi na niiddho dukhin bhru v drupadatanayapis tena pitr mamdya / MSS_8472-2 tava bhujabaladarpdhyyamnasya vma irasi caraa ea nyasyate vrayainam // MSS_8473-1 kathamapi paricitamudr bhujabhudrsagata svapne / MSS_8473-2 uasi nimlatanayan ayannta kntammati // MSS_8474-1 kathamapi sakhi krkopd vrajeti mayodite kahinahdayastyaktv ayy bald gata eva sa / MSS_8474-2 iti sarabhasadhvastapremi vyapetaghe sph punarapi hatavra ceta karoti karomi kim // MSS_8475-1 kathamapi hi bhavanti ketrasadbjayogj jagadupaktihetorntmavttyai phalanti / MSS_8475-2 dadhati phalasamddhy dramnamrabhva nanu jagati suk sdhava layaca // MSS_8476-1 kathamapyadhigatarandhrair adhyuit yadi guhkhubhi kudrai / MSS_8476-2 iyataiva ki mgdhipa nijavikramanirvida vahasi // MSS_8477-1 kathamartha niedhantu rutaya smtayo'pi v / MSS_8477-2 ysmeka padamapi na calatyarthato vin // MSS_8478-1 kathamavanipa darpo yannitsidhr- dalanagalitamrdhn vidvi svkt r / MSS_8478-2 nanu tava nihatrerapyasau ki na nt tridivamapagatgairvallabh krtirebhi // MSS_8479-1 kathamasau na bhajatyaarrat hatavivekapado hatamanmatha / MSS_8479-2 praharata kadaldalakomale bhavati yasya day na vadhjane // MSS_8480-1 kathamasau madano na namasyat sthitavivekapado makaradhvaja / MSS_8480-2 mgada kadallalita vapur yadabhi hanti arai kusumodbhavai // MSS_8481-1 kathamiyati vannte kacideko na tdg varavanataruruccai pupavallphalhya / MSS_8481-2 jagadasukhavidhturdagdhadhturniyog- ddhavakhadirapal kevala vddhibhja // MSS_8482-1 kathamiva tava samatirbhavitr samamtubhirmuninvadhritasya / MSS_8482-2 iti viracitamallikviksa smayata iva sma madhu nidghakla // MSS_8483-1 kathamiha manuyajanm sapraviati sadasi vibudhagamitym / MSS_8483-2 yena na subhitmtam hldi niptam tpte // MSS_8484-1 kathamutpadyate dharma katha dharma pravardhate / MSS_8484-2 katha ca sthpyate dharma katha dharmo vinayati // MSS_8485-1 satyenotpadyate dharmo daydnairvivardhate / MSS_8485-2 kamay sthpyate dharma krodhalobhairvinayati // MSS_8486-1 kathamupari kalpina kalpo vilasati tasya tale'amndukhaam / MSS_8486-2 kuvalayayugala tato vilola tilakusuma tadadha pravlamasmt // MSS_8487-1 kathametat kucadvandva patita tava sundari / MSS_8487-2 paydha khanane mha patanti girayo'pi ca // MSS_8488-1 kathaya kathamiv jyat jvite me malayabhujagavnt vnti vt ktnt / MSS_8488-2 ayamapi khalu gujan maju mkandamaulau culukayati mady cetan cacarka // MSS_8488A-1 kathaya kathamurojadmahetor yadupatirea cinoti campakni / MSS_8488A-2 bhavati karatale yadasya kampa priyasakhi matsmtireva matsapatn // MSS_8489-1 kathaya kimapi da sthnamasti ruta v vrajati dinakaro'ya yatra nsta kadcit / MSS_8489-2 iti vihagasamhn nityamevsti pcchan rajanivirahabhtacakravk varka // MSS_8490-1 kathaya kimida jty khyta kimasya varakai katibhirathav labhya caitat prayojanamasya kim / MSS_8490-2 pratipadamiti grmn gaena laghkta bata karatale ratna ktv vidati vija // MSS_8491-1 kathayata iva netre karamla prayte sumukhi tava kucbhy vartya payvan v / MSS_8491-2 skhalati yadi kathacit te padmbhojayugma tava tanutaramadhya bhajyate nau na doa // MSS_8492-1 kathayata kathame menay vipradatt iva iva giriputro vddhakplikya / MSS_8492-2 iti vadati puradhrmaale siddhilea- vyayaktavaravea ptu va rmahea // MSS_8493-1 kathaya nipue kasmin da katha nu kiyaccira kimabhilikhita ki tenokta kad sa ihaiyati / MSS_8493-2 iti bahuvidhapremollsaprakalpitavistar priyatamakath svalpe'pyarthe praynti na naatm // MSS_8494-1 kathaynimio'smyaha katha te vapurlokanamtra eva jta / MSS_8494-2 adharmtapyin bhavaty suratvptirarlakei yukt // MSS_8494A-1 kathbhirden kathamapi ca klena bahun samyte knte sakhi rajanirardha gatavat / MSS_8494A-2 tato yvalllpraayakupitsmi prakupit sapatnva prc digiyamabhavat tvadaru // MSS_8495-1 kathsu ye labdharas kavn ye nnurajyanti kathntareu / MSS_8495-2 na granthiparapraaycaranti kastrikgandhamgs teu // MSS_8495A-1 kathitvadhijvitvadhir gaayant divasnanukaam / MSS_8495A-2 dayitrubharea jvyate bata rekh katicidvilumpat // MSS_8496-1 kadapatya vara manye sadapatycchuc padt / MSS_8496-2 nirvidyeta ghnmartyo yat kleanivah gh // MSS_8497-1 kadambavkasras tu vidyutptanivraa / MSS_8497-2 vidyutptasya no bhtir devarje'ti krtant // MSS_8498-1 kadarthitasypi hi dhairyavtter na akyate dhairyagua pramrum / MSS_8498-2 adhomukhasypi ktasya vahner ndha ikh ynti kadcideva // MSS_8499-1 kadaryamkroakamaruta ca varkasambhtamamnyamninam / MSS_8499-2 nihria ktavaira ktaghnam etn bhrto'pi na jtu ycet // MSS_8500-1 kadaryoprjita vitta bhogya bhgyavat bhavet / MSS_8500-2 dant adanti kaena jihv grasati llay // MSS_8501-1 kadal kadal karabha karabha karirjakara karirjakara / MSS_8501-2 bhuvanatritaye'pi bibharti tulm idamruyuga na camruda // MSS_8502-1 kadalkandavaddharmo na rohati bahirgata / MSS_8502-2 chditastu phala cru ste panasamlavat // MSS_8503-1 kadalkarabhasamn kalayati yo rpakptim atirucirm / MSS_8503-2 sopyd dhayoga gamitorasikopakaraaviayatay // MSS_8504-1 kadalprakarucirorutarau jaghanasthalparisare mahati / MSS_8504-2 raankalpakaguena vadhr makaradhvajadviradamkalayat // MSS_8504A-1 kadal bata jaghy sdya labhate katham / MSS_8504A-2 aitya hi sahaja tatra tatra klnurpat // MSS_8505-1 kadalvanamadhyastho vahnirmandaparkrama / MSS_8505-2 avivekijanasthne guavn ki kariyati // MSS_8506-1 kadalsranisre mgateva cacale / MSS_8506-2 sthvare jagame sarve bhtagrme caturvidhe // MSS_8507-1 kad kntgre parimalamilatpupaayane ayna knty kucayugamaha vakasi vahan / MSS_8507-2 aye knte mugdhe kuilanayane candravadane prasdetyti kroan nimiamiva neymi divasn // MSS_8508-1 kad kryodyoga sakalamapi sanyasya sahas smaran nitya nta hdayavacangocaramaha / MSS_8508-2 vibho mytta prathama paramnandanibia prasdetykroan nimiamiva neymi divasn // MSS_8509-1 kad gadacanmadalulitasindrasubhaga namaskurvan padmmalamadhuramrti gaapatim / MSS_8509-2 gajsya rambhosuta sumukha lambodara vibho prasdetykroan nimiamiva neymi divasn // MSS_8510-1 kadcana mahkrye laghurevopayujyate / MSS_8510-2 ki drktya drghdi drv kemya ndta // MSS_8511-1 kadcit kavaca bhedya nrcena area v / MSS_8511-2 api varaatghte brhmarna bhidyate // MSS_8512-1 kadcit kaena draviamadhamrdhanavan may labdha stoka nihitamavanau taskarabhayt / MSS_8512-2 tato nitye kacit kvacidapi tadkhurbilaghe- 'nayallabdho'pyarthona bhavati yad karma viamam // MSS_8513-1 kadcit klindtaavipinasagtakaravo mudbhrnrvadanakamalsvdamadhupa / MSS_8513-2 ramambhubrahmmarapatigaearcitapado jaganntha svm nayanapathagm bhavatu me // MSS_8514-1 kadcit pcl vipinabhuvi bhmena bahua kgi rntsi kaamiha nideti gadit / MSS_8514-2 anai tacchya taaviapina prpya mudit pura patyu kmcchvauramiyamligati sat // MSS_8515-1 kadcit sdhutmeti pura iurasanmati / MSS_8515-2 prk pupatr kutrpi coyante crubhruh // MSS_8516-1 kadcidapi sajtam akrydiasdhanam / MSS_8516-2 yadania tu satkryn nkryapreraka hi tat // MSS_8517-1 kadcidrohati saudhamunnata kadcidyti dhartala puna / MSS_8517-2 kadcidsya viniveya jlake priya navoh tu salajjamkate // MSS_8518-1 kad te snanda vitatanavadrvcitata- kure tre v savanamanu manvdikathitai / MSS_8518-2 kathbandhairandhakaraakaraagrmaniyamd yamdujjhan bhti bhagavati bhaveya pramudita // MSS_8519-1 kad drakymi nandasya blaka npamlakam / MSS_8519-2 plaka sarvasattvn lasattilakabhlakam // MSS_8520-1 kaddharadale ble dantakesaraobhite / MSS_8520-2 bhavmi tvanmukhmbhoje rasiko madhupo yath // MSS_8521-1 kad nu kanygamanapravda praklayeya jagati prarham / MSS_8521-2 itva bhsvn parivddhatpas tul viuddhyarthamivruroha // MSS_8522-1 kad nu crubimboha tasy padmamivnanam / MSS_8522-2 adunnamya psymi rasyanamivtura // MSS_8523-1 kad nau sagamo bhvtykre vaktumakamam / MSS_8523-2 avetya kntamabal llpadma nyamlayat // MSS_8524-1 kadpi nrayet prjo'karua miabhiam / MSS_8524-2 pracchannamasahiu v guamira via yath // MSS_8525-1 kadpi nogradaa syt kaubhaatatpara / MSS_8525-2 bhry putro'pyudvijate kauvkyt pradaata // MSS_8525-3 paavo'pi vaa ynti dnaica mdubhaai // MSS_8525A-1 kadpi vey na gurthin syd rprthin naiva hitrthin ca / MSS_8525A-2 vidyrthin npi na manyase ced vrt u tva kayavannakasya // MSS_8526-1 kad puyaketre karakalitarudrkavalayo dadhat svnte nte'khilaivapada rivapadam / MSS_8526-2 mahea rkaha smarahara hara tryambaka iva prasdetykron nimiamiva neymi divasn // MSS_8527-1 kad brahmenatridaapatimukhyai suragaai stuta vivaksena jitadanujasena hdi bhajan / MSS_8527-2 aye vio jio garuaratha vivambhara hare prasdetykroan nimiamiva neymi divasn // MSS_8528-1 kad bhgrathy bhavajaladhisatratarae skhaladvcmlcapalatalavistritamuda / MSS_8528-2 tamasthne kuje kvacidapi niviyhtaman bhaviymyekk narakamathane dhynarasika // MSS_8529-1 kad bhikbhaktai karakalitagagmbutaralai arra me sthsyatyuparatasamastendriyasukham / MSS_8529-2 kad brahmbhysasthiratanutayrayavihag patiyanti sthubhramahatadhiya skandhairasi // MSS_8530-1 kad mukha varatanu kradte tavgata kaamayi kopaptratm / MSS_8530-2 aparvai grahakaluendumaal vibhvar kathaya katha bhaviyati // MSS_8531-1 kad vrasymamaratainrodhasi vasan vasna kaupna irasi nidadhno'jalipuam / MSS_8531-2 aye gaurntha tripurahara ambho trinayana prasdeti kroan nimiamiva neymi divasn // MSS_8532-1 kad v skete vimalasaraytrapuline caranta rrma janakatanaylakmaayutam / MSS_8532-2 aye rma svmin janakatanayvallabha vibho prasdetykroan nimiamiva neymi divasn // MSS_8533-1 kad vndraye navaghananibha nandatanaya parta gopbhi kaarucimanojbhirabhita / MSS_8533-2 gamiymas toa nayanaviayktya ktino vaya premodrekaskhalitagatayo vepathubhta // MSS_8534-1 kad vndraye mihiraduhitu sagamahite muhurbhrma bhrma caritalahar gokulapate / MSS_8534-2 lapannuccairuccairnayanapayas veibhiraha kariye sotkaho niviamavaseka viapinm // MSS_8535-1 kad vndraye vimalayamuntrapuline caranta govinda haladharasudmdisahitam / MSS_8535-2 aye ka svmin madhuramuralvdana vibho prasdetykroan nimiamiva neymi divasn // MSS_8536-1 kad ayno maikariky kare japmyakaramindumaule / MSS_8536-2 avpya mudr gatamohamudr nlokayiymi puna prapacam // MSS_8537-1 kad rmatpakeruhavanavikiprasmara- prathpuja teja kimapi kalayannaupaniadam / MSS_8537-2 grahea rbhno mihira tarae srya savita prasdetykroan nimiamiva neymi divasn // MSS_8538-1 kad sasrajlntar baddha triguarajjubhi / MSS_8538-2 tmna mocayiymi ivabhaktialkay // MSS_8539-1 kad samyag dhyyannanupamacaritra maigaa- sphuradbhcitra puraripukalatra kimapi tat / MSS_8539-2 ive durge ktyyani janani bhaktapraayini prasdetykroan nimiamiva neymi divasn // MSS_8540-1 kad hi mrkho vacaneu bhta khalo na kutrpi chalevadaka / MSS_8540-2 andhena kcid yuvat hi d kasytra kmeu bhavecca lajj // MSS_8541-1 kad hyaha sameymi bharatena mahtman / MSS_8541-2 atrughnena ca vrea tvay ca raghunandana // MSS_8542-1 kanaka sugandhi tava tanvi vapur madhuro maica sakhi te'pyadharam / MSS_8542-2 nigaa sukhasya karaa bhavat sjato vidherniravadhirmahim // MSS_8543-1 kanakakamalakntai sadya evmbudhautai ravaataaniaktai palopntanetrai / MSS_8543-2 uasi vadanabimbairasasasaktakeai riya iva ghamadhye sasthit yoito'dya // MSS_8544-1 kanakakamalakntairnanai pugaair uparinihitahraicandanrdrai stanntai / MSS_8544-2 madajanitavilsairdiptairmunndrn stanabharanatanrya kmayanti prantn // MSS_8545-1 kanakakalaare yatra prabhkaracumbanair atikharakarghtairmadhyandine ithilkt / MSS_8545-2 dravati bhajate drhya sikt samraakampita- dhvajapaasamntasvargpagjalabindubhi // MSS_8546-1 kanakakunalamaitabhie akaripurviayn daa vidvia / MSS_8546-2 magadhakekayakeralakoaln kariata ca madlasalocanam // MSS_8547-1 kanakakramukyita purastd atha pageruhakorakyamam / MSS_8547-2 kramaa kalayamnamste sudo vakasi kasya bhgadheyam // MSS_8548-1 kanakacchatramamby kurute kutuka mahat / MSS_8548-2 viadeva dorantar yannirgacchati mdhaini // MSS_8549-1 kanakadravakntikntay milita rmamudkya kntay / MSS_8549-2 capalyutavridabhramn nante ctakapotakairvane // MSS_8549A-1 kanakadravagauramambara dadhatorudvitayena sundaram / MSS_8549A-2 udayanmainpuraprabh- saraireijalajnukam // MSS_8550-1 kanakanikaabhs stayligitgo navakuvalayadmaymavarbhirma / MSS_8550-2 abhinava iva vidyunmaito medhakhaa amayatu mama tpa sarvato rmacandra // MSS_8551-1 kanakanikaasvacche rdhpayodharamaale navajaladharaymmtmadyuti pratibimbitm / MSS_8551-2 asitasicayaprntabhrnty muhurmuhurutkipa jayati janitavrnamrapriyhasito hari // MSS_8552-1 kanakabhagapiagadalairdadhe sarajasruakearacrubhi / MSS_8552-2 priyavimnitamnavatru nirasanairasanairavthrthat // MSS_8553-1 kanakabhaasagrahaocito yadi mais trapui pratibadhyate / MSS_8553-2 na sa virauti na cpi na obhate bhavati yojayiturvacanyat // MSS_8554-1 kanakamgamudasya sv ku sapravia kvacidapi na vadh nodadargandau / MSS_8554-2 tadapi sa raghuvra paralghntar na viati hdaytantuntibhru // MSS_8555-1 kanakarasamasavartita- hayagandhmlamiraparyuitam / MSS_8555-2 mhiamiha navanta gatabje kanakaphalamadhye MSS_8556-1 gomayaghodvartita- prva pacdanena saliptam / MSS_8556-2 bhavati hayaligasada liga kahingandayitam // MSS_8557-1 kanakasya tu pacga karpra ketakraja / MSS_8557-2 tmaukrea sayukta vayakd bhakita striy // MSS_8558-1 kanakaharia hatv rmo yayau nijamrama janakatanay prebhyo'pi priymavilokayan / MSS_8558-2 dhamupagatairbpprairnimlitalocano na viati kumtantupraabhaydasau // MSS_8559-1 kanakcalaknticauryabhjo kucayo kukumapakapjanni / MSS_8559-2 anibandhanameva bandhana te katbhgini ki nu madhyabhge // MSS_8560-1 kanakcalajitvarastann raman khalu yatra sannivea / MSS_8560-2 manasa paramut vadanta kathamadypi na trkiks trapante // MSS_8561-1 kanihgulivat sthla prvrdhaktakucitam / MSS_8561-2 abhve dantakhasya pratiiddhadine'pi ca / MSS_8561-3 ap dvdaagaair mukhauddhirbhaviyati // MSS_8562-1 kaniheu ca sarveu samatvennuvartate / MSS_8562-2 samopabhogajveu yathaiva tanayeu ca // MSS_8562A-1 kannikkntibhirajana do smitatvi candanacarccana hda / MSS_8562A-2 kakabhbhirnavamutpala rutes tad vadhnmiti bhanyabhn // MSS_8562B-1 kannikeva netrasya kusumasyeva saurabham / MSS_8562B-2 samyaktvamucyate sra sarve dharmakarmam // MSS_8563-1 kanth vahasi durbuddhe gardabhairapi durvahm / MSS_8563-2 ikhyajopavtbhy bhra kaste bhaviyati // MSS_8563A-1 kandamlni ye mh sryadeve jarndane / MSS_8563A-2 bhakayanti nar prtha te vai naraka gmina // MSS_8564-1 kandarpakalakakabandr indvarkorabhilayamn / MSS_8564-2 mandasmitdhramukhravindn vandmahe vallavadhrtapdn // MSS_8565-1 kandarpakandali sallad lunhi kopkura caraayo aratithi sym / MSS_8565-2 paya prasda caramcalaclacumbi bimba vidhorlavalapuramastameti // MSS_8566-1 kandarpajvarasajvarkulatanorcaryamasycira cetacandanacandramakamalincintsu satmyati / MSS_8566-2 ki tu klntivaena talatara tvmekameva kaa dhyyant rahasi sthit kathamapi k kaa priti // MSS_8567-1 kandarpadarpakalitgamanohar prem svaya suratamandiramgatnm / MSS_8567-2 agni komalatari manoram dhany nar sarabhasa hi parivajante // MSS_8568-1 kandarpadevasya vimnasi prsdaml rasaprthivasya / MSS_8568-2 caitrasya sarvartuvieacihna dolvilsa sud rarja // MSS_8569-1 kandarpapratibhniveitavalrekhvalobhite llodacitabhupayugalptaica bho kmuk / MSS_8569-2 veyn vipule nitambaphalake rai kakairito yadva kritamatra dsyati puro dridryamevottaram // MSS_8570-1 kandarpapratimallakntivibhava kdambinbndhava vndrayavilsinvyasanina veea bhmayam / MSS_8570-2 mandasmeramukhmbuja madhurimavymabimbdhara vande kandalitrdrayauvanavana kaioraka rgia // MSS_8571-1 kandarpaca ratica kukumamdlepena mdvaya kurvte rasasdhanya vidhivat kastrikmudvay / MSS_8571-2 antardarpakabatpitayuvapremomabhyastay niryt rasabindavo bahirito hrasya muktcchalt // MSS_8572-1 kandarpasya jagattrayvijayina smrjyadkguru kntmnailochavttirakhiladhvntbhic re kt / MSS_8572-2 devastryambakamaulimaanasarittrasthaltpasa grdhvaradkito vijayate rj dvijnmayam // MSS_8573-1 kandarpdapi sundarktiriti prauhotsaladrgay vddhatva varayoito'nayaditi trskulasvntay / MSS_8573-2 mrasypi arairabhedyahditi raddhbharaprahvay pyd va sphuabpakampapulaka raty jino vandita // MSS_8574-1 kandarpdapi sundaro ravimah pratyarthismantin- vaktrmbhojasudhkaro'tivibhavo yuddheu prthopama / MSS_8574-2 rakkjjagata svakrtividito rmo'stu yukto mud dn akarasevako varaguo ntyuttama sarvad // MSS_8575-1 kandarpe nalakvare kumudinknte'pyavajvat tvatsaundaryakathsu tsu marut vttsu kauthalt / MSS_8575-2 prpt tnavamurva ratiratiklnt hat rohi jt kica kharasmarajvarabhar rambhpi rambhtanu // MSS_8576-1 kandarpaikakpavallari vane kasmd akasydiya he klgurublamajari hah mohdiha prruha / MSS_8576-2 sahyantmupajtasaurabhaparivagais tadagairim kntai kntapuradhrikuntalabharacchyai kuhracchida // MSS_8577-1 kandalayatynanda nindati mandnilenducandanakam / MSS_8577-2 mandayati mandabhva sadhatte sapado'pi satsaga // MSS_8577A-1 kandalu kuajeu mlat- jlakeu navaketaku ca / MSS_8577A-2 kantharsu madhun sukekin savibhakta iva vridodaya // MSS_8578-1 kandgrt protthita pra sad vahati dehinm / MSS_8578-2 hdgata jvamvsya bahirgatv nivartate // MSS_8579-1 kanduko bhittinikipta iva pratiphalan muhu / MSS_8579-2 patatytmana pryo doo'nyasya cikrita // MSS_8580-1 kande sundarat dale saralat varasya saprat skandhe bandhurat phale sarasat kasyparasyed / MSS_8580-2 dhanyastva sahakra khinnapathikdhra sthita satpathe drghyurbhava sdhu sdhu vidhin medhvin nirmita // MSS_8581-1 kandai kandalita vanai kialita vallbhirujjmbhita vkai pallavita janai pramudita dhrdhare varati / MSS_8581-2 bhrtactaka ptaka kimapi te samyag na jnmahe yensmin na patanti cacupuake dvitr payobindava // MSS_8582-1 kandhar samapahya ka dhar prpya sayati jahsa kasyacit / MSS_8582-2 m kilnamayata svaprtaye durbhart kimudardviyogata // MSS_8583-1 kandharvanatasyorv gatasydhomukhasya te / MSS_8583-2 lajj na nma nirlajj garvo na galita katham // MSS_8584-1 kany kmapyudhya pravijahadudayadyauvanmaja en dravypako bhramati ciratara hanta dentareu / MSS_8584-2 anyonyleavchvigalitavayasorttamlinyam atyor dapatyorvyktaiva hatavidhirubhayorlokayo okayogam // MSS_8584A-1 kany chatra phala pakva dpamanna mahdhvajam / MSS_8584A-2 mantra v labhate yo hi tasya cintitasiddhaya // MSS_8585-1 kany bhukte rajakle'gni a lomadarane / MSS_8585-2 stanodbhaveu gandharvs tat prgeva pradyate // MSS_8586-1 kany rpavat dv moha gacchen mahnapi / MSS_8586-2 calymapyarundhaty vasiho mohito'bhavat // MSS_8587-1 kanykartitastrea baddhpmrgamlik / MSS_8587-2 aihhikajvara hanti ikhymativegata // MSS_8588-1 kany kcidihpi karmai paa sydityasycalat- stpgamaykhamsalamukhajyotsnvilupt divam / MSS_8588-2 kurvena raghdvahena cake nryaya dhanu sadhytha araca bhrgavagaticcheddamoghkta // MSS_8589-1 kany kautukamtrakea vidhav samardamtrrthin vey vittalavecchay svaghi gatyantarsabhavt / MSS_8589-2 vchanttthamanekakraavat pubhi striya sagama uddhasnehanibandhan paravadh puyai parai prpyate // MSS_8590-1 kanygate savitari tihanti pitaro ghe / MSS_8590-2 nya pretapura tatra yvad vcikadaranam // MSS_8590A-1 kany-go-bhmyalkni nyspaharaa tath / MSS_8590A-2 kaskya ca paceti sthlsatyni satyajet // MSS_8590B-1 kanygoakhabherdadhiphalakusuma pvako dpyamno ngendro'vo ratho v npatirabhimukha prakumbho dhvajo v / MSS_8590B-2 utkipt naiva bhmirkhalacarayugala siddhamanna atyur veystr madyamso hitamapi gadita magala prasthitnm // MSS_8591-1 kanydtre tu hyadhana dasyave sadhana naram / MSS_8591-2 gupta jighsave naiva vijtamapi darayet // MSS_8592-1 kany niksit reh vadh reh praveit / MSS_8592-2 anna sakalita reha dharma reho dine dine // MSS_8593-1 kanyprastasya dhanuprasagd agdhiksditavikramasya / MSS_8593-2 dhanajaydhnaparkramasya himasya karasya ca ko viea // MSS_8594-1 kanyy kila pjayanti pitaro jmturpta jana sambandhe vipartameva tadabhdrdhana te mayi / MSS_8594-2 tva kmena tathvidho'syapahta sambandhabja ca tad ghore'smin mama jvalokanarake ppasya dhiga jvitam // MSS_8595-1 kany varayate rpa mt vitta pit rutam / MSS_8595-2 bndhav kulamicchanti minnamitare jan // MSS_8595A-1 kanyvikrayiacaiva rasavikrayiastath / MSS_8595A-2 viavikrayiacaiva nar nirayagmina // MSS_8596-1 kanye samlokaya knyakubjam akubjakrti naranthamenam / MSS_8596-2 kakubjaye yasya dharpargair bhavanti vrnidhaya sthalni // MSS_8597-1 kapaa ca bahutara na jnti hi kacana / MSS_8597-2 kauliko viurpea bhujati rjakanyakm // MSS_8598-1 kapaakalitanidra mandamlokayant priyamadharamadhni svecchay ptumaicchat / MSS_8598-2 madanamadamanoj lajjaykacitt mukulitamukhapadm citrasastheva tasthau // MSS_8599-1 kapaanaanakoerdhrjae sannaasyod- bhaavikaajabhistit ailakt / MSS_8599-2 kharatarakaraghtairutthit diksthitste nabhasi niravalamba dantina sacaranti // MSS_8600-1 kapaapaut drohe citta sat ca vimnane matirapanaye hya mitre sutevapi vacan / MSS_8600-2 ktakamadhur vk pratyaka parokavightin kaliyugamahrjasyait svarjyavibhtaya // MSS_8601-1 kapaavacanabhj kenacid vrayo sakalarasikagohvacik vacitsau / MSS_8601-2 iti vihasati rigad bhgavikiptacakur vikacakusumaknticchadman kelikuja // MSS_8602-1 kapaaatanadairvairibhirvacito'pi niktikaraadako'pyatra sasrabhru / MSS_8602-2 tanuvacanamanobhirvakrat yo na yti gatamalamjumna tasya sdhorvadanti // MSS_8603-1 kapadapi ripuhanana kuryditi ntirauanas / MSS_8603-2 hananamte ca gurumate bandhdi vidhyate ripo kapaai // MSS_8604-1 kapaena punarnaiva vypro yadi y kta / MSS_8604-2 punarna paripkrh haik khanirmit // MSS_8605-1 kapard bhtisapanno jagatpatiradvaya / MSS_8605-2 dhigdaivamavyaya so'pi bhg uyatyato bham // MSS_8606-1 kapamuddhaya crunetre kmo'sti atrurmama phalagna / MSS_8606-2 prita tasya arai arra candrnane tv araa prapanna // MSS_8607-1 kapamuddhaya lolalocane kandarpaatrurmama phalagna / MSS_8607-2 kya ba ithilkaroti candrnane tv aragato'smi // MSS_8608-1 kapavistramanoramora- sthalasthitirlalanasya tasya / MSS_8608-2 nanditeajan babhva sarvgasaginyaparaiva lakm // MSS_8609-1 kapla vkamlni kucelasasahyat / MSS_8609-2 samat caiva sarvasminn etan muktasya lakaam // MSS_8610-1 kapla upahraca satna sagatas tath / MSS_8610-2 upanysa pratkra sayoga puruntara // MSS_8611-1 adanara dia tmmia upagraha / MSS_8611-2 parikrayas tathocchinnas tath ca paradaa // MSS_8612-1 skandhopaneya sadhica oaa parakrtita / MSS_8612-2 iti oaaka prhu sadhi sandhivicaka // MSS_8613-1 kaplasadhirvijepa kevala samasadhika / MSS_8613-2 sapradnd bhavati ya upahra sa ucyate // MSS_8614-1 kaple gambhra kuharii jasadhiu ka samuttlacbhujagaphaaratnavyatikare / MSS_8614-2 mdurlekhkoe rayavaavilolasya aina punyd drgha vo harairasi gagkalakala // MSS_8615-1 kaple mrjra paya iti karn lehi aina tarucchidraprotn bisamiti kar sakalayati / MSS_8615-2 ratnte talpasthn harati vanitpyaukamiti prabhmatta candro jagadidamaho viplavayati // MSS_8616-1 kaple yadvadpa syu vadtau v yath paya / MSS_8616-2 rayasthnadoea vttahne tath rutam // MSS_8617-1 kaplairyo baddha kathamakhilavivaprabhurasv anryairasmbhi paramiyamaprvaiva racan / MSS_8617-2 yadindo pyadravamayamaykhotkarakira kalakoratna tu pratiphaamanargha viabhtm // MSS_8618-1 kapikacchmlena ca nijacaraavilepand bhavati / MSS_8618-2 bjastambha puso bahuo da prayogo'yam // MSS_8619-1 kapikacchmlena ca madavihralachgamtrapiena / MSS_8619-2 milana stabdhkaraa mlena durlabhyca // MSS_8620-1 kapikulanakhamukhakhaita- tarutalaphalabhojano vara purua / MSS_8620-2 na punardhanamadagarvita- mukhabhagakadarthit vtti // MSS_8621-1 kapirapi ca kpiyana- madamatto vcikena sadaa / MSS_8621-2 api ca picagrasta ki brmo vaikta tasya // MSS_8622-1 kapilkrapnena brhmagamanena ca / MSS_8622-2 vedkaravicrea sa dro naraka vrajet // MSS_8622A-1 kapiln sahasri yo viprebhya prayacchati / MSS_8622A-2 ekasya jvita dadyn na ca tulya yudhihira // MSS_8623-1 kapn vasayvn vahnidhasamudbhav / MSS_8623-2 vyath vinamabhyeti tama sryodaye yath // MSS_8624-1 kapermadhya iurbaddhv yathonnatapada vrajet / MSS_8624-2 tadvadrakakamritya padamunnatamrayet // MSS_8625-1 kapola pakmabhya kalayati kapolt kucataa kucnmadhya madhynnavamuditanbhsarasijam / MSS_8625-2 na jnma ki nu kva nu kiyadanena vyavasita yadasy pratyaga nayanajalabindurviharati // MSS_8626-1 kapolaka karibhir vinetu vighaitn saraladrumm / MSS_8626-2 yatra srutakratay prasta snni gandha surabhkaroti // MSS_8627-1 kapolapatrn makart saketur bhrbhy jigurdhanu jaganti / MSS_8627-2 ihvalabhbysti rati manobh rajyadvayasyo madhundharea // MSS_8628-1 kapolapl tava tanvi manye lvayadhanye diamuttarkhym / MSS_8628-2 vibhti yasy lalitlaky manohar vai ravaasya lakm // MSS_8629-1 kapolaphalakvasy kaa bhtv tathvidhau / MSS_8629-2 apayantvivnyonyamdk kamat gatau // MSS_8630-1 kapolayorindujitoramuy prasarpatoreva mitho jayya / MSS_8630-2 svaya svayabh ktarodhamantar vyadhatta nsmiha smyadaam // MSS_8631-1 kapolavylolaravaanavamkandakalik- marandavymirstava varatanu svedapata / MSS_8631-2 rativyatysasya ramamapalapeyuryadi bhaved abhedopakrntakvaitaraandma jaghanam // MSS_8632-1 kapoldunairbhayavaavilolairmadhukarair madmbhasalobhdupari patitu baddhapaalai / MSS_8632-2 caladbarhacchatrariyamiva dadhno'tirucirm avighna herambo bhavadaghavighta ghaayatu // MSS_8632A-1 kapolvunmlatpulakanikurambau mayi man matyantasmerastabakitamukhmbhoruharuca / MSS_8632A-2 kathakra aky parigaditumindvarado daladdrkniryadrasabharasapak bhaitaya // MSS_8633-1 kapole jnaky karikalabhadantadyutimui smarasmera gaoamarapulaka vaktrakamalam / MSS_8633-2 muhu paya van rajanicarasenkalakala jajagranthi drahayati ragh parivha // MSS_8634-1 kapole patrl pulakini vidhtu vyavasita svaya rrdhy karakalitavartirmadhuripu / MSS_8634-2 abhd vaktrendau yan nihitanayana kampitabhujas tadetat smarthya tadabhinavarpasya jayati // MSS_8635-1 kapole patrl karatalanirodhena mdit nipto nivsairayamamtahdyo'dhararasa / MSS_8635-2 muhu kahe lagnas taralayati bpa stanataa priyo manyurjtas tava niranurodhe na tu vayam // MSS_8636-1 kapole putva kimapi jaladhr nayanayos tanau krya dainya vacasi hdi dvnalaikhm / MSS_8636-2 avaj preu praktiu viparysamadhun kimanyad vairgya sakalaviayevkalayate // MSS_8637-1 kapole'mbhojky priyadaanacihna priyado sarojk vaktracyutabhujagavallrasalavam / MSS_8637-2 sapatn dvrdurutaravinivsataralo- nnatorojadvandva rahasi anakai roditi muhu // MSS_8638-1 kapolau lolky madhumukulallvijayin- vurojau rejte kanakakalabhogasubhagau / MSS_8638-2 dau vtotkhelattaralataranlotpalarucau vaco no jnma kimamtamaya ki viamayam // MSS_8638A-1 kaphamtramalaprya nirjanturjagattale / MSS_8638A-2 yatndyadutsjetsdhu sotsargasamitirbhavet // MSS_8639-1 kabandha parighbhso dyate bhskarntike / MSS_8639-2 jagrsa srya svarbhnur aparvai mahgraha // MSS_8640-1 kamahaphakahoramida dhanur madhuramrtirasau raghunandana / MSS_8640-2 kathamadhijyamanena vidhyatm ahaha tta paas tava drua // MSS_8641-1 kamaalpamo'mtyas tanutyg bahugraha / MSS_8641-2 npate kikao mrkho daridra kivaraka // MSS_8642-1 kamanyatnivsa karas tasy vicitramaibha / MSS_8642-2 savidhaprastaratna akhanidhi drataramakarot // MSS_8642A-1 kamanyatrahr candanaparihasitacrunhr / MSS_8642A-2 paricitapyavihr kamalamukhya karcadupahr // MSS_8643-1 kamanekatamdna suratanarajatucchala tadsnam / MSS_8643-2 apyatimna khamate so'ganikna nara jetum // MSS_8644-1 kamala kavalkta na v salila v na sallamhutam / MSS_8644-2 kari parimadruo dade vindhyavane mgdhipa // MSS_8645-1 kamala tava padakamale vimale mama dehi cacarkatvam / MSS_8645-2 nnyat kimapi ca kke pacd gna kimasti bhiky // MSS_8646-1 kamala bhavana rajo'gargo madhu pna madhur priypralp / MSS_8646-2 ayana mdu kesaropadhna bhramarasymbhasi k na rjall // MSS_8646A-1 kamalado'dhikapola daanakatapaktirbhti / MSS_8646A-2 yno vaayitumicchor japamlevtano pravlamay // MSS_8647-1 kamalanayana yumadviprayogtur s sarasi sarasijnta sntukm mamajja / MSS_8647-2 drutataramanuyyd yvadrdhva kg hari hari harik pakamagn babhva // MSS_8648-1 kamalanayankarbhe sphuranmaimajule tribhuvanatale dvmoda prayti na ko yuv / MSS_8648-2 amabhaairachettu sajjkte bata vedhas na kimu kumate rajjtkipte vibodhasi cakrake // MSS_8649-1 kamalapallavavrikaopama kimiva psi sad nidhana dhanam / MSS_8649-2 kalabhakaracalcalacacala sthiratari yasi na jvitam // MSS_8650-1 kamalabhtanay vadanmbuje vasatu te kamal karapallave / MSS_8650-2 vapui te ramat kamalgaja pratidina hdaye kamalpati // MSS_8651-1 kamalamadhunas tyaktv pna vihya navotpala praktisubhag gandhoddmmapsya ca mlatm / MSS_8651-2 ahamadhukar kliyantme kambuu dantin sulabhamapahyai'va loka kaeu hi rajyate // MSS_8652-1 kamalamanambhasi kamale ca kuvalaye tni kanakalatikym / MSS_8652-2 s ca sukumrasubhagety utptaparampar keyam // MSS_8653-1 kamalamiva cru vadana mlamiva komala bhujyugalam / MSS_8653-2 alimleva ca nl tavaiva madirekae kabar // MSS_8654-1 kamalamukulamdv phullarjvagandha suratapayasi yasy saurabha divyamage / MSS_8654-2 cakitamgadbhe prntarakte ca netre stanayugalamanarghya rphalarviambi // MSS_8655-1 tilakusumasamn bibhrat nsik ca dvijagurusurapj raddadhn sadaiva / MSS_8655-2 kuvalayadalaknti kpi cmpeyagaur vikacakamalakokrakmtapatr // MSS_8656-1 vrajati mdu salla rjahasva tanv trivalivalitamaghy hasav suve / MSS_8656-2 mdu uci laghu bhukte mnin ghalajj dhavalakusumavsovallabh padmin syt // MSS_8657-1 kamalamukhi sarvatomukha- nivraa vidadhadeva bhayati / MSS_8657-2 rodhoruddhasvarass taragis taralanayanca // MSS_8658-1 kamalavadan pnottuga ghakti vibhrat stanayugamiya tanv ym viladgacal / MSS_8658-2 viadadaan madhyakm vtheti jan rama vidadhati mudh rgduccairandavarane // MSS_8659-1 kamalavanacitmbu palmodaramya sukhasalilanieka sevyacandruhra / MSS_8659-2 vrajatu tava nidgha kminbhi sameto nii sulalitagte harmyaphe sukhena // MSS_8660-1 kamalaaradhirambhsaikatnukramhya kanakakalaabhrkrntasaudminkam / MSS_8660-2 kisalayitamla hragarbhapravla kuvalayitaaka kauala s vidhtu // MSS_8661-1 kamal pkavinamr mlatalghrtasurabhikahlr / MSS_8661-2 pavankampitairasa prya kurvanti parimalalghm // MSS_8661A-1 kamalkucakanakcala- jaladharambhrasundarmadanam / MSS_8661A-2 adhitataeaphavali- kamalavanbhgamacyuta vande // MSS_8662-1 kamalki vilambyat kaa kamanye kacabhrabandhane / MSS_8662-2 dhalagnamida doryuga anakairadya samuddharmyaham // MSS_8663-1 kamalcibukonny kasya kara karotu kalyam / MSS_8663-2 mukura iva nlavnto bhti nitnta tadnana yena // MSS_8664-1 kamalni pnamadhubhjanni na pidadhti ya sa vidhurea gocara / MSS_8664-2 iti roaairiva madhuvratairdhuta dadhat mukha surabhicrumrutam // MSS_8665-1 kamalbhy sudhsindhuvadanekaayos tulm / MSS_8665-2 kalayantu pare ki tu kveme pakeruhe kva te // MSS_8666-1 kamalsanakamalekaa- kamalrikirakamalabhdvhai / MSS_8666-2 nutapadakamal kamal karadhtakamal karotu me kualam // MSS_8667-1 kamalini malinkaroi ceta kimiti bakairavahelitnabhijai / MSS_8667-2 pariatamakarandamrmikste jagati bhavantu ciryuo milind // MSS_8668-1 kamalini vimale jale janis te taducitamcaraa na satanoi / MSS_8668-2 malinamalikula yatastvamanta aikiran vimaln bahikaroi // MSS_8669-1 kamalinmalin dayita vin na sahate saha tena nievitm / MSS_8669-2 tamadhun madhun nihita hdi smarati s ratisramaharniam // MSS_8670-1 kamalinvanakelikalras guavaktakairavigua / MSS_8670-2 alirasau tava saurabhalobhata patati ketakikaakasakae // MSS_8671-1 kamale samakea te kamalerykara mukham / MSS_8671-2 kamalekhya karoi tva kamalevonmadiuu // MSS_8672-1 kamale kamal ete hara ete himlaye / MSS_8672-2 krbdhau ca hari ete manye matkuaakay // MSS_8673-1 kamale kamale nitya madhni pibatas tava / MSS_8673-2 bhaviyanti na sandeha kaa dokarodaye // MSS_8674-1 kamale kamalotpatti ryate na ca dyate / MSS_8674-2 ble tava mukhmbhoje damindvaradvayam // MSS_8675-1 kamale nidhya kamala kalayant kamalavsina kamale / MSS_8675-2 kamalayugdudbhta kamala kamalena vrayati // MSS_8676-1 kamaleva matirmatiriva kamal tanuriva vibh vibheva tanu / MSS_8676-2 dharava dhtirdhtiriva dhara satata vibhti bata yasya // MSS_8676A-1 kamalodarakomalapdatala gaanparivarjitabhubalam / MSS_8676A-2 praammi jagattrayabodhikara giranravibhaanemijinam // MSS_8677-1 kamiturabhistvar gaurgmihendudhavalsu / MSS_8677-2 uayamnnmiva rajaniu paramkyate chy // MSS_8677A-1 kampa sveda ramo mrcch bhramirglnirbalakaya / MSS_8677A-2 rjayakmdirogca bhaveyurmaithunotthit // MSS_8677B-1 kampakitamania kathayanti santa sagtadugdhajaladherudita sudhum / MSS_8677B-2 shityamnasasarovararjahasa sagrmaraganaanasthitistradhram // MSS_8678-1 kampate guamuis tu mrgaasya hi phata / MSS_8678-2 samukh syd dhanurmuis tad vme gatirbhavet // MSS_8679-1 kampante kapayo bha jaaka go'jvika glyati v cullkuharodara kaamapi kipto'pi naivojjati / MSS_8679-2 trtivyasantura punaraya dno jana krmavat svnyagni arra eva hi nije nihnotumkkati // MSS_8680-1 kampante giraya puradarabhiy mainkamukhy puna krandantyambudhar sphuranti baavvaktrodgat vahnaya / MSS_8680-2 bho kumbhodbhava mucyat jalanidhi svastyastu te sprata nidrlu lathabhuvallikamalleo hari sdati // MSS_8681-1 kampaprado'sau iirartucauro muti vkn harate kimasmn / MSS_8681-2 itva bhtv paripuri jtni uki tni bhmau // MSS_8682-1 kampita bhtamudgham avyaktamanunsikam / MSS_8682-2 kkasvara irastha ca tath sthnavivarjitam // MSS_8683-1 kampita patasi pdakayugme netrakoanihato'pi bhayrta / MSS_8683-2 yudhyase kimiubhi priya bhru bhukmiti hasacalito'nya // MSS_8684-1 kamp ko'bhividhau kimavyayamiha kvste dravatva puna syd rpa prathamdvityavacane ki ve khamadyhvaya / MSS_8684-2 ko dhturgatigandhayordraviin ki ycate bhikuka prann drutamuttari vada re bhayy jaleb khav // MSS_8685-1 kampoparuddhasarvgair galatsvedodabindubhi / MSS_8685-2 tvadrabdhairmahntha vairibhirvanityitam // MSS_8686-1 kambghtairvapui nihatairucchalacchoitaughai krgrairnibianigaairlaghana cumbana ca / MSS_8686-2 eva jtv virama sumate m kuru tva niyoga karopnte malinavadan lekhin phtkaroti // MSS_8687-1 kambukahi caraa anaicaro rhurea tava keakalpa / MSS_8687-2 na cyuta tadapi yauvanametat s payodharaguroranukamp // MSS_8688-1 kaypi kratu brahm divy strrdvyata svayam / MSS_8688-2 kalistu caratu brahma praita vtipriyya va // MSS_8689-1 kaysi kmin suratpardht pdnata kopanayvadhta / MSS_8689-2 tasy kariymi dhnutpa pravlaayyaraa arram // MSS_8690-1 kara ghtv parimdya manda kai nipynuvimjya corum / MSS_8690-2 nvmapktya vilakay aho manojopaniat papha // MSS_8691-1 kara prasrya sryea dakivalambin / MSS_8691-2 na kevalamanentm divaso'pi laghkta // MSS_8692-1 karakakaakuyakakhagasaghaaktai / MSS_8692-2 klartry prantyanty raaveva vdyate // MSS_8693-1 karakajalaptabhtala- nihitapado vihitaviktahukra / MSS_8693-2 api vitathamantragaan- vyagrasamagrgulparv // MSS_8694-1 karakampitakhagayaibhme raasanhitarmanthavre / MSS_8694-2 aribhbhdamartyasundarm acalan dakiavmalocanni // MSS_8695-1 karakalitadranarake erata iha ye sajanti bhavasindhau / MSS_8695-2 rasiks ta eva mny manyant dhanyamtmnam // MSS_8696-1 karakalitapinka nkantha dbiadurumnasala lape / MSS_8696-2 bhava vabhavimna mnaaua trijagadakraatraka prasda // MSS_8697-1 karakktabhkabhekaloka- pratiply kimu sgarea kuly / MSS_8697-2 valabhitkuliaprahrabhru- kitibhdrakaadakiena tuly // MSS_8697A-1 karakialayaclyamnasrpa- kramanamadunnamadakipakmapli / MSS_8697A-2 karanihitakannika smitky kaamapi notpavana jahti ceta // MSS_8698-1 karakisalaya dhtv dhtv vilambitamekhal kipati sumanomlea pradpaikh prati / MSS_8698-2 sthagayati muhu patyurnetre vihasya samkul surataviratau ramya tanv puna punarkyate // MSS_8698A-1 karakisalayamla dhunvatn sa dhanya ravaapathamanalpa yasya pusa pravi / MSS_8698A-2 navarataparirambhe blasmantinn ahaha na na na m m muca muceti vca // MSS_8699-1 karacaraakcihra- prahramavacintya balaghtakaca / MSS_8699-2 praay cumbati dayit- vadana sphuradadharamarukam // MSS_8700-1 karacaraakta v kyaja karmaja v ravaanayanaja v mnasa vpardham / MSS_8700-2 vihitamavihita v sarvametat kamasva jaya jaya karubdhe rmahdeva abho // MSS_8701-1 karacaraansamdau karau ghti raktat gamayan / MSS_8701-2 ta guruktapa pacdagni krma iva // MSS_8702-1 karacaraena praharati yath yathgeu kopataralk / MSS_8702-2 roayati paruavacanais tath tath preyas rasika // MSS_8703-1 karaculukajalo mahodadhi caraanibaddhamaho nijgaam / MSS_8703-2 nijasadanasama rastala bhavati n vyavasyalinm // MSS_8704-1 karajadaanacihna naiamage'nyanr- janitamiti saromryay akamnm / MSS_8704-2 smarasi na khalu datta mattayaitattvayaiva striyamanunayatttha vramn vils // MSS_8705-1 karajapadavibhit yath tva sudati daanavikatdhar ca / MSS_8705-2 gatirapi caravalagnamand tvamasi mgasamki kmadatt // MSS_8706-1 karajlamaprvaceita vas tadabhapradamastu tigmabhsa / MSS_8706-2 kriyate bhavabandhand vimukti praatnmupasevitena yena // MSS_8707-1 karajragvadhriasaptaparatvackta / MSS_8707-2 upacra krimiharo mtramustaviagavn // MSS_8708-1 karaikarae bhrasyaddnapravhapipsay parisarasaradbhgare karoti yad ravam / MSS_8708-2 vadati irasa kampairnsmnnivraya vraa vitara vitarmna dna cal kila sapada // MSS_8709-1 karaabhagaadoa vrasakrntidoa kutithikulikadoa ymaymrdhadoam / MSS_8709-2 kujaaniravidoa rhuketvdidoa harati sakaladoa candram samukhastha // MSS_8710-1 karataralitabandha kacuka kurvatn pratiphalitamidn daipamtmramarci / MSS_8710-2 stanataaparihe bhminn bhaviyan nakhapadalipillstrapta karoti // MSS_8711-1 karatalayugapariaddhe kucakalae kukumrue tasy / MSS_8711-2 sindrite karipate kumbhe nakatramleva // MSS_8712-1 karadkaraa rj rip parimardanam / MSS_8712-2 bhmeruprjana bhyo rjavtta tu cadh // MSS_8713-1 karanakharavidradhvntakumbhndrakumbht tuhinakaamiea kiptamuktpraroha / MSS_8713-2 ayamudayadharitrdhrimrdhviruho nayanapathamupeto bhnumatkesarndra // MSS_8714-1 karapadnanalocananmabhi atadalai sutanorvirahajvare / MSS_8714-2 ravimaho bahuptacara cird aniatpamidudasjyata // MSS_8715-1 karaptairdurlokais tka satpayan praj / MSS_8715-2 bhnurna bhavat tulya kaasaraktamaala // MSS_8716-1 karapraceymuttugaprabhuakti prathyasm / MSS_8716-2 prajbalabhanmla phalatyutshapdapa // MSS_8717-1 karabadarasadamakhila bhuvanatala yatprasdata kavaya / MSS_8717-2 payanti skmamataya s jayati sarasvat dev // MSS_8718-1 karabha kimida drghocchvsai kioi arraka virama aha he kasytyanta sakhe sukhamgatam / MSS_8718-2 cara kisalaya svastha plorvimuca madhusph punarapi bhavn kalyn bhaviyati bhjanam // MSS_8719-1 karabhadayite yattat pta sudurlabhamekad madhu vanagata tasylbhe viraui kimutsuk / MSS_8719-2 kuru paricitai plo patrairdhti marugocarair jagati sakale kasyvpti sukhasya nirantar // MSS_8720-1 karabhadayite yo'sau plus tvay madhulubdhay vyapagataghanacchyas tyakto na sdaramkita / MSS_8720-2 calakisalaya so'pdn prarhanavkura karabhadayitvndairanyai sukha paribhujyate // MSS_8721-1 karabha yadi kadcit prabhraman daivayogn madhukarakulatastva prpayeth madhni / MSS_8721-2 virama virama tebhya santi apyaraye prathamamukharasste oayantyeva pact // MSS_8722-1 karabha rabhast krou vchasyaho ravaajvara araamathavnjv drgh tavaiva irodhar / MSS_8722-2 bahugalabilvttirntoccaliyati v mukht kiyati samaye ko jnte bhaviyati kasya kim // MSS_8723-1 karamudayamahdharastangre galitatamapaaluke niveya / MSS_8723-2 vikasitakumudekaa vicumba- tyayamamareadio mukha sudhu // MSS_8724-1 karayugmapadmamukulpavarjitai prativema ljakusumairavkiran / MSS_8724-2 avadrauktipuamuktamauktaka- prakarairiva priyarathgamagan // MSS_8725-1 karayo kalahyamnayor ubhayoreva payodharopari / MSS_8725-2 valayvalayo balbala bahuvela pataylavo jagu // MSS_8726-1 kararuddhanvi dayitopagatau galita tvarvirahitsanay / MSS_8726-2 kaadahakailsada- sphuradrubhitti vasana vavase // MSS_8727-1 kararuhaikhnikhta bhrntv virnta rajaniduravpa / MSS_8727-2 raviriva yantrollikhita ko'pi lokasya harasi dam // MSS_8728-1 karallito'pi dahati jvalati vyajanena vjyamno'pi / MSS_8728-2 dahana ivnirva na vimucatyuat piuna // MSS_8729-1 karavriruhea sadhunne taravrri npatau mukundadeve / MSS_8729-2 racayantyamarvattaruya prathama kcanaprijtaml // MSS_8730-1 karavlakarlavridhr yamun divyataragi ca krti / MSS_8730-2 tava kmada trtharja drd anubadhnti sarasvat kavnm // MSS_8731-1 karakaratala vitanvan vanabhbhgamudagradvadagdham / MSS_8731-2 purato'cati cen na ythantha kalabhn sulabhas tad na panth // MSS_8732-1 karasdo'mbaratygas tejohni sargat / MSS_8732-2 vrusagajvasth bhnunpyanubhyate // MSS_8732A-1 karasthamapyevamam kval kipanti bauja pthupakasakae / MSS_8732A-2 vayasya kenpi katha vilokita samasti nsttyathav phalodaya // MSS_8733-1 karasthamudaka tyaktv ghanasthamabhivchati / MSS_8733-2 siddhamanna parityajya bhikmaati durmati // MSS_8734-1 karasparrambht pulakitapthrojakalao rammbho vmrdhe vamati madanktisulabham / MSS_8734-2 vibhorvra vra ktasamadhikoddhlanavidhes tanau bhasmasnna kathamapi sampta vijayate // MSS_8735-1 kargrajgracchatakoirarth yayorimau tau tulayet kucau cet / MSS_8735-2 sarva tad rphalamunmadiu jta vamapyadhun na labdhum // MSS_8736-1 kardgalitakhdyasya k hni kario bhavet / MSS_8736-2 piplik tu tenaiva bibharti svakuumbakam // MSS_8737-1 karnta panta striynta tathaiva ca / MSS_8737-2 eraapatrairnta devatn ca nrhati // MSS_8737A-1 karn tirodhya tarnnipya il avaskandya mahyaso'pi / MSS_8737A-2 ujjmbhita klavat tadanyas temadhasttpunareva jta // MSS_8738-1 karmbujasajatsamkavalay tanus tava ubhe jitendusuam / MSS_8738-2 chinattu duritaccha mama nad tamiva calajjaloddhatagati // MSS_8739-1 karmbhoje kaj madanamadabhaj padaju manapujraj madhuramaimajracaraa / MSS_8739-2 kalktavyaj vrajayuvatisaj jalamuc gabhrbhgaj mama sa paramajvanadhanam // MSS_8740-1 karravindena padravinda mukhravinde viniveayantam / MSS_8740-2 vaasya patrasya pue ayna bla mukunda satata smarmi // MSS_8741-1 karlaklarupea janatduritpah / MSS_8741-2 tra tari bhyd amun yamunmbun // MSS_8742-1 karlavclamukhcamkhanair dhvastmbar vkya dio rajasval / MSS_8742-2 tirobabhve gahanairdinevaro rajondhakrai varita kuto'pyasau // MSS_8743-1 karlairvikaai kai puruairudyatyudhai / MSS_8743-2 pais tita svapne sadyo mtyu labhen nara // MSS_8744-1 karviva arrasya netrayoriva pakma / MSS_8744-2 avicrya priya kuryt tan mitra mitramucyate // MSS_8745-1 kar himorapi tpayantty etat priye cetasi naiva akyam / MSS_8745-2 viyogatapta hdaya madya tatra sthit tv samupaiti tpa // MSS_8746-1 karikapolamadoddhatabuddhito malinapakajavndamihrayan / MSS_8746-2 kanakagauramama navacampaka madhupa cacala mucasi ki mudh // MSS_8747-1 karikalabha vimuca lolat cara vinayavratamnatnana / MSS_8747-2 mgapatinakhakoibhaguro gururupari kamate na te'kua // MSS_8748-1 karikavalitamai khikhgrapatrair aruasaraayo'm sarvato bhayante / MSS_8748-2 calitaabarasendattagogacaa- dhvanicakitavarhavykul vindhyapd // MSS_8748A-1 karikumbhatulmurojayo kriyam kavibhirvikhalai / MSS_8748A-2 kathamli oi sdara vipartrthavido hi yoita // MSS_8749-1 karikvagandh ca navanta ca mhiam / MSS_8749-2 ete mardanlligavddhi sajyate par // MSS_8750-1 kariaca hastikarair nirdey vjino'vakarena / MSS_8750-2 gvaca palbhi kadalbhirajvika bhavati // MSS_8751-1 karin m garjoccairmgapatirihste'tinikae na dastva daivdapasara sudra drutamita / MSS_8751-2 na ki payasyagre kharanakharanirdritakari- prakrsthiredhavalitamima ailakaakam // MSS_8752-1 karimadaparimalavh vahati bahirgirisaritsamra iti / MSS_8752-2 mdugarbhntarmva na jahti guhghasya harighi // MSS_8753-1 karivaramditavalmukha- nalakairmleu klitasya taro / MSS_8753-2 savatsara ca yvat phalinasya phalni jyante // MSS_8754-1 kariyati kalntha kutuk karamambare / MSS_8754-2 iti nirvpaymsa ravidpa nigan // MSS_8755-1 kariyan na prabheta ktnyeva ca daaiyet / MSS_8755-2 dharmakmrthakryi tath mantro na bhidyate // MSS_8756-1 kariyate yatra suducari prasattaye gotrabhidas tapsi / MSS_8756-2 iloccaya cruiloccaya tam ea kanneyati guhyakas tvm // MSS_8757-1 kariymi kariymi kariymti cintay / MSS_8757-2 mariymi mariymi mariymti vismtam // MSS_8758-1 kariye'vayamityukti kariyannapi duyasi / MSS_8758-2 dd hi nyatt kryy hetavastava // MSS_8758-1 kar barbharti ced dia sarsarti k sthircarkarti cet na cacarkartikm / MSS_8758-2 dardharti ketaka varvarti srasa jarjarti majar nirtirtird // MSS_8759-1 karamadhye nihita tat sarva pacamsakam / MSS_8759-2 dravbhta tata sarvam uddharet tena lepayet // MSS_8760-1 karuamabhihita trap nirast tadabhimukha ca vimuktamaru tbhi / MSS_8760-2 prakupitamabhisrae'nunetu priyamiyat hyabaljanasya bhmi / MSS_8761-1 karudravameva durjana sutar satpurua prabdhate / MSS_8761-2 mduka hi bhinatti kaaka kahine kuhaka eva jyate // MSS_8761A-1 kare ktv tla kucakalaamla vidadhat sphua vra vra taralayati hra suvadan / MSS_8761A-2 samcn mnyatanayananlotpaladal vitanvn tantn vikalayati jantnavikalam // MSS_8762-1 kare ca dakie vydhi hdi rjydilbhad / MSS_8762-2 phe copadrava hantyudare minnabhojanam // MSS_8763-1 karea kayati dakiena yako yad vmakara tadnm / MSS_8763-2 prabhtamtagaghasamddha brte samantt pthivpatitvam // MSS_8764-1 karea kari vra sughto'pi kopin / MSS_8764-2 asinsn jahru tasyaiva svaymakata // MSS_8765-1 karea te raevantakarea dviat hat / MSS_8765-2 kareava karadrakt bhnti sadhyghan iva // MSS_8766-1 karea dna munirdadno bhaktasya saketamiti bravti / MSS_8766-2 lokadvayecchphalasapradne datto may dakiahasta ea // MSS_8767-1 karea vcheva vidhu vidhartu yamitthamtthdari tamartham / MSS_8767-2 ptu rutibhymapi ndhikurve vara rutervara ivntima kim // MSS_8768-1 karea vtyanalambitena spas tvay cai kuthaliny / MSS_8768-2 mucatvbharaa dvityam udbhinnavidyudvalayo ghanas te // MSS_8768A-1 karea salilrdrea na gaau npara karam / MSS_8768A-2 nekae ca spet ki tu spraavye jnun riye // MSS_8769-1 kareurnht nijakavalabhgapraayin na cma sneht karakisalayenpi kalabha / MSS_8769-2 sa yensau darpt pratigajajigrabhasata krudh dhvan magno hradapayasi kaa karipati // MSS_8769A-1 kare dna hdi dhyna mukhe mauna ghe dhanam / MSS_8769A-2 trthe yna giri jna maana mahatmidam // MSS_8769B-1 kare vme vsastadaparakare hralatik vahanty bimbohe patidaanadattavraapadam / MSS_8769B-2 parimln ml irasi aikhaa stanatae ratntottihanty jagadapi na mlya mgadaa // MSS_8770-1 kare vidhtyevaray gir s pnth pathndrasya kt vihasya / MSS_8770-2 vmeti nmaiva babhja srdha purandhrisdhraasavibhgam // MSS_8771-1 kare vibhti tanvagy raadvalayasahati / MSS_8771-2 manakuragabandhya plva manobhuva // MSS_8772-1 kare vemesadanayan snnaviratau dadhn harmygre haranayanatejohutamapi / MSS_8772-2 iya mugdh dugdhmbudhibahalakallolasad d vra vra manasijataru pallavayati // MSS_8773-1 kare lghyas tyga irasi gurupdapraamat mukhe saty v vijayi bhujayorvryamatulam / MSS_8773-2 hdi svacch vtti rutamadhigata ca ravaayor vinpyaivaryea praktimahat maanamidam // MSS_8773A-1 karairupttn kamalotkarebhyo nijairvivasvn vikacodarebhya / MSS_8773A-2 tasy nicikepa mukhravinde svedpadenmakarandabindn // MSS_8774-1 karairv pramitairgrmair vatsare prabala ripum / MSS_8774-2 toayet taddhi dna syd yathyogeu atruu // MSS_8775-1 karoti kla sakala saharet kla eva hi / MSS_8775-2 kla sthpayate viva kldhnamida jagat // MSS_8776-1 karo'titmro rm tantrtanavibhramam / MSS_8776-2 karoti serya knte ca ravaotpalatanam // MSS_8777-1 karoti doa na tamatra kesar na dandako na kar na bhmipa / MSS_8777-2 atva ruo na ca atruruddhato yamugramithytvaripu arrim // MSS_8778-1 karoti nirmaldhras tucchasypi mahrghatm / MSS_8778-2 ambuno binduralpo'pi uktau muktphala bhavet // MSS_8779-1 karoti na bhuvi ced varh samnyapatyni vijyate v / MSS_8779-2 samudbhavadbhnumaykhavahnau jjvalyate tajjagat samast // MSS_8780-1 karoti ppa yo'jnn ntmano vetti ca kamam / MSS_8780-2 pradvei sdhuvttca sa lokasyaiti vcyatm // MSS_8780A-1 karoti pupairjinanyakasya pja trikla tanumn sad ya / MSS_8780A-2 tasymarevaninthacakra- varttydilakmrvaag bhaved drk // MSS_8781-1 karoti pjyamno'pi lokavyasanadkita / MSS_8781-2 darane darane trsa ghhiriva durjana // MSS_8782-1 karoti msa balamindriy tato'bhivddhi madanasya tasmt / MSS_8782-2 karotyayukti pravicintya buddhy tyajanti msa trividhena santa // MSS_8783-1 karoti ya paradroha janasynapardhina / MSS_8783-2 tasya rja sthirpi r samla namcchati // MSS_8784-1 karoti yo'eajantirikt sabhvanmarthavat kriybhi / MSS_8784-2 sasatsu jte purudhikre na pra ta samupaiti sakhy // MSS_8785-1 karoti lbhahnena gauravea kimrita / MSS_8785-2 kmasyendorgua dhatte kamvarairodhti // MSS_8785A-1 karoti virati dhanyo ya sad niibhojant / MSS_8785A-2 so'rdha puruyuasya sydavayamupoita // MSS_8786-1 karoti vaira sphuamucyamna pratuyati rotrasukhairapathyai / MSS_8786-2 vivekanya prabhurtmamn mahnanartha suhd batyam // MSS_8787-1 karoti obhmalake striy ko dy na knt vidhin ca kokt / MSS_8787-2 age tu kasmin dahana purre sindrabindurvidhavlale // MSS_8788-1 karoti sasraarrabhoga- virgabhva vidadhti rgam / MSS_8788-2 lavratadhynatapakpsu jn vimokya ktapraysa // MSS_8789-1 ... ... ... ... ... ... / MSS_8789-2 karoti saphala janto karma yacca karoti sa // MSS_8790-1 karoti sahakrasya kalikotkalikottaram / MSS_8790-2 manmano manmano'pyea mattakokilanisvana // MSS_8791-1 karoti suhd dainyam ahitn tath mudam / MSS_8791-2 akle ca jar pitro kusuta kurute dhruvam // MSS_8792-1 karoti svamukhenaiva bahudhnyasya khaanam / MSS_8792-2 nama patanalya musalya khalya ca // MSS_8793-1 karoti huhu giti dhvani yo neo na dua sa yato ratrth / MSS_8793-2 calacala syt kalahya abda kikti dpto gururuglunta // MSS_8793A-1 karoti he daityasuta yvanmtra parigraham / MSS_8793A-2 tvanmtra sa evsya dukha cetasi yacchati // MSS_8793B-1 karotu karaa abda sarvad prgae vasan / MSS_8793B-2 na oti budha prty oti pikabhitam // MSS_8794-1 karotu td prti yd nrapakayo / MSS_8794-2 ravi oite nre pagadeho viryate // MSS_8795-1 karotu nma ntijo vyavasyamitastata / MSS_8795-2 phala punas tadeva syd yad vidhermanasi sthitam // MSS_8796-1 karomo'pi nkrnti paritpena khedavn / MSS_8796-2 daridro'pi na vchmi tena jvmyanmaya // MSS_8797-1 karomyahamida tad ktamida kariymyada pumniti sad kriykaraakraavypta / MSS_8797-2 vivekarahitayo vigatasarvadharmakamo na vetti gatamapyaho jagati klamatykula // MSS_8798-1 karoi tstvamutkhtamohasthne sthir mat / MSS_8798-2 pada yati sutapas labhate'ta sauklima // MSS_8798A-1 karoi yat pretyahitya kicit kadcidalpa sukta kathacit / MSS_8798A-2 m jharastanmadamatsardyair vin ca tanm naraktithirbh // MSS_8799-1 karau dhunn navapallavkt payasyagdhe kila jtasabhram / MSS_8799-2 sakhu nirvcyamadhryadita priygasaleamavpa mnin // MSS_8800-1 karau dhunn navapallavkt vth kth mnini m pariramam / MSS_8800-2 upeyu kalpalatbhiakay katha nvitastrasyati apadvali // MSS_8801-1 karau aradijmbujakramavilsaikgur padau vibudhapdapaprathamapallavollaghinau / MSS_8801-2 dau dalitadurmadatribhuvanopamnariyau vilokaya vilocanmtamaho maha aiavam // MSS_8802-1 karkandhphalamuccinoti abar muktphalkkay gdhrolkakadambakasya purata kko'pi hasyate / MSS_8802-2 krty te dhavalkte tribhuvane kmpla lakm puna ka vkya balo'yamityupahitavra anairjalpati // MSS_8803-1 karkaa dusahavkya jalpanti vacit parai / MSS_8803-2 kurvanti dytakrasya karansdichedanam // MSS_8804-1 karkaatarkavicra- vyagra ki vetti kvyahdayni / MSS_8804-2 grmya iva kivilagna cacalanayanvacorahasyni // MSS_8805-1 karkaena tu cpena ya kau hnamuin / MSS_8805-2 matsyapucch gatis tasya syakasya prakrtit // MSS_8806-1 karkoikrkayormla crayitv ca sarapn / MSS_8806-2 sarpi pyayen mantr sthvarakveantaye // MSS_8807-1 kara cakurajgaattava pitus tta pit te puna aktydhrakumramapyajagaatta ktaratvena sa / MSS_8807-2 devognmahiti payati jagattveva vivektu puna prgalbhya prathayanti vastadapi ca prajdhan sdhava // MSS_8808-1 kara sarvairogatastribhuvane karena ki na rta virmyanti mgdmapi da kare na citra kvacit / MSS_8808-2 carya punaretadeva yadaya nichidrasanmaala saptmbhonidhimekhal vasumat dhatte jaganmaala // MSS_8809-1 karakalpitaraslamajar- pijarktakapolamaala / MSS_8809-2 nipatannayanavridhray rdhay madhuripurnirkyate // MSS_8810-1 karagateyamamogh dis tava aktirindradatt ca / MSS_8810-2 s nsditavijay kvacidapi nprthapatiteyam // MSS_8810A-1 karadvayvanatakcanatlapatr veyantalambimaimauktikahemagucch / MSS_8810A-2 krpsakotkavacitastanabhuml l nitambaparivttadantanv // MSS_8811-1 karalaghiguotkar vadny dhanvino yath / MSS_8811-2 niphaln na vimucanti mrgan samitau sthit // MSS_8812-1 karaviea ca bhagna ki ki na karoti blio loka / MSS_8812-2 kapaakatmapi dhatte pibati sur narakaplena // MSS_8813-1 karas tvaca ibirmsa jva jmtavhana / MSS_8813-2 dadau dadhcirasthni nstyadeya mahtmanm // MSS_8813A-1 karasphuratkanakakualakntiramyam digocarakucadvayalobhanyam / MSS_8813A-2 kleyabindukalikyitakukumka karayauvatamida kamanyarpam // MSS_8814-1 karasya bhaamida mamyativirodhina / MSS_8814-2 iti karotpala pryas tava dy vilaghyate // MSS_8815-1 karkidantacchadabhupi- pddina svkhilatulyajetu / MSS_8815-2 udvegabhgadvayatbhimnd ihaiva vedh vyadhita dvityam // MSS_8816-1 kargranthitakitanurnatair bibhrajjarjarjara- sphiksadhipraviveitapravicalallglanla kaam / MSS_8816-2 rd vkya vipakamkramaktakrodhasphuratkandhara v mallkalikvikidaana kicit kvaan gacchati // MSS_8817-1 kargre pite ye sindrbhasya daranam / MSS_8817-2 oitasya bhavet kipra te vhycirajvina // MSS_8818-1 kara dehi kardhikavidhivihitatyga la lala- prottuga drvia v pracalabhujabalaprauhimgharham / MSS_8818-2 prasphrjadgurjara v dalitaripuvadhgarbha vaidarbhaka v gj rjvade kuaatamathav hajallludna // MSS_8819-1 kardaankita itamahrrkakhatata prauhndhrstanapita praayinbhrbhagavitrsita / MSS_8819-2 lbhuviveitaca malayastrtarjantarjita so'ya saprati rjaekharakavirvras vchati // MSS_8820-1 karbhyaravidraskkavikaavydnadptgnibhir darkoiviakaairita ito dhvadbhirkryate / MSS_8820-2 vidyutpujanikakeanayanabhrmarujlairna bho lakylakyaviukadrghavapumulkmu khn mukhai // MSS_8821-1 karbhyarrigakatirudhirarassvdanbaddhagardha- dhvkacchyttabhtipratihatadhavalvargasa vardhaneccha / MSS_8821-2 lavykruddhagoplaguahatinamatphavaa kathacit prta kedranra kalamadalabhiy kitko mahoka // MSS_8822-1 karmta skrisa vimucya doe prayatna sumahn khalnm / MSS_8822-2 nirkate kelivana praviya kramelaka kaakajlameva // MSS_8823-1 karruntudamantarea raita ghasva kka svayam mkanda makarandasundaramida tv kokila manmahe / MSS_8823-2 bhavyni sthalasauhavena katicid vastni kastrik neplakitiplabhlatilake paka na aketa ka // MSS_8824-1 karruntudameva kokilaruta tasy rute bhite candre lokarucis tadnanaruce prgeva sadarant / MSS_8824-2 cakurmlanameva tannayanayoragre mg vara haimo vallyapi tvadeva lalit yvanna s lakyate // MSS_8825-1 karrpito lodhrakayarke gorocankepanitntagaure / MSS_8825-2 tasy kapole parabhgalbhd babandha caki yavapraroha // MSS_8825A-1 karlakaraa kad ktamiti spara kapole kta kdk kntamaho nu kacukamiti nyasta karo vakasi / MSS_8825A-2 rga shajika kimea vadane'pyaspari bimbdharo mogdhyenaiva mgdi vyavasita nirvighnamsnmama // MSS_8826-1 karhativyatikara karimupekya dna vyavasyati madhruvrata ea tiktam / MSS_8826-2 smartavyatmupagateu saroruheu dhig jvitavyasanamasya malmasasya // MSS_8827-1 karikdiviva svaram aravdivivodakam / MSS_8827-2 bhedivabhedi yat tasmai parasmai mahase nama // MSS_8828-1 karikralat phullakusumkulaapad / MSS_8828-2 sakajjalaikh rejur dpaml ivojjval // MSS_8829-1 karikrasasauvragupt trikaumdhavm / MSS_8829-2 yadhnyaguakra dao mattaun pibet // MSS_8830-1 karinlkanrc nirharanti arrata / MSS_8830-2 vkalyas tu na nirhartu akyo hdiayo hi sa // MSS_8831-1 kare kntgamanavacanarvii svarabh tasydarinyakta nayane ymikmajanena / MSS_8831-2 sthpya kutra priya iti parmya hrvtke htparyake pulakapaaltlikmstoti // MSS_8832-1 kare cmaracrukambukalik kahe man gaa sindraprakara iraparisare prvntike kiki / MSS_8832-2 labdhacen npavhanena kari baddhena bhvidhis tat ki bhdharadhlidhsaratanurmnyo na vanya kar // MSS_8833-1 karejapa kuilamrtirasavyapir agresaras taditaras tava baddhamui / MSS_8833-2 tanmrgas tadapi lakamam labhante dhnuka tat kimapi kaualamadbhuta te // MSS_8834-1 karejap api sad kuilasvabhv duay nirabhisadhitavairibht / MSS_8834-2 sohrdahahday mayi santu ye jihvpaurvinimayeu gu gunm // MSS_8835-1 karejapn vacanaprapacn- mahtmana kvpi na dayanti / MSS_8835-2 bhujagamn garalaprasagn- npeyat ynti mahsarsi // MSS_8836-1 kare tat kathayanti dundubhiravai rre yadudghoita tannamrgatay vadanti karua yasmt trapvn bhavet / MSS_8836-2 lghante tadudryate yadaripyugra na marmntakd ye kecin nanu hyamaugdhyanidhayas te bhbht rajak // MSS_8837-1 kare takalakmmurasi makarikpatramrau dukla savye'rdhe dakie ca dvirasanabhasitavylakttrdadhna / MSS_8837-2 kahe nismarasrajamatha vidadhadvkita ailaputry sabhrvikepamantasmitalalitamukho bhtabhartvatd va // MSS_8838-1 kare tladala tanau malayaja karpravso'uke cle gumphitaketakdalabhara kahe navaikval / MSS_8838-2 vsa rvanavsasmani vacar satkaveruktayo vaktre ngarakhaamastu purata premkul kuntal // MSS_8839-1 karena ghtayitv ghaotkaca akraaktinirmokt / MSS_8839-2 jvitamaraki prthai svtmna sarvato raket // MSS_8840-1 karena nirjito'smti cint cintmae tyaja / MSS_8840-2 jit devadrum paca na dukha pacabhi saha // MSS_8841-1 kare baddh ravau vetaturagaripumlik / MSS_8841-2 sarvajvarahar vetamandrasya ca mlik // MSS_8842-1 kare yanna kta sakhjanavaco yanndt bandhuvk yat pde nipatannapi priyatama karotpalenhata / MSS_8842-2 tenendurdahanyate malayajlepa sphuligyate rtri kalpaatyate bisalathro'pi bhryate // MSS_8843-1 kare'vatasayitumarpayitu ikhsu mu ratiramajala caake nidhtum / MSS_8843-2 kahe gua racayitu valayn rvidhtu str mano'tilulubhe aina kareu // MSS_8844-1 karottasa iuukavadhpicchalla ira sntastr parimalamuco mallikn ca hr / MSS_8844-2 muktgaurairvalayaracankandalgrairbisn grmrambhe ramayati nava maana kminnm // MSS_8845-1 karottlitakuntalntanipatattoyakasagin hreeva vtastan pulakit tena stkri / MSS_8845-2 nirdhautjanaoakoanayan snnvasne'gan prasyandatkabarbhar na kurute kasya sphrdra mana // MSS_8845A-1 karotpala kak kntiste kanakakacukaviea / MSS_8845A-2 hasitni sindhukanye hrsstanaailanirjharavihr // MSS_8846-1 karotpalnnayanamapi gaticyuttte tanmlane mukhamaya na jahti bhga / MSS_8846-2 yenaivamadya vinivrayasi pramatte tasmin kare'pi na kimambujasmyadoa // MSS_8847-1 karotpalenpi mukha santha labheta netradyutinirjitena / MSS_8847-2 yadyetadyena tata ktrth svacaku ki kurute kurag // MSS_8848-1 karotsagavisarpi nayanayo kntirvatasotpala lksabhramanirvyapekamadhara lvayamevcati / MSS_8848-2 hro'sy smitacandrikaiva kucayoragaprabh kacuk tanvy kevalamagabhramadhun manye para bhaam // MSS_8849-1 karau tvat kuvalayad locanmbhoruhbhym abhykrntau kanakaruciro bhladeo'pi neya / MSS_8849-2 ityakkulitamanas vedhas kajjalaughai smrekh vyaraci nibiabhrlatkaitavena // MSS_8850-1 karau sapatnya pravilayeyur vilayeyurna kadpi netre / MSS_8850-2 vidy sadabhysavaena labhy saujanyamabhysavadalabhyam // MSS_8850A-1 kartavya jinavandana vidhiparairharollasanmnasai saccritravibhit pratidina sevy sad sdhava / MSS_8850A-2 rotavya ca dine dine jinavaco mithytvanirnana dndau vrataplane ca satata kry rati rvakai // MSS_8851-1 kartavya tveva karmeti manorea vinicaya / MSS_8851-2 ekntena hyanho'ya parbhavati prua // MSS_8852-1 kartavya na karoti bandhubhirapi snehtmabhirbodhita kmitvdavamanyate hitamata dhro'pyabha nara / MSS_8852-2 nikmasya na vikriy tanubhto loke kvacid dyate yattasmdidameva mlamakhilnarthasya nirdhritam // MSS_8853-1 kartavya bhmiplena aragatarakaam / MSS_8853-2 kapotarakaa yent ktv krti ibirgata // MSS_8854-1 kartavya vacana sarvai samhahitavdinm / MSS_8854-2 ... ... ... ... ... ... // MSS_8855-1 kartavya pratidivasa prasannacittai svalpo'pi vrataniyamopavsadharma / MSS_8855-2 preu praharati nityameva mtyur bhtn mahati kte'pi hi prayatne // MSS_8856-1 kartavya sacayo nitya na tu kryo'tisacaya / MSS_8856-2 atisacayalo'ya dhanu jambuko hata // MSS_8857-1 kartavyameva kartavya prai kahagatairapi / MSS_8857-2 akartavya na kartavya prai kahagatairapi // MSS_8858-1 kartavy crthasre'pi kvye abdavicitrat / MSS_8858-2 vin ghaaatkra gajo gacchanna obhate // MSS_8859-1 kartavyni ca mitri durbalni balni ca / MSS_8859-2 paya krmapatirbaddho mikea vimocita // MSS_8860-1 kartavynyeva mitri sabalnyabalni ca / MSS_8860-2 hastiytha vane baddha makairyad vimocitam // MSS_8861-1 kartavye shasa nityam utkaa hi vigarhitam / MSS_8861-2 atishasadoea bhma sarpavaa gata // MSS_8861A-1 kartavyo guasagraha parihate deya nija mnasa rotavya vacanmta jinavaca krya yathsthnavat / MSS_8861A-2 dtavya yatipugaveu nijaka nyyaprakalpya dhana raddheya satata sat sucaritareyaskaro'ya vidhi // MSS_8862-1 kartavyo'pyraya reyn phala bhgynusrata / MSS_8862-2 nlakahasya kahe'pi vsukirvyubhakaka // MSS_8863-1 kartavyo bhrtu sneho vismartavy guetar / MSS_8863-2 sabandho bandhubhi reyn lokayorubhayorapi // MSS_8864-1 kartavyo hdi vartate yadi tarorasyopakras tad m kla gamaymbuvha samaye sicainamambhobharai / MSS_8864-2 re pupaphale dale vigalite mle gate ukat kasmai ki hitamcariyasi partpas tu te sthsyati // MSS_8865-1 kart krayit caiva preako hyanumodaka / MSS_8865-2 sakta dukta caiva catvra samabhgina // MSS_8866-1 kart krayit caiva yacaivamanumanyate / MSS_8866-2 ubha v yadi v ppa temapi sama phalam / MSS_8867-1 kart dytacchaln jatumayaaraoddpana so'timn kkeottaryavyapanayanamarut pav yasya ds / MSS_8867-2 rj dusandergururanujaatasygarjasya mitra kvste duryodhano'sau kathayata na ru druumabhygatau sva // MSS_8868-1 kartu trilocandanyo na prthavijaya kama / MSS_8868-2 tadartha akyate drau locanadvayibhi katham // MSS_8869-1 kartumakartu akta sakala jagadetadanyathkartum / MSS_8869-2 yasta vihya rma kma m dhehi mnasnyasmin // MSS_8870-1 kartumiamania v ka prabhurvidhin vin / MSS_8870-2 kartramanyamropya lokas tuyati kupyati // MSS_8871-1 kardamavadtmavaibhavam ullsya ca mnav praj suciram / MSS_8871-2 tapanottpaplua svavapu ktv gata saras // MSS_8872-1 karpsabjamajjn cra tailena pcayet / MSS_8872-2 tena sajyate pupa yuvatn cird gatam // MSS_8872A-1 karpsabhasmatakrsthivarja sarva sita ubham / MSS_8872A-2 govjigajadevarivarja ka tu ninditam // MSS_8873-1 karpssthipracayanicit nirdhanarotriy ye vtypravitatakuprgant babhvu / MSS_8873-2 tatsaudhn parisarabhuvi tvatprasddidn kryuddhacchidurayuvathramukt patanti // MSS_8874-1 karpra candana kuha tulas sarjasabhavam / MSS_8874-2 musta ilrasa caiva dhattramagurus tath // MSS_8875-1 ephl atapup ca sarapstagara gua / MSS_8875-2 tath rudraja sarvam etadekatra krayet // MSS_1564-1 (anena yogarjena dhpitmbarabhaa / MSS_1564-2 dhpitgastribhuvana manuja kurute vaam //) MSS_8876-1 karpra iva dagdhopi aktimn yo jane jane / MSS_8876-2 namo'stvavryavryya tasmai makaraketave // MSS_8877-1 karpragaura karuvatra sasrasra bhujagendrahram / MSS_8877-2 sad vasanta hdayravinde bhava bhavnsahita nammi // MSS_8878-1 karpracandanarajo dhavala vahantm ynacandanavilepanamagamagam / MSS_8878-2 antargatasya dahat mahata smargner dagdhasya sakayavadiva bhasmaeam // MSS_8879-1 karpradravakarotkaramahnhramagnmiva pratyagrmtaphenapakapaallepopadigdhmiva / MSS_8879-2 svacchaikasphaikmavemajaharakiptmiva kmmim kurvan prvaaarvarpatirasvuddmamuddyotate // MSS_8880-1 karpradhlidhavaladyutipradhauta- dimaale iirarocii tasya yna / MSS_8880-2 lliro'ukaniveavieakpti- vyaktastanonnatirabhnnayanvanau s // MSS_8880A-1 karpradhlracitlavla kastrikkalpitadohadar / MSS_8880A-2 himmbuprairabhiicyamna prca gua mucati ki palu // MSS_8881-1 karpradhlracitlavla kastrikkukumaliptadeha / MSS_8881-2 suvarakumbhai pariicyamno nija gua mucati ki palu // MSS_8882-1 karprantaki ketakantaki aradrkakantaki rcandrantaki candanantaki sudhsrcchaprantaki / MSS_8882-2 kailsantaki dugdhasgaralasatsvacchcchadundhantaki rambhuntaki krtayas tava vibho darvkarendrantaki // MSS_8883-1 karpranti sudhdravanti kamalhsanti hasanti ca prleyanti himlayanti karaksranti hranti ca / MSS_8883-2 trailokyganaragalaghimagatiprgalbhyasabhvit to kiraaccha iva jayantyetarhi tatkrtaya // MSS_8884-1 karprapracchavivdavidy- savvadkadyutiuktitmre / MSS_8884-2 indau npadvei tamovitna sryodaye roditi cakravk // MSS_8885-1 karprapratulan kalayanti krte rrmacandra tava yat kavaya katha tat / MSS_8885-2 tvadvairimatitarmapakrtito'sy syd dhsaratvamiti tatra vaya pratma // MSS_8886-1 karprapratipanthino himagirigrvgrasagharia krmbhonidhimadhyagarbhajayino gagaughasarvaka / MSS_8886-2 svacchanda haricandanadyutituda kundendusavdinas tasysannaravindakandarucayo'neke gu kecana // MSS_8887-1 karprabhalltakaakhacra kro yavn samanailaca / MSS_8887-2 taila vipakva haritlamira nirmlalomni karoti sadya // MSS_8888-1 karpramirasehuadugdhalepena jyate / MSS_8888-2 ephaso mahat vddhi kahinastrsukhvah // MSS_8889-1 karpramirea ca kaakr- bjodbhavenaiva rasena liptam / MSS_8889-2 liga rate drvakara vadhn sajyate'tyantasukhvaha ca // MSS_8890-1 karpra re parimalas tava marditasya rkhaa re parimalas tava gharitasya / MSS_8890-2 re kkatua tava vahnigatasya gandha kastrik svayamathdhitagandhad // MSS_8891-1 karpravartiriva locanatpahantr phullmbujasragiva kahasukhaikahetu / MSS_8891-2 cetacamatktipada kaviteva ramy namy narbhiramarva hi s vireje // MSS_8892-1 karprdapi kairavdapi dalatkunddapi svarad- kalloldapi ketakdapi lalatkntdgantdapi / MSS_8892-2 dronmuktakalakaakarairatukhadapi vetbhis tava krtibhirdhavalit saptrav medin // MSS_8893-1 karprmbuniekabhji sarasairambhojinn dalair stre'pi vivartamnavapuo srastasraji srastare / MSS_8893-2 mandonmeade kimanyadabhavats kpyavasth tayor yasy candanacandracampakadalareydi vahnyate // MSS_8894-1 karpryitasaikatya iirakodyamntapa- vyhya vyajannilyitamahjhajhmarudrahase / MSS_8894-2 asmai tanvi nidghavsaravayomadhybhisrakramo- tshtyutsavashasya mahate sauhrdamhmahe // MSS_8895-1 karpryanti bhmau sarasi sarabhasa kairavyanti gag- kallolyanti nke dii dii parita ketakyanti ki ca / MSS_8895-2 hasyantyantarike kamaladalad mauktikyanti kahe uktyanyamburau viadavisaruco ramaya tarame // MSS_8896-1 karprea sthalaviracan kukumenlavla mdhvkni pratidinapaya pacaba ka / MSS_8896-2 tatrotpann yadi kila bhavet kcan kpi vall s cedasy kimapi labhate subhruva saukumryam // MSS_8897-1 karprai kimapri ki malayajairlepi ki pradair akli sphaikopalai kimaghai dyvpthivyorvapu / MSS_8897-2 etat tarkaya kairavaklamahare gradkgurau dikkntmukure cakorasuhdi prauhe turatvii // MSS_8898-1 karprairiva pradairiva sudhsyandairivplvite jte hanta divpi deva kakubh garbhe bhavatkrtibhi / MSS_8898-2 dhtvge kavaca nibadhya aradhi ktv puro mdhava kma kairavabndhavodayadhiy dhunvan dhanurdhvati // MSS_8899-1 karma khalviha kartavya jtenmitrakarana / MSS_8899-2 akarmo hi jvanti sthvar netare jan // MSS_8900-1 karma ctmahita krya tka v yadi v mdu / MSS_8900-2 grasyate'karmalas tu sadnarthairakicana // MSS_8901-1 karma caiva hi sarve kran prayojakam / MSS_8901-2 reyappyas ctra phala bhavati karmam // MSS_8902-1 karmajanyaarreu rom rramnas / MSS_8902-2 ar iva patantha vimukt dhadhanvibhi // MSS_8903-1 karmaj prabhavantyeva yathklamupadrav / MSS_8903-2 etattu kaa yacchatru karthamiti manyate // MSS_8903A-1 karma jva ca salia parijttmanicaya / MSS_8903A-2 vibhinnkurute sdhu smyikaalkay // MSS_8904-1 karmajna ca mokya karmayartho'dhikrit / MSS_8904-2 ato'rthenaiva kaivalya na kaivalyena labhyate // MSS_8905-1 karmaa phalanirvtti svayamanti kraka / MSS_8905-2 pratyaka dyate loke ktasypyaktasya ca // MSS_8906-1 karmaa sacayt svarganarakau mokabandhane / MSS_8906-2 karmao jyate jantur bjdiva navkura // MSS_8907-1 karmaa suktasyhu sttvika nirmala phalam / MSS_8907-2 rajasas tu phala dukham ajna tamasa phalam // MSS_8908-1 sattvt sajyate jna rajaso lobha eva ca / MSS_8908-2 pramdamohau tamaso bhavato'jnameva ca // MSS_8909-1 karma tu praastnm anuhna sukhvaham / MSS_8909-2 temevnanuhna pact tpakara mahat // MSS_8910-1 karmacarita prva sadbhircarita ca yat / MSS_8910-2 tadevsthya modante dnt amaparya // MSS_8911-1 karma jyate jantu karmaaiva vilyate / MSS_8911-2 sukha dukha bhaya kema karmaaivbhipadyate // MSS_8912-1 asti cedvara kacit phalarpyanyakarmam / MSS_8912-2 kartra bhajate so'pi na hyakartu prabhurhi sa // MSS_8913-1 karma takakrea manuyo yattu putrik / MSS_8913-2 vsanrajjumkya savakarmasu codita // MSS_8913A-1 karma badhyate jantur vidyay tu pramucyate / MSS_8913A-2 tasmt karma na kurvanti yataya pradarina // MSS_8914-1 karma bdhyate buddhir buddhy karma na bdhyate / MSS_8914-2 subuddhirapi yad rmo haima hariamanvagt // MSS_8915-1 karma manas vc yatnddharma samcaret / MSS_8915-2 asvargya lokavidvia dharmyamapycaren na tu // MSS_8916-1 karma manas vc yadabhka nievate / MSS_8916-2 tadevpaharatyena tasmt kalyamcaret // MSS_8916A-1 karma manas vc sarvabhteu sarvad / MSS_8916A-2 akleajanana prokta tvahis paramaribhi // MSS_8917-1 karmamiadun jyate phalasakaya / MSS_8917-2 cetaso'rthakayatvd yatra s ghvastirucyate // MSS_8917A-1 karma mohanyena mohita sakala jagat / MSS_8917A-2 dhany moha samutsrya tapasyanti mahdhiya // MSS_8918-1 karma yena teneha mdun druena v / MSS_8918-2 uddhared dnamtmna samartho dharmamcaret // MSS_8919-1 karma rahita jna pagun sada bhavet / MSS_8919-2 na tena prpyate kicit na ca kicit prasdhyate // MSS_8920-1 eva jnena hna yat karmndhena sama smtam / MSS_8920-2 mrgo v mrgalakya v naiva tasya pratyate // MSS_8921-1 karma manas vc kartavya karma kurvata / MSS_8921-2 tasmdeveasasiddhi caturasr prajyate // MSS_8922-1 karmaaiva hi sasiddhim sthit janakdaya / MSS_8922-2 lokasagrahamevpi sapayan kartumarhasi // MSS_8923-1 karmao'pi pradhnatva ki kurvanti ubh grah / MSS_8923-2 vasihadattalagne'pi jnak dukhabhgin // MSS_8924-1 karmao yasya ya kla tatklavypin tithi / MSS_8924-2 tay karmi kurvta hrsavddhi na krayet // MSS_8925-1 karmao hi pradhnena buddhin ki prayojanam / MSS_8925-2 pasya kuto buddhis tato devo bhaviyati // MSS_8926-1 karmao hyapi boddhavya boddhavya ca vikarmaa / MSS_8926-2 akarmaaca boddhavya gahan karmao gati // MSS_8927-1 karmayakarma ya payed akarmai ca karma ya / MSS_8927-2 sa buddhimn manuyeu sa yukta ktsnakarmakt // MSS_8928-1 karmayakarmavidhirea yadcaranti karmi tattadanubandhajihsayeti / MSS_8928-2 satya tathpyabhinavo bhavit na bandha prcnabandhaharae ka ivbhyupya // MSS_8929-1 karmayakovid stabdh mrkh paitamnina / MSS_8929-2 vadanti cukn mh yay mdhvy girotsuk // MSS_8930-1 karmayevdhikras te m phaleu kadcana / MSS_8930-2 m karmaphalaheturbhr m te sago'stvakarmai // MSS_8931-1 karma tyajema yadi nnamadha patema yadycarema na kadpi bhava tarema / MSS_8931-2 karma tyajediti carediti ca pravtt bhvena kena nigam iti na pratma // MSS_8932-1 karmadydaval loka karmasabandhalakaa / MSS_8932-2 karmi codayantha yathnyonya tath vayam // MSS_8933-1 karmabrahmavicra vijahato bhogpavargaprad ghoa kacana kahaoaphalaka kurvantyam trkik / MSS_8933-2 pratyaka na punti npaharate ppni pluccha vyaptirnvati naiva ptyanumitirno pakat rakati // MSS_8934-1 karmabhi svairavptasya janmana pitarau yath / MSS_8934-2 rja tathnye rjyasya pravttveva kraam // MSS_8935-1 karmabhmimim prpya kartavya karma yacchubham / MSS_8935-2 agnirvyuca somaca karma phalabhgina // MSS_8936-1 karmabhmiriya brahman phalabhmirasau mat / MSS_8936-2 iha yat kriyate karma tat paratropabhujyate // MSS_8937-1 karma lokaviruddha tu kurva kaadcara / MSS_8937-2 tka sarvajano hanti sarpa duamivgatam // MSS_8938-1 karma sarvottama ki me karaya bhavediti / MSS_8938-2 mnava prabhaved vettu labdhv sthairya ama tath // MSS_8939-1 karmi janmntarasacitni mahnti vijnamahhute / MSS_8939-2 sarvi dagdhni bhavanti sadyo mahnalasysti kimrdrabhva // MSS_8940-1 karmi badhnanti ubhubhni karttramaupdhikameva jvam / MSS_8940-2 para na tatskiamastadoam bhramadyt kimaje ayne // MSS_8941-1 karmi yni loke dukhanimittni lajjanyni / MSS_8941-2 sarvi tni kurute jaharanarendrasya vaamito jantu // MSS_8941A-1 karmi sarvi ca mohanye dukhni sarvi daridratym / MSS_8941A-2 ppni sarvi ca cauryabhve do ae ante bhavanti // MSS_8942-1 karmyrabhamn dukhahatyai sukhya ca / MSS_8942-2 payet pkaviparysa mithuncri nm // MSS_8943-1 karmnia vidhatte bhavati paravao lajjate no jann dharmdharmau na vetti tyajati gurukula sevate ncalokam / MSS_8943-2 bhtv prja kulna prathitapthuguo mnanyo budho'pi grasto yentra deh nuda madanaripu jva ta bukhadakam // MSS_8943A-1 karmnubhvadukhita eva mohndhakragahanavati / MSS_8943A-2 andha iva durgamrge bhramati hi sasrakntre // MSS_8944-1 karmnumey sarvatra parokaguavttaya / MSS_8944-2 tasmt parokavttn phalai karma vibhvayet // MSS_8945-1 karmnyajanmani kta sadasacca daiva tat kevala bhavati janmani satkuldye / MSS_8945-2 blyt para vinayasauhavaptratpi pudaivaj kivadityata udyameta // MSS_8946-1 karmpardht sattvn vine samupasthite / MSS_8946-2 anayo nayarpea buddhimkramya tihati // MSS_8947-1 karmyatta phala pus buddhi karmnusri / MSS_8947-2 tathpi sudhiy bhvya suvicryaiva kurvat // MSS_8948-1 karmraya dahati ikhivanmtvatpti dukht samyagrti vadati guruvat svmivad yad bibharti / MSS_8948-2 tattvtattvaprakaanapau spaampnoti pta tat sajna vigalitamala jnadnena martya // MSS_8949-1 karmendriyi sayamya ya ste manas smaran / MSS_8949-2 indriyrthn rvimhtm mithycra sa ucyate // MSS_8950-1 yas tv indriyi manas niyamyrabhate'rjuna / MSS_8950-2 karmendriyai karmayogam asakta sa viiyate // MSS_8950A-1 karmendhana yadajnt sacita janmaknane / MSS_8950A-2 upavsaikh sarva tadbhasmkurute kat // MSS_8950B-1 karmendhana samritya dh sadbhvanhuti / MSS_8950B-2 dharmadhyngnin kry dkitengnikrik // MSS_8951-1 karmaiva kraa ctra sugati durgati prati / MSS_8951-2 karmaiva prktanamapi kaa ki ko'sti ckriya // MSS_8952-1 karmoktinarmanirmai prta prta pradhvatm / MSS_8952-2 dhana dhana pralapat nidhana vismta nm // MSS_8952A-1 karmodayd bhavagatir bhavagatiml arranirvtti / MSS_8952A-2 dehdindriyaviay viayanimitte ca sukhadukhe // MSS_8953-1 kryasya nisaayamtmaheto sarpat hetubhirabhyupetya / MSS_8953-2 dukhasya krya sukhammananta svenaiva vkyena hat vark // MSS_8954-1 karanveae ytu kuta jaladavaye / MSS_8954-2 hemdibhae navye vidhte bhaptaye // MSS_8955-1 karati vapati lunte dvyati svyati punti vayate ca / MSS_8955-2 vidadhti ki na ktya jaharnalantaye tanumn // MSS_8956-1 karadbhi sicaycalnatirast kurvadbhirligana ghnai kacamlikhadbhiradhara vidrvayadbhi kucau / MSS_8956-2 pratyake'pi kaligamaalapaterantapurmaho dhikkaa viapairviairiva vane ki nma nceitam // MSS_8957-1 kala kamukta tanumadhyanmik stanadvay ca tvadte na hantyata / MSS_8957-2 na yti bhta gaane bhavanmukhe kalakamukta tanumadhyanmik // MSS_8958-1 kalakaha gasvdye kmasystre nijkure / MSS_8958-2 nimbavttibhirudgadre na cta paritapyate // MSS_8959-1 kalakalamapar mudh vidhya kititilakn nayanntamsasda / MSS_8959-2 avatarati mgd ttya manasijacakurupyadaraneu // MSS_8960-1 kalakokilandavivdabalad- bhramarvalilolarasladruma- / MSS_8960-2 kramamlatikdikadambalasat- kusumgamamodamanojaarai // MSS_8961-1 paripitay vidhusndrakal- kamalkaracampakasagadadhat- / MSS_8961-2 pavanairanucintitay priya s sakhi samprati ki kriyate'balay // MSS_8962-1 kalakvaitagarbhea kahenghritekaa / MSS_8962-2 prvata paribhramya rirasucumbati priym // MSS_8963-1 kalakve ve virama raitt kokila sakhe sakhedo mbhstva druhiavihitaste paribhava / MSS_8963-2 sudhe muca spardhmadharamadhusasargasaras sphuantyet vca kimapi kamany mgada // MSS_8964-1 kalakado gaganmburau prasrya candrtapatantujlam / MSS_8964-2 lagnoumnllaghu sajighku candraplavasthacaramvdhimeti // MSS_8965-1 kalakayanti sanmrgajua paribhavantyalam / MSS_8965-2 vty ivticapal striyo bhrirajovt // MSS_8966-1 tat tsu na prasaktavya dhrasattvai subuddhibhi / MSS_8966-2 lamabhyasanya tu vtargapadptaye // MSS_8967-1 kalakahna kayadoanya sad nivttas tamaso bhaycca / MSS_8967-2 batbhaviyad dvijanyako'pi tadpi manye na tavnanbham // MSS_8968-1 kalakina priye dokarasya ca jaasya ca / MSS_8968-2 na jtu aktirindos te mukhena pratigarjitum // MSS_8969-1 kalakini jale kvpi saura pratiphalan maha / MSS_8969-2 tamo'pahatva tanute samddhi ca dine dine // MSS_8970-1 kalak niaka paritapatu tadyutirasau bhujagavysagvamatu garala candanarasa / MSS_8970-2 svaya dagdho dha vitaratu manobhrapi bha jagatpra prnapaharasi ki te samucitam // MSS_8970A-1 kalakena yath candra krea lavambudhi / MSS_8970A-2 kalahena tath bhti jnavnpi mnava // MSS_8971-1 kalatra phata ktv ramate ya parastriya / MSS_8971-2 adharmacpadastasya sadya phalati nityaa // MSS_8972-1 kalatracintkucitasya pusa ruta ca la ca guca sarve / MSS_8972-2 apakvakumbhe nihit ivpa praynti dehena sama vinam // MSS_8973-1 kalatranindguru kilaivam abhyhata krtiviparyayea / MSS_8973-2 ayoghanenya ivbhitapta vaidehibandhor hdaya vidadre // MSS_8974-1 kalatraputrdinimittata kdacid vinindyarpe vihite'pi karmai / MSS_8974-2 ida kta karma vinindita sat mayeti bhavyacakito vinindati // MSS_8975-1 kalatrabhrea vilolanvin galadduklastanalinoras / MSS_8975-2 valivyapyasphuaromarjin niryatattvdudarea tmyat // MSS_8976-1 vilambamnkulakeapay kaycidviktabhumlay / MSS_8976-2 taruprasnnyapadiya sdara manodhinthasya mana samdade // MSS_8977-1 kalatramtm suhdo dhanni vth bhavantha nimeamtrt / MSS_8977-2 muhurmuhu ckulitni tni tasmn na vidvnativigrah syt // MSS_8977A-1 kalatraharaalket khinnnmtmanastanau / MSS_8977A-2 dhartumutsukat nae sud sudhiymiva // MSS_8978-1 kalabha tavntikamgatam alimeta m kadpyavajs / MSS_8978-2 api dnasundar dvipadhurymaya irodhrya // MSS_8979-1 kalamkrntavivasya makasya bhogina / MSS_8979-2 sannabandhanasynte divirasya dhanena kim // MSS_8980-1 kalama phalabhrtigurumrdhatay anai / MSS_8980-2 vinmntikodbhta samghrtumivotpalam // MSS_8980A-1 kalamadhuraraktakah ayane madirlas samadan ca / MSS_8980A-2 vaktrparavaktrbhym upatihatu vramukhy tvm // MSS_8981-1 kalam pkavinamr mlatalghrtasurabhikalhr / MSS_8981-2 pavankampitairasa prya kurvanti parimalalghm // MSS_8982-1 kalamntanirgatama- binduvyjena sjanruka / MSS_8982-2 kyasthaluhyamn roditi khinneva rjar // MSS_8983-1 kalaya kamalamasmirnnityudrya sthitn pratiphalitamukheu nyastahastravind / MSS_8983-2 sphaikavipinamadhye mikapreyasn nibhtahasitaptra yatra yt yuvna // MSS_8984-1 kalayati kamalopamnamako prathayati vci sudhrasasya smyam / MSS_8984-2 sakhi kathaya kimcarmi knte samajani tatra sahiutaiva doa // MSS_8985-1 kalayati ki na sad phalat bahuphalat ca sa vka / MSS_8985-2 yasya paropaktau kacin na sapako'pi vipaka // MSS_8986-1 kalayati kuvalayaml- lalita kuila kakavikepa / MSS_8986-2 adhara kisalayall- mnanamasy kalnidhivilsam // MSS_8987-1 kalayati mama cetastalpamagrakalpa jvalayati mama gtra candana candrakaca / MSS_8987-2 tirayati mama netre mohajanmndhakro viktabahuvikra manmatho m dunoti // MSS_8988-1 kalayatu hasavilsagati sa baka sarasi varka / MSS_8988-2 nrakravivekavidhau tasya kuta paripka // MSS_8989-1 kalaya valaya dhammille'sminniveaya mallik racaya sicaya mukthra vibhaya satvaram / MSS_8989-2 mgamadamapatrlepa kuruva kapolayo sahacari samyta prta sa te hdayapriya // MSS_8990-1 kalayasi vayasya kasmt tva rucira bhratstram / MSS_8990-2 atro'ktipratyuktau kalaya mitho bhriastraptaraam // MSS_8991-1 kalay turakiraasya pura parimandabhinnatimiraughajaam / MSS_8991-2 kaamabhyapadyata janairna m gagana gadhipatimrtiriti // MSS_8992-1 kalaytra prakya cet kicidv divyajvane / MSS_8992-2 tasymapi prak syd vil ntirujjval // MSS_8992A-1 kalaye kisalayamadhara ake pakeruha karadvandvam / MSS_8992A-2 manye manasijavetra gtra netraikamohana tanvy // MSS_8992B-1 kalaravakahakarambita- kalaravakalakahakjite surate / MSS_8992B-2 tava manumlitalocana- mnanamavalokitu priye kalaye // MSS_8993-1 kalae nijahetudaaja kimu cakrabhramakritgua / MSS_8993-2 sa taduccakucau bhavan prabh- jharacakrabhramamtanoti yat // MSS_8994-1 kalaha kadpi mstviti kalitaarraikyayo ivayo / MSS_8994-2 ahamasmyahamasmti prpta kalaho mama tre // MSS_8995-1 kalahakalabhavindhya kopagdhramana vyasanabhujagarandhra dveadasyupradoa / MSS_8995-2 suktavanadavgnirmrdavmbhodavyur nayanalinaturo'tyarthamarthnurga // MSS_8996-1 kalahakalay yat savtyai trapvanatnan pihitapulakodbheda subhrcakara na kacukam / MSS_8996-2 dayitamabhitastmutkah vivavruranantara jhaiti taiti truyanto'nta stanukasandhaya // MSS_8997-1 kalahapriytidrgh kharv v ymaptaharit v / MSS_8997-2 lamboh laghuns laghuithilastanavibhg ca // MSS_8998-1 kalahamtanute madirvaas tamiha yena nirasyati jvitam / MSS_8998-2 vamapsyati sacinute mala dhanamapaiti janai paribhyate // MSS_8999-1 kalahntaritpralapanam ata para nyakasya ik ca / MSS_8999-2 sabhogvikaraa kula sakramiti ca gra // MSS_9000-1 kalahntni harmyi kuvkynta ca sauhdam / MSS_9000-2 kurjntni rri kukarmnta yao nm // MSS_9001-1 kalahyante mh ka pratibh va prabhta iti / MSS_9001-2 tasymeva rajany ka pratibh svasya sattym // MSS_9002-1 kal tmaindav vande yay ydapati pit / MSS_9002-2 ruhya haramrdhna ktas trailokyamrdhani // MSS_9003-1 kal sarve harereva saprajpatays tath / MSS_9003-2 ete tvaakal pusa kas tu bhagavn svayam // MSS_9003A-1 kalkalpasampann upakartu paramukh / MSS_9003A-2 na bhavanti mahtmna sarasa ikhino yath // MSS_9004-1 kalkhmuhrtn klasya vrajat javt / MSS_9004-2 na lakyate vibhgena dpasyevrci gati // MSS_9005-1 kalttamylavakntamrti kalakvaadveunindaramya / MSS_9005-2 rito hdi vykulayastrilok riye'stu gopjanavallabho va // MSS_9006-1 kaldhro vakra sphuradadharargo navatanur galanmnvestaruaramarngara iva / MSS_9006-2 ghanarobimbe nayanamukule cdharadale kapole grvy kucakalaayocumbati a // MSS_9007-1 kaldhinthdhigamd dvitye kimadvityeti tanoi garvam / MSS_9007-2 ayi tvamasmadvacasi praty aya ttymupagantukma // MSS_9008-1 kaldhinthnayanya sya kumudvatpreita eva bhga / MSS_9008-2 kimindunligya sargamake kta kalakabhramamtanoti // MSS_9009-1 kaln grahadeva saubhgyamupajyate / MSS_9009-2 deaklau tvapekys prayoga sabhavenna v // MSS_9010-1 kalntha kma bhajati bahudokitatanu kumudvatystasminnapi bhavati ki nma na ruci / MSS_9010-2 na padminy moda kimudayatyuamahasi priye pryo don na gaayati citta mgada // MSS_9010A-1 kalnidhikaraspart prasannollsitrak / MSS_9010A-2 bimrambaramnla kmin yminyate // MSS_9011-1 kalnidhiraya rave samupalabhya rpa svaya dinntasamaye'spat sapadi padmin rgavn / MSS_9011-2 dhavnyakarasagamnmukuliteti prvkti samkya jahasu priy dhruvamabhdata pura // MSS_9012-1 kalpin crutayopaynti vndni lpohaghangamnm / MSS_9012-2 vndnilpohaghangamn kalpin crutayo'paynti // MSS_9013-1 kalbhirucchrit vey rpalagunvit / MSS_9013-2 labhate gaikabda sthna ca janasasadi // MSS_9014-1 kalmindu kara dt dhr dhrdharo yadi / MSS_9014-2 sakocayiyate tarhi jviyati katha jagat // MSS_9015-1 kalratna gta gaganatalaratna dinamai sabhratna vidvn ravaapuaratna harikath / MSS_9015-2 niratna candra ayanatalaratna aimukh mahratna rmjayati raghuntho npavara // MSS_9016-1 kalvata saiva kal yaydhakriyate bhava / MSS_9016-2 bahvbhica kalbhi ki ybhiraka pradaryate // MSS_9017-1 kalvati katatamasi prabhvati sphuodaye jananayanbhinandini / MSS_9017-2 dadurda aini rubhisrik kvacid bhavatyatisubhago'pi durbhaga // MSS_9018-1 kalvati cal di na kurys tva muhurmuhu / MSS_9018-2 lagno'pi na tath bo bdhate clito yath // MSS_9019-1 kalsm kvya sakalaguasm vitaraa bhaye sm mtyu sakalasukhasm suvadan / MSS_9019-2 tapasm mukti sakalaktismritabhti priye smhlda ravaasukhasm harikath // MSS_9020-1 kal sevtha dharmrthau tdridryapaddhat / MSS_9020-2 santoakntikaru vairgya tadanu stuti // MSS_9021-1 kalstst samyagvahasi yadasi tva dvijapatir dyutis tdgntn janirapi ca ratnkarakule / MSS_9021-2 bahu brma ki v puraharairomaanamasi tvadya tat sarva aadhara kalakd viphalitam // MSS_9022-1 kalikaluasakakula- kuumbasavalanakhedavikalasya MSS_9022-2 pratinidhiriva pravsa sasravirgasukhasamudrasya // MSS_9023-1 kalikalue manasi sve kathamiva jagadrjava labhate / MSS_9023-2 cakurdoe jgrati candradvitva kuto ytu // MSS_9024-1 kaliklamiya yvad agastyasya munarepi / MSS_9024-2 mnasa khaayatyatra aikhanukri // MSS_9025-1 kalitagarim roirmadhya vivddhavalitraya hdayamudayallajja majjaccirantanacpalam / MSS_9025-2 mukulitakuca vakacakurmangdhtavakrima kramaparigaladblya tasy vapus tanute riyam // MSS_9026-1 kalitamambaramkalayan karair mditapakajakoapayodhara / MSS_9026-2 vikasadutpalanetravilokita sakhi ni saraskurute vidhu // MSS_9027-1 kalito rucira na karma cet kriyate'nagakte kuta phalam / MSS_9027-2 smarato hdi puarkadg bhajate'sau saphalas tata rama // MSS_9028-1 kalindagirinandintaavanntara bhsayan sad pathi gatgataramabhara haran prinm / MSS_9028-2 latvaliatvto madhuray ruc sabhto mamu haratu ramnatitam tamladruma // MSS_9028A-1 kalindajnrabhare'rdhamagn bak prakma ktabhriabd / MSS_9028A-2 dhvntena vaird vinigryam kroanti manye aina kior // MSS_9029-1 kalibhpe samyte dharmo'dharmyate bhuvi / MSS_9029-2 adharma sarvata pus hanta dharmavadarthyate // MSS_9030-1 kalimyntamutprekya vilyante sur api / MSS_9030-2 tadritasya dharmde k kath jvane puna // MSS_9031-1 kalila caikartrea pacartrea budbudam / MSS_9031-2 pakaikenaka so'tha msapre iro kuru // MSS_9032-1 kalismrjyamsdya na bhetavya bhavntart / MSS_9032-2 dharmnuhnamhv bhtirekvaiyate // MSS_9033-1 kalua kauka lavaa virasa salila yadi vubhagandhi bhavet / MSS_9033-2 tadanena bhavatyamala surasa sasugandhi guairaparaica yutam // MSS_9034-1 kalua ca tavhitevakasmt sitapakeruhasodarari caku / MSS_9034-2 patita ca mahpatndra te vapui prasphuampad kakai // MSS_9035-1 kalua madhura cmbha sarva sarvatra spratam / MSS_9035-2 anrjavajanasyeva ktakavyhta vaca // MSS_9036-1 kalerante bhaviyanti nararpea rkas / MSS_9036-2 manuyn bhakayiyanti vittato na arrata // MSS_9037-1 kalerdoanidhe rjann asti hyeko mahn gua / MSS_9037-2 krtindeva kasya muktabandha para vrajet // MSS_9037A-1 kalau karle na sukha labheta pakadvaydeva virodhakle / MSS_9037A-2 madhyasthat pratyuta nindyate'pi samantato h sa kale prabhva // MSS_9038-1 kalau kale khale mitre putre durvyasannvite / MSS_9038-2 taskareu pravddheu lubdhe rji dhanena kim // MSS_9039-1 kalau gag ky tripuraharapury bhagavat praast devnmapi bhavati sevynudivasam / MSS_9039-2 iti vyso brte munijanadhuro harikath- sudhpnasvastho galitabhavabandho'tulamati // MSS_9040-1 kalau jagapatpati viu sarvasraramvaram / MSS_9040-2 nrcayiyanti maitreya pkhaopahat jan // MSS_9041-1 kalau daasahasreu haristyajati medinm / MSS_9041-2 tadardha jhlavtoya tadardha grmadevat // MSS_9041A-1 kalau yuge kalmaamnasnm anyatra dharme khalu ndhikra / MSS_9041A-2 rmeti varadvayamdarea sad japanmuktimupeti jantu // MSS_9042-1 kalk kalka haratu jagata sphrjadjaisvitej vedocchedasphuritaduritadhvasane dhmaketu / MSS_9042-2 yenotkipya kaamasilat dhmavat kalmaecchn mlecchn hatv dalitakalinkri satyvatra // MSS_9043-1 kalpakoiruho'yamityanudina bhmsurairbhvyase kmo'sviti kminbhirabhitacitte cira cintyase / MSS_9043-2 rnryaa eva kevalamiti prem riy dhyyase tva klo'yamiti pratikitidharaireko'pyanektmabht // MSS_9044-1 kalpatarukmadogdhr- cintmaidhanadaakhnm / MSS_9044-2 racito rajobharapayas tejacsntarmbarairea // MSS_9045-1 kalpadruma kalpitameva ste s kmadhuk kmitameva dogdhi / MSS_9045-2 cintmaicintitameva datte sat hi saga sakala praste // MSS_9046-1 kalpadrumn vigatavchajane sumerau ratnnyagdhasalile saritmadhe / MSS_9046-2 dhtr riya nidadhat prakhaleu nityam atyujjvala khalu ghae nihita pradpa // MSS_9047-1 kalpadrumca santaca nrhanti samarikm / MSS_9047-2 arthin prrthit prve phalantyanye svaya yata // MSS_9048-1 kalpadrumai ki kanakcalasthai paropakrapratilambhadusthai / MSS_9048-2 vara karro marumrgavart ya pnthasrtha kurute ktrtham // MSS_9049-1 kalpadrumo na jnti na dadti bhaspati / MSS_9049-2 aya tu jagatjnir jnti ca dadti ca // MSS_9050-1 kalpadrumo'pi kle na bhaved yadi phalaprada / MSS_9050-2 ko vieas tad tasya vanyairanyamahruhai // MSS_9050A-1 kalpadrorapi kalpadrur mahato'pi maermai / MSS_9050A-2 devnmapi pjyo'si kiyat te mama praam // MSS_9051-1 kalpayati yena vtti sadasi ca sadbhi praasyate yena / MSS_9051-2 sa guas tena guavat vivardhanyaca rakyaca // MSS_9051A-1 kalpayedekaa paka romamarukacnnakhn / MSS_9051A-2 na ctmadaangrea svapibhy ca nottama // MSS_9052-1 kalpavkaikhareu saprati prasphuradbhiravikalpasundari / MSS_9052-2 hrayaigaanmivubhi kartumudyatakuthala a // MSS_9053-1 kalpasthyi na jvitam aivarya npyate ca yadabhimatam / MSS_9053-2 lokas tathpyakrya kurute krya kimuddiya // MSS_9054-1 kalpntakrrakeli kratukadanakara kundakarpraknti kran kailsake kalitakumudinkmuka kntakya / MSS_9054-2 kaklakranotka kalitakalakala klaklkalatra klindklakaha kalayatu kuala ko'pi kpliko na // MSS_9055-1 kalpntapavan vntu yntu caikatvamarav / MSS_9055-2 tapantu dvdadity nsti nirmanasa kati // MSS_9056-1 kalpntavsasakobhalaghiteabhbh ta MSS_9056-2 sthairyaprasdamaryds t eva hi mahodadhe // MSS_9057-1 kalpnte krodhanasya tripuravijayina kray sacario ktvpi prijtairnijamukhakuhartithyamaprptatpte / MSS_9057-2 digbhitt prekya ny pralayajalanidhiprekittmyamrti- grsavysaktamogharamajanitarua pntu vo garjitni // MSS_9058-1 kalpnte amitatrivikramamahkaklabaddhasphurac- cheasytansihapinakharaprotdikolmia / MSS_9058-2 vivaikravatvieamuditau tau matsyakrmvubhau karan dhvarat gato'syatu sat moha mahbhairava // MSS_9058A-1 kalpyate kimiti karmaacint- svedameduramida nijaceta / MSS_9058A-2 payat nayati prvabhavtta puyameva bhuvanni kimanyat // MSS_9059-1 kalya kathaymi ki sahacari svaireu avat pur yasy nma samrita muraripo prevarti tvay / MSS_9059-2 sha premabhidbhayt priyatama dvpi dta prabho sandismi na veti saayavat pcchmi no kicana // MSS_9060-1 kalya na kimadhikamito jvanrtha yadasml ltv vknahaha dahasi mrtaragrakra / MSS_9060-2 ki tvetasminnaanipiunairtapairkulnm adhvanynmaaraamaruprntare ko'bhyupya // MSS_9061-1 kalya parikalpyat pikakule rohantu vchptayo hasnmudayo'stu praaina stdbhadramindvare / MSS_9061-2 ityudbyavadhgira pratipada saprayantyntike knta prasthitikalpitopakaraa sakhy bha vrita // MSS_9062-1 kalya bhagavatkathkathanata kvya vidhtu kaves tasyaivkatay kvacid racayata gravrdikam / MSS_9062-2 ko doo bhavit yadatra kavitlai samryate panth vysavasudharrutibhavagranthdiu prekita // MSS_9063-1 kalya bhavat yaa prasarat dharma sad vardhat sapatti prathat praj praamat atrukayo jyatm / MSS_9063-2 vkya savadat vapu prabhavat lakmpati pryatm yus te arad ata vijayat dnya drghyue // MSS_9064-1 kalya bhavate'stu kokilakulkalpya yena ruti- krrakrourutrdita kalaravairviva samvsitam / MSS_9064-2 atyantbhyasanbhyuditvarabhanndvabodhollasa- cchabdabrahmarasnubhtijanitnandaughaniyandibhi // MSS_9065-1 kalya va kriysurmiladaaniyugasthsnugrvabhogi- straiavyatyastakalpadrumanavasumanongahrvalni / MSS_9065-2 nlklialakmkaratalakamalodvntamdhvkadhr- timyatphlekani tripuraharadhanurjylatkarani// MSS_9066-1 kalya vo vidhatt karaamadadhunlolakallolaml- kheladrolambakolhalamukharitadikcakravlntarlam / MSS_9066-2 pratna vetaaratna satataparicalatkaratlapraroha- dvtakrjihrdaravivtaphagabhbhujagam // MSS_9067-1 kalyado bhaved vre dhruvakacandraekhara / MSS_9067-2 dvidigvarapada yatra tripue ca vidhyate // MSS_9067-3 drutadvandva laghudvandva tle tripuasajake // MSS_9067A-1 kalyapdaprma rutagaghimcalam / MSS_9067A-2 jnmbhojaravi deva vande rjnanandanam // MSS_9068-1 kalyabhk sad krye sarvasaubhgyavardhin / MSS_9068-2 y khalvetd bhry s dev na tu mnu // MSS_9068A-1 kalyamvahatu na kuhanvarho yasysthismni nikhila pratiromakpam / MSS_9068A-2 bhti sapraayamudvahato dharitr svedbhidhna iva sttvikahvabheda // MSS_9069-1 kalymvahatu va ivayo arram eka yadyamasitacchavikahamlam / MSS_9069-2 vmetare'pi kurute sitabhsi bhge prrabdhaailatanayparimaakm // MSS_9070-1 kalyavktvamiva ki padamatra knta sadbhpates tvamiva ka paritoakr / MSS_9070-2 ka sarvad vagatis tvamivtimtra bhtyrita kathaya plitasarvabhta // MSS_9071-1 kalyastu yathakti karoti saphala vaca / MSS_9071-2 aha pakau calayati dvvapyarthopalipsay // MSS_9072-1 kalyahitavn bhpo gur doaguptaka / MSS_9072-2 samamati sukhe dukhe samare cpalyita // MSS_9073-1 kulaleu sampanno ntidharmeu paita / MSS_9073-2 tathaiva pjyate rj caturasra prakrtita // MSS_9074-1 kalygarucnuraktamanas tva yena saprrthyate yasyrthe sumukhi tvay punarasutyge'pi sanahyate / MSS_9074-2 so'ya sundari pacabaviikhavylhadorantara- svairotpitapvarastanataas tvaddorlatpajare // MSS_9075-1 kalyn tvamasi mahas bhjana vivasrte dhury lakmmatha mayi bha dhehi deva prasda / MSS_9075-2 yad yat ppa pratijahi jaganntha namnasya tan me bhadra bhadra vitara bhagavan bhyase magalya // MSS_9076-1 kalyn nidhna kalimalamathana pvana pvann ptheya yan mumuko sapadi parapadaprptaye prasthitasya / MSS_9076-2 virmasthnameka kavivaravacas jvana sajjann bja dharmadrumasya prabhavatu bhavat bhtaye rmanma // MSS_9077-1 kalyni dadtu vo gaapatiryasmin nu tue sati kodyasyapi karmai prabhavitu brahmpi jihmyate / MSS_9077-2 jte yaccaraapramasulabhe saubhgyabhgyodaye rakasykamanaku niviate devendralakmrapi // MSS_9077-1 kalyyabhavantu khaaparao koravruh valln valayni velladuragareni oatvim / MSS_9077-2 unmlatkanakravindakalikkijalkapujakarad- dhldhsarasiddhasindhulaharsindritendni va // MSS_9078-1 kalyi candanarasai pariicya gtra dvitryahni kathamapyativhayeth / MSS_9078-2 ake nidhya bhavat parirabhya dorbhy neymi sryakiranapi talatvam // MSS_9079-1 kalyi pipatitni vin vicram etni moktumucitni na mauktikni / MSS_9079-2 gujeti sajanayate yadiha bhramante hastravindanayanotpalayo prabhaiva // MSS_9080-1 kaly bata gtheya laukik pratibhti me / MSS_9080-2 eti jvantamnando nara varaatdapi // MSS_9081-1 kalyollsasm kalayatu kuala klameghbhirm kcit sketadhm bhavagahanagatiklntihripram / MSS_9081-2 saundaryahrakm dhtajanakasutsdarpgadhm diku prakhytabhm diviadabhinut devat rmanm // MSS_9082-1 kalyotthnapar nitya guruurae rat / MSS_9082-2 susamagh caiva goaktktalepan // MSS_9083-1 kallolakiptapakatripuraharairasvasravantmla karprakodajla kusumaaravadhsdhubhgranlam / MSS_9083-2 etad dugdhbdhibandhorgaganakamalinpatrapnyabindor antas toa na ke kisalayati jaganmaana khaamindo // MSS_9083A-1 kallolacapal lakm sagam svapnasannibh / MSS_9083A-2 vtyvyatikarotkiptatlatulya ca yauvanam // MSS_9084-1 kallolavellitadatparuaprahrai ratnnyamni makarlaya mvamasth / MSS_9084-2 ki kaustubhena vihito bhavato na nma ycprasritakara puruottamo'pi // MSS_9085-1 kallolasacaladagdhajalairalolai kallolinparivhai kimapeyatoyai / MSS_9085-2 jyt sa jarjaratanurgirinirjharo'ya yadviprupi tit vitbhavanti // MSS_9086-1 kallolai sthagayan mukhni kakubhmabhralihairambhas krepi divnia jalanidhe garjan na virmyasi / MSS_9086-2 etatte yadi ghoranakranilaya svdu vyadhsyd vidhi ki kartsi tad na vedmi taralai svaireva duceitai // MSS_9087-1 kallolairvikiratvasau girivarn velvilsotthitai abdairv badhirkarotu kakubho dhatt ca vistratm / MSS_9087-2 pnthn ravitpataptavapu ttirekacchida ki smya pratano karotu saraso'pyabdhi ktambara // MSS_9088-1 kavaya kavayantu tailabhukt saras eva parantu dkity / MSS_9088-2 api locanacacal hariyo madirky na sam kakaptai // MSS_9089-1 kavaya klidsdy kavayo vayamapyam / MSS_9089-2 parvate paramau ca vastutvamubhayorapi / MSS_9090-1 kavaya ki na payanti ki na bhakanti vyas / MSS_9090-2 pramad ki na kurvanti ki na jalpanti madyap // MSS_9091-1 kavaya ki na payanti ki na bhakanti vyas / MSS_9091-2 madyap ki na jalpanti ki na kurvanti yoita // MSS_9092-1 kavaya parituyanti netare kavisktibhi / MSS_9092-2 nahyakpravat kp vardhante vidhukntibhi // MSS_9093-1 kavalayati na cetas tasya dridryadukha na ca piunajanokti karaka karoti / MSS_9093-2 varakaviktagohbandhagandhopabhoge ya iha madhu vamant kvyacint karoti // MSS_9094-1 kavayati paitarje kavayantyanye'pi vidvsa / MSS_9094-2 ntyati pinkapau ntyantyanye'pi bhtavetl // MSS_9095-1 kavayo vada kutra kd kahina ki vidita samantata / MSS_9095-2 adhun tava vairiyoit hdi tpa prabalo vihya k // MSS_9095A-1 kavalayasi candraddhit- rnaviralamansi nnamagrn / MSS_9095A-2 adhikataramuamanayo kimiha cakorvadhrayasi // MSS_9096-1 kavalitamiha nla kandala ceha dam iha hi kumudakoe ptamambha sutam / MSS_9096-2 iti viraati rtrau paryaant tante sahacaraparimukt cakravk vark // MSS_9097-1 kavi karoti kvyni paito vetti tadrasam / MSS_9097-2 kminkucakhinya patirjnti no pit // MSS_9098-1 kavi karoti kvyni svdu jnti paita / MSS_9098-2 sundary api lvaya patirjnti no pit // MSS_9099-1 kavi karoti padyni llayatyuttamo jana / MSS_9099-2 taru praste pupi marud vahati saurabham // MSS_9100-1 kavi pit poayati plako rasika pati / MSS_9100-2 kavityuvaternna sodars tu vivekina // MSS_9101-1 kavi syati kvyni hd dadhati sajjan / MSS_9101-2 ste mukt payorir vahanti tarustan // MSS_9102-1 kavitkalanena ki np yadi kavayo na labhanti prakm / MSS_9102-2 nayanena kimealocann yadi vakra na vilokit yuvna // MSS_9103-1 kavitkundaviksana- ktine vijitajanatnidghya / MSS_9103-2 dalitoddmghya praati kalaymi mghya // MSS_9104-1 kavit vanit kasya na modya sacetasa / MSS_9104-2 rasa eva sad tasy narnartva sarvata // MSS_9105-1 kavitva na otyeva kpaa krtivarjita / MSS_9105-2 napusaka ki kurute purasthitamgd // MSS_9106-1 kavitvagnapriyavdasaty- nyasy vidht vyadhitdhikaham / MSS_9106-2 rekhtrayanysamidam vsya so'ya vibabhja sm // MSS_9107-1 kavitvaprodgumpharavaaktajhampavyatikara cira ye svnta samajani nitnta rasavaam / MSS_9107-2 am pypacitasurayodharapuo- llasanmdhurye v samudayati ki v ratirapi // MSS_9108-1 kavitvamrogyamatva medh str priyatva kanakasya lbha / MSS_9108-2 sarveu tathya svajaneu pj svargasthitn kila cihnametat // MSS_9108A-1 kavitvaaktirhi divo'vatr bhmau sudhsra ivryapuyt / MSS_9108A-2 punargrahtu nijavastu dev samgatstat kavaya samutk // MSS_9109-1 kavitve vditva kanakakusume saurabhaguo dhanitve dttva viamataruphale svdurasat / MSS_9109-2 kulne saujanya mgamadarase rgaracan prabhutve vidvattva parabhtamukhe mnuavaca // MSS_9109A-1 kavibhvakta cihnam anyatrpi na duyati / MSS_9109A-2 mukhamirthasasiddha ki hi na syt kttmanm // MSS_9110-1 kavibhirnpasevsu citrlakrahri / MSS_9110-2 v veyeva lobhena paropakarakt // MSS_9111-1 kavimatiriva bahuloh sughaitacakr prabhtaveleva / MSS_9111-2 haramrtiriva hasant bhti vidhmnalopet // MSS_9112-1 kaviranuharati cchy padameka pdamekamardha v / MSS_9112-2 sakalaprabandhahartre shasakartre namas tasmai // MSS_9113-1 kaviramara kaviracala kavirabhinandaca klidsaca / MSS_9113-2 anye kavaya kapaya cpalamtra pada dadhati // MSS_9114-1 kaviravimahotkarn haran prapacaya pacan skhalasi rasane ki v sarvn pravaktumanvare / MSS_9114-2 gaayati yadapyetn dht dinvalimlay tadapi bhagavnemanta kadpi na vindati // MSS_9115-1 kavirahit kavilp jyante kahaoayaiva / MSS_9115-2 samukhagata kavicet bhavati kulapitpi kavikulapitaiva // MSS_9116-1 kavireva kavervetti kvyakarmai kaualam / MSS_9116-2 ehireva jnti bhuvo bhrasya nicayam // MSS_9116A-1 kavirbhradvjo jagadavadhijgrannijaya rasaremarmavyavaharaahevkarasika / MSS_9116A-2 yadyn vc rasikahdayollsanavidh- vamandnandtm pariayati sandarbhamahim // MSS_9117-1 kavivkymtatrtha- snnai pt bha yaodeh / MSS_9117-2 ye ta eva bhp jvanti mt vthaivnye // MSS_9118-1 kavividydurdharo yo rkasa ivpara / MSS_9118-2 dakiastho labdhavaro vikhyta kavirkasa // MSS_9119-1 kaviu dadhatamutkara visphuradanavadyahdyavgvaram / MSS_9119-2 iha khalu khalapradhara rhara naumi harasagharam // MSS_9120-1 kavihdayevanasy kastrkardamevamlinyam / MSS_9120-2 akrat payodh- vavanpleu pityam // MSS_9121-1 kavn ca budhn ca vadnyn ca yo guru / MSS_9121-2 nnstracaapraja ivantha sa namyate // MSS_9122-1 kavn mahat sktair ghrthntarascibhi / MSS_9122-2 vidhyamnarutermbhd durjanasya katha vyath // MSS_9123-1 kavn mnasa naumi taranti pratibhmbhasi / MSS_9123-2 yatra hasavaysva bhuvanni caturdaa // MSS_9124-1 kavn satpo bhramaamabhito durgatiriti traypacatva racayasi na tac citramadhikam / MSS_9124-2 catur vedn vyaraci navat vra bhavat dviatsenlnbhayutamapi laka tvamakth // MSS_9125-1 kavnmagalad darpo nna vsavadattay / MSS_9125-2 aktyeva puputr gatay karagocaram // MSS_9126-1 kavndu naumi vlmki yasya rmya kathm / MSS_9126-2 candrikmiva cinvanti cakor iva sdhava // MSS_9127-1 kavndrmsan prathamataramevgaabhuva caladbhgsagkulakarimadmodamadhur / MSS_9127-2 am pact temupari patit rudranpate kak krodaprasaraduruvcsahacar // MSS_9128-1 kavvar vacas vinodair nandanti vidynidhayo na cnye / MSS_9128-2 candropal eva karai sudhor dravanti nny dada kadcit // MSS_9129-1 kaverabhipryamaabdagocara sphurantamrdreu padeu kevalam / MSS_9129-2 vadadbhiragai ktaromavikriyair janasya t bhavato'yamajali // MSS_9130-1 kabhiriva haimbhir vidyudbhirabhititam / MSS_9130-2 antastanitanirghoa savedanamivmbaram // MSS_9131-1 kaca pratyakamutsjya saayasthamalakaam / MSS_9131-2 yatistha cared dharma katrabandhuranicitam // MSS_9132-1 kacic chastrptamho'pavohur labdhv bhyacetanmhavya / MSS_9132-2 vyvartia kroata sakhyuruccais tyaktactm k ca loknuvtti // MSS_9133-1 kacit karbhymupaghanlam lolapatrbhihatadvirepham / MSS_9133-2 rajobhirantapariveabandhi llravinda bhramaycakra // MSS_9134-1 kacit kaa kirati karakjlameko'timtra garjatyeva kipati viaya vaidyuta vahnimanya / MSS_9134-2 ste vta javanamaparastena jnhi tvat ki vydatse vihaga vadana tatra tatrmbuvhe // MSS_9135-1 kacit kasyacideva syt suhd virambhabhjanam / MSS_9135-2 padma viksayatyarka sakocayati kairavam // MSS_9136-1 kacit kntvirahaguru svdhikrt pramatta penstagamitamahim varabhogyea bhartu / MSS_9136-2 yakacakre janakatanaysnnapuyodakeu snigdhacchytaruu vasati rmagiryrameu // MSS_9137-1 kacit krandati klakarkaakarka vinaa hahd utka tanaya vilokya purata putreti h h kvacit / MSS_9137-2 kacinnartakanartakparivto ntyatyaho kutracic citra sastipaddhati prathayati prti ca kaa ca na // MSS_9138-1 kacit tarati khena sugambhr mahnadm / MSS_9138-2 sa trayati tat kha sa ca khena tryate // MSS_9139-1 kacit tvat tvay da ruto v akito'pi v / MSS_9139-2 kitau v yadi v svarge yasya mtyur na vidyate // MSS_9140-1 kacit payastr vibhavopacitnyapuruayojanay / MSS_9140-2 vidadhti smrdhana- madhanatvamupgata km // MSS_9141-1 kacit pnthas trta pathi tapatau gamyamno'nyapntha papracchnandalno vada pathika kuto jahnukanypravha / MSS_9141-2 tensau ghravc pracalitamanas vipravaryea coce scyagre kpaaka tadupari nagar tatra gagpravha // MSS_9142-1 kacit pumn kipati m prati rkavkyai so'ha kambharaametya muda praymi / MSS_9142-2 oka vrajmi punarevamaya tapasv critrata skhalitavniti mannimittam // MSS_9143-1 kacidmravaa chittv palca nipicati / MSS_9143-2 pupa dv phale gdhnu sa ocati phalgame // MSS_9144-1 kacidrayasaundaryd dhatte obhmasajjana / MSS_9144-2 pramadlocananyasta malmasamivjanam // MSS_9145-1 kacid daivena saumitre yoddhumutsahate pumn / MSS_9145-2 yasya na grahaa kicit karmao'nyatra dyate // MSS_9146-1 kacid daivena saumitrai yoddhumutsahate saha / MSS_9146-2 yasyeha vigrahopyo na kathacana vidyate // MSS_9147-1 kacid dviatkhagahtottamga sadyo vimnaprabhutmupetya / MSS_9147-2 vmgasasaktasurgana sva ntyatkabandha samare dadara // MSS_9148-1 kacid yathbhgamavasthite'pi svasanived vyatilaghinva / MSS_9148-2 vajrugarbgulirandhrameka vypraymsa kara kire // MSS_9149-1 kacid vca racayitumala rotumevparas tm kaly te matirubhayato vismaya nas tanoti / MSS_9149-2 na hyekasminnatiayavat sanipto gunm eka ste kanakamupalas tatparkkamo'nya // MSS_9150-1 kacin nava pallavamdadti kacit prasnni phalni kacit / MSS_9150-2 para karle'sya nidghakle mle na dt salilasya kacit // MSS_9151-1 kacin mlsama mitra kacin mitra tulsamam / MSS_9151-2 kacin merusama mitra kacin mitra mahsamam // MSS_9152-1 kacinmrcchmetya ghaprahra sikta tai karairvraasya / MSS_9152-2 ucchavsa prasthit ta jighkur vyarthkt nkanr mumrccha // MSS_9153-1 ka cumbati kulapuruo veydharapallava manojamapi / MSS_9153-2 crabhaacauraceaka- naavianihvanaarvam // MSS_9154-1 kamrn gantukmasya mrahkhyabhpate / MSS_9154-2 hbuddnabhmndra prhioditi lekhakam // MSS_9155-1 kimevamaviakita iukuraga lolakrama parikramitumhase virama naiva nya vanam / MSS_9155-2 sthito'tra gajaythanthamathanocchalacchoitac- chapaalabhsurotkaasabhara kesar // MSS_9155A-1 kayakaluo jvo rgarajitamnasa / MSS_9155A-2 caturgatibhavmbhodhau bhinnanauriva sdati // MSS_9155B-1 kayapaubhirduairdharmakmrthana kai / MSS_9155B-2 amamantrahatairyaja vidhehi vihita budhai // MSS_9156-1 kayamukta kathita caritra kayavddhvupaghtameti / MSS_9156-2 yad kaya amameti pusas tad caritra punareti ptam // MSS_9156A-1 kayargavacana vtargo'dharastava / MSS_9156A-2 vihra kahadeaca dti pravrajitsi kim // MSS_9156B-1 kayavijaye saukhyam indriy ca nigrahe / MSS_9156B-2 jyate paramotkam tmano bhavabhedi yat // MSS_9156C-1 kayaviayrtn dehin nsti nirvti / MSS_9156C-2 te ca virame saukhya jyate paramdbhutam // MSS_9156D-1 kayaviayhratygo yatra vidhyate / MSS_9156D-2 upavsa sa vijeya ea laghanaka vidu // MSS_9157-1 kayasagau sahate na vtta samrdracakurna dina ca reum / MSS_9157-2 kayasagau vidhunanti tena critravanto munaya sadpi // MSS_9157A-1 kayn atruvat payed viayn viavat tath / MSS_9157A-2 moha ca parama vydhim evamcurvicaka // MSS_9157B-1 kay viay yog pramdvirat tath / MSS_9157B-2 mithytvamrtaraudre cety aubha prati hetava // MSS_9157C-1 kaystannihantavys tath tatsahacria / MSS_9157C-2 nokay ivaddhr galbht mumukubhi // MSS_9158-1 kayairupavsaica ktmullghat nm / MSS_9158-2 nijauadhakt vaidyo nivedya harate dhanam // MSS_9159-1 kaa karmeti durmedh kartavyd vinivartate / MSS_9159-2 na shasamanrabhya reya samupalabhyate // MSS_9160-1 kaa khalu mrkhatva kaa khalu yauvane ca dridryam / MSS_9160-2 kadapi kaatara paraghavsa pravsaca // MSS_9161-1 kaa ca khalu mrkhatva kaa ca khalu yauvanam / MSS_9161-2 kat kaatara caiva paragehanivsanam // MSS_9162-1 kaa jvati gaako gaik kathakaca sevako vaidya / MSS_9162-2 divase divase maraa parajanamanarajan vtti // MSS_9163-1 kaa naiva paristhite samudiyt kryeu no jtucit sajyeta na cpi tadvyatikard bhydakicitkart / MSS_9163-2 kasmccit khalu bhvato'ntarabhavt tvasmkamutpadyate prasyaiva vieato'ntaraayd bhvt samujjmbhate // MSS_9164-1 kaa vane nivasato'tra sad narasya no kevala nijatanuprabhava bhavec ca / MSS_9164-2 daiva ca pitryamakhila na vibhti ktya tasmd ghe nivasattmahita pracintyam // MSS_9165-1 kaa shasakrii tava nayanrdhena so'dhvani spa / MSS_9165-2 upavtdapi vidito na dvijadehas tapasv te // MSS_9166-1 kaa hdi jvalati okamayo mamgnis te caku ca virahajvarajgaruke / MSS_9166-2 etanmano bhramati vivagass tathpi tva payatohara iva smara hartukma // MSS_9167-1 ka vtti pardhn kao vso nirraya / MSS_9167-2 nirdhano vyavasyaca sarvaka daridrat // MSS_9168-1 ka vedhavyath kao nitya ca vahanaklama / MSS_9168-2 ravanmalakra kapolasya tu kualam // MSS_9169-1 kae noprjita vitta helay kvpi nirgatam / MSS_9169-2 ki karomi kva gacchmi nirbhgyo'ha bhuvastale // MSS_9170-1 kao jana kuladhanairanurajanyas tanno yaduktamaiva na hi tat kama te / MSS_9170-2 naisargik surabhia kusumasya siddh mrdhni sthitirna caraairavatanni // MSS_9170A-1 kaoprjitamatra vittamkhila dyte may yojita vidy kaatara guroradhigat vyprit kustutau / MSS_9170A-2 pramparyasamgat ca vinayo vmekay kta satptre kimaha karomi vivaa kle'dya nedyasi // MSS_9171-1 kastasya jvitrtha sati vibhave kaca tasya pururtha / MSS_9171-2 yo'rthinamabhimukhamgatam anabhimukha san visarjayati // MSS_9172-1 kast nindati lumpati ka smaraphalakasya baraka mugdha / MSS_9172-2 ko bhavati ratnakaakam amte kasyrucirudeti // MSS_9173-1 kastvad balikarabhrgavamahdnapramastava kacsau kurupapurayaa prastvanvistara / MSS_9173-2 yvad varati vrasihatanayo vrim kcanr dhr prvi tvadajanarucirdhr na dhrdhara // MSS_9174-1 kastrik tabhujmaavmg nikipya nbhiu cakra ca tn vadhrhn / MSS_9174-2 mho vidhi sakaladurjanalolajihv- mle sma nikipati cet sakalopakra // MSS_9175-1 kastrik haria muca vanopakaha m saurabhea kakubha surabhkuruva / MSS_9175-2 st yao nanu kirtaarbhightt trtpi hanta bhavit bhavato durpa // MSS_9176-1 kastrikcandanakukumni saubhgyacihnni vilsinnm / MSS_9176-2 praygamtsntilakakriyaiva saubhgyacihna vidhavlale // MSS_9177-1 kastriktilakamli vidhya sya smernan sapadi laya saudhamaulim / MSS_9177-2 prauhi bhajantu kumudni mudmudrm ullsayantu parito harito mukhni // MSS_9177A-1 kastrikdikrayavikrayg yadcchay yadvipai gatnm / MSS_9177A-2 saurabhyamageu samagralagnam na hyate pacaamapyahni // MSS_9178-1 kastrikmgm ad gandhaguamakhilamdya / MSS_9178-2 yadi punaraha vidhi sy khalajihvy niveayiymi // MSS_9179-1 kastr jyate kasmt ko hanti kari atam / MSS_9179-2 ki kuryt ktaro yuddhe mgt siha palyanam // MSS_9180-1 kastrti, kimaga, sparimaladravya kimapymara pey ki, na hi, kd, mgad grallspadam / MSS_9180-2 dhry kutra, kucasthalu, kucayo sthaulya tato hyate klia kliyati pakvaaica bahua kastrikvikray // MSS_9181-1 kastrtilaka tasy janayati obh bhruvoranta / MSS_9181-2 kodaamadhyalagna phalamiva paceubasya // MSS_9182-1 kastrtilaka ble bhle m kuru m kuru / MSS_9182-2 adya smya bhajmti jmbhate aalchana // MSS_9183-1 kastrtilaka ble bhle m kuru m kuru / MSS_9183-2 kalakaakay rhur grasiyati tavnanam // MSS_9184-1 kastrtilaka lalaphalake vakasthale kaustubha nsgre navamauktika karatale veu kare kakaam / MSS_9184-2 sarvge haricandana ca kalayan kahe ca muktvali gopastrpariveato vijayate goplacmai // MSS_9185-1 kastrtilaka lalaracita nsmai nistala vaktra kucitakeapamania di nis pura / MSS_9185-2 pus mnasamatsyabandhanavidhau dhatse'tra vatse svaya jambvajjalabinduvajjalajavajjamblavajjlavat // MSS_9186-1 kastrtilakanti bhlaphalake devy mukhmbhoruhe rolambanti tamlablamukulottasanti mauli prati / MSS_9186-2 y kare vikacotpalanti kucayorake ca klguru- sthsanti prathayantu ts tava iva rkahakahatvia // MSS_9187-1 kastryanti bhle tadanu nayanayo kajjalyanti kara- prnte nlotpalyantyurasi marakatlaktyanti devy / MSS_9187-2 romlyanti nbherupari harimamekhalyanti madhye kalya kuryurete trijagati purajitkahabhs vils // MSS_9188-1 kastrvarapatrabhaganikaro bhrao na gaasthale no lupta sakhi candana stanatae dhauta na netrjanam / MSS_9188-2 rgo na skhalitas tavdharapue tmblasavardhita ki rusi gajendramattagamane ki v ius te pati // MSS_9189-1 kastr sitimnamgatavat auklya gat kuntal nla colamabht sita dhavalim jto man gae / MSS_9189-2 dhvnta ntamabht sama narapate tvatkrticandrodaye trailokyepyabhisrashasarasa nta kuragdm // MSS_9189A-1 kastry tatkapoladvayabhuvi makarnirmitau prastuty nirmitsn svavakasyatiparicayant tvatpraastrupu / MSS_9189A-2 vra rsihabhpa tvadahitakubhuj rjyalakmsapatn- mnavyjena lajj sapadi vidadhate svvarodhe pragalbh // MSS_9190-1 kas te aka moha sudhkaro'ha na ko'pi madbhinna / MSS_9190-2 ki nanu payasi nijabh- jayi vanity mukha mha // MSS_9191-1 kas te auryamado yoddhu tvayyeka saptimsthite / MSS_9191-2 saptasaptisamruh bhavanti paripanthina // MSS_9192-1 kas tva, kamavehi m kimiha te, manmandirakay yukta tannavantabhjanapue nyasta kimartha kara / MSS_9192-2 kartu tatra piplikpanayana, supt kimudbodhit bl, vatsagati vivektumiti sajalpan hari ptu va // MSS_9193-1 kas tva, ko'pi, kuto'si, ratnavasatestrdaha nradher, labdha kicana, garjitairbadhirat dgvyhati saikatai / MSS_9193-2 m kheda kuru tdgaurvadahanajvlvaldusaha kroda yadupsya jvasi sakhe lghya na tan manyase // MSS_9194-1 kas tva ko'ha kuta yta k me janan ko me tta / MSS_9194-2 iti paribhvaya sarvamasra sarva tyakv svapnavicram // MSS_9195-1 kas tva, tsu yadcchay, kitava ystihanti gopgan prema na vidanti ys, tava hare ki tsu te kaitavam / MSS_9195-2 e hanta hatay yadabhava tvayyekatn para tensy praayo'dhun khalu mama prai sama ysyati // MSS_9196-1 kas tva, ptbaro'ha, kimu vadasi m cbara kena pta mugdhe kasasya atru, iva iva slila sasyavairi kva dam/ MSS_9196-2 mallsyadhvasano'ha kimiti nijamaho lsyamadhvasi ceti vyhrairvallavn nii bhavatu mude'nuttara rpatirva // MSS_9197-1 kas tva brahma, nnaprva, kva ca tava vasati, rykhil brahmasi kas te ntho, hyantha, kva ca tava janako, naiva tta smarmi MSS_9197-2 ki te'bha dadmi, tripadaparimit bhmi, ralpa kimetat trailokya, bhvagarbha balimidamavadad vmano va sa pyt // MSS_9198-1 kas tva brahmann, aprvas, tvadanucarajano, nstyantho'hameka, ki dadympsita te, tripadaviharaasthnametat, kiyatte / MSS_9198-2 trailokya tad dvijtermama amaniratasyeti sammhabhv viorvca surrau ktakapaapadanysamugdh punantu // MSS_9199-1 kastva bhadra, khalevaro'ham, iha ki ghore vane sthyate, rdldibhireva hisrapaubhi bhojyo'hamityay / MSS_9199-2 kasmt kaamida tvay vyavasita, maddehammsina pratyutpannanmsabhakaadhiyaste ghnantu sarvnnarn // MSS_9200-1 kas tva bho, kathaymi daivahataka m viddhi khoaka vairgydiva vaki, sdhu vidita, kasmdida, kathyate / MSS_9200-2 vmentra vaastamadhvagajana sarvtman sevate na cchypi paropakrakarae mrgasthitasypi me // MSS_9201-1 kas tva bho, kavirasmi, tat kimu sakhe ko'sya, nhrato dhig dea guino'pi, durmatiriya dea na mmeva dhik / MSS_9201-2 pkrth kudhito yadaiva vidadhe pkya duddhi tad vindhye nendhanamambudhau na salila nnna dharitrtale // MSS_9202-1 kas tva bho nii, keava, irasijai ki nma garvyase bhadre auriraha, guai rpitgatai putrasya ki sydiha / MSS_9202-2 cakr candramukhi, prayacchasi na me ku gha dehinm ittha gopavadhhtottaratay dustho hari ptu va // MSS_9203-1 kas tva lohitalocansyacarao, hasa, kuto mnast ki tatrsti, suvarapakajavannyambha sudhsannibham / MSS_9203-2 ratnn nicay pravlamaayo vairyaroh kvacic, ambk api santi, neti ca bakairkarya hhktam // MSS_9204-1 kas tva vnara, rmarjabhavane lekhrthasavhako, yta kutra purgata sa hanumn nirdagdhalakpura / MSS_9204-2 vaddho rkasasnuneti kapibhi satitas tarjita sa vrttaparbhavo vanamga kutreti na jyate // MSS_9204A-1 kas tva, l, pravia bhiaj vema, vaidya na jne, sthurble, na vadati taru-rnlakaha pramugdhe / MSS_9204A-2 kekmek vada tva, paupatirabale, naiva de vie ityeva ailakanyprativacanajaa ptu va prvata // MSS_9205-1 kas tva l, mgaya bhiaja nlakaha priye'ha kekmek vada, paupati,-rnaivadye vie / MSS_9205-2 mugdhe sthu, sa carati katha, jvitea ivy gacchavymiti hatavac ptu vacandraca // MSS_9206-1 kasmt kasmin samutpanne sarga bhuvanatrayam / MSS_9206-2 atrdau kathita loke yo jnti sa paita // MSS_9207-1 kasmt ko'ha kimapi ca bhavn ko'yamatra prapaca sva sva vedya gaganasada pratattvaprakam / MSS_9207-2 nandkhya samarasaghane bhyamantarvihne nistraiguye pathi vicarata ko vidhi ko niedha // MSS_9208-1 kasmt tanvi tanni samprati samnyagni jtni te kasmt kokanadaprabha mukhamida jta hi candropamam / MSS_9208-2 eva pcchati vallabhe'mbujamukhi proyasvabhvditi vyvtytha tay sagadgadarava muktaca bpotkara // MSS_9209-1 kasmt tva kva nu dyate sukhamukha kvste'ndhakra para kva stru smaradhmaketuruditeo d yuvna kva te / MSS_9209-2 gant kva kva ca pacama kva asakt kvtsakuro nidgata kvnandaikarasodaya kva nu sat kaivdhvagas tatkath // MSS_9210-1 kasmt tva, ttagehd, aparamabhinav brhi k tatra vrt, devy devo jita, ki vaamarucitbhasmabhogndracandrn / MSS_9210-2 ityeva barhinthe kathayati sahas bhartbhikvibh- vaiguyodvegajanm jagadavatu cira hravo bhgare // MSS_9211-1 kasmt tva durbalsti sakhyas t paripcchati / MSS_9211-2 tvayi sanihite tsu dadyt kathaya sottaram // MSS_9212-1 kasmt tva, bhavadlayd, vada sakhe kema, tavnugrahd, d me subhag, na te'sti subhag d bhavadgehin / MSS_9212-2 svarbhnu viamekaa viadhara kka vark ghe candrnagasamrakokilabhayd vyagr likhant muhu // MSS_9213-1 kasmt tva hi vikhidyase katipayaireva priye vsarair yt vayamehi dhehi purata prsthnika magalam / MSS_9213-2 eva vdini vallabhe dayitay nivasya pau kt magalya kalao vilocanapayodhrbhirprita // MSS_9214-1 kasmt prvati nihursi, sahaja ailodbhavnmaya nisnehsi katha, na bhasmapurua sneha vibharti kvacit / MSS_9214-2 kopas te mayi niphala priyatame, sthau phala ki bhaved ittha nirvacankto girijay abhucira ptu va // MSS_9215-1 kasmt salkiyate vidvn vyarthayrthehaysakt / MSS_9215-2 kasyacin myay nna loko'ya suvimohita // MSS_9216-1 kasmt satyavatsutena munin nokta bhaviyatkath- madhye rpamandimadhyanidhanasyeha harermnuam / MSS_9216-2 ittha vyutthitavivakaakacamnirmlanavypta sagrmmbarasryamambaracarstv vkya saerate // MSS_9217-1 kasmdadya na bhita vapurida sadbhaai kcanai kasmdacchatari ndya vasannyagktni tvay / MSS_9217-2 ukt seti may manoja vijane bl vilka m kipra rodanamekameva vidadhe pratyuttara no dadau // MSS_9218-1 kasmdida nayanamastamitjanari virntapatraracanau ca kuta kapolau / MSS_9218-2 gravriruhaknanarjahasi kasmt ksi virassi malmassi // MSS_9219-1 kasmdindurasau dhinoti jagat pyagarbhai karai kasmd v jaladhrayaiva dharai dhrdhara sicati / MSS_9219-2 bhrma bhrmamaya ca nandayati v kasmt trilok ravi sdhn hi paropakrakarae nopdhyapeka mana // MSS_9220-1 kasmd dti vasii nibhta, satvarvartanena bhrao rga kimadharadale, prrthanbhistvadartham / MSS_9220-2 srast ceya kimalakatatis, tatpadluhanena vsas tasya tvayi vada katha, pratyayrtha tavaiva // MSS_9221-1 kasmd bhagn sumukhi valay, mrgaptnniy ki te vaktra vigataracana, klita dhlipram / MSS_9221-2 ohe rga kimapi galita, stvadvyathocchvsavtais tadvsa ki, htamiti may vastralobht kileti // MSS_9222-1 kasmd bhayamiha marad andhdapi ko viiyate rg / MSS_9222-2 ka ro yo lalan- locanabairna vivyathita // MSS_9223-1 kasmichete murri kva na khalu vasatirvyas ko niedha str rgas tu kasmin kva nu khalu sitim airisabodhana kim / MSS_9223-2 sabuddhi k'himorvidhiharavayas cpi sabuddhaya k brte lubdha katha v kurukulahanana kena tat keavena // MSS_9224-1 kasmn mlyasi mlatva mditetyljane pcchati vyakta noditamrtaypi virahe lnay blay / MSS_9224-2 akorbpacaya nighya kathamapylokita kevala kicitkumalakoibhinnaikharactadruma prgae // MSS_9225-1 kasmin karmai smarthyam asya nottapatetarm / MSS_9225-2 aya sdhucaras tasmd ajalirbadhyatmiha // MSS_9226-1 kasminnapi mate satye hat sarvamatatyaja / MSS_9226-2 taddy vyarthatmtram anarthastu na dharmaja // MSS_9227-1 kasmin vasanti vada mnaga vikalpa ki vpada vadati ki kurute vivasvn / MSS_9227-2 vidyullatvalayavn pathikgannm udvejako bhavati ka khalu vrivha // MSS_9228-1 kasmin svapiti kasri kvttiradham nm / MSS_9228-2 ki brte pitara bla ki dv ramate mana // MSS_9229-1 kasmai ki kathanya kasya manapratyayo bhavati / MSS_9229-2 ramayati gopavadh kujakure para brahma // MSS_9230-1 kasmaicit kapaya kaiabharipraphadrghlay devi tvmabhivdya kupyasi na cet tat kicidcakmahe / MSS_9230-2 yat te mandiramambujanma kimida vidygha yac ca te ncnncataropasarpaamapmetat kimcryakam // MSS_9230A-1 kasmaicit pratipdya vikramajit viprya vivabharm abdhau vaibhavalabdhavsarasika kemya rmo'stu va / MSS_9230A-2 lghante raasmni yasya carita klgniklakaa- jvlodgrikuhrakukinihitakmplacakr n jann // MSS_9231-1 kasmaicid dvijabandhave kiyadapi kra pur nthate datto yena dayrasaikavapu dugdhoda evrava / MSS_9231-2 rrvallabhakalpapdapasudhcintmab hi sama sa svm mama daivata taditaro nmnpi nmnyate // MSS_9232-1 kasmai nama surairapi sutar kriyate daypradhnya / MSS_9232-2 kasmdudvijitavya sasrrayata sudhiy // MSS_9233-1 kasmai yacchati sajjano bahudhana sa kagat kena v ambhorbhni ca ko gale yuvatibhirvey ca k dhryate / MSS_9233-2 gaura kamatayaccaraata k rakit rkasair rohdavarohata kalayatmeka dvayoruttaram // MSS_9234-1 kasmai hanta phalya sajjana guagrmrjane sajjasi svtmopaskaraya cen mama vaca pathya samkaraya / MSS_9234-2 ye bhv hdaya haranti nitar obhbharai sabhts tairevsya kale kalevarapuo dainadina vartanam // MSS_9235-1 kasya karnna skhalit nranidhikledapicchil lakm / MSS_9235-2 bhgucaraadhliparue hdi paribaddh hare sthireyamabht // MSS_9236-1 kasyacij jyate janto pdghtas tavdhvani / MSS_9236-2 padabhagavyath ambho jmbhate jambhavairia // MSS_9237-1 kasyacit kimapi no haraya marmavkyamapi noccarayam / MSS_9237-2 rpate padayuga smaraya llay bhavajala tarayam // MSS_9238-1 kasyacit samadana madanya- preyasvadanapnaparasya / MSS_9238-2 svdita sakdivsava eva pratyuta kaavidaapade'bht // MSS_9239-1 kasyacinna hi durbuddhe chandato jyate mati / MSS_9239-2 yda kurute karma tda phalamanute // MSS_9240-1 kasya ta na kapayasi pibati na kastava paya praviynta / MSS_9240-2 yadi sanmrgasarovara nakr na kroamadhivasati // MSS_9241-1 kasya doa kule nsti vydhin ko na pita / MSS_9241-2 vyasana kena na prpta kasya saukhya nirantaram // MSS_9242-1 kasya na dayita vitta citta hriyate na kasya vittena / MSS_9242-2 ki tu yaodhanalubdh vchanti na duktairarthn // MSS_9243-1 kasya na pratihata bata cakur dhvntasantatibhiraamarbhi / MSS_9243-2 kevala manasijapratihatn nvadhtamabhisravadhnm // MSS_9244-1 kasya na vhanayogy mugdhadhiyas tucchasdhane lagn / MSS_9244-2 prtatay praamaruca capalsu stru ye'dnt // MSS_9245-1 kasya no kurute mugdhe pipskulita mana / MSS_9245-2 aya te vidrumacchyo marumrga ivdhara // MSS_9246-1 kasya marau duradhigama kamale ka kathaya viracitvsa / MSS_9246-2 kaistuyati cmu ripavaste vada kuto bhra // MSS_9247-1 kasya mt kasya pit kasya bandhurmahmune / MSS_9247-2 vibhrama ca smtibhrat tena muhyanti jantava // MSS_9248-1 kasya mt pit kasya kasya bhry suto'pi v / MSS_9248-2 jtau jtau hi jvn bhaviyantyapare'pare // MSS_9248A-1 kasya vaktavyat nsti sopya ko na jvati / MSS_9248A-2 vyasana kena na prpta kasya saukhya nirantaram // MSS_9249-1 kasya vae prigaa satyapriyabhio vintasya / MSS_9249-2 kva sthtavya nyyye pathi ddalbhya // MSS_9249A-1 kasya synna skhalita pr sarve manorath kasya / MSS_9249A-2 kasyeha sukha nitya daivena na khaita ko v // MSS_9250-1 kasya svargariyo vay kasya caindra pada bhuvi / MSS_9250-2 ka dev bahu manyante sagrme maradte // MSS_9251-1 sagrme maraa puya gayy marae tath / MSS_9251-2 gagy marae moka sagrme maraa sukham // MSS_9252-1 yadi vastu mana pus svargastrbhi sama cirt / MSS_9252-2 apar sukhit ktv sagrme mriyat tad // MSS_9253-1 kasycid vci kaicinnanu yadi vihita daa durdurhai chinna ki nastad syt prathitaguavat kvyakovarm / MSS_9253-2 vhced gandhavhdhikavihitajav pacacndhakhaj k hni erahakitipakulamaeravakovarasya // MSS_9254-1 kasykhyya vyatikaramima muktadukho bhaveya ko jnte nibhtamubhayorvayo snehasram / MSS_9254-2 jntyeka aadharamukhi prematattva mano me tvmevaitacciramanugata tat priye ki karomi // MSS_9255-1 ... ... ... ... MSS_9255-2 kasytyanta sukhamupanata dukhamekntato v / MSS_9255-3 ncair gacchatyupari ca da cakranemikramea // MSS_9256-1 kasydet kapayati tama saptasapti prajn chyheto pathi viapinmajali kena baddha / MSS_9256-2 abhyarthyante navajalamuca kena v vihetor jtyaivaite parahitavidh sdhavo baddhakk // MSS_9257-1 kasy nma kimatra nsti vidita yad vkyamo'pyaya loko mka ivsti m prati puna sarvo janas tapyate / MSS_9257-2 akya darayitu na pgaphalavat ktv dvidheda vapur yat satya sakhi vkita khalu may nna caturthy a // MSS_9258-1 kasynityevanityasya sneho bhavitumarhati / MSS_9258-2 yena janmasahasri draavyo na puna priya // MSS_9259-1 kasynimeavitate nayane divauko- lokdte jagati te api vai ghtv / MSS_9259-2 pie prasritamukhena time kimetad da na blia viadbaia tvaynta // MSS_9260-1 kasypi ko'pi kurute na sukha dukha na daivamapahya / MSS_9260-2 vidadhti vth garva khalo'hamahitasya hanteti // MSS_9261-1 kasypi ko'pyatiayo'sti sa tena loke khyti prayti na hi sarvavidas tu sarve / MSS_9261-2 ki ketak phalati ki panasa supupa ki ngavallyapi ca pupaphalairupet // MSS_9261A-1 kasypi cgrato naiva prakya svagua svayam / MSS_9261A-2 atucchatvena tuccho'pi vcya paragua puna // MSS_9262-1 kasymoda kamala vadanamida te priye na satanuyt / MSS_9262-2 avalambya mitrameka vikasati na yadanyath jtu // MSS_9263-1 kasycit subhaga iti rutacira yas ta dvdhigataraternimlitky / MSS_9263-2 nispanda vapuravalokya sauvidall santepurvidhuradhiyo nintavadhv // MSS_9264-1 kasycin mukhamanu dhautapatralekha vytene salilabharvalambinbhi / MSS_9264-2 kijalkavyatikarapijarntarbhi citrarralamalakgravallarbhi // MSS_9265-1 kasysti no manaso vitaty kva sarvath nsti bhaya vimuktau / MSS_9265-2 alya para ki nijamrkhataiva ke ke hyupsy guravaca santa // MSS_9266-1 kasyeda bhavana, mamaiva, bhavat k subhru, lgan kerya, mugdhatar sakh mama, patirgehe'sti ki, tena v / MSS_9266-2 ittha pnthavaco dinntasamaye ghrthamkarya vai mandndolitakualastabakay tanvyvadhta ira // MSS_9267-1 kasyemau pitarau manobhavavat tpena sayaujitv anyonya tanaydika janayato bhmydibhttmabhi / MSS_9267-2 ittha dusthamatirmanobhavaratiryo manyate nstika ntis tasya katha bhaved dhanavato dukarmadharmrayt // MSS_9268-1 kasyeya tarui prap, pathika na, ki pyate'sy, payo dhennmatha mhia badhira re vra, katha magala / MSS_9268-2 somo vtha anaicaro, 'mtamida, tatte'dhare dyate rmatpntha vilsasundara sakhe yad rocate tat piba // MSS_9269-1 kasyodapatsyata rucirvirasvasne stokasthitvanucitaprabhave bhave'smin / MSS_9269-2 nryaasmtikathmtapnagoh cetovinodanamiya yadi nma na syt // MSS_9270-1 kasyopayogamtrea dhanena ramate bhana / MSS_9270-2 padapramamdhram rha ko na kampate // MSS_9271-1 kasrghtai surabhirabhita satvara tanyo ghmrea malayamaruta khaldma datta / MSS_9271-2 krgre kipata taras pacama rgarja candra crkuruta ca ilpaake piapeam // MSS_9272-1 kahlrasparagarbhai iiraparigamt kntimadbhi kargrai candreligitystimiranivasane srasamne rajany / MSS_9272-2 anyonylokinbhi paricayajanitapremaniyandinbhir drrhe pramode hasitamiva parispaamvadhbhi // MSS_9273-1 kcid dinrdhasamaye raviramitapt nlukcalanilnamukhendumbimbm / MSS_9273-2 t td samanuvkya kavirjagda rhurdiv grasati parva vin kilendum // MSS_9274-1 k tapasv gato'vasthm iti smerviva stanau / MSS_9274-2 vande gaurghanleabhavabhtisitnanau // MSS_9275-1 kciccuvacaatairnijasutpremtirekai parn anyn vakraravkramairdhanavata prpayya geha nijam / MSS_9275-2 prgdattagrahaapragalbhakitavavyjdavaabhya tn kuinya sphuamapragalbhacaritnetn nihantu kam // MSS_9276-1 kcit kalpaata ktasthiticayn kcid yugn ata kcid varaata tath katipayn jantn dinn atam / MSS_9276-2 tstn karmabhirtmana pratidina sakyamyua klo'ya kavalkaroti sakaln bhrta kuta kaualam // MSS_9277-1 kcit tucchayati praprayati v kcinnayatyunnati kcit ptavidhau karoti ca puna kcinnayatykuln / MSS_9277-2 anyonya pratipakasahatimim lokasthiti bodhayann ea krati kpayantraghaiknyyaprasakto vidhi // MSS_9278-1 kcidarthn nara prjo laghumln mahphaln / MSS_9278-2 kipramrabhate kartu na vighnayati tdn // MSS_9279-1 ksktst khalu maalndo sasaktaramiprakar smarea / MSS_9279-2 tul ca nrcalat nijaiva mithonurgasya samktau vm // MSS_9280-1 ksyasvana ivbhti yasmin khagahate dhvani / MSS_9280-2 khagottama ta vadati giria ubhavardhanam // MSS_9281-1 k harirabharat skararpa kmarirahitmicchati bhpa / MSS_9281-2 kenkri ca manmathajanana kena virjati taruvadanam // MSS_9282-1 kka kcanapajare vinihita padmkare kauika rddhe v viniyojito hutavahe havya palu kta / MSS_9282-2 sarva tena kta kimatra bahun madya mahntaye yenjnavat mahyasi pade nca samropita // MSS_9283-1 kka ka pika ka ko bheda pikakkayo / MSS_9283-2 vasantasamaye prpte kka kka pika pika // MSS_9284-1 kka kokilamunnamayya kurute cte phalsvdana bhukte rjauka nivrya kurara krparo dimam / MSS_9284-2 ghko barhiamsya khiikhare ete sajni sukha h jta vipartamadya vipine yene paroka gate // MSS_9285-1 kka pakabalena bhpatighe grsa yadi prptavn ki v tasya mahattvamasya laghut pacnanasygat / MSS_9285-2 yenkramya karndragaayugala nirbhidya hellavl labdhv grsavara varakadhiy muktgaastyajyate // MSS_9286-1 kka pakiu cla smta pauu gardabha / MSS_9286-2 nar ko'pi cla smta sarveu nindaka // MSS_9287-1 kka padmavane dhti na labhate hasaca kpodake kro sihaguhntare suvipule ncastu bhadrsane / MSS_9287-2 kustr satpurua na jtu bhajate s sevyate durjanai y yasya praktirvidhtvihit s tasya ki vryate // MSS_9288-1 kka vno'kulnaca bila sarpa eva ca / MSS_9288-2 akuln ca y nr tulyste parikrtit // MSS_9289-1 kka svabhvacapala pariuddhavttir labdhv bali svajanamhvayate parca / MSS_9289-2 carmsthimsavati hastikalevare'pi v dvei hanti ca parn kpaasvabhva // MSS_9290-1 kka hvayate kkn ycako na tu ycakn / MSS_9290-2 kkaycakayormadhye vara kko na ycaka // MSS_9291-1 kkakurkuakyasth sajtiparipoak / MSS_9291-2 sajtiparihantra sih vno dvij gaj // MSS_9292-1 kkacacupuktya ohau proktnila pibet / MSS_9292-2 okradhvaninkya prayed yvadantaram // MSS_9293-1 kkajaghja nidr kurute mastake sthit / MSS_9293-2 puyoddhta una pittam apasmraghnamajant // MSS_9294-1 kkajaghrasa kare kipto bdhiryanana / MSS_9294-2 hanti kare ja baddh tasy netrmaya dhruvam // MSS_9295-1 kkatlyayogena yadantmavati kaam / MSS_9295-2 karoti praaya lakms tat tasy strtvacpalam // MSS_9296-1 kkatlyavat prpta dvpi nidhimagrata / MSS_9296-2 na svaya daivamdatte pururthamapekate // MSS_9297-1 kkatuoktirapar mallikoktiranopam (?) / MSS_9297-2 paloktica padmokti padminyukti sphu smt // MSS_9298-1 kka tva phalanamravipina daivtsamsdayan ki karau badhirkaroi paruai krekrakolhalai / MSS_9298-2 mauna cedavalambase ratabharaprakrntapuskokila- bhrntypi tvayi sacaranti na katha mugdhkakaccha // MSS_9299-1 k kath basadhne jyabdenaiva drata / MSS_9299-2 hukreeva dhanua sa hi vighnn vyapohati // MSS_9300-1 kkamsa tathocchia stoka tadapi durbalam / MSS_9300-2 bhakitenpi ki tena yena tptirna jyate // MSS_9301-1 kkamc tath kuha gotakrea ca pcayet / MSS_9301-2 nayen maalikveam agado'ya sunicitam // MSS_9302-1 kkamciph kare baddh rtrijvarpah / MSS_9302-2 pistha vavndka dyte vitanute jayam // MSS_9303-1 kkavarkamarlamavaii na jarjarit'rjunatrya kuta / MSS_9303-2 vikramavairivadhjanalocana- kajjalavajjalamajjanata // MSS_9304-1 kkaca drumakuaca mako nlamakika / MSS_9304-2 lavay saha pacaite gaja jaghnurupyata // MSS_9305-1 kkasya kati v dant measye kiyat palam / MSS_9305-2 gardabhe kati romi vyarthaitu vicra // MSS_9306-1 kkasya cacuryadi hemayukt mikyayuktau caraau ca tasya / MSS_9306-2 ekaikapake gajarjamukt tathpi kko na ca rjahasa // MSS_9307-1 kkasya vihetor na diku praasyate tisu / MSS_9307-2 durbhikamaraahetur bhavati saymyeu koeu // MSS_9308-1 kk ki ki na kurvanti krokra yatra tatra v / MSS_9308-2 uka eva para vakti npahastopallita // MSS_9309-1 kk prabhupraihitai pikapaabaddher mkandabndamakarandarasa labhantm / MSS_9309-2 prpte vasantasamaye kathamcaranti karmtni kalapacamakjitni // MSS_9310-1 kkn kokiln ca smbheda katha bhavet / MSS_9310-2 yadi vivasj ska na kt karaakul // MSS_9311-1 kkn prtiyoga cirasahavasati kokilpekase cet tarhi tva tadvadeva ravaapuapan kutsitn kja abdn / MSS_9311-2 abhysas tatra no cet tava galadamt griya gupyat v tmkarya svajterananuguagua tvmam santyajeyu // MSS_9312-1 k knt kliyrte punararthe kimavyayam / MSS_9312-2 ki vandya sarvadevn phaleu kimu sundaram // MSS_9313-1 k k priy priyatama parirabhya dorbhym abhygate'pi mihire na jahti nidrm / MSS_9313-2 jgartu sajjayatu colamitva kk kklirliriva ghagiracakra // MSS_9314-1 k kbal nidhuvanaramapitg nidr gat dayitabhulatnubaddh / MSS_9314-2 s s tu ytu bhavana mihirodgamo'ya samketavkyamiti kkacay vadanti // MSS_9314A-1 k kmadhenuriha ka cintmairapi ca kalpakh ka / MSS_9314A-2 sarvyamni bhuvane paryyavacsi puyasya // MSS_9315-1 kk mrdhni sukha vasanti ataa khsu khmg ghk koaragahvareu maalairdaaica sndra dalam / MSS_9315-2 dhra kiyatmasi sthiratara uddha ca labdha yaa pnth nopasaranti cet katamita ki vkarjasya te // MSS_9316-1 k kl k madhur k talavhin gag / MSS_9316-2 ka sajaghna ka ka balavanta na bdhate tam // MSS_9317-1 kkllaulya yamt kraurya sthapaterdhaghtitm / MSS_9317-2 ekaikkaramdya kyastha kena nirmita // MSS_9317A-1 kk vk ghukabakca bhek praamya yumnidameva yce / MSS_9317A-2 kolhala m kuruta kamadhva puskokila kjati majurvam // MSS_9318-1 kkiny patramla sahacarasahita ketakn ca kanda chyuka ca bhga triphalarasayuta tailamadhye nidhya / MSS_9318-2 lauhe ptre prata dharaitalagata msamtrasthita tat ke kaprak alikulasad sambhavantyasya lept // MSS_9319-1 kku karoi ghakoakarapuja- ghga ki nanu vth kitava prayhi / MSS_9319-2 kutrdya jrataraibhramantibhta- gopgangaaviambanactur te // MSS_9320-1 kkutsthasya danano na ktavn drpahra yadi kvmbhodhi kva ca setubandhaghaan kvottrya lakjaya / MSS_9320-2 prthasypi parbhava yadi ripurndt kva tdk tapo nyante ripubhi samunnatipada prya para mnina // MSS_9321-1 kkutsthasya pratpgnir dptapigairvalmukhai / MSS_9321-2 nirvo rkasendrasya manye nlairnicarai // MSS_9322-1 kkutsthena irsi yni ataachinnni mynidhe paulastyasya vimnasmani tath bhrntni nkaukasm / MSS_9322-2 tnyevsya dhanuramapraamana kurvanti stpate krcmaraambarnuktibhirlolyamnai kacai // MSS_9323-1 k kt viun kdg yoit ka praasyate / MSS_9323-2 asevya kda svm ko nihant nitama // MSS_9324-1 kke karapukahoraninade pyadhrrasa- syandodacitacrupacamarute sdhrae mayyapi / MSS_9324-2 vany vttimaya vyadhditi mudh vatsa vyath m kth kva kaiva na kta janeu nikta durmedhas vedhas // MSS_9325-1 kke kryamalaukika dhavalim hase nisargasthito gbhrye mahadantara vacasi yo bheda sa ki kathyate / MSS_9325-2 etvatsu vieaevapi sakhe yatredamlokyate ke kk khalu ke ca hasaiavo deya tasmai nama // MSS_9326-1 kke auca dytakreu satya sarpe knti stru kmopanti / MSS_9326-2 klbe dhairya madyape tattvacint rj mitra kena da ruta v // MSS_9327-1 kkai saha vivddhasya kokilasya kal gira / MSS_9327-2 khalasage'pi naihurya kalyaprakte kuta // MSS_9327A-1 kkai srddha vasan hasa kobhate cvasdati / MSS_9327A-2 gata komala ev'so jihmo duo na kkavat // MSS_9328-1 kkairimcitrabarhn mayrn parjaih pavn dhrtarrai / MSS_9328-2 hitv sihn kroukn ghamna prpte kle ocit tva narendra // MSS_9329-1 kkairnikuita vabhi kabalita vcbhirndolita srotobhicalita tantamalina gomyubhirloitam / MSS_9329-2 divyastrkaracrucmaramarutsavjyamna kad drakye'ha paramevari tripathage bhgrathi sva vapu // MSS_9330-1 kkodumbariky valmko dyate ir tasmin / MSS_9330-2 puruatraye sapde pacimadiksth na s vahati // MSS_9331-1 kkola kalakahik kuvalaya kdambin kardama kasri kabar kpalatik kastrik kajjalam / MSS_9331-2 klind kaapaik karigha kmrikahasthal yasyaite karad bhavanti sakhi tadvande vinidra tama // MSS_9332-1 k khalena saha spardh sajjanasybhimnina / MSS_9332-2 bhaa bhaa sdhu daa yasya bhaam // MSS_9333-1 k gaan viayavae pusi varke vargan sphay / MSS_9333-2 vyjena vkam dhynadhiy spati sajjnam // MSS_9334-1 kkitenpyalabdhena bhogrhe navayauvane / MSS_9334-2 jarjraarrasya bhreeva dhanena kim // MSS_9335-1 kca mai kcanamekastre mugdh nibadhnanti kimatra citram / MSS_9335-2 vicravn painirekastre vna yuvna maghavnamha // MSS_9336-1 kca kcanasasargd dhatte mrakat dyutim / MSS_9336-2 ampi yti devatva mahadbhi supratihita // MSS_9337-1 kca kcanasasargd dhatte mrakat dyutim / MSS_9337-2 tath satsanidhnena mrkho yti pravatm // MSS_9337A-1 kcakmaladoea payen netre viparyayam / MSS_9337A-2 abhykhyna vadejjihv tatra rgaka ucyate // MSS_9338-1 k cakre hari, dhane kpaadh kdg, bhujage'sti ki, kdk, kumbhasamudbhavasya jahara, kdgyiysurvadh / MSS_9338-2 loka kdgabhpsita suktin, kdnabho nirmala, komhvaya sarvaga kimudita rtrau sara kdam // MSS_9339-1 kc kcanabhit kati na v puanti ratnariya maulau v kati nodvahantyapadhiyastneva ratnabhramt / MSS_9339-2 ak ye punarunmjanti timira yairnma ratnkara sindhuste pthageva hanta maayastevapyabhij pthak // MSS_9340-1 kcit karbhy kusumni ntv dadhra abho padayo sampe / MSS_9340-2 vivakay manmathadupravtte samutsjant viikhnivgre // MSS_9341-1 kcit kr rajobhirdivamanuvidadhe bhinnavakrendulakmr ark kcidantardia iva dadhire dhamudbhrntasattv / MSS_9341-2 mremurvty ivny pratipadamapar bhmivat kampampu prasthne prthivnmaivamiti purobhvi nrya aasu // MSS_9342-1 kcit kt ktiriti tvayi srpiteti kpi pramodakaik mama nntarage / MSS_9342-2 mauhya madyamiha yadvidita mamaiva ki tvamba vivasimi dnaarayat te // MSS_9343-1 kcit trt vanit nidghe gag samabhyetya sudhsavarm / MSS_9343-2 dya tadvri karadvayena vilokayant na papau kimetat // MSS_9343-5 (karakisalayakntiknty oitaakayeti /) MSS_9344-1 kcit padairaskhalitai sakhela vntu uddhntakareuksu / MSS_9344-2 rjgannmakarodavaj robhare ca stanagaurave ca // MSS_9345-1 kcit pur virahi parivddhihetor yasyai didea salila navamlikyai / MSS_9345-2 s pupitaiva jalamaruvad viyoge tasyai pradya kathamapyan babhva // MSS_9346-1 kcit svaralat tadrdhvamamalacandras tadabhyantare padme tannikaa tilasya kusuma tatsannidhau pallave / MSS_9346-2 hemna kicidadhastayoca kalaau kntau jaganmohanau svastyetat prakarotu vastrijagat ki brahmakdibhi // MSS_9347-1 kcid balin krnt kcin na jahti kmina ruciram / MSS_9347-2 any pnakagohy nayati dina prtakai srdham // MSS_9348-1 kcid blakavanmahtalagat mlacchidkraa dravyerjanapupitpi viphal kcic ca jtiprabh / MSS_9348-2 kcic chr kadalva bhogasubhag satpuyabjacyut sarvge subhag raslalatikvat puyabjkit // MSS_9349-1 kcid bl ramaavasati preayant karaa dshastt sabhayamalikhad vylamasyoparit / MSS_9349-2 gaurknta pavanatanaya campaka ctra bhva pcchatyryo nipuatilako mallintha kavndra // MSS_9350-1 kcid vibhayati darpaasaktahast bltapeu vanit vadanravindam / MSS_9350-2 dantacchada priyatamena niptasra dantgrabhinnam avakya nirkate ca // MSS_9351-1 kcid viyognalataptagtr prn samdhrayitu lilekha / MSS_9351-2 bhvorbhujaga hdi rhubimba nbhau ca karpramaya maheam // MSS_9352-1 kcid vilolanayan ramae svakye dra gate sati manobhavabakhinn / MSS_9352-2 tyakta arramacirn malaydrivyu saurabhyalinamaho pibati sma citram // MSS_9353-1 kcid vihtya kila kantukakeliragd bhreuritatanurniragnmgk / MSS_9353-2 utphullapakajavane sucira caritv kijalkareuparidhsariteva lakm // MSS_9354-1 k cint mama jvane yadi harirvivabharo gyate no cedarbhakajvanya jananstanya katha nirmame / MSS_9354-2 itylocya muhurmuhuryadupate lakmpate kevala tvatpdmbujasevanena satata klo may nyate // MSS_9355-1 kcinnitambrpitavmahast dorlekhay kucitay natg / MSS_9355-2 kampatau mrgaamokadakam akalpayaccpamiva smarasya // MSS_9356-1 kcinnidejjaratjann kulocita kicidihlapant / MSS_9356-2 kujadrumlekhanamcarant sajpitlbhirabht salajj // MSS_9357-1 kcinnivritabahirgaman janany drau hara bhavanajlakamsasda / MSS_9357-2 tasy vilocanamadyata dayantra- yatroparuddhaapharopamita kaena // MSS_9358-1 kcinmgk priyaviprayoge gantu nipramaprayant / MSS_9358-2 udgtumdya karea vm ekamlokya anairahst // MSS_9359-1 kce mairmaau kco ye buddhi pravartate / MSS_9359-2 na te sanidhau bhtyo nmamtro'pi tihati // MSS_9360-1 kco mairmai kco ye te'nye hi dehina / MSS_9360-2 santi te sudhiyo ye kca kco mairmai // MSS_9360A-1 kcangi kamanyakalpau kaculkavacitau likucau te / MSS_9360A-2 pin nanu vahmi muhrta dehi me'dharamai tava dsyam // MSS_9361-1 kcikena samloya bhakayet prtaranvaham / MSS_9361-2 amsayogato hanti palita valibhi saha / MSS_9361-3 dugdhnnabhojansakta cirajv bhaven nara // MSS_9362-1 kc kc na dhatte kalayati na d keral kelitalpa sindra dra eva kipati karatalanyastamndhr purandhr / MSS_9362-2 saurr mri bhya sapadi nayanayo raktayo raktimna kr kariky malinayati mano mnasihapraye // MSS_9362A-1 kckalakvaitakomalanbhiknti prvatadhvanitacitritakahaplim / MSS_9362A-2 udbhrntalocanacakoramanagaragam smahe kamapi vravilsavaty // MSS_9363-1 kc kcidiya cakra jaghananyast gatermandat gha baddhamida ca kacukamadducchrnat vakasa / MSS_9363-2 netraprntamathkula kalayati rotrvatasadvaya tatko'ya bata matprasdhanavidhau sakhyaiamas tvatkrama // MSS_9364-1 kncguagrathitakcanaceladya- catapukavibhparabhgaobhi / MSS_9364-2 paryakamaalaparikaraa purrer dhyymi te nikhilamamba nitambabibhbam // MSS_9365-1 kcguai kcanaratnacitrair no bhayanti pramad nitambam / MSS_9365-2 na npuraihasaruta bhajadbhi pdmbujnyambujakntibhji // MSS_9366-1 kcguairviracit jaghaneu lakmr labdh sthiti stanataeu ca ratnahrai / MSS_9366-2 no bhit vayamitva nitambinn krya nirargalamadhryata madhyabhgai // MSS_9367-1 kcdmakabandhana salalit karotpalais tan hellinavighnamhitaru maunena nirbhartsanam / MSS_9367-2 ki prvocitametadatra sahas vismtya manyorbharn- mayyutkahamanasyadaranapatha ytsyaho kopane // MSS_9368-1 kcdma dha vidhya kavarmbadhya gha guair vakojdapasrya hramasakd vydhya karotpalam / MSS_9368-2 drotsritakaka vidhumukh sotprsahsa haht kahe kasya karoti hanta dayitleya dorbandhanam // MSS_9369-1 kcdma niveayan vitanute vsa latha subhruvo hra vakasi yojayan karatala dhatte kucmbhoruhe / MSS_9369-2 jalpacuvaco'dhara dhayati yat preyn kuto vismaya psu cakui vikipan yadi dhana ghsi paccara // MSS_9369A-1 kcsmani kpi kcanamay nireik rjate tmsdya raotsavena mahat kenpi dhra tvay / MSS_9369A-2 sadya kaakalin karayugenkramya ailadvaya tasyopntanivsinaca aina spht sudh lapsyate // MSS_9370-1 kcy ghatarvabaddhavasanaprnt kimartha punar mugdhk svapitti tatparijana svaira priye pcchati / MSS_9370-2 mta suptim apha lumpati mamety ropitakrodhay paryasya svapanacchalena ayane datto'vakas tay // MSS_9371-1 khinya kucayo srau vchantya pdapadmayo / MSS_9371-2 nindanti ca vidhtra tvadghvariyoita // MSS_9372-1 khinya kucakumbhayornayanayoccalyametad dvaya bho brahman bhavat katha na padayorasmkamsditam / MSS_9372-2 ittha rnarasiha te tribhuvandhasya ghbhiy kntreu mitha palyanapar jalpanti vairistriya // MSS_9373-1 khinya giriu sad mdut salile dhruv prabh srye / MSS_9373-2 vairamasajjanahdaye sajjanahdaye puna knti // MSS_9374-1 khinyamagairnikhilairnirasta stanau kgy araa jagma / MSS_9374-2 adha patiyva itva bhty na aknutastvapi htumetat // MSS_9375-1 ka kubjo'tha khaja rutibalavikalo vmana pagurandha ao'pi cchinnansa parijanarahito durbhago rogadeh / MSS_9375-2 duputro dukalatra svajanaparijanairnindino hnamna satya yajjyate tat svaktamidamaho ceate jvaloke // MSS_9376-1 k kamalapatrk kadary kalpakhina / MSS_9376-2 ktar vikramdity kavidggocara gat // MSS_9377-1 k kubjca aca tath vddhca pagava / MSS_9377-2 ete cntapure nitya niyoktavy kambht // MSS_9378-1 k khajca kubjca atividdhca pagul / MSS_9378-2 etevanta puraraky niyojy prthivena tu // MSS_9378A-1 kchaca raca tath vddhca pagava / MSS_9378A-2 ete cntapure nitya niyoktavy kambht // MSS_9378B-1 ko nimagnaviamonnatadireka akto virgajanane jananturm / MSS_9378B-2 yo naiva kasyacidupaiti manapriyatvam lekhyakarma likhito'pi kimu svarpa // MSS_9379-1 ktaratkekarita- smaralajjroamasamadhurk / MSS_9379-2 yoktu na moktumathav valate'svarthalabdharati // MSS_9380-1 ktarya keval nti aurya vpadaceitam / MSS_9380-2 ata siddhi sametbhym ubhbhymanviyea sa // MSS_9381-1 ktarya tu na krmaa na na para dambho na ki yoit yaccitt tanucpala madhuvidhudbeas tanutva tano / MSS_9381-2 asmka sakhi paya saprati tan rompi vakryate sadya proita nthaybhinavay pnthastriyo hsit // MSS_9382-1 ktarya durvintatva krpayamavivekat / MSS_9382-2 sarva mrjanti kavaya ln muikikar // MSS_9383-1 k tava kgt kaste putra sasro'yamatva vicitra / MSS_9383-2 kasya tva v kuta ytas tat tva cintaya tadida bhrta // MSS_9384-1 k trairmama garjitairuparat dhrmbubhi k hat k moha gamit viyogavidhur k v kadambnilai / MSS_9384-2 nt k ca vilolat madakalai kekrabairbarhim ittha pnthagheu payati ghano vidyutpradpairiva // MSS_9385-1 ktyyankusumakmanay kimartha kntrakukikuhara kutukd gatsi / MSS_9385-2 paya stanastabakayos tava kaakka gopa sukahi bata payati jtakopa // MSS_9386-1 ktra r roibimbe sravadudarapurvastikhadvravcye lakm k kminn kucakalaayuge msapiasvarpe / MSS_9386-2 k kntirnetrayugme jalakaluajui lemaraktdipre k obhvartagarte nigadata yadaho mohinast stuvanti // MSS_9386A-1 k tva kmini jhnav, kimiha te, bhart haro nanvasv ambhastva kila vetsi manmathakal, jntyaya te pati / MSS_9386A-2 svmin satyamida, nahi priyatame satya kuta kmin ityeva harajhnavgirisutsajalpita ptu va // MSS_9387-1 k tva, kuntalamallakrtir, ahaha kvsi sthit, na kvacit sakhyaststava kutra kutra vada vg lakms tath kntaya / MSS_9387-2 vg yt caturnanasya vadana lakmrmurrerura kntirmaalamaindava mama punarndypi virmabh // MSS_9388-1 k tva padmapalki ptakaueyavsini / MSS_9388-2 drumasya khmlambya tihasi tvamanindate // MSS_9389-1 k tva putri, narendra lubdhakavadhr, haste kimetat, pala kma ki, sahaja bravmi npate yadydarcchryate / MSS_9389-2 gyanti tvadaripriyrutaintreu siddhgan gtndh na ta caranti haristenmia durbalam // MSS_9390-1 k tva, mdhavadtik, vadasi ki, mna jahhi priye dhrta so'nyaman, mangapi sakhi tvayydara nojjhati / MSS_9390-2 ityanyonyakathrasai pramudit rdh sakhveavn ntv kujagha prakitatanu smero hari ptu va // MSS_9391-1 k tva, mukti, rupgatsmi bhavat kasmdakasmdiha rkasmaraena deva bhavato dspada prpit / MSS_9391-2 dre tiha mangangasi katha kurydanrya mayi tvadgandhnnijanmacandanaraslepasya lopo bhavet // MSS_9392-1 k tva ubhe kasya parigraho v ki v madabhygamakraa te / MSS_9392-2 cakva matv vain ragh mana parastrvimukhapravtti // MSS_9393-1 kdambin kambalik kadamba- kedrakntkucakuima ca / MSS_9393-2 kastrik ketakapupagamdha kekrava prvi haramlam // MSS_9394-1 kdambin kimiyamli kadambamle ki v tamlatarureva kimandhakra / MSS_9394-2 jnsi naiva sakhi gopakulgann kaulavratavratatibhagakara karndra // MSS_9394A-1 k dyat tava raghdvaha samyagr nikaakni vihitni jaganti yena / MSS_9394A-2 smahe nanu tathpi saha svavrair bhkyapopamasutadvitay vadh syt // MSS_9395-1 k durda kupitanirdayacitragupta- vitrsitasya jagato yadi devi na sy / MSS_9395-2 tva karmabandhanavimocanadharmarja- lekhdhikrapariodhanajtapatr // MSS_9396-1 k dyau, ki balasadma, k vasumat, syt sarvametad yadi pratyaka na bhavet kadcidapi ki te sarvasandarina / MSS_9396-2 bhrmyanta pralapantu nma vidita maka samyak tvay muktvema parama kukpamitarat ki nma sabhvyate // MSS_9397-1 knane sariduddee girmapi kandare / MSS_9397-2 payantyantakasaka tvmeka ripava pura // MSS_9398-1 k nma buddhihnasya vidheravidagdhat / MSS_9398A-2 kmn na yacakre tailamr ca dantinm MSS_9399-1 kni sthnni dagdhnyatiayagahan santi ke v prade ki v ea vanasya sthitamiti pavansagavispaatej / MSS_9399-2 caajvlvalhasphuitatarulatgranthimuktahso dvgni ukavke ikharii gahane'dhihita payatva // MSS_9400-1 knnas tu pitmaha samabhavat pitrdayo golaks tatputrca yudhihiraprabhtaya ku hyam pav / MSS_9400-2 pacn drupadtmaj sahacar yuddhe hat bndhav rkena kula kalakanicita nta jagadvanditam // MSS_9401-1 knnasya mune svabndhavavadhvaidhavyavidhvasino naptra khalu golakasya tanay ku svaya pav / MSS_9401-2 te'm paca samnayoniratayas te guotkrtand akayya sukta bhavedavikala, dharmasya skm gati // MSS_9401A-1 knta kandarpapupa stanataaaina rgavkapravla ayyyuddhbhighta surataratharaarntadhuryapratomad / MSS_9401A-2 unmea vimram karajapadamaya guhyasambhogacihna rgkrnt vahant jaghananipatita karka strkiorya // MSS_9402-1 knta khalagir kvya labhate bhyas rucam / MSS_9402-2 spa ca datray hdya yath hemavibhaam // MSS_9403-1 knta nirkya valaykitakahadea muktstay parabhiy paru na vca / MSS_9403-2 dtmukhe mgad skhaladambupr drtpara nidadhire nayanntapt // MSS_9403A-1 knta rpa yauvana crulla dna dkipya vk ca smopapann / MSS_9403A-2 ya prpyaite sadgu bhnti sarve loke kminya k na tasya prasdy // MSS_9404-1 knta vakti kapotikkulatay nthntaklo'dhun vydho'dho dhtacpasajjitaara vena paribhrmati / MSS_9404-2 ittha satyahin sa daa iu yeno'pi tenhatas tra tau tu yamlaya prati gatau daiv vicitr gati // MSS_9405-1 knta vicintya sulabhetarasaprayog rutv vidarbhapatimnamita balaica / MSS_9405-2 dhrbhirtapa ivbhihata saroja dukhyate ca hdaya sukhamanute ca // MSS_9406-1 knta vin nadtra madamlokya kekin / MSS_9406-2 atra kriypada gupta yo jnti sa paita // MSS_9407-1 knta vkya vipakapakmalada pdmbujlaktakair liptnanamnatktamukh citrrpitevbhavat / MSS_9407-2 rka noktavat na v ktavat nivsakoe dau prtarmagalamagan karatalddaramdarayat // MSS_9408-1 knta kakaptena bhrmayannayanadvayam / MSS_9408-2 sugandhimruto tta grarasasevita // MSS_9409-1 knta kara spati jalpati cuvcam lokate mukhamapkurute duklam / MSS_9409-2 ityeva kevalamanaga vilsabht svapne'pi payati navohasaroruhk // MSS_9410-1 knta kucdekakarea vem eda karati kautukena / MSS_9410-2 anygansagamauddhiheto ym bhujagmiva hemakumbht // MSS_9411-1 knta ktntacarita kuil tadamb vajropamni vacanni ca durjannm / MSS_9411-2 pratyagamantaratano praharanti b pr puna sakhi bahirna khalu praynti // MSS_9412-1 knta padena hata iti saralmapardhya ki prasdayatha / MSS_9412-2 so'pyevameva sulabha padaprahra prasda kim // MSS_9413-1 knta putri hahd gatacaraayorna tva nipatya sthit baddho mekhalaynay ratiraha sakhy na v phtktam / MSS_9413-2 k lajj muitsi ki prakaitairebhirvilakasmitair ppe virahnalasya na ikh jnsi marmacchida // MSS_9414-1 kntadtya iva kukumatmr syamaalamabhitvarayantya / MSS_9414-2 sdara dadire vanitbhi saudhajlapatit ravibhsa // MSS_9415-1 kntaprakara daanacchadena sandhyghane baddhapada haranty / MSS_9415-2 tasy ghodynasarogatasya hastasya evmburuhasya rga // MSS_9416-1 kntarmrdhni dadhat vidhitsay tanmae ravaapramutpalam / MSS_9416-2 rantumarcanamivcarat pura s svavallabhatano manobhuva // MSS_9417-1 kntay kntasayoge kimakri navohay / MSS_9417-2 atrpi cottara vaktum avadhirbrahmao vaya // MSS_9418-1 kntaynugata ko'ya pnaskandho madoddhata / MSS_9418-2 mg phato yti ambaro rhayauvana // MSS_9419-1 kntay sapadi ko'pyupagha prauhapirapanetumiyea / MSS_9419-2 sahatastanatirasktadir bhraameva na duklamapayat // MSS_9420-1 kntavema bahu sadiatbhir ytameva rataye ramabhi / MSS_9420-2 manmathena pariluptamatn pryaa skhalitamapyupakri // MSS_9421-1 kntasagamaparjitamanyau vrurasanantavivde / MSS_9421-2 mninjana uphitasadhau sadadhe dhanui neumanaga // MSS_9422-1 kntaste kamalbhirmanayane kalpe hi dentara ganteti rutamadya lokavacant tathya kimetad vaca / MSS_9422-2 p seti may daydhananidhe provca dnnan yat tad vaktumapi kam na rasan me jyate smpratam // MSS_9423-1 knt kmapi kmayatyanudina dhynpadedaya yenmu munayo'pyandinidhana dhyyanti dhautasph / MSS_9423-2 ityakt svakare hte girijay pde ca padmsand viva ptu purandhrinaddhavapua ambho samdhivyaya // MSS_9424-1 knt kvpi vilambin kalarutairhya bhyas tato digbhgnavalokya ragavasudhmutsjya padbhy tata / MSS_9424-2 ea sphramdagandamadhurairambhomucmravair barhareikttapatraracano ha ikh ntyati // MSS_9425-1 knt dv caraayugalaklanya pravttm asmin rre riyamiti vaca ppahti prayatnt / MSS_9425-2 devasya tveti ca punarasau viky pradne jmt te jaamatiraya chndasa ki karomi // MSS_9426-1 knt hitv virahavidhurrambhakhedlasg mmullaghya vrajatu pathika ko'pi yadyasti akti / MSS_9426-2 ityok jagati sakale vallar corikeva prptramme kusumasamaye kmadevena datt // MSS_9427-1 knt ki na akakntidhaval saudhlay kasyacit kcdmavirjitorujaghan sevy na ki kmin / MSS_9427-2 ki v rotrarasyana sukhakara ravya na gtdika viva kintu vilokya mrutacala santastapa kurvate // MSS_9427A-1 kntkakavapue nama kusumadhanvane / MSS_9427A-2 jyate yena sacchyo viraso'pi bhavadruma // MSS_9428-1 kntkakaviikh na khananti yasya citta na nirdahati kopaknutpa / MSS_9428-2 karanti bhriviayca na lobhap lokatraya jayati ktsnamida sa dhra // MSS_9429-1 knt karaalolakeralavadhdhammillamallraja- caurcoanitambinstanatae nipandatmgat / MSS_9429-2 revkaradhrio'ndhramuralastrmnamudrbhi do vt vnti navnakokilavaghhkravclit // MSS_9430-1 kntkeli kalayatu taru ko'pi kacit prabhm atynanda janayatu phalai ko'pi lokn dhinotu / MSS_9430-2 dhanya manye malayajamaho ya prabhtopatpa sasrasya drutamapanayatytmadehavyayena // MSS_9431-1 kntkelimayopi bhtakarunto'pyasau sayam krrhasamdhibhagavikaabhrbhagabhmnana / MSS_9431-2 dvkaarsana yadakarot kruddha pink smara tvmapyadya d tadeva kurute krodhdaya kauika // MSS_9432-1 knt candrodayo vpacamadhvanirityam / MSS_9432-2 ye nandayanti sukhitn dukhitn vyathayanti te // MSS_9433-1 kntjana suratakhedanimlitka savhitu samupayniva mandamandam / MSS_9433-2 harmyeu mlyamadirparibhogagandhn vicakra rajanparivttivyu // MSS_9434-1 kntjanena rahasi prasabha ghta- kee rate smarasahsavatoitena / MSS_9434-2 prem manassu rajanvapi haimanu ke erate sma rasahsavatoitena // MSS_9435-1 knt dadti madana madana satpamasamamanupaayam / MSS_9435-2 satpo maraamaho tathpi araa n saiva // MSS_9435A-1 kntdharasudhsvddyna yajjyate sukham / MSS_9435A-2 bindu prve tadadhytmastrsvdasukhodadhe // MSS_9436-1 kntdharsavanipnamupsya dhmn pyapnaktaye na ruci prayti / MSS_9436-2 tatrsti cenmadhurim bata ko'pi satya ki nma tta ti kudhit puna syu // MSS_9437-1 kntnavdhararasmtatayeva bimba papta aino madhubhjane yat / MSS_9437-2 nieite madhuni lajjitacittavtti tat tanmukhbjajitakntitay vinaam // MSS_9438-1 kntn kuvalayamapyapstamako obhbhirna mukharuchamekameva / MSS_9438-2 sahardalivirutairitva gyal lolormau payasi mahotpala nanarta // MSS_9439-1 kntn ktapulaka stangarge vaktreu cyutatilakeu mauktikmbha / MSS_9439-2 sapede ramasalilodgamo vibh ramy viktirapi riya tanoti // MSS_9440-1 kntn vadanendukntimadhun dhatte sudhddhiti khelatkhajanapaktayo mgad tanvanti netrariyam / MSS_9440-2 padmni vasitasya saurabhamabhidruhyanti vmabhruvm abhyasyanti ca rjahasavanit pnastann gatim // MSS_9441-1 kntnurgacaturo'si manoharo'si ntho'si ki ca navayauvanabhito'si / MSS_9441-2 ittha nigadya sud vadane priyasya nivasya bpalulit nihit dgant // MSS_9441A-1 kntnetrrdhapt vadanarucikar sasmit bhrvils skr vkyale sahatalaninad danaca hs / MSS_9441A-2 nbhkakastann vivaraamasaktsparana mekhaln vsysca drgh madanaarahat kmin scayanti // MSS_9441B-1 kntnyardhanirkitni madhur hsopada kath pnaroiniruddhaeamatulaspara tadardhsanam / MSS_9441B-2 snehavyaktikarn karavyatikarststca ramyn gun veybhya praaydte'pi labhate jtopacro jana // MSS_9441C-1 kntprtiparnujo vinayavn hnnandano nandano bhgya svarlalanopabhogyamamal lakm sukha nistuam / MSS_9441C-2 pj rjakule yao'tiviada goh sama kovidair dne'tivyasana ratirjinamate syt kasyacit puyata // MSS_9442-1 kntmukha suratakelivimardakheda- sajtagharmakaavicchurita ratnte / MSS_9442-2 pura taralatranimlitka sasmtya he hdaya ki atadh na ysi // MSS_9443-1 kntmukhadyutijumapi codgatn obh par kuravakadrumamajarm / MSS_9443-2 dv priye sahdayasya bhavenna kasya kandarpabapatanavyathita hi ceta // MSS_9444-1 kntmukhsvdaparmukh yat pnth akasya karairvim / MSS_9444-2 sudusaha tpamime praynti manye tatau naiva sudhetaratra // MSS_9445-1 knty karajai kapolaphalake patrval kalpit kelidytapakto viharat pta sa bimbdhara / MSS_9445-2 svedrdrktacandanastanata snandamligit nirvi viay ivtmamahasi nyasta mana saprati // MSS_9446-1 knty vikasadvilsahasitasvacchavacmara sasaktvabhiekahemakalaau yaccandankau stanau / MSS_9446-2 yatkrtasvaraknti cru jaghana sihsana bhbhuj smrjya tadida jayjayamaya eastu cintmay // MSS_9447-1 kntra na yathetaro jvalayitu dako davgni vin dvgni na yath para amayitu akto vinmbhodharam / MSS_9447-2 nita pavana vin nirasitu nnyo yathmbhodhara karmaugha sukta vin kimapara hantu samartha tath // MSS_9448-1 kntra parito jvalatyatibale dvnale daivato gomyorgahan guh paripatan darpoddhura kesar / MSS_9448-2 yadvypdayati sma ta na kpay tenaia tasmin vane sihnmabhayaprado'hamadhunetyutpucchamuddhvati // MSS_9449-1 kntra samarkhyaca vaikuho vchitas tath / MSS_9449-2 vilaca tath nanda oh nisruko bhavet // MSS_9450-1 kntrapdapn yath phala mnuairananubhogyam / MSS_9450-2 evamanryevarth manas'pyryairananubhogy // MSS_9451-1 kntrabhmiruhamaulinivsal prya palyanapar janavkaena / MSS_9451-2 kjanti te'pi hi uk khalu rmanma saga svabhvaparivartavidhau nidnam // MSS_9452-1 kntravanadurgeu kcchrsvpatsu sabhrame / MSS_9452-2 udyateu ca astreu nsti sattvavat bhayam // MSS_9453-1 knt ruci munijanastaruo'viyog kmaca ratnamairujjvalakakaena / MSS_9453-2 dhatte payodharayuge kucabhaena hre hare himakare makare kare ca // MSS_9454-1 kntre ghanatimire bhujagamebhyo no bht na ca gait mahpagpi / MSS_9454-2 ki ble vahasi bhaya madagasagt vikrte karii kimakue vivda // MSS_9455-1 kntre jalavkavairii muhustvadvairivmabhruvo blairkulalocanai pratipada ruddhakramcakrame / MSS_9455-2 pthvcaaruce paaccaradasaghaadptaprabha sicantyajalisacitrubhirala yumatpratpnalam // MSS_9456-1 kntre daivagaty kathamapi galitnyantarlokya bhakyy uyoya bhyas taruikharaikhmeva tebhya rayante / MSS_9456-2 ittha tvadvairinr giriu narapate jambulambkadamba- bhrnty bharturbubhuko kathayati purataceita apadnm // MSS_9457-1 kntreu karvalambiiava pdai sravallohitair arcantya padav vilocanajalairvedayantya ucam / MSS_9457-2 d pnthajanairvivtya sakpa habdagarbhairmukhair yantyahn sakalena yojanaturya tavristriya // MSS_9458-1 kntreu ca knaneu ca sarittreu ca kmbhtm utsageu ca pattaneu ca saridbhartustanteu ca / MSS_9458-2 bhrnt ketakagarbhapallavaruca rnt iva kmpate knte nandanakandalparisare rohanti te krtaya // MSS_9459-1 kntrevapi virmo narasydhvanikasya vai / MSS_9459-2 ya sadra sa vivsyas tasmd dr par gati // MSS_9460-1 kntviyoga svajanpamna asya ea kunpasya sev / MSS_9460-2 dridryabhvd vimukha ca mitra vingnin paca dahanti kyam // MSS_9461-1 kntleaparmukha yadi dahed dokara kacana sthne tarhi yata sa hanta vidhin hantu vyadhydn / MSS_9461-2 kaa yatpunarea candanabhuvo labdhaprabhvo'bhita svaradydyavaghako marudaya dagdha pracaojvalam // MSS_9462-1 kntsuhdguakathravaotsukasya ramy vinidranayanasya gat mamsau / MSS_9462-2 sarvendriyrthajanitni hi sevyamn drgh svavttiriva hanti sukhni nidr // MSS_9463-1 knti kukumakearnmadhurat drkrasasysavd vaidarbhparipkaptavacasa kvyt kavermrdavam / MSS_9463-2 prvdeva jarturea vidhin ta ta ghtv gua s hanta haranti kasya na mana kamravmabhruva // MSS_9464-1 knti ketakakorakadyutisakh rkmgkasya yac cacaccacu culumpati pratidina prem cakorrbhaka / MSS_9464-2 tan manye nayanmta ratipatermtyujayenrthin teneda ramakapolaphalake lvayamlokitam // MSS_9465-1 kntikallolavalit nayanmtavhinm / MSS_9465-2 bhajamna svaya subhru kastv na bahu manyate // MSS_9465A-1 kntiprakara daanacchadena sandhyghane baddhapada haranty / MSS_9465A-2 tasy ghodynasarogatasya hastasya evmburuhasya rga // MSS_9466-1 kntimaydativimald aviratavivopakragataklt / MSS_9466-2 sudan mahatotimahn prasarati dpn pradpa iva // MSS_9467-1 kntiryasya vinidranlanalinacchysakh subhruv yatpake'pi mudo'sti yasya surabhi ks raso'gocara / MSS_9467-2 agrrthitay janeratijaairumarai pmarai payaia praguairguairapi gururdagdha sa klguru // MSS_9468-1 kntiryasya arannikarakallvayasavdin ta vikretumihsi ysi kimaho hra vihra riya / MSS_9468-2 et paya pura pulindanagar bhp kuragd yatrait galakandale ca kucayorake ca gujsraja // MSS_9469-1 kntirlocanavartiradbhutamay mrtirmahat saurabha niyando'tha sudhkardapi sudhsyanddapi hldaka / MSS_9469-2 sarvo'ya viralo jagatyapi guagrmo'bhirmo hah payottasabhujagasagamajua rkhaa te khaita // MSS_9469A-1 knticandramaso mgasya nayane bh mlasya te hasn gamana sarojavadane hemno ghaau te kucau / MSS_9469A-2 etatte parakyavastu sakala namaikamtra tava mna m kuru mnini priyatame rpbhimna prati // MSS_9470-1 kntiriy nirjitapadmarga manojagandha dvayameva astam / MSS_9470-2 navaprabuddha jalaja jaleu sthaleu tasy vadanravindam // MSS_9470A-1 kntiste kanakcalapratinidhi kntkucaspardhi te saubhgya kitipladaranavidhau tvatprvaka daranam / MSS_9470A-2 saurabhya sakaltiyi bhavato jambira ki brmahe karprapratiklat yadi na te tvayyeva sarve gu // MSS_9471-1 kntiste yadi nirmal yadi gu lakmryadi sthyin m g padma mada tathpi galit hyete aradvsar / MSS_9471-2 sasparena turavripatmlnamrte saro- madhye'traiva varakena bhavata stheya puna kevalam // MSS_9472-1 knte katyapi vsari gamaya tva mlayitv dau svasti svasti nimlaymi nayane yvan na ny dia / MSS_9472-2 yt vayam gamiyati suhdvargasya bhgyodayai sandeo vada kas tavbhilaitas trtheu toyjali // MSS_9473-1 knte kathacit kathitapraye kaa vinamr virahrditg / MSS_9473-2 tatas tamlokya kadgato'sty ligya mugdh mudamsasda // MSS_9474-1 knte kanakajambra kare kimapi kurvati / MSS_9474-2 gralikhite bhnau bindumindumukh dadau // MSS_9475-1 knte kalitacolnte dpe vairii dpyati / MSS_9475-2 sdasitapadmky pako nayanamudraam // MSS_9476-1 knte kculikvalokini kalvaty namanty sthita tasmin komalakkubhii tay spand niruddho'dhara / MSS_9476-2 utthytha karaspi priyatame ynornave sagame kckjitakaitavena madano dyauntimabhyasyati // MSS_9476A-1 knte kathaya katha v gacchasi pnyalikmek / MSS_9476A-2 agamanaga nitarm akurayati pakajki vayo'pi tava // MSS_9477-1 knte ki kupitsi, ka parajane prea kopo bhavet ko'ya subhru para, stvameva, dayite dso'smi ki te para / MSS_9477-2 ityuktv praata priya kititaldutthpya snanday netrmbhakaikkite stanatae tanvy samropita // MSS_9478-1 knte kuilamlokya karakayanena kim / MSS_9478-2 kma kathaya kalyi kikara karavi yat // MSS_9479-1 knte gha tvamim svamlm akraa ki kalaha karoi / MSS_9479-2 yatprvapda manue'tra uddha tat tathyamevsti na cedida syt // MSS_9480-1 knte ghoraktntavakrakuhart tva puyapujena me mukt knta tadarjanaramabhara pratyagamligya mm / MSS_9480-2 itykarya nimlitrdhanayana smera anairnata sollsa vadanmbuja mgada svaira cucumba priya // MSS_9481-1 knte jagmui tmracaraita rutv prabuddh javt kicid vsavadimukha pravikasad dv gavkdhvan / MSS_9481-2 satrsena samrit priyatamapremvaruddh anair utthnopaniveanni kurute talpe muhu psul // MSS_9482-1 knte tath kathamapi prathita mgky cturyamuddhatamanobhavay rateu / MSS_9482-2 tatkjitnyanuvadadbhiranekavra iyyita ghakapotaatairyath syt // MSS_9483-1 knte talpamupgate vigalit nv svaya tatkat tadvsa lathamekhalguadhta kicinnitambe sthitam / MSS_9483-2 etvat sakhi vedmi kevalamaha tasygasage puna ko'sau ksmi rata tu ki kathamiti svalppi me na smti // MSS_9484-1 kntetyutpalalocaneti vipularobharetyunnamat- pnottugapayodhareti sumukhmbhojeti subhrriti / MSS_9484-2 dv mdyati modate'bhiramate prastauti vidvnapi pratyakuciputrik striyamaho mohasya duceitam // MSS_9484A-1 knte tvatkucaccukau tadupari smer ca hrval tadvaktra tarugi bimbitamanucchylatymatm / MSS_9484A-2 tva sarvgamanorame trijagat badhnsi dy mano jambvajjalabinduvajjalajavajjamblavajjlavat // MSS_9485-1 knte tvannetraknta puru kamalavana tvanmukhasyopameya candra pratyakasiddha pikakulamapi ca tvatsvarasynukri / MSS_9485-2 rambhkas tvadrucchavirapi sulabha kambavaca tvady kahkr ikhas tava kacasadstat katha te'samatvam // MSS_9486-1 knte dhvaya me pdv iti bhartr nivedit / MSS_9486-2 na tay dhvitau pdau bharturj na laghit // MSS_9487-1 kntena prahito nava priyasakhvargea baddhaspha cittenopahta smarya na samutsrau gata pin / MSS_9487-2 mo muhurkito muharabhighrto muhurlohita pratyaga ca muhu kto mgad ki ki na ctkura // MSS_9488-1 knte nitnta dayitkucnta- colcala karati haramugdhe / MSS_9488-2 babhra bl namitsyahsya- lepadedapara nicolam // MSS_9489-1 knte nitntametair vacanai ruiteva lakyate bhavat / MSS_9489-2 ka ivoyate na vacanair uktairgsyapahnotum // MSS_9489A-1 knte ktgasi pura parivartamne sakhya sarojaaino sahas babhva / MSS_9489A-2 rokara sudi vaktumaprayantym indvaradvayamavpa turadhrm // MSS_9489B-1 knte payati snurgamabal sckarotynana tasmin kmakalkalpakuale vyvttavaktre kila / MSS_9489B-2 payant muhurantaragamadan dolyamneka lajjmanmathamadhyagpi nitar tasybhavat prtaye // MSS_9490-1 knte ymi, kva, dentara, mapi ayan, nneti, ki sadmano'pi kvaitvanmtra, m ki kathayasi nagar, nna priye nirvto'pi / MSS_9490-2 itykaryoktavastukramaghanaghanahdvedan veda nha kha kutrsmi ko'ya bata hatasamayo'pyasmi v nsmi veti // MSS_9491-1 knte vicitrasuratakramabaddharge saketake'pi mgabad rasena / MSS_9491-2 tatkjita kimapi yena tadyatalpa nlpai partamanukjitalvakaughai // MSS_9492-1 knte vilsini kalvati padmanetre nitya tvayi priyatame ramate mano me / MSS_9492-2 ittha bhavantamurubhvanay vadanta rka m budhajan api h hasanti // MSS_9493-1 knte sgasi kacukaspi tay scktagrvay mukt kopakayamanmathaaratkrr kakkur / MSS_9493-2 skta darahsakesaravacomdhvkadhrlas prti kalpalateva kcana mahdnkt subhruv // MSS_9493A-1 knte sgasi kcidantikagate nirbhartsya roruair bhrbhagkilairapgavalanairlokamn muhu / MSS_9493A-2 badhv mekhalay sapatnaramapdbjalkkita llnlasaroruhea niila hanti sma rokul // MSS_9494-1 knte sgasi ypite priyasakhvea vidhygate bhrntyligya may rahasyamudita tatsagamkkay / MSS_9494-2 mugdhe dukarametadityatitarmuktv sahsa bald ligya cchalitsmi tena kitavendya pradogame // MSS_9495-1 knte snehanidhau samyui madhau jitv riya aiir vilediva tasya pimabhtmllatnmiyam / MSS_9495-2 kartu ntanacitrapatraracan ki knanarrim prcn pavancalena parita patrval lumpati // MSS_9496-1 knte hanta sukomal bata mat prg vyarthameva bhramt kitu tva bhuvi nihur nirupam payasyapma na mm / MSS_9496-2 tasmd vakasi te payodharamid dhtr nikhyrpitau ailendrviti sprata na hi cira saukhya parakleitu // MSS_9497-1 knto narmai naipuena viditastva aiavadvei krailairomairghamida ramyo vasantotsava / MSS_9497-2 sakhya kmakathopacracatur sabhogakle'dhun mno v kalaho'thav yadi kad taccetaso nirvti // MSS_9498-1 knto ysyati dradeamiti me cint para jyate loknandakaro hi candravadane vairyate candram / MSS_9498-2 ki cya vitanoti kokilakallpo vilpodaya prneva haranti hanta nitarmrmamandnil // MSS_9499-1 knto'si nityamadhuro'si raskulo'si ki csi pacaarakrmukamadvityam / MSS_9499-2 iko tavsti sakala paramekamna yat sevito bhajasi nrasat kramea // MSS_9500-1 knty kcanakntay parimalairbhgyaikabhogyais tath saundaryea ca sdhunaiva kusuma h hanta na tvatsamam / MSS_9500-2 akrodha u kintu daamiva tvayyasti kicit punas tattvajairyadacumbita tvamasi re cmpeya pupandhayai // MSS_9501-1 knty daridratvamupaiti candra kimasti tattva vikacotpaleu / MSS_9501-2 na vedyi vivsya katha mgky saundaryasirmuit vidhtu // MSS_9502-1 knty viluptni vilocannm palnmatirodanena / MSS_9502-2 sakukumnva punarbhavanti yasyrinrkucamaalni // MSS_9503-1 knty suvaravaray paray ca uddhy nitya svik khalu ikh parita kipantm / MSS_9503-2 cetoharmapi keayalocane tv jnmi kopakaluo dahano dadha // MSS_9504-1 knyakubj dvij sarve mgadha mdhura vin / MSS_9504-2 gauadrviavikhyt knyakubj mahodbhav // MSS_9505-1 k pupatn ghabhaa ki ko rmaatru kimagastyajanma / MSS_9505-2 ka sryaputro vipartapcch kuntsuto rvaakumbhakar // MSS_9506-1 kpi kntamidamha mahel sdhu sdhaya tath yudhi kryam / MSS_9506-2 vartate tava yath ca jayarr lokanthalalan ca sapatn // MSS_9507-1 kpi kuyalikhitvadhirekh proitapriyatam gaayant / MSS_9507-2 vemani prabalavahniparte ssray bahiranyata sakhy // MSS_9508-1 kpi mukhyapadavmadhiropya sv sakh svakaradhritadp / MSS_9508-2 prantharatigehamaysd adbhuto ratipaterupadea // MSS_9509-1 kpiyanasugandhi vighrann unmado'dhiayitu samaeta / MSS_9509-2 phulladivadana pramadnm abjacru caaka ca aaghri // MSS_9510-1 kpi ghramavadhritamn mnino vicalit priyadhmni / MSS_9510-2 gatena marutpi purastl lghavasya parihramamasta // MSS_9511-1 kpurua kukkuraca bhojanaikaparyaa / MSS_9511-2 llita prvamyti vrito naiva gacchati // MSS_9512-1 kpyaghr ragapatryruayati rama bhaairbhti kcid gyatyany parpi pralasati laharlakma vso vasn / MSS_9512-2 yatrny snehaprn vitarati ca muda yti dolbhirany s gradvity racayati na mana kasya gramagnam // MSS_9513-1 kpyany mukuldhikramilit lakmraokadrume mkanda samayocitena vidhin dhatte'bhijta vapu / MSS_9513-2 ki chagireranagavijayaprastvanpaita svaira sarpati blacandanalatllsakho mruta // MSS_9514-1 kpyabhikhy tayorsd vrajato uddhaveayo / MSS_9514-2 himanirmuktayoryoge citrcandramasoriva // MSS_9515-1 kpygata vkya manodhintha samutthit sdaramsanya / MSS_9515-2 karea ijadvalayena talpam sphlayant kalamjuhva // MSS_9516-1 k prastutbhiekd rya pracyvayed guajyeham / MSS_9516-2 manye mamaiva puyai sevvasara kto vidhin // MSS_9517-1 k priyea rahit vargan dhmni kena tanayena nandit / MSS_9517-2 kdena puruea paki bandhana samabhilayate sad // MSS_9518-1 k prti saha mrjrai k prtiravanpatau / MSS_9518-2 gaikbhica k prti k prtirbhikukai saha // MSS_9519-1 kbhirna tatrbhinavasmarj vivsanikepavaik kriye'ham / MSS_9519-2 jihneti yannaiva kuto'pi tiryak kacit tiracastrapate na tena // MSS_9520-1 k bh balin, kam, paribhava, kopa svakulyai kta ki dukha, parasarayo, jagati ka lghyo, ya ryate / MSS_9520-2 ko mtyu, rvyasana, uca jahati ke, yairnirjit atrava kairvijtamida viranagaracchannasthitai pavai // MSS_9521-1 kma kargnimadho nidhy- bhramea tptiaya bhajadhvam / MSS_9521-2 yumkamadyvadhi ndhikro dugdhtimugdhdharamdhuru // MSS_9522-1 kma karakau kto'timadhura kekrava kekin meghcmtadhrio'pi vihit pryo viasyandina / MSS_9522-2 unmlannavakandalvalirasau ayypi sarpyate tat ki yad vipartamatra na kta tasy viyogena me // MSS_9523-1 kma kmadugha dhukva mitrya varuya ca / MSS_9523-2 vaya dhrea dnena sarvn kmnamahi // MSS_9524-1 kma kmayate na kelinalin nmodate kaumud- nisyandairna samhate mgadmlpallmapi / MSS_9524-2 sdannea nisu dusahatanurbhogbhillasair agaistmyati cetasi vrajavadhmdhya mugdho hari // MSS_9525-1 kma kmayamnasya yad kma samddhyate / MSS_9525-2 athainamapara kmas t vidhyati bavat // MSS_9526-1 kma kmasamas tvamatra jagati khyto'si yat sarvad rpeaiva mahpate tava dhanupityamanydam / MSS_9526-2 tva yasmin viikha vimucasi tamevoddiya muktatrapa truyatkacukamudgatasphamaho dhvanti devgan // MSS_9527-1 kma kumnasada rjyamapi prjyakaaka kuala / MSS_9527-2 pknvitamatisurasa bhukte bahudhvadhnena // MSS_9528-1 kma kle nadnmanugiri mahiythanopakahe ghante aparjrabhinavaalabhagrsalol balk / MSS_9528-2 antarvinyastavruttamayapuruatrsavighna kathacit kpota kodrav kavalayati kan ketrakoaikadee // MSS_9529-1 kma kopakayitkiyugala ktv karotphlanai kudrn vanyamgt karndra sahas vidrvaya tva mud / MSS_9529-2 helkhaitakumbhikumbhavigaladraktruge harau jte locanagocare yadi bhavn stht tad manmahe // MSS_9530-1 kma krodha ca lobha ca dambha darpa ca bhmipa / MSS_9530-2 samyagvijetu yo veda sa mahmabhijyate // MSS_9530A-1 kma krodha bhaya lobha dambha moha mada tath / MSS_9530A-2 nidr matsaramlasya nstikya ca parityaja // MSS_9531-1 kma krodha lobha moha tyaktvtmna paya hi ko'ham MSS_9531-2 tmajnavihn mhs te pacyante narake mh // MSS_9532-1 kma guairmahnea prakty punarsura / MSS_9532-2 utkart sarvato vtte sarvkra hi dpyati // MSS_9533-1 kma jan smayante kailsavilsavaranvasare / MSS_9533-2 sdhanakathanvasare sckurvanti vaktri // MSS_9534-1 kma tu kapayed deha pupamlaphalai ubhai / MSS_9534-2 na tu nmpi ghyt patyau prete parasya tu // MSS_9535-1 kma dahantu maruto malaycalasya candro'pi ptayatu v nitar sphulign / MSS_9535-2 dre priyo vimalavaamai patirme tatsmprata tvaritamnaya ta kathacit // MSS_9536-1 kma drgh bhaved ytr kma panth mahn bhavet / MSS_9536-2 so'pi prabho kpmeva nityamrayate'ntata // MSS_9537-1 kma dugdhe viprakaratyalakm krti ste dukta y hinasti / MSS_9537-2 t cpyet mtara magaln dhenu dhr snt vcamhu // MSS_9538-1 kma durviahajvara janayati vyghrayatpaki gtryrunitambagaahdaynyucchnay atyulbaam / MSS_9538-2 t t durvikta karoti suhdo gha vyathante yay vydhiyauvanamtmananiyata ke te grahaydaya // MSS_9539-1 kma d may sarv vivastr rvaastriya / MSS_9539-2 na tu me manasa kicid vaiktyamupapadyate // MSS_9540-1 mano hi hetu sarvem indriy pravartane / MSS_9540-2 ubhubhsvavasthsu tacca me suvyavasthitam // MSS_9541-1 kma na payati didkata eva bhmn noktpi jalpati vivakati cdarea / MSS_9541-2 lajjsmaravyatikarea mano'dhinthe bl rasntaramida lalita bibharti // MSS_9542-1 kma nikarua vetsi vetsi ta bahuvallabham / MSS_9542-2 dti ctkurakhar dio vetsi na vetsi kim // MSS_9543-1 kma np santu sahasrao'nye rjanvatmhuranena bhmim / MSS_9543-2 nakatratrgrahasakulpi jyotimat cndramasaiva rtri // MSS_9543A-1 kma paramiti jtv devo'pi hi purandara / MSS_9543A-2 gautamasya mune patnm ahaly cakame pur // MSS_9544-1 kma pratydi smarmi na parigraha munes tanayn / MSS_9544-2 balavat tu dyamna pratyyayatva me hdayam // MSS_9545-1 kma pradpayati rpamabhivyanakti saubhgyamvahati vaktrasugandhit ca / MSS_9545-2 rja karoti kaphajca nihanti rogs tmblamevamaparca gun karoti // MSS_9546-1 yuktena crena karoti rga rgakaya pgaphaltiriktam / MSS_9546-2 crdhika vaktravigandhakri patrdhika sdhu karoti gandham // MSS_9547-1 patrdhikam nii hita saphala div ca proktnyathkaraamasya viambanaiva / MSS_9547-2 kakkolapgalavalphalaprijtair modita madamud mudita karoti // MSS_9548-1 kma pradoatimirea na dyase tva saudminva jaladodarasadhiln / MSS_9548-2 tv scayiyati tu mlyasamudbhavo'ya gandhaca bhru mukhari ca npuri // MSS_9549-1 kma priynapi prn vimucanti manasvina / MSS_9549-2 icchanti na tvamitrebhyo mahatmapi satkriym // MSS_9550-1 kma priy na sulabh manas tu tadbhvadaranvsi / MSS_9550-2 aktrthe'pi manasije ratimubhayaprrthan kurute // MSS_9551-1 kma bhavantu madhulampaaapadaugha- saghaadhundhumaghanadhvanayo'bjakha / MSS_9551-2 gyatyatirutisukha vidhireva yatra bhga sa ko'pi dharadharanbhipadma // MSS_9552-1 kma bhavantu sarito bhuvi supratih svdni santu salilni ca uktayaca / MSS_9552-2 et vihya varavarini tmrapar nnyatra sambhavati mauktikakmadhenu // MSS_9553-1 kma m kmayadhva vamapi ca bha mdriyadhva na vitte citta datta rayadhva paramamtaphal y kal tmihaikm / MSS_9553-2 ittha deva smarrirvamadharacarktya mrtyaiva ditsan nisvo vivopadenamtakarakalekharastryat va // MSS_9554-1 kma likhatu sasthna kacid rpa ca bhsvata / MSS_9554-2 abhittivihatlambam loka vilikhet katham // MSS_9555-1 kma vaneu haris tena jvantyayatnasulabhena / MSS_9555-2 vidadhati dhaniu na dainya te kila paavo vaya sudhiya // MSS_9556-1 kma vapu pulakita nayane dhtsre vca sagadgadapad sakhi kampi vaka / MSS_9556-2 jta mukundamuralravamdhur te ceta sudhuvadane taralkaroti // MSS_9557-1 kma vca katicidaphal santu loke kavn santyevny madhuripukathsastavt kmadogdhrya / MSS_9557-2 vitta kma bhavatu viphala dattamarotriyebhya ptre dattairbhavati hi dhanairdhanyat bhridtu // MSS_9558-1 kma via ca viayca nirkyam reyo via na viay parisevyamn / MSS_9558-2 ekatra janmani via vinihanti pta janmntareu viay paritpayanti // MSS_9559-1 kma ivena amita punarujjagra dis taveti kimiya janani stutiste / MSS_9559-2 llprastapururthacatuayys tasy para tu sa bhavatyavayuktyavda // MSS_9560-1 kma rapalapatraracit kanth vasno vane kurymambubhirapyaycitasukhai prnubandhasthitim / MSS_9560-2 sgaglni savepita sacakita sntarnidghajvara vaktu na tvahamutsahe sakpaa dehti dna vaca // MSS_9561-1 kma unako npati- prasdata syd gajendramaulistha / MSS_9561-2 bhavateva tena saha re nrdayitu akyate jtu // MSS_9562-1 kma ymatanus tath malinayatyvsavastrdika loka rodayate bhanakti janatgoh kaenpi ya / MSS_9562-2 mrge'pyagulilagna eva bhavata svbhvina reyase h svhpriya dhmamagajamima stv na ki lajjita // MSS_9563-1 kma santu sahasraa katipaye srasyadhaureyak kma v kamanyatparimalasvrjyabaddhavrat / MSS_9563-2 naivaiva vivadmahe na ca vaya deva priya brmahe yatsatya ramayatpariatistvayyeva pra gat // MSS_9564-1 kma sarvo'pyalakro rasamarthe niicati / MSS_9564-2 tathpyagrmyataivaina bhra vahati bhyas // MSS_9564A-1 kma sudhkarakarmtadivyarpa- saudhgraphavasati sukhamastu kka / MSS_9564A-2 rsundarramaasagamakahalagna- pryatsudhmaitajit kimasau kapota // MSS_9565-1 kma striyo nieveta pna v sdhu mtray / MSS_9565-2 na dytamgaye vidvn atyantavyasane hi te // MSS_9566-1 kma harirbhava vimha bhavtha candra candrrdhamauliratha v hara eva bhy / MSS_9566-2 vidypraaparivardhitaghoradpte krodhnalasya mama nendhanat praysi // MSS_9567-1 kma kamanyatay kimapi nikma karoti samoham / MSS_9567-2 viamiva viama sahas madhuratay jvana harati // MSS_9568-1 kma kma kamalavadannetraparyantavs dsbhtatribhuvanajana prtaye jyat va / MSS_9568-2 dagdhasypi tripuraripu sarvalokasphrh yasydhikya ruciratitarmajanasyeva yt // MSS_9569-1 kma kupyati candram api balnm dagdhumabhyudyato vt vpi samgat yamadia prn niharntu tath / MSS_9569-2 raktkstvarayanti tn parabht svai kjanairdti tat preysa tamupnayvitarath tra na me kutracit // MSS_9569A-1 kma krodhaca lobhaca dehe tihanti taskar / MSS_9569A-2 jtaratnamaphri tasmj jgrata jgrata // MSS_9570-1 kma krodhaca lobhaca mno haro madas tath / MSS_9570-2 ete hi a vijetavy nitya sva dehamrit // MSS_9571-1 kma krodhaca lobhaca mado mnas tathaiva ca / MSS_9571-2 haraca atravo hyete nya kumahbhtm // MSS_9571A-1 kma krodhaca lobhaca moho haro madastath / MSS_9571A-2 avargamutsjedena yasmistyakte sukh npa // MSS_9571B-1 kma krodhas tath mohas trayo'pyete mahdvia / MSS_9571B-2 ete na nirjit yvat tvat saukhya kuto nm // MSS_9572-1 kma krodhas tath lobho dehe tihanti taskar / MSS_9572-2 te muanti jagat sarva tasmjjgrata jgrata // MSS_9572A-B-1 kma krodhas tath lobho rgo dveaca matsara / MSS_9572A-B-2 mado my tath moha kandarpo darpa eva ca // MSS_9572A-B-3 ete hi ripavo ghor dharmasarvasvahria / MSS_9572A-B-4 etairbambhramyate jva sasre bahudukhade // MSS_9573-1 kma krodhas tath lobho haro mno madas tath / MSS_9573-2 avargamutsjedena tasmis tyakte sukh npa // MSS_9574-1 kma krodho mado mno lobho haras tathaiva ca / MSS_9574-2 ete varjy prayatnena sdara pthivkit // MSS_9575-1 ete vijaya ktv kryo bhtyajayas tata / MSS_9575-2 ktv bhtyajaya rj paurjanapadjayet // MSS_9576-1 kma sarvtman heya sa ceddhtu na akyate / MSS_9576-2 svabhry prati kartavya saiva tasya hi bheajam // MSS_9577-1 ... ... ... ... / MSS_9577-2 kma evrthadharmbhy garyniti me mati // MSS_9578-1 kma ea mahatrus tameka nirjayed dham / MSS_9578-2 jitakm mahtmnas tairjita nikhila jagat // MSS_9579-1 kmakro mahprja gur sarvadnagha / MSS_9579-2 upapanneu dreu putreu ca vidhyate // MSS_9580-1 kmakrmukatay kathayanti bhrlat mama punarmatamanyat / MSS_9580-2 locanmburuhayoruparistha bhgavakatatidvayametat // MSS_9581-1 kmakrodha tath lobha svdu grakautuke / MSS_9581-2 atinidrtiseve ca vidyrth hyaa varjayet // MSS_9582-1 kmakrodhagrhavat pacendriyajal nadm / MSS_9582-2 ktv dhtimay nva janmadurgi satara // MSS_9582A-1 kmakrodhabhaydanyair lobhyamno na lubhyati / MSS_9582A-2 yay akty yuta krye mantraaktistu s smt // MSS_9583-1 kmakrodhamadonmatt str ye vaavartina / MSS_9583-2 na te jalena udhyanti snnatrthaatairapi // MSS_9584-1 kmakrodhaviyuktn yatn yatacetasm / MSS_9584-2 abhito brahmanirva vataite vidittmanm // MSS_9585-1 kmakrodhas tath moho lobho mno madas tath / MSS_9585-2 avargamutsjedenam asmistyakte sukh npa // MSS_9586-1 kmakrodhdaya sarve matirakyahakti / MSS_9586-2 gu vividhakarmi vilyante manakayt // MSS_9586A-1 kmakrodhdibhistpais tpyamno divniam / MSS_9586A-2 tm arrntasthosau pacyate puapkavat // MSS_9587-1 kmakrodhntadrohalobhamohamaddaya / MSS_9587-2 namanti yatra rjendra tameva brhmaa vidu // MSS_9588-1 kmakrodhvandtya dharmamevnuplayet / MSS_9588-2 dharma reyaskaratamo rj bharatasattama // MSS_9588A-1 kmakrodhvanirjitya kimaraye kariyati / MSS_9588A-2 athav nirjitvetau kimaraye kariyati // MSS_9589-1 kmakrodhau tu sayamya yo'rthn dharmea payati / MSS_9589-2 prajstamanuvartante samudramiva sindhava // MSS_9590-1 kmakrodhau dvayamapi pada pratyanka vaitve hatvnaga kimiva hi ru sdhita tryambakea / MSS_9590-2 yas tu knty amayati ata manmathdynartn kalya vo diatu sa munigrmararkabandhu // MSS_9591-1 kmakrodhau purasktya yo'rtha rjnutihati / MSS_9591-2 na sa dharma na cpyartha parighti blia // MSS_9592-1 kmakrodhau madyatamau niyoktavyau yathocitam / MSS_9592-2 kma prajplane ca krodha atrunibarhae // MSS_9593-1 kmakrodhau vinirjitya kimarayai kariyati / MSS_9593-2 annena dhryate deha kula lena dhryate // MSS_9594-1 kmakrodhau hi puruam arthebhyo vyapakarata / MSS_9594-2 tau tu atr vinirjitya rj vijayate mahm // MSS_9595-1 kmaghnd viamado bhtyavaliptd bhujagasagaruce / MSS_9595-2 ko bhgva na uyati vcha na phalamvardagut // MSS_9596-1 kmaja mgay dyta striya pna tathaiva ca / MSS_9596-2 vyasana vyasanrthajai caturvidhamudhtam // MSS_9597-1 kma jnmi te mla sakalpt kila jyase / MSS_9597-2 na tv sakalpayiymi samlo na bhaviyasi // MSS_9598-1 kmajeu prasakto hi vyasaneu mahpati / MSS_9598-2 viyujyate'rthadharmbhy krodhajevtmanaiva tu // MSS_9598A-1 kmatantreu nipua kruddhnunayakovida / MSS_9598A-2 sphurite'ndare kicid dayity virajyati // MSS_9599-1 kmato rpadhritva astrstrmmbuvaraam / MSS_9599-2 tamo'nilo'calo medh iti my hyamnu // MSS_9600-1 jaghna kcaka bhma rita strsarpatm / MSS_9600-2 cira pracchannarpo'bhd divyay myay nala // MSS_9601-1 kmadarpdilnm avicritakrim / MSS_9601-2 yu saha nayanti sampado mhacetasm // MSS_9602-1 kmadhenugu vidy hyakle phaladyin / MSS_9602-2 pravse mtsad vidy gupta dhana smtam // MSS_9602A-1 kmadhenudhardn dtra sulabh bhuvi / MSS_9602A-2 durlabha puruo loke sarvabhtadaypara // MSS_9603-1 kmanmn kirtena vitat mhacetasm / MSS_9603-2 nryo naravihagnm agabandhanavgur // MSS_9604-1 kmapi dhatte skararp kmapi rahitmicchati bhpa / MSS_9604-2 kenkri ca manmathajanana kena virjati taruvadanam // MSS_9605-1 kmapi riyamsdya yas tadvddhau na ceate / MSS_9605-2 tasyyatiu na reyo bjabhojikuumbavat // MSS_9606-1 kmaprasaktamtmna smtv pu niptitam / MSS_9606-2 nivartayet tath krodhd anuhda hattmajam // MSS_9607-1 kmabandhanamevaika nnyadastha bandhanam / MSS_9607-2 kmabandhanamukto hi brahmabhyya kalpate // MSS_9608-1 kmabaprahrea mrcchitni pade pade / MSS_9608-2 jvanti yuvacetsi yuvatn smitmtai // MSS_9609-1 kmamastu jagat sarva klasysya vaavadam / MSS_9609-2 klaklaprapannn kla ki na kariyati // MSS_9610-1 kmam marat tihed ghe kanyartumatyapi / MSS_9610-2 na caivain prayaccheta guahnya karhicit // MSS_9611-1 kmamritya dupra dambhamnamadnvit / MSS_9611-2 mohd ghtvsadgrhn pravartante'ucivrat // MSS_9612-1 kmayante virajyante rajayanti tyajanti ca / MSS_9612-2 karayantyo'pi sarvrth jyante naiva yoita // MSS_9613-1 kmayeta na hi kudram artha jtu mahman / MSS_9613-2 vardhayeta svamaudrya prabhva ca yao bhuvi // MSS_9614-1 kmavar ca parjanyo nitya sasyavat mah / MSS_9614-2 gvaca ghaadohinya pdapca sadphal // MSS_9615-1 kmavttas tvaya loka ktsna samupavartate / MSS_9615-2 yadvtt santi rjnas tadvtt santi hi praj // MSS_9616-1 kmavyghre kumatiphaini svntadurvrane mysihviharaamahlobhabhallkabhme / MSS_9616-2 janmraye na bhavati rati sajjann kadcit tattvajn viayatuitkaakkraprve // MSS_9617-1 kmavydhaarhatirna gait sajvan tva smt no dagdho virahnalena jhaiti tvatsagambhtai / MSS_9617-2 nto'ya divaso vicitralikhitai samkalparpairmay ki vnyad hdaye sthitsi nanu me tatra svaya ski // MSS_9618-1 kmasagaravidhau mgda prauhapeaadhare payodhare / MSS_9618-2 svedarjirudiyya sarvata pupaviriva pupadhanvana // MSS_9618A-1 kyas tapasviu jayatyadhikrakmo vivasya cittavibhurindriyavjyadha / MSS_9618A-2 bhtni bibhrati mahntyapi yasya ii vyvttamaulimairamibhiruttamgai // MSS_9619-1 kmastu tasya naivsti pratyakeopalakyate / MSS_9619-2 dampatyo sahadharmea traydharmamavpnuyt // MSS_9620-1 kmas tu bvasara pratkya patagavad vahnimukha viviku / MSS_9620-2 umsamaka harabaddhalakya arsanajy muhurmamara // MSS_9621-1 kmasya kacic catura arced vilaghaymsa kathacidanyn / MSS_9621-2 unmajjat kokilakahayantrt na pacamstrea vavabhva // MSS_9622-1 kmasya jetukmasya milanya mahpate / MSS_9622-2 divo mna tvimo dvrkartumivyayau // MSS_9623-1 kmasya veaobh pealat crut guotkara / MSS_9623-2 nnvidhca ll cittajna ca kntnm // MSS_9624-1 kmasypi nidnamhurapare my mahsan nicitk sakalaprapacaracancturyallvatm / MSS_9624-2 yatsagd bhagavnapi prabhavati pratyamahmohah rrago bhuvanodayvanalayavypracakre'kriya // MSS_9625-1 kmasvabhvo yo yasya na sa akya pramrjitum / MSS_9625-2 na hi dutmanmrya m vasatylaye ciram // MSS_9626-1 kmgni parivardhito virahivsnilairnirbhara tra tena knun katanurmugdh na dagdh katham / MSS_9626-2 bl lolavilocanmbujagalatsadvridhrbharai sikt samprati tena jvasi hare t tva samullsaya // MSS_9627-1 kmaturo ndhigacchen mahpuruakminm / MSS_9627-2 sahasrayonideho'bhd indro'halyparigraht // MSS_9628-1 kmt krodhd bhaydanyair lobhymno na lumpati / MSS_9628-2 yay akty yuta krye mantraaktistu s smt // MSS_9629-1 kmt klmyasi k rtir nrti narakbhidh / MSS_9629-2 malamajjmay msasthag ki na vigyate // MSS_9630-1 kmtmat na praast na caivstyakmat / MSS_9630-2 kmyo hi veddhigama karmayogaca vaidika // MSS_9631-1 kmditrikameva mlamakhilakleasya myodbhava martynmiti devamaulivilasadbhrjiucmai / MSS_9631-2 rko bhagavnavocadakhilapripriyo matprabhur yasmt tat trikamudyatena manas heya pumarthrthin // MSS_9632-1 kmdhikaraagrhyakuldibalalina / MSS_9632-2 ahne'pi narendrasya aktaya siddhihetava // MSS_9633-1 kmnmapi dtra kartra mnasntvayo / MSS_9633-2 rakitra na myanti bhartra parama striya // MSS_9634-1 kmnusanaate sutarmadht so'ya raho nakhapadairmahatu stanau te / MSS_9634-2 rudrijcaraakukumapakarga sakraakaraakakalka krai // MSS_9365-1 kmnusr purua kmnanu vinayati / MSS_9365-2 kmn vyudasya dhunute yatkicit puruo raja // MSS_9636-1 kmn vyudasya dhunute yatkicit puruo raja / MSS_9636-2 kmakrodhodbhava dukham ahrraratireva ca // MSS_9637-1 kmbhibhta krodhdv yo mithy pratipadyate / MSS_9637-2 sveu cnyeu v tasya na sahy bhavantyuta // MSS_9638-1 km manuya prasajanta eva dharmasya ye vighnamla narendra / MSS_9638-2 prva narastn dhtimn vinighnan loke praas labhate'navadym // MSS_9639-1 kmya sphayatytm sayato'pi mania / MSS_9639-2 vthniyamito'pyuk apamsdya dhvati // MSS_9640-1 kmrt svayamyt yo na bhukte nitambinm / MSS_9640-2 so'vaya naraka yti tannivsahato nara // MSS_9641-1 kmrt svastriya dn prrthayant puna puna / MSS_9641-2 na bhajed bhajamn ya sa vai cladarana // MSS_9641A-1 kmrt gharmatapt vety anicayakara vaca / MSS_9641A-2 yuvnamkulkartum iti dtyha narma // MSS_9641B-1 kmrthamaja kpaa karoti prpnoti dukha vadhabandhandi / MSS_9641B-2 kmrthamkpaas tapasv mrtyu rama ccchati jvaloka // MSS_9642-1 kmrthau lipsamnastu dharmamevditacaret / MSS_9642-2 na hi dharmdapaityartha kmo vpi kadcana // MSS_9642A-1 kmllobhd bhayt krodht skivdttathaiva ca / MSS_9642A-2 mithy vadati yatppa tadasatya prakrtitam // MSS_9642B-1 kmvea kaitavasyopadea mykoo vacansannivea / MSS_9642B-2 nirdravymaprasiddhapraveo ramyaklea supraveo'stu vea // MSS_9643-1 kmijanaparamabhogye kmasukhe dhrayanti bbhatsam / MSS_9643-2 santa amasukharasik sudhan skarnna iva // MSS_9644-1 kmina ktaratotsavakla- kepamklavadhkarasagi / MSS_9644-2 mekhalguavilagnamasy drghastramakarot paridhnam // MSS_9645-1 kmina caritairebhi kurvanto nii jgaram / MSS_9645-2 kurvantyapriyamtmna kecinmh priy api // MSS_9645A-1 kmin kminn ca sagt km bhavet pumn / MSS_9645A-2 dehntare tata krodh lobh moh ca jyate // MSS_9646-1 kminmasakalni vibhugnai svedavrimdubhi karajgrai / MSS_9646-2 akriyanta kahineu kathacit kminkucataeu padni // MSS_9647-1 kmin prathamayauvannvit mandavalgumdupitasvanm / MSS_9647-2 utstan samavalambya y rati s na dhtbhavane'sti me mati // MSS_9648-1 kminkyakntre kucaparvatadurgame / MSS_9648-2 m sacara manapntha tatrste smarataskara // MSS_9648A-1 kminjanavilocanapt- nunmiatkalun pratighan / MSS_9648A-2 mandamandamudita prayayau kha bhtabhta iva tamaykha // MSS_9649-1 kminnayanakajjalapakd utthito madanamattavarha / MSS_9649-2 kmimnasavanntaracr mlamutkhanati mnalaty // MSS_9650-1 kminvadananirjitaknti obhitu na hi aka aka / MSS_9650-2 lajjayeva vimala vapurptu dhupracaakeu mamajja // MSS_9651-1 kminvargasasargair na ka sakrntaptaka / MSS_9651-2 nnti snti h moht kmakmavrata jagat // MSS_9652-1 kminsahacarasya kminas tasya vemasu mdagandiu / MSS_9652-2 ddhimantamadhikarddhiruttara prvamutsavamapohadutsava // MSS_9653-1 kmino hanta hemantanii tajvartur / MSS_9653-2 jvanti harik vakojlearakit // MSS_9654-1 kminy kucadurgaparvatabhuvi tva m manapnthaka sacra kuru romarjigahane tatrsti nbhy guh / MSS_9654-2 tallno madhusdanamya tanayas tentra caurea bho nirvastrkriyate divpi hi naro rtrau tu ki kathyate // MSS_9655-1 kminy kucayo knti pnatvena puraskt / MSS_9655-2 suvarcalagbh vinirjetu samudyat // MSS_9656-1 kminy stanabhramantharagaterllcalaccakua kandarpaikavilsanityavasate kdk pumn vallabha / MSS_9656-2 helkakpapritagajnkt kutas te'raya vrsysaviukakahakuhar nirynti jvrthina // MSS_9657-1 kminyo ncagminyas tainya iva nicitam / MSS_9657-2 dr rjo'pi yattr praaya ynti gopate // MSS_9658-1 km kmavraaparigata kminreva hitv bhukte pacdapagatabhaya kminn sahasram / MSS_9658-2 itthakra viayasukhabhogaikatnairnarairapy asmin dehe katipayadinnyea bhogo vivarjya // MSS_9659-1 kmuk syu kath nc sarva kasmin pramodate / MSS_9659-2 arthina prpya puyha kariyadhve vasni kim // MSS_9660-1 kmuke ntansagaghliganaktare / MSS_9660-2 gaik gehagaan karoti dhynamsthit // MSS_9661-1 kmuke bhramara prokta kminy ctamajar / MSS_9661-2 tathhvnkurcpi prkro vrae smta // MSS_9662-1 kmujjahra harirambudhimadhyalagn kdk ruta bhavati nirmalamgamnm / MSS_9662-2 mantrayasva vanamagniikhvalha yac cpi ko dahati ke madayanti bhgn // MSS_9663-1 kmekapatnvratadukhal lola mana crutay pravim / MSS_9663-2 nitambinmicchasi muktalajj kahe svayagrhaniaktabhum // MSS_9664-1 k me gatiriti pcchati caramavse'pi ya svrtham / MSS_9664-2 tasya janasypi kte pp ppni kurvanti // MSS_9665-1 k meghdupayti, kadayit k v, sabh kd, k rakatyahih, arad vikacayet ka, dhairyahantr ca k / MSS_9665-2 ka dhatte gaanyaka karatale, k cacal kathyatm, rohdavarohataca nipuaireka dvayoruttaram // MSS_9666-1 kmena kma prahit javena prv cacla trijagad vijetum / MSS_9666-2 ki candrabimba dadhi bhakayatn sadhrayant harita ubhya // MSS_9667-1 kmenkya cpa hatapaupaaha valgubhirmravrair bhrbhagotkepajmbhsmitalalitad divyanrjanena / MSS_9667-2 siddhai prahvottamgai pulakitavapu vismayd vsavena dhyyanyo yogaphdacalita iti va ptu do mundra // MSS_9668-1 kmenpi na bhettu kimu hdayamapri blavanitnm / MSS_9668-2 mhaviikhaprahro- cchnamivbhti yadvaka // MSS_9669-1 kmeu kmaripormano'pi kallolita k manujeu vrt / MSS_9669-2 havte calati dvipendre clvato vridhireva kh // MSS_9670-1 kmais taistair htajn prapadyante'nyadevat / MSS_9670-2 ta ta niyamamsthya prakty niyat svay // MSS_9671-1 kmo'kam dakiatnukamp hr sdhvasa krauryamanyait ca / MSS_9671-2 dambho'bhimno'tha ca dhrmikatva dainya svaythasyavimnana ca // MSS_9672-1 droho bhaya avadupekaa ca toavarsvasahiut ca / MSS_9672-2 etni kle samuphitni kurvantyavaya khalu siddhivighnam // MSS_9673-1 kmottapta marakatamahgrvahro gabhre magna nbhsarasi hdaya jagrase'nekapa me / MSS_9673-2 lilveapracalitakara ko'pyahnriketus tadbhagena pratividhimihaivnurpa vyatnt // MSS_9674-1 kmodvegaghta dhrtairupahasyamnagram / MSS_9674-2 dridryahata yauvanam abudhn kevala vipade // MSS_9675-1 kmo nsti napusakasya kulavargasya nsti trap toya nsti marcaksu satata nsti sthiratva striya / MSS_9675-2 dharmo nsti ca nsti kasya vibhavo nsti pramatttmana snehn kaikpi nsti gaiklokasya ca pryaa // MSS_9676-1 kmopabhogasphalyaphalo rj mahjaya / MSS_9676-2 ahakrea jyante dvianta ki nayariy // MSS_9677-1 kmo vmad nidhirnayaju klnalo vidvi svakh vidu gururguavat prtho dhanurdhrim / MSS_9677-2 llvsagha kulkulaju kara suvarrthin rmn vravara kitvaravaro varvarti sarvopari // MSS_9678-1 kmboj kambujanmkaraaraakta sahyakntrakacch- nvicchy kacchavh vidadhati katame kmarp kurp / MSS_9678-2 kurve tvayyakasmt karakamalahta krmuka krmapho- tka karntaka narapakulamae karamkarayanti // MSS_9679-1 kmy kriys tath kmn mnunabhivchati / MSS_9679-2 striyo dnaphala vidy my kupya dhana divam // MSS_9680-1 devatvamamareatva rasyanacaya kriy / MSS_9680-2 marutprapatana yaja jaldyveana tath // MSS_9681-1 rddhn sarvadnn phalni niyams tath / MSS_9681-2 tathopavst prttc ca devatbhyarccandapi // MSS_9682-1 tebhyas tebhyaca karmabhya upaso'bhivchati / MSS_9682-2 cittamittha varttamna yatndyog nivarttayet // MSS_9683-1 kmyn katicit samparimitasvargaikasadyin sadya svntanitntamohanakt kart jana karmam / MSS_9683-2 tmnandamananyavedyamaparicchinna na jnti ta vikret lavaasya vetti kimu tatkarpramlya param // MSS_9684-1 kmyn karma nysa sanysa kavayo vidu / MSS_9684-2 sarvakarmaphalatyga prhus tyga vicaka // MSS_9685-1 kya matv navara cacalbha cyurbuddhv bhagurn sarvabhogn / MSS_9685-2 pra gantu vivasindhorvidagdh yogbhyse sdhubuddhi vidadhvam // MSS_9686-1 kya kaakadito na ca ghanacchy kuta pallav pupi cyutasaurabhi na dalare manohri / MSS_9686-2 ki brma phalapkamasya yadupanyse'pi lajjmahe tad bho kena guena lmalitaro jto'si somadruma // MSS_9687-1 kya sanihitpya sapada padampadm / MSS_9687-2 samgam spagam sarvamutpdi bhaguram // MSS_9687A-1 klaklamair ya ca tapo'bhidhnai pravttimkkati kmaheto / MSS_9687A-2 sasradonaparkamo dukhena so'nvicchati dukhameva // MSS_9688-1 kyakleena mahat purua prpnuyt phalam / MSS_9688-2 tat sarva labhate nr sukhena patipjay // MSS_9689-1 kyacchinnstu ik marmaghn guravas tath / MSS_9689-2 tkchedasah vg dh rprakodbhav // MSS_9689A-1 kyavmanas duapraidhnamandara / MSS_9689A-2 smtyanupasthpana ca smt smyikavrate // MSS_9690-1 kyasthasya ca alyasya kyasthasya ca s gati / MSS_9690-2 ybhymanupravibhy dyante sarvadhtava // MSS_9691-1 kyasthenodarasthena mturmiaakay / MSS_9691-2 antri yanna bhuktni tasya heturadantat // MSS_9692-1 kyasthairya karaapaut bandhusampattimartha cturya v kimiva hi bala bibhrato nirbhar sma / MSS_9692-2 antya vsa kimayamathavopntya itymanto vismtyea nimiamapi ki vartitu prayma // MSS_9693-1 kyena kurute ppa manas sampradhrya ca / MSS_9693-2 anta jihvay cha trividha karma ptakam // MSS_9694-1 kyena trividha caiva vc caiva caturvidham / MSS_9694-2 manas trividha nitya dadharmapaths tyajet // MSS_9695-1 kyena manas buddhy kevalairindriyairapi / MSS_9695-2 yogina karma kurvanti saga tyaktvtmauddhaye // MSS_9695A-1 kye sdati kaharodhini kaphe kuhe ca vpathe jihmy di jvite jigamiau vse anai myati / MSS_9695A-2 gatya svayameva na karuay ktyyanvallabha kare varayatd bhavravabhayduttraka trakam // MSS_9696-1 kraj kjayanto nijajahararavavyajit baujakoir utpkn kaln pthusuiragat imbikn prayanta / MSS_9696-2 jhillkjhallar badhiritabhuvana jhakta khe kipanta ijnvatthapatraprakarajhaajharvio vnti vt // MSS_9697-1 krakraadhvasta krakragatam / MSS_9697-2 yo mitra samupeketa sa mtyumupaghati // MSS_9697A-1 krat priyatmeti dveyo bhavati krat / MSS_9697A-2 arthrth jvaloko'ya na kacit kasyacit priya // MSS_9698-1 kranmitratm eti krad yti atrutm / MSS_9698-2 tasmnmitratvam evtra yojya vaira na dhmat // MSS_9699-1 kraena vin bhtye yastu kupyati prthiva / MSS_9699-2 sa ghti vionmda kasarpapradaita // MSS_9700-1 kraenaiva jyante mitri ripavas tath / MSS_9700-2 ripavo yena jyante kraa tat parityajet // MSS_9701-1 kraai sada kryam iti mithy prasiddhaya / MSS_9701-2 mnino bhavato jta yadamna yao bhuvi // MSS_9702-1 kraotpannakopo'pi smprata pramadjana / MSS_9702-2 nii tpadeena ghamligati priyam // MSS_9703-1 kraavnanavighaitavciml kdambasrasacaykulatrade / MSS_9703-2 kurvanti hasavirutai parito janasya prti saroruharajo'ruits tainya // MSS_9704-1 kraya nmba vilamba muca kara me hari ymi / MSS_9704-2 na sahe sthtu yadasau garjati mural pragalbhadtva // MSS_9705-1 krat priyatmeti dveyo bhavati krat / MSS_9705-2 arthrth jvaloko'ya na kacit kasyacit priya // MSS_9706-1 krsatnakasya sasravanavgur / MSS_9706-2 svargamrgamahgart pus str vedhas kt // MSS_9707-1 kruya puyn ktajat puruacihnnm / MSS_9707-2 my mohamatn ktaghnat narakaptahetnm // MSS_9708-1 kruya savibhgaca yath bhtyeu lakyate / MSS_9708-2 cittennena te aky trailokyasypi nthat // MSS_9709-1 kruyapuyasatsadma kuru tva janabndhava / MSS_9709-2 mama rprvatrthea suprasda sukhspadam // MSS_9710-1 kruymtakandalsumanasa prajvadhmauktika- grvlakaraariya amasaritprotsalacchkar / MSS_9710-2 te maulau bhavat milantu jagatrjybhiekocita- sragbhed abhayapradnacaraaprekhannakhgrava // MSS_9711-1 kruymtanramritajanarctaknandada rgkhaalacpamambujabhavgnndrdibarhadam / MSS_9711-2 crusmeramukhollasajjanakajsaudminobhita rrmmbudamraye'khilajagatsasrat ppaham // MSS_9711A-1 kruyena hat vadhavyasanit satyena durvcyat santoea parrthacauryapaut lena rgndhat / MSS_9711A-2 nairgranthyena parigrahagrahilat yaiyauvane'pi sphua pthvya sakalpi tai suktibhirmanye pavitrkt // MSS_9712-1 kruyentmano mna t ca paritoata / MSS_9712-2 utthnena jayet tandr vitarka nicayjjayet // MSS_9713-1 krkaya stanayordos taralatlka mukhe lghyate kauilya kacasacaye ca vacane mndya trike sthlat / MSS_9713-2 bhrutva hdaye sadaiva kathita myprayoga priye ys doagao guo mgad t syu pan priy // MSS_9714-1 krkayalaulyanaivarya hiscpalyamrkhat / MSS_9714-2 krodhvamnadukha ca str svbhvik gu // MSS_9715-1 krkelivviapinavadalndolancolabl- cacaccmpeyamlnivilaparimalkaraotkarab hja / MSS_9715-2 vt dtra ete malayajamadhurmodaprai pramodn godvcvinodrjitajaimagunudvahanto vahanti // MSS_9716-1 kr svarakarbharaaparimilanmauktikevambuleair yasy sapktamtrevidamajani mahaccitramuccaameva / MSS_9716-2 sakre tmraparjalalaharibharairarave uktayo yat srdha kranti acy amayatu vipado'hnya s jhnav na // MSS_9717-1 krttike vtha caitre v vijigo praasyate / MSS_9717-2 ynamutkavryasya atrudee na cnyad // MSS_9718-1 krttiky kttikyoge ya kuryt svmidaranam / MSS_9718-2 saptajanma bhaved vipro dhanhyo vedapraga // MSS_9719-1 krtsnyena nirvarayitu ca rpam icchanti tatprvasamgamnm / MSS_9719-2 na ca priyevyatalocann samagraptni vilocanni // MSS_9720-1 krpaya darpamnau ca bhayamudvega eva ca / MSS_9720-2 arthajni vidu prj dukhnyetni dehinm // MSS_9721-1 krpayavtti svajaneu nind kucelat ncajaneu bhakti / MSS_9721-2 atva roa kauk ca v narasya cihna narakgatasya // MSS_9722-1 krpayena yaa, krudh guacayo, dambhena satya, kudh maryd, vyasanairdhana ca, vipad sthairya, pramdairdvija / MSS_9722-2 paiunyena kula, madena vinayo, duceay paurua dridryea jandaro, mamatay ctmaprako hata // MSS_9723-1 krpsa kainirmukta kaueya bhojanvadhi / MSS_9723-2 ravastra sad uddham r vtena udhyati // MSS_9724-1 krpsaktakrpsaatairapi na myati / MSS_9724-2 ta todarpnavakojligana vin // MSS_9725-1 krpsakoojjvalakeasacay payodharligitamanmathlay / MSS_9725-2 gallau jaradgallakasanibhvubhau tathpi ra surata na mucati // MSS_9726-1 krpsauadhakadhnyalavaaklbsthitaila vas- pakgraguhivarmaaktakleya savydhit / MSS_9726-2 vntonmattajandhanni ca takutkmatakrdayo muyabhyaktavimuktakeapalit kyiacubh // MSS_9726A-1 krya ca ki te paradoady krya ca ki te paracintay ca / MSS_9726A-2 v katha khidyasi blabuddhe kuru svakrya tyaja sarvamanyn // MSS_9727-1 krya ca ntadpta jtv vidvn vicrayet sarvam / MSS_9727-2 nte nta grhya dpte dpta ca ghyt // MSS_9728-1 krya cvekya akti ca deaklau ca tattvata / MSS_9728-2 kurute dharmasiddhyartha vivarpa puna puna // MSS_9729-1 krya tatsdhakdca tadvyaya suvirnirgamam / MSS_9729-2 vicintya kurute jn natnyath laghvapi kvacit // MSS_9730-1 krya yvadiva karomi vidhivat tvat kariymyadas tat ktv punaretadadya ktavnetat pur kritam / MSS_9730-2 itytmyakuumbapoaapara pr kriyvykulo mtyoreti karagraha hatamati satyaktadharmakriya // MSS_9731-1 krya aktvapi pres tra araamgate / MSS_9731-2 nijathnuga dhtu pradpa ki na rakati // MSS_9731A-1 krya kacidvaro dta sakulacaturo'pi ca / MSS_9731A-2 kulalavihnastu sirddhi nayati dhruvam // MSS_9732-1 kryakraakarttve hetu praktirucyate / MSS_9732-2 purua sukhadukhn bhokttve heturucyate // MSS_9733-1 kryakle tu saprpte nvajeya traya sad / MSS_9733-2 bjamauadhamhro yath lbhas tath kraya // MSS_9734-1 kryakle vipattau yo bhtyo hi ycate dhanam / MSS_9734-2 sotsraya sapadi ntijvaniplakai // MSS_9735-1 kryaklocit ppair matibuddhirvihyate / MSS_9735-2 snukl tu vaidaivt pusa sarvatra jyate // MSS_9736-1 kryagatervaicitry- nnco'pi kvacidala na jtu mahn / MSS_9736-2 ksyenaivdara kriyate rjmapi na hemn // MSS_9737-1 kryaja praavyo na punarmnyo mama priyo veti / MSS_9737-2 gururapysanasevya priynitamba kad mantr // MSS_9738-1 kryate yacca kriyate saccsacca kta tata / MSS_9738-2 tatrvasta satktv asatktv na vivaset // MSS_9739-1 kryamlocitpya matimadbhirviceitam / MSS_9739-2 na kevala hi sampattau vipattvapi obhate // MSS_9740-1 kryamityeva yat karma niyata kriyate'rjuna / MSS_9740-2 saga tyaktv phala caiva sat tyga sttviko mata // MSS_9741-1 kryasya hi garyastvn ncnmapi klavit / MSS_9741-2 sato'pi don pracchdya gunapyasato vadet // MSS_9742-1 kryasypekay bhukta viamapyamtyate / MSS_9742-2 sarve prin yatra ntra kry vicra // MSS_9743-1 krykryamanryair unmrganirargalairgalanmatibhi / MSS_9743-2 nkaryate vikarair nayoktibhiryuktamuktamapi // MSS_9744-1 krykrye kimapi satata naiva karttvamasti jvanmuktasthitiravagato dagdhavastrvabhsa / MSS_9744-2 eva dehe pravilayagate tihamno vimukto nistraiguye pathi vicarata ko vidhi ko niedha // MSS_9745-1 krykrye tulayati sarvas tpto na jtu trta / MSS_9745-2 svdu uci v ca toya marupathika ko vicrayati // MSS_9746-1 krykryeu kkola praasta syd yath kila / MSS_9746-2 na tath vyas jey grhystu tadabhvata // MSS_9747-1 kry karma pra yo gacchati sa buddhimn / MSS_9747-2 ... ... ... ... ... ... // MSS_9748-1 kry gatayo bhujagakuil str manacacala naivarya sthitimattaragacapala n vayo dhvati / MSS_9748-2 sakalp samadgankitaral mtyu para nicito matyaiva matisattam vidadhat dharme mati tattvata // MSS_9749-1 kryyarthopamardena svnurakto'pi sdhayan / MSS_9749-2 nopekya sacivo rj sa ta mathntyupekita // MSS_9750-1 kryyuttamadaashasaphalnyysasdhyni ye prty saamayanti ntikual smnai'va te mantria / MSS_9750-2 nisrlpaphalni ye tvavidhin vchanti daodyamais te durnayaceitairnarapaterropyate rs tulm // MSS_9751-1 kry na pratiklat na ca bahirgantavyamasmd ght kopaca kaamtramhitaru krya pramvadhi / MSS_9751-2 ityeva pramadvrata yadi bhavn ghti ntyantika tatrha dayitbhavmi aha he kopnubandhena kim // MSS_9752-1 kryntaritotkaha dina may ntamanatikcchrea / MSS_9752-2 avinodadrghaym katha nu rtrirgamayitavy // MSS_9753-1 kryntarevapyanugamyamn reyaprad ntadii pradi / MSS_9753-2 iv pradpte tu diapradee samraant mahate bhayya // MSS_9754-1 krypek jana prya prtimvikarotyalam / MSS_9754-2 lomrth auika apair mea puti pealai // MSS_9755-1 kryrambha phalollsam lokya pryao janai / MSS_9755-2 annuguyagaan kurvairna vigarhyate // MSS_9756-1 kryrthina katarasya naiva nieakrya kuilasya kuryt / MSS_9756-2 dokara prptavivddhadarpa palyate dratara hi mitrt // MSS_9757-1 kryrthino drghamivdhvakheda vikrtads iva karmabhram / MSS_9757-2 kaa kaudravyamivmayrt svabhartgeha vanit sahante // MSS_9758-1 kryrth bandhujana kryairbahubhirbhavanti mitri / MSS_9758-2 dr sutca sulabh dhanameka durlabha loke // MSS_9759-1 kryrth bhajate loke yvat krya na sidhyati / MSS_9759-2 uttre ca pare pre nauky ki prayojanam // MSS_9760-1 kryrth bhajate loko na priya pramrthika / MSS_9760-2 vatsa krakaya dv parityajati mtaram // MSS_9761-1 kryrth sagati yti ktrthe nsti sagati / MSS_9761-2 tasmtsarvi kryi svaei krayet // MSS_9762-1 kryvetau hi klena dharmo hi vijayvaha / MSS_9762-2 traymapi loknm lokakarao bhavet // MSS_9763-1 krysamarthe mahati na kuryt parihsakam / MSS_9763-2 lambodara natyaaktam apreyo'bhccha hasan // MSS_9764-1 kry saikatalnahasamithun srotovah mlin pds tmabhito niaahari gaurguro pvan / MSS_9764-2 khlambitavalkalasya ca tarornirmtumicchmyadha ge kamgasya vmanayana kayamn mgm // MSS_9765-1 krya karmai nirdio yo bahnyapi sdhayet / MSS_9765-2 prvakryvirodhena sa krya kartumarhati // MSS_9766-1 na hyeka sdhako hetu svalpasypha karmaa / MSS_9766-2 yo hyartha bahudh veda sa samartho'rthasdhane // MSS_9767-1 kryea loke nijadharmagarha vicracarccaraaistu yairbhuvi / MSS_9767-2 syt tanna krya suhitvaha bhavad apha bhavya svavicradita // MSS_9767A-1 kryepi vilambana paraghe varrna samanyate akmracayanti yni bhavana prpte mitho ytara / MSS_9767A-2 vthnirgamane'pi tarjayati ca kruddh nannd puna kaa hanta mgd patigha pryea krgham // MSS_9768-1 krye tu dukhasdhye tu kryo ntiramo janai / MSS_9768-2 krye siddhe ramo na syd asiddhe rama eva hi // MSS_9769-1 krye ds ratau vey bhojane janansam / MSS_9769-2 vipattau buddhidtr ca s bhry sarvadurlabh // MSS_9769A-1 krye mahati yujno hyate'rthapati riy / MSS_9769A-2 strpradhnni rjyni vidvadbhirvarjitni ca / MSS_9769A-3 mrkhmtyaprataptni uyanti jalabinduvat // MSS_9770-1 kryeu mantr karaeu ds bhojyeu mt ayaneu rambh / MSS_9770-2 dharme'nukl kamay dharitr bhry ca guyavatha dhany // MSS_9771-1 kryeu mantr karaeu ds sneheu mt kamay dharitr / MSS_9771-2 dharmasya patn ayane ca vey akarmabhi str kulamuddharanti // MSS_9772-1 krye satyapi jtu yti na bahirnpyanyamlokate sdhvrapyanukurvat gurujana var ca urate / MSS_9772-2 visrambha kurute ca patyuradhika prpte nithe punar nidre sakale jane aimukh niryti rantu viai // MSS_9773-1 kryehnusaraato vravra para pumsamanu / MSS_9773-2 yatamnasynudina bhavati yata premalakaa bhajanam // MSS_9774-1 kryopakepamdau tanumapi racayas tasya vistramicchan bjn garbhitn phalamatigahana ghamudbhedayaca / MSS_9774-2 kurvan buddhy vimara prastamapi puna saharan kryajta kart v naknmiyamanubhavati kleamasmadvidho v // MSS_9775-1 krya kutprabhava kadannamaana toayo ptrat pruya ca iroruheu ayana mahystale kevale / MSS_9775-2 etnyeva ghe vahantyavanati yntyunnati knane do eva gubhavanti munibhiryogye pade yojit // MSS_9776-1 krya cet pratipatkal himanidhe sthltha cet pim ll eva mlik yadi ghan bp kiyn vridhi / MSS_9776-2 santpo yadi talo hutavahas tasy kiyad varyate rma tvatsmtimtrameva hdaye lvayaea vapu // MSS_9777-1 kryajgarasantpn ya karoti ruto'pyalam / MSS_9777-2 tameva durlabha knta ceta kasmd didkate // MSS_9778-1 kraka sarvabjni samloya pravpayet / MSS_9778-2 utpannabjasadbhva tvakurea vibhvayet // MSS_9779-1 kla kaplamlkam ekamandhakasdanam / MSS_9779-2 vande varadamna sana pupadhanvana // MSS_9780-1 kla niyamya karmi hycaren nnyath kvacit / MSS_9780-2 gavdivtmavajjnam tmna crthadharmayo / MSS_9780-3 niyujtnnasasiddhyai mtara ikae gurum // MSS_9781-1 kla nirkya kurute krya tasyu sidhyati / MSS_9781-2 graha vicrya kry dvyato na parjaya // MSS_9782-1 kla pur garalamambunidherudasthd adyendunma dhavala viamabhyudeti / MSS_9782-2 adydida sa girio yadi hanta hanyt krya svakahanihita sakhi madbhaya ca // MSS_9783-1 kla muhrtgulimaalena dinatriymjalin pibantam / MSS_9783-2 rpa vilokyaiva vapuca ke bhagena ngnyalasbhavanti // MSS_9784-1 kla karoti kryi kla eva nihanti ca / MSS_9784-2 karomti vihanmti mrkho muhyati kevalam // MSS_9785-1 kla kirta sphuapadmakasya vadha vyadhdyasya dinadbipasya / MSS_9785-2 tasyeva sandhy rucirsradhr trca kumbhasthalamauktikni // MSS_9786-1 kla pacati bhtni kla saharate praj / MSS_9786-2 kla supteu jgarti klo hi duratikrama // MSS_9787-1 kla pacati bhtni kla saharati praj / MSS_9787-2 nirdahanta praj kla kla amayate puna // MSS_9788-1 kla saprati vartate kaliyuga saty nar durlabh deca pralaya gat karabharairlobha gat prthiv / MSS_9788-2 nncauraga muanti pthivmryo jana kyate putrasypi na vivasanti pitara kaa yuge vartate // MSS_9789-1 kla sadgatirapi sthyva pariceate / MSS_9789-2 caamrutavad vivam adharottarayan kat // MSS_9790-1 kla samaviamakara paribhavasanmnakraka kla / MSS_9790-2 kla karoti purua dtra ycitra ca // MSS_9791-1 kla supteu jgarti klo hi duratikrama / MSS_9791-2 kla sarveu bhteu caratyavidhta sama // MSS_9792-1 kla skmagatirnitya dvividhaceha bhvyate / MSS_9792-2 sthlasagrahacrea skmcrntarea ca // MSS_9793-1 kla mjati bhtni kla saharate praj / MSS_9793-2 sarve klasya vaag na kla kasyacid vae // MSS_9794-1 kla evtra klena nigrahnugrahau dadat / MSS_9794-2 buddhimviya bhtn dharmrtheu pravartate // MSS_9795-1 klaklagalaklaklamukhaklakla! klakla ghanaklakla panaklakla ! / MSS_9795-2 klaklasitaklak lalaniklakla- klaklagatu klakla! kaliklakla! // MSS_9796-1 klakamadhunpi nihantu hanta no vahasi lchanabhagy / MSS_9796-2 yadbhaydiva nigramapi tvm u mucati sudhkara rhu // MSS_9797-1 klakamiha nindati loko yena ambhurajarmara eva / MSS_9797-2 antaka virahiu sudhu stautyamu tu viralo hi viveka // MSS_9798-1 klakdayo bhed viasya nava santi ye / MSS_9798-2 cikits kathyate te mantraprvamavistart // MSS_9799-1 klakrama pratyakathaiva tvat kaa viyogo maraena tulya / MSS_9799-2 priymukhodvkaallasnm akornimeo'pi hi vighnabhta // MSS_9800-1 klakramakamanya- kroeya ketakti kas / MSS_9800-2 vddhiryath yath sys tath tath kaakotkara // MSS_9801-1 klakramatruitasarayabh svamla- mtrray taataru sarito'mbuprai / MSS_9801-2 yai akyate nipatatti vitramddhis taireva tasya hi bhavet sthitibhumidrhyam // MSS_9802-1 klakramea parimavadanavy bhv bhavanti khalu prvamatva tucch / MSS_9802-2 muktmairjaladatoyakao'pyayn sampadyate ca cirakcakarandhramadhye // MSS_9803-1 klakepo na kartavya yuryti dine dine / MSS_9803-2 nirkate yamo rj dharmasya vividh gatim // MSS_9804-1 k lakm padamunnata, kimu pada yad gaurava svmina ki tad gaurava, mantaryarahitprvaiva gurv sthiti / MSS_9804-2 k csau sthiti, rtmabhaaparavyprasambhvan kasyaitat sakala samasti, aina rkahacumae // MSS_9805-1 klajarapaticakre bhmaa pacanakm / MSS_9805-2 prpa prabandharjatva teu svapnadananam // MSS_9805A-1 klatraye'pi yat kicid tmapratyayavarjitam / MSS_9805A-2 evametaditi spaa na vcya caturea tat // MSS_9806-1 klatrayopapannni janmakarmi me npa / MSS_9806-2 anukramanto naivnta gacchanti paramaraya // MSS_9807-1 klaprpta mahratna yo na ghtyabuddhimn / MSS_9807-2 anyahastagata dv pact sa paritapyate // MSS_9808-1 klaprptamupdadynnrtha rj prascayet / MSS_9808-2 ahanyahani sanduhynmah gmiva buddhimn // MSS_9809-1 klaypanamn vardhana phalakhaanam / MSS_9809-2 viraktevaracihnni jnynmatimn nara // MSS_9810-1 klartrikarleya strti ki vicikitsase / MSS_9810-2 tajjagattritaya trtu tta taya takm // MSS_9811-1 klartrirmahrtrir mohartrica dru / MSS_9811-2 tva rs tvamvar tva hrs tva buddhirbodhalaka // MSS_9812-1 klavar ca parjanyo dharmacr ca prthiva / MSS_9812-2 sampad yadai bhavati s bibharti sukha praj // MSS_9813-1 klavidbhirvinirta pitya yasya rghava / MSS_9813-2 anadhyrpita evsau tajjaced daivamuttamam // MSS_9814-1 klavidbhivirnirt yasyticirajvit / MSS_9814-2 sa cej jvati sacchinnairstad daivamuttamam // MSS_9815-1 klavylahata vkya patanta bhnumambart / MSS_9815-2 oadha samdya dhvatva pitpras // MSS_9816-1 klavicchrotriyo rj nad sdhuca pacama / MSS_9816-2 ete yatra na vidyante tatra vsa na krayet // MSS_9817-1 klaclayati prya paitn pmarnapi / MSS_9817-2 ta cec cikrasi vae titikaiva mahauadham // MSS_9818-1 klacet karupara kaliyuga yadyadya dharmapriya nistrio yadi pealo viadhara santoady yadi / MSS_9818-2 agnicedatitala khalajana sarvopakr sa ced yuya yadi v bhaviyati via veypi tad rgi // MSS_9819-1 klasya kraa rj sadasatkarmaastvata / MSS_9819-2 sukryodyatadabhy svadharme sthpayet praj // MSS_9820-1 ... ... ... ... ... ... / MSS_9820-2 klasya sumahadbrya sarvabhteu lakmaa // MSS_9821-1 klasyaiva vao sarva durga durgatara ca yat / MSS_9821-2 kle kruddhe katha klt tra no'dya bhaviyati // MSS_9821A-1 klgardgrasugandhigandha- dhpdhivsrayabhgheu / MSS_9821A-2 na tatra surmghasamraebhya ymkucomrayia pumsa // MSS_9822-1 klgurupracuracandanacarcitgya pupvatasasurabhktakeap / MSS_9822-2 rutv dhvani jalamuc tvarita pradoe ayygha gurught pravianti nrya // MSS_9823-1 klgurau surabhittiaye'pi sagd rabhyate surabhitparapdape'pi / MSS_9823-2 prapavamida tava sagivtais tdtmyameti kataro na taro samha // MSS_9824-1 klgnirudra dhre akti kualin tath / MSS_9824-2 nandkhy svadhihne akty kmkhyay saha // MSS_9825-1 kltikramaa kuruva tait visphrjitaistrsaya sphrairbhaya garjitairatitar krya mukhe daraya / MSS_9825-2 yasynanyagate payoda manaso jijsay ctaka- sydhehi tvamihkhila tadapi na tvatta para ycate // MSS_9826-1 kltikramaa vtter yo na kurvta bhpati / MSS_9826-2 kadcit ta na mucanti bhartsit api sevak // MSS_9827-1 kltikramae hyeva bhaktavetanayorbht / MSS_9827-2 bhartu kupyanti duyanti so'nartha sumahn smta // MSS_9828-1 kltipta kry dharmrthaparipanam / MSS_9828-2 nitybhyantaravartitvt sdhupraktikopanam // MSS_9829-1 rahasyabhedas tat pakd akryeu pravartanam / MSS_9829-2 rymaras tath krodho nirodha shasni ca // MSS_9830-1 itydi ca strvyasane yac ca prva prakrtitam / MSS_9830-2 tasmt strvyasana rj rjyakma parityajet // MSS_9831-1 klt prarohati viva puna kla pravartate / MSS_9831-2 sthlaskmagati klo vividha tasya cocyate // MSS_9832-1 klt pravartate bja kld garbha pramucati / MSS_9832-2 klo janayate putra puna klo'pi saharet // MSS_9833-1 kld prarohate bja phala klt pravartate / MSS_9833-2 klo hi vartayet si puna klo hi saharet // MSS_9834-1 klnapsya viuvyanasakramdn astagate himakare ca divkare ca / MSS_9834-2 amba smareyamapi te cararavindam nandalakaamapstasamastabhedam // MSS_9835-1 klnuklya vispaa rghavasyrjunasya ca / MSS_9835-2 anukle yad daive kriylp suphal bhavet // MSS_9836-1 klntare hmanarthya gdhro gehopari sthita / MSS_9836-2 khalo ghasampastha sadyo'narthya dehinm // MSS_9837-1 klajar bhrasahs te vakymi lakaam / MSS_9837-2 atrdhamaguln tu reha khaga prakrtitam // MSS_9838-1 klidsa kalvsa dsavac clito yadi / MSS_9838-2 rjamrge vrajannatra pare tatra k trap // MSS_9839-1 klidsakavit nava vayo mhia dadhi saarkara paya / MSS_9839-2 eamsamabal ca komal sambhavantu mama janmajanmani // MSS_9840-1 klidsakaverv kadcin madgir saha / MSS_9840-2 kalayatyarthasmya ced bht bht pade pade // MSS_9841-1 klindi, brhi kumbhodbhava, jaladhiraha nma ghsi kasmc chatrorme, narmadha tvamapi vadasi me nma kasmt sapatny / MSS_9841-2 mlinya tarhi kasmdanubhavasi, milatkajjalairmlavn netrmbhobhi, kims samajani, kupita kuntalakoipla // MSS_9842-1 klind vkya yt sulalitavadano mtara gehagop krysakt samantdanugatanayano gorasgramanta / MSS_9842-2 gatv bhni bhittv madhumadhu anakairgorasa bhakama ghrapratyptanandkalitasitamukho nandasnu ivya // MSS_9843-1 klindkalaklaknanaktakrkalpollasa d- gogoplakablakai pratidia snandamviitam / MSS_9843-2 vandavaktavrajavadhsvnta sadhndaka sadbhakty samupsmahe vayamaghadhvasaikadhra maha // MSS_9844-1 klindkeapa parilasati mahnyikys tanj jahn satpuyasagho gua iha salila yacca srasvasa tu / MSS_9844-2 ve tve viedamaravaralasatsnehayukt viyukt bandhenetyatra citra vilasati nitar yattamovarahn // MSS_9845-1 klindcruvcnicaya iti mud ghit naicikbhir bl kdambinti pramuditahdaya vkit nlakahai / MSS_9845-2 uttasrtha tamlastabaka iti ht mugdhagopganbhi reyo na kalpayant madhumathanatanusvacchakntipravh // MSS_9846-1 klindjalakujavajulavanacchyniatmano rdhbaddhanavnurgarasikasyotkahita gyata / MSS_9846-2 tatpydapariskhalajjalaruhpa kalaspnata- grvottnitakaratarakakulairkaryamna hare // MSS_9847-1 klindjalakelilolatarurvtacnu k nirgatygajalni sritavatrlokya sarv dia / MSS_9847-2 tropntamilannikujabhavane gha cirt payata aure sabhramayannim vijayate sktaveudhvani // MSS_9847A-1 klindtaabhedi hstinapurdausthydibhi khypita- sthem yasya jayatyakhaajagadnandaikakando bhja / MSS_9847A-2 muy nihurayaia muikaironiytaraktakchac- chadmodvntaru bhinattu bhavat bhadretara lgalam // MSS_9848-1 klindnarmadmbhasrutamadasalilotsaginau pupavantau vibhra kumbhayugma gaganatalatata svardhunpraua / MSS_9848-2 ghala sdhuvdairanabhimatayao deva mdnan mla krtistombhrakumbh jagadudarasarasabhram bambhramti // MSS_9849-1 klindpulinntavajulalatkuje kutacit kramt suptasyaiva mitha kathjui anai samvhikmaale / MSS_9849-2 vaideh daakandharo'paharattykarya kasadvio hu hu vatsa dhanurdhanurdhanuriti vyagr gira pntu va // MSS_9850-1 klindpuline may, na na may ailopaalye, na na nyagrodhasya tale may, na na may rdhpitu prgae / MSS_9850-2 da ka itritasya sabhaya gopairyaodpater vismerasya puro hasan nijaghnniryan hari ptu va // MSS_9851-1 klindpulinodareu musal yvad gata kritu tvat karburikpaya piba hare vrdhiyate te ikh / MSS_9851-2 ittha blatay pratraapar rutv yaodgira pydva svaikh span pramudita kre'rdhapte hari // MSS_9852-1 klindmanuklakomalaraymindvaraymal ailopntabhuva kadambakusumairmodina kandarn / MSS_9852-2 rdh ca prathambhisramadhur jtnutpa smaran astu dvravatpatistribhuvanmodya dmodara // MSS_9853-1 klindya dviradadalitmbhojinreuramy yasy ka iirapayasastrakedracr / MSS_9853-2 gyantn kimapi madhura blagoplikn lllola kamalakalik karaprcakra // MSS_9854-1 klindyati kajjalyati kalnthkamlyati vylyatyahimaalyati muhu rkahakahyati / MSS_9854-2 aivlyati kokilyati mahnlbhrajlyati bhrahme ripuduryaastava nplakracmae // MSS_9855-1 klindrirrdhva nanu madhupakula mlatpujaga v sandoha vaianbherjayati aimukhkeajla manojam / MSS_9855-2 bhrnti prpnoi ki tva bata garaladharbhoga ea pracao loka pratyakabhta grasati bata bald yanna bhyasukhitvam // MSS_9856-1 klindvcipujai kuvalayavipinairindranlacchabhi aivlai kajjalaughairalitimirabharairblajmtajlai / MSS_9856-2 kastrkokiln tatibhiriva sahckacikyaprapacais trailokya prayant amayatu vipada bhav kahanl // MSS_9857-1 klindy pulina pradoamaruto ramy akava santpa na harantu nma nitar kurvanti kasmt puna / MSS_9857-2 sandaa vrajayoitmiha hare savato'ntapure nivs prast cayanti ramasaubhgyagarvacchida // MSS_9858-1 klindy pulinendranlaakalaymmbhaso'ntarjale magnasyjanapujamecakanibhasyhe kuto'nveaam / MSS_9858-2 trbh phaacakravlamaayo na syur yadi dyotino yairevonnatimpnuvanti guinas taireva yntypadam // MSS_9859-1 klindy pulineu kelikupitmutsjya rse rasa gacchantmanugacchato'rukalu kasadvio rdhikm / MSS_9859-2 tatpdapratimniveitapadasyodbhtaromodgater akuo'nunaya prasannadayitdpasya putu va // MSS_9859A-1 kl kalakalarp mahisuravinin vr / MSS_9859A-2 umbhdnaniumbh- svdanatovatu tv n pate // MSS_9860-1 klkelkalpakramakalitakalkautuk kundaknti kalpnte klakalpa kratukadanakathkandalkakanda / MSS_9860-2 kkolakrrakaha kalitakalakalatklntakandarpaknt- kruykrntaknta kalayatu kuala kikar kapard // MSS_9861-1 klngagrahavyagre rke yamuntae / MSS_9861-2 jhapaydhomukhe jte viparta jagattrayam // MSS_9862-1 klyakakodavilepanariya diad dimullasadaumaddyuti / MSS_9862-2 khta khurairmudgabhuj vipaprathe gireradha kcanabhmija raja // MSS_9863-1 klyai kucakcancalacamatkra kimutsryate kdk kukamakesaratvii mukhe kastriklepanam / MSS_9863-2 sphte'smit jaghane sarojavadane ki nlacolrpaa kasmai shasini tvamicchasi vidhervinysamanydam // MSS_9864-1 kluya janayajaasya racayan dharmadrumonslana kliyanntikpkamkamalin lobhmbudhi vadhaiyan / MSS_9864-2 marydtaamudrujachubhamanohasapravsa dian ki na kleakara parigrahanadpra pravddhi gata // MSS_9865-1 kluya payas vilokya anakairuya has gat dhrjarjarakesarsphuaruca padm nimagn jale / MSS_9865-2 s sarvartusukhvatrapadav chann tairntanai kaa tdgapi svabhvavimala vddhyaiva naa sara // MSS_9866-1 kluyamudvkya vidhu kalakina budh yadhurmama sagata na tat / MSS_9866-2 jne nijke dayitsya vartate nithinnthakalakit nahi // MSS_9867-1 kle kle na kimupanata bhujate bhojyajta ghantyambho na kimatha na ki savianti kapsu / MSS_9867-2 puanti svn na kimu pthukn stru ki no ramante ktyktyavyapagatadhiy kastirac ca bheda // MSS_9868-1 kle kle virecya syt ptra prayitu puna / MSS_9868-2 sajjkurmo yadvptu gurv grahaalatm / MSS_9868-3 svtmano'ntas tadasmbh riktataivnubhyate // MSS_9868A-1 kle kathacic carat dhavn knty svay kardamite'ntarike / MSS_9868A-2 ambhodhar rntijumabhvan lambada iva vridhr // MSS_9869-1 kle khalvgat devya putre mohamupgate / MSS_9869-2 hastasparo hi mt m ajalasya jaljali // MSS_9869A-1 kle taroranupakri phala phalitv lajjvaducita eva vinayoga / MSS_9869A-2 etat tu citramupaktya phalai parebhya prn nijn jhaiti yat kadal jahti // MSS_9870-1 kle'dt pit vcyo vcyacnupayan pati / MSS_9870-2 mte bhartari putras tu vcyo mturarakit // MSS_9871-1 kle dee yathyukta nara kurvannupaiti km / MSS_9871-2 bhuktavantvalapsyet kimannamakariyatm // MSS_9872-1 kle dharmrthakmn ya samantrya sacivai saha / MSS_9872-2 nievettmavlloke na sa vyasanampnuyt // MSS_9873-1 klena kca sitca rtrya klena candra pariprabimba / MSS_9873-2 nklata pupaphala nagn nklaveg sarito vahanti // MSS_9874-1 klena kitivrivahnipavanavyomdiyukta jagad brahmdyca sur praynti vilaya vidmo vivrditi / MSS_9874-2 paymo'pi vinayate'navarata loknanekn mudh mymohamay bhavapraayin nsth jahmo vayam // MSS_9875-1 klena yti krimit mahendro mahendrabhva krimirapyupaiti / MSS_9875-2 aya prathynayamapratiha ityea nihnucito'bhimna // MSS_9876-1 klena ripu sadhi kle mitrea vigraha / MSS_9876-2 kryakraamritya kla kipati paita // MSS_9877-1 klena ghr pravivnti vt klena virjaladnupaiti / MSS_9877-2 klena padmotpalavajjala ca klena pupanti nag vaneu // MSS_9878-1 kle nlabalhake sataiti prtiprade barhi carya kathaymi va uta bho yad vttamasmin ghe / MSS_9878-2 saubhgyavyayaakayaikaayane kntpriybhymaho mnibhy bata rtrimeva sakal cra pravsivratam // MSS_9879-1 kle'nnasya kudhamavahito ditsamno vidhtya no bhoktavya prathamamatitherya sad tihatti / MSS_9879-2 tasyprptvapi gatamala puyari rayanta ta dtra jinapatimate mukhyamhurjinedr // MSS_9880-1 kle mahatyanavadhvapatan kadpi kvpyantime janui ko'pi gati labheta / MSS_9880-2 ittha samarthanavidhi paramgamn paryyasktividhay nayana naarthe // MSS_9881-1 kle mduryo bhavati kle bhavati drua / MSS_9881-2 rj lokadvaypek tasya lokadvaya bhavet // MSS_9882-1 kle mduryo bhavati kle bhavati drua / MSS_9882-2 sa vai sukhamavpnoti loke'muminnihaiva ca // MSS_9883-1 kle mduryo bhavati kle bhavati drua / MSS_9883-2 sa sdhayati ktyni atrcaivdhitihati // MSS_9884-1 kle bhduca tkaca npa syd yadi sryavat / MSS_9884-2 udaya kriyate tasya maalennurgi // MSS_9885-1 kle yathvadhigata- narapatikopdyaeavttnta / MSS_9885-2 npabhavane natamrti sayatavastra anai praviet // MSS_9886-1 kle vpyathavkle sadhyvandanatatpara / MSS_9886-2 avidyo v savidyo v brhmao mmak tanu // MSS_9887-1 kle vridharm apatitay naiva akyate sthtum / MSS_9887-2 utkahitsi tarale na hi na hi sakhi picchila panth // MSS_9888-1 kle vidyutprabhjle ikhitavamaite / MSS_9888-2 knta sarvajanbho blendu khe na labhyate // MSS_9889-1 kle satatavario jalamuca sasyai samddh dhar bhpl nijadharmaplanapar viprstraynirbhar / MSS_9889-2 svdukranatodhasa pratidina gvo nirastpada santa ntipar bhavantu ktina saujanyabhjo jan // MSS_9890-1 kle sahiurgirivad asahiuca vahnivat / MSS_9890-2 skandhenpi vahecchatrn priyi samudharan // MSS_9891-1 kle hita mita bryd avisavdi pealam / MSS_9891-2 prvbhibh sumukha sula karuo mdu // MSS_9892-1 kle hitamithravihr vidhasana / MSS_9892-2 adntm ca susvapna uci syt sarvad nara // MSS_9893-1 k lokamt kimu dehamukhya rate kimdau kurute manuya / MSS_9893-2 ko daityahant vada vai kramea gaurmukha cumbati vsudeva // MSS_9894-1 klo dea kriy kart karaa kryamgama / MSS_9894-2 dravya phalamiti brahman navadhokto'jay hari // MSS_9895-1 klo daiva karma jva svabhvo dravya ketra pra tm vikra / MSS_9895-2 tatsaghto bjarohapravhas tvanmyai tanniedha prapadye // MSS_9896-1 klopabhogina sarve nityamnandit nar / MSS_9896-2 sarve satyarat nitya sarve dharmaparya // MSS_9896A-1 klopalabdha kalahasanda- mkarya karmtamantarike / MSS_9896A-2 sallamuddhitavripr sarojin sdaramujjagma // MSS_9897-1 klo'bhyupaiti sakdeva nara kathacit prpnoti ta na sa puna khalu klakk / MSS_9897-2 klena gocaragatnanapekya bhakyn mandakramo'pyajagara samupaiti siddhim // MSS_9898-1 klo madhu kupita ea ca pupadhanv dhr vahanti ratikhedahar samr / MSS_9898-2 kelvanyamapi vajulakujamajur dre pati kathaya ki karayamadya // MSS_9899-1 klo'ya bhtamaakaghudhumn praptinm / MSS_9899-2 brahmodumbarotthn bhatpdapat gata // MSS_9900-1 klo yti galatyyu kyante ca manorath / MSS_9900-2 sukta ca kta kicit sat sasmaraocitam // MSS_9901-1 klo v kraa rjo rj v klakraam / MSS_9901-2 iti te saayo m bhd rj klasya kraam // MSS_9902-1 klo vikurute bhvn sarvlloke ubhubhn / MSS_9902-2 kla sakipate sarv praj visjate puna // MSS_9903-1 klo hetu vikurute svrthas tamanuvartate / MSS_9903-2 svrtha prjo'bhijnti prja loko'nuvartate // MSS_9904-1 k vidy kavit vinrthini jane tyga vin rca k ko dharmaca kp vin narapati ko nma nti vin / MSS_9904-2 ka snurvinaya vin kulavadh k svmibhakti vin bhogya ki rama vin kititale ki janma krti vin // MSS_9905-1 k viam daivagati ki laa yajjano guagrh / MSS_9905-2 ki saukhya sukalatra ki durgrhya khalo loka // MSS_9906-1 kver t samsdya vihtmapsarogaai / MSS_9906-2 tatra sntv naro rjan gosahasraphala labhet // MSS_9907-1 kver kabarva bhmini bhuvo devy puro dyat pgairngalatritairupadiatyleavidym iva / MSS_9907-2 karjanamajjaneu jaghanairyasy paya plvita ptv nbhiguhbhirttarucibhi prc dia nyate // MSS_9908-1 kvertrakarprapargmodasodar / MSS_9908-2 ratisvedalavnete purandhr samra // MSS_9909-1 kvertrabhmruhabhujagavadhbhuktamuktvaia karcnapnastanavasanadandolanspa ndamanda / MSS_9909-2 lolalllallakatilakalatlsyallvil ola kaa bho dkitya pracalati pavana pntha kntktnta // MSS_9909A-1 kverramyarjvavilasadgandhabandhun / MSS_9909A-2 madhumsasamrea vardhate kutra kasya k // MSS_9910-1 kvervrivellallahariparikarakranakrntat sphtarkhaaaabhramaabharabhava dbhrisaurabhyagarbh / MSS_9910-2 colastrlolacelcalacalanakalkrntakntstannt vnti preyoviyogturatararamavairio'm samr // MSS_9910A-1 kverhdaybhirmapuline puye jaganmagale candrmbhojavattae parisare dhtr samrdhite / MSS_9910A-2 rrage bhujagendrabhogaayane lakmmahsevite ete ya puruottama sa bhagavn nryaa ptu na // MSS_9910B-1 k vey ko virodho'ya k praastica sagare / MSS_9910B-2 vth prajihr mrkhnmd mati // MSS_9911-1 kvya karoti sukavi sahdaya eva vyanakti tattattvam / MSS_9911-2 ratna khani praste racayati ilp tu tatsuamn // MSS_9911A-1 kvya karotu parijalpatu saskta v sarv kal samadhigacchatu vcyamn / MSS_9911A-2 lokasthiti yadi na vetti yathnurp sarvasya mrkhanikarasya sa cakravart // MSS_9912-1 kvya karomi na hi crutara karomi yatnt karomi yadi crutara karomi / MSS_9912-2 bhplamaulimaimaitapdapha he shaska kavaymi vaymi ymi // MSS_9913-1 kvya karoi kimu te suhdo na santi ye tvmudrapavana vinivrayanti / MSS_9913-2 gavya ghta piba nivtagha praviya vtdhik hi puru kavayo bhavanti // MSS_9914-1 kvya crvapi rasika- prtikara bhavati naikarasabaddham / MSS_9914-2 suratamanhitakalaha hariado nbhinandayati // MSS_9914A-1 kvya cet sarasa kimarthamamta vaktra kuragd cet kandarpavipugaaphalaka rkakena kim / MSS_9914A-2 svtantrya yadi jvitvadhi mudh svarbhrbhuvo vaibhava vaidarbh yadi baddhayauvanabhar prty saratypi kim // MSS_9915-1 kvya yadya ghamambara v suvaracitrojjvalamvibhti / MSS_9915-2 sa nandano nandati kundanasya rkarma kavirptakma // MSS_9916-1 kvya yadyapi rasika prtikara bhavati naikarasabaddham / MSS_9916-2 suratamanhitakalaha hariado nbhinandayati // MSS_9917-1 kvya yaase'rthakte vyavahravide ivetarakataye / MSS_9917-2 sadya paranirvtaye kntsammitatayopadeayuje // MSS_9918-1 kvya sudh rasajn kmin kmin sudh / MSS_9918-2 dhana sudh salobhn nti sanyasin sudh // MSS_9919-1 kvyaprapacacuc racayati kvya na sravid bhavati / MSS_9919-2 tarava phalni suvate vindati sra patagasamudya // MSS_9920-1 kvyamayyo giro yvac caranti viad bhuvi / MSS_9920-2 tvat srasvata sthna kavirsdya modate // MSS_9921-1 kvyastravinodena klo gacchati dhmatm / MSS_9921-2 vyasanena tu mrkh nidray kalahena v // MSS_9922-1 kvyasykaramaitr- bhjo na ca karka na ca grmy / MSS_9922-2 abd api puru api sdhava evrthabodhya // MSS_9923-1 kvyasymraphalasypi komalasyetarasya ca / MSS_9923-2 bandhacchyvieea raso'pyanydo bhavet // MSS_9924-1 k'vykulit mdyati kcanamudr manorammhu / MSS_9924-2 iha klikvatasita- candrakal kmit yogy // MSS_9925-1 kvytman manasi paryaaman pur me pyasrasarass tava ye vils / MSS_9925-2 tnantarea rama ramayale cetohar sukavit bhavit katha na // MSS_9926-1 kvymta durjanarhunta prpya bhaven no sumanojanasya / MSS_9926-2 saccakramavyjavirjamna- taikyaprakara yadi nma na syt // MSS_9926A-1 kvye gndharve nttastre vidhija daka dtra dakia dkityam / MSS_9926A-2 vey k necchet svmina kokan syccedasya strvrjavt sanipta // MSS_9927-1 kvyena mrkhadhanina praayena nca vey rutena ahatravamrjavena / MSS_9927-2 icchanti ye jagati rajayitu vimhs temarayaruditena sama praysa // MSS_9928-1 kvye bhvya guais tatra durjan dayanti yat / MSS_9928-2 na durgataghe sadhir dyate jtu dasyubhi // MSS_9929-1 kvye bhavyatame'pi vijanivahairsvdyamne muhur donveaameva matsaraju naisargiko durgraha / MSS_9929-2 ksre'pi viksipakajacaye khelanmarle puna kraucacacupuena kucitavapu ambkamanveate // MSS_9930-1 kvye ubhe viracite khalu no khalebhya kacid guo bhavati yadyapi sampratha / MSS_9930-2 kury tathpi sujanrthamida yata ki ykbhayena paridhnavimokaa syt // MSS_9931-1 kvyeu naka ramya tatrpi ca akuntal / MSS_9931-2 tatrpi ca caturtho'kas tatra lokacatuayam // MSS_9932-1 kvyaikaptravilasadguadoadugdha- pthasamhapthaguddharae vidagdh / MSS_9932-2 jnanti kartumabhiyuktatay vibhga candrvadtamataya kavirjahas // MSS_9933-1 kvyairupahat ved putr jmtbhirhat / MSS_9933-2 avairupahat gva payastrbhi kulgan // MSS_9934-1 k ambhuknt kimu candraknta kntmukha ki kurute bhujaga / MSS_9934-2 ka rpati k viam samasy gaurmukha cumbati vsudeva // MSS_9935-1 kuk vikacapadmamanojavaktr sonmdahasaravanpurandaramy / MSS_9935-2 pakvalirucir tanugtrayai prtp aran navavadhriva rparamy // MSS_9936-1 k k ivbhnti sarsva sarsi ca / MSS_9936-2 cetsycikipuryn nimnag iva nimnag // MSS_9937-1 k kranik dadhiaravarni saptaparni / MSS_9937-2 navantanibhacandra aradi ca takraprabh jyotsn // MSS_9938-1 kya samalakt nirupamasvargpagsabhava- sthlottrataragabinduvilasanmuktphalareibhi / MSS_9938-2 cacaccacalacacarkanikaraymmbar rjate ksrasthavinidrapadmanayan vivevarapreyas // MSS_9939-1 k grakath kuthalakath gtdividykay madyatkumbhikath turagamakath kodaadkkath / MSS_9939-2 ekaivsti mitha palyanakath tvadbhtarakapater deva rraghuntha tasya nagare svapne'pi nny kath // MSS_9940-1 kairmah iiraddhitin rajanyo hasairjalni sarit kumudai sarsi / MSS_9940-2 saptacchadai kusumabhranatairvannt uklktnyupavanni ca mlatbhi // MSS_9941-1 k ailaputr kimu netraramya ukrbhaka ki kurute phalni / MSS_9941-2 mokasya dt smaraena ko v gaurmukha cumbati vsudeva // MSS_9942-1 kmary ktamlamudgatadala koyaikakate trmantakaimbicumbitamukh dhvantyapa prik / MSS_9942-2 dtyhaistiniasya koaravati skandhe nilya sthita vrunnakapotakjitamanukrandantyadha kukku // MSS_9942A-1 kmrakardamakayakapolapl kahlradmakalikkamanyacl / MSS_9942A-2 kcid vihraviikhmupayti col pllasatkaratalmalakastanl // MSS_9943-1 kmragauravapumabhisrikm baddharekhamabhito rucimajarbhi / MSS_9943-2 etat tamladalanlatama tamisra tatpremahemanikaopalat tanoti // MSS_9944-1 kmradravagauri hanta kimaya bhyo'garge graha ko v nlasaroruhki nitar netrjane sabhrama / MSS_9944-2 raktokadalopameyacarae ki lkay dattay no rgntaramhate nijaruc vibhrjamno mai // MSS_9944A-1 kmradhlkalikvirjad- blendurekhtilakbhirm / MSS_9944A-2 kkikklitakeap s vaiav srasapatranetr // MSS_9945-1 kmrapakakhacitastanaphatmra- pavakradayitrdranakhkarl / MSS_9945-2 eda kusumacpanarendradatta- truyasanamiva prakakaroti // MSS_9946-1 kmrgtralekhsu lolallvayavciu / MSS_9946-2 drvayitveva vinyasta svara oaavarakam // MSS_9947-1 kmrea dihnamambaratala vmabhruvmnana- dvairjya vidadhnamindudad bhindnamambhair / MSS_9947-2 pratyudyatpuruhtapattanavadhdattrghadrvkura- kvotsagakuragamaindavamida tadvimbamujjmbhate // MSS_9948-1 ky tiha sakhe suparvanivahairnitya nuty bhaja rkaha nijabhaktarakaavidhau daka dayvridhim / MSS_9948-2 gge vrii ppahrii kuru snna smara rpati tva kaena vinaiva mokapadav prtyaye prpsyasi // MSS_9949-1 ky tu maranmuktir janant kamallaye / MSS_9949-2 darandabhrasarasa smaradarucale // MSS_9950-1 ky niptaya vapu vapaclaye v svarga naya tvamapavargamadhogati v / MSS_9950-2 adyaiva v kuru day punaryatau v ka sabhramo mama, dhane dhanina pramam // MSS_9951-1 kymktimiturna labhate hdyhittattvadhr yasya rriva s''bhavat priyatam y sarvadrdhik / MSS_9951-2 avat tadratacetasas tava purpuynyagayni yad brahmdvaitasukhe'pi tadbhajanato manddara te mana // MSS_9952-1 k lghy guin, kam, paribhava ko, ya svakulyai kta ki dukha, parasarayo, jagati ka lghyo, ya ryate / MSS_9952-2 ko mtyurvyasana, uca jahati ke, yairnirjit atrava kairvijtamida, viranagare channasthitai pavai // MSS_9953-1 kynna ca bhojandiniyamnno v vane vsato vykhyndatha v munivratabharccittodbhava kyate / MSS_9953-2 ki tu sphtakalindaailatanaytreu vikrato govindasya padravindabhajanrambhasya ledapi // MSS_9954-1 kha kalpataru sumeruracalacintmai prastara sryastvrakara a ca vikala kro hi vr nidhi / MSS_9954-2 kmo naatanurbalirditisuto nand pau kmago naitste tulaymi bho raghupate kasyopam dyate // MSS_9955-1 kha vahnyujjhitamapi bhavec chtantyai kapn lomno uddhyai salilamanalacgniaucaiaknm / MSS_9955-2 jantorbhv vidadhati yathbhvina kryasiddhi tattva te kvacana sahaja vastuto nsti kicit // MSS_9956-1 kha irasi sasthpya tath khena tayet / MSS_9956-2 luptasmte smti sadyo yoginas tena jyate // MSS_9957-1 khagolayuga kipta dramrdhvapurasthitai / MSS_9957-2 aprptadhra phena gacchet pucchamukhena hi // MSS_9958-1 khapadhtn ktv bhvena sevanam / MSS_9958-2 raddhay ca tath siddhis tasya viuprasdata // MSS_9958A-1 khamagrat yti bhasmat gomaydikam / MSS_9958A-2 vahnau kra suvara tu suvarotkarat vrajet // MSS_9959-1 khgni nirharec caiva tath kpca khtayet / MSS_9959-2 saodhayet tath kupn ktn prva payo'rthibhi // MSS_9960-1 khdagnirjyate mathyamnd bhmistoya khanyamn dadti / MSS_9960-2 sotshn nstyasdhya nar mrgrabdh sarvayatn phalanti // MSS_9960A-1 khdyathgnirutpanna svraya dahati kat / MSS_9960A-2 krodhgnirdehajastadvat tameva dahati dhruvam // MSS_9961-1 khnuagt parivardhamne jgratpratpajvalane tvadye / MSS_9961-2 rkrtavrya prasabha patanti pratyarthipthvpataya patag // MSS_9962-1 khe'vakea sayamya tatra baddhv varikm / MSS_9962-2 hastena bhrmyam ca yo hanti sa dhanurdhara // MSS_9963-1 k sabuddhi subhaa bhavato brhi pcchmi samyak prta kdg bhavati vipina saprabuddhairvihagai / MSS_9963-2 loka kasmin prathayati muda, k tvady ca jaitr pryo loke sthitamiha sukha jantun kdena // MSS_9964-1 k sasti kimapacranibandhaneya kdgvidhasya tava ki katametayeti / MSS_9964-2 prane tu nsmi kuala prativaktumeva khedastu me janani ko'pyayamevamste // MSS_9964A-1 ksavsajvarjraokatsya pkayuk / MSS_9964A-2 na ca kurycchironetrahtkarmayavnapi // MSS_9965-1 kscid dhavalacira nivasat vittepars punar nlo v kapilo'thav varavo rakto'thav mecaka / MSS_9965-2 grmairavadhrito'pi ithilaskandho'pyanrdhvarav svnte me paratantratundilatanurjgartyaya karbura // MSS_9966-1 ... ... ... ... ... ... // MSS_9966-2 ks hi npad hetur atilobhndhabuddhit // MSS_9967-1 ksraoii navodayamnamugdha- sadvartiknivahadhini drue'pi / MSS_9967-2 madhyandinoakirae pratipannasakhya- smera sukha jayati citracaritramabjam // MSS_9968-1 ksre padmin'ya mukulayugamanatyantara yatra hdyam yasmin sadyasamudyadgrahapatikarajavypti lghany / MSS_9968-2 tasmdetad vieasmtikalitamiha prekya skdupekya varya auryacandau na gamaya samaya tva vrajastrhitaja // MSS_9969-1 ksre'pi paya pibanti pathik na kvpi vri tvayi kratvdudadhe samudra iti te nmaitadevocitam / MSS_9969-2 na tvetni nirarthakni bhavato nmnyanarthntary ambhodhirjaladhi payonidhirudadhirvrnidhirvridhi // MSS_9970-1 ksre madamattavraagaairkumbhamagna paya pta yatprabhavoruvcivalanairvypta samasta jagat / MSS_9970-2 tasminneva rave pracaakiraareniptmbhasi prpt pnthanakhapac pratipada madhyasthalbhmaya // MSS_9971-1 ksreu saritsu sindhuu tath nceu nragraha dhik tatrpi ironati kimapara heya bhaven mninm / MSS_9971-2 itylocya vimucya ctakayuv teu sphmdard udgrvas tava vrivha kurute dhrdharlokanam // MSS_9971A-1 ksryavarya kalitmburuhvatasa muktsamnajalabindutaragaraga / MSS_9971A-2 ki bhaa tava bakairbahubhi kurrvair hasairvin kalaravairnaradevapjyai // MSS_9972-1 ksi tva vada cauryakrii kuta, kastva, puroymika ki bre, muitau suvarakalaau bhpasya, kena, tvay / MSS_9972-2 kutra sta, prakaau tavcalatae, kutreti, taptayatm ityukte dhtavallavkucayugastva ptu ptmbara // MSS_9973-1 ks vivarjayec caurya nidrlu carmacaurikm / MSS_9973-2 jihvlaulya ca roghyo jvitu yo'tra vchati // MSS_9974-1 kse vse tath oe mandgnau viamajvare / MSS_9974-2 pramehe mtrakcchre ca sevayenmadhupippalm // MSS_9975-1 k str na praayiva k vilasitayo manobhavavihn / MSS_9975-2 ko dharmo nirupaama ki saukhya vallabhena rahitnm // MSS_9976-1 ksvid avaguhanavat ntiparisphuaarralvay / MSS_9976-2 madhye tapodhann kisalayamiva pupatrm // MSS_9977-1 khamasmi guh vakti prane'mumin kimuttaram / MSS_9977-2 kathamukta na jnsi kadarthayasi yat sakhe // MSS_9978-1 kharniamanucinty samsrsrat na tu pramad / MSS_9978-2 k preyas vidhey karu dkiyamatha maitr // MSS_9979-1 k hi tulmadhirohati bhujagalaty pratninvany / MSS_9979-2 y khaitpi radanair janayati vadane vicaka suamm //